6. Rūpaparicchedavaṇṇanā

1. Evaṃ tāva cittacetasikavasena duvidhaṃ abhidhammatthaṃ dassetvā idāni rūpaṃ, tadanantarañca nibbānaṃ dassetumārabhanto āha ‘‘ettāvatā’’tyādi. Sappabhedappavattikā uddesaniddesapaṭiniddesavasena tīhi paricchedehi vuttappabhedavanto, pavattipaṭisandhivasena dvīhi paricchedehi vuttappavattivanto ca cittacetasikā dhammā ettāvatā pañcahi paricchedehi vibhattā hi yasmā, idāni yathānuppattaṃ rūpaṃ pavuccatīti yojanā.

2. Idāni yathāpaṭiññātarūpavibhāgatthaṃ mātikaṃ ṭhapetuṃ ‘‘samuddesā’’tyādi vuttaṃ. Saṅkhepato uddisanaṃ samuddeso. Ekavidhādivasena vibhajanaṃ vibhāgo, samuṭṭhāti etasmā phalanti samuṭṭhānaṃ, kammādayo rūpajanakapaccayā. Cakkhudasakādayo kalāpā. Pavattikkamato ceti bhavakālasattabhedena rūpānaṃ uppattikkamato.

Rūpasamuddesavaṇṇanā

3. Upādinnānupādinnasantānesu sasambhāradhātuvasena mahantā hutvā bhūtā pātubhūtāti mahābhūtā (dha. sa. aṭṭha. 584). Athavā anekavidhaabbhutavisesadassanena, anekābhūtadassanena vā mahantāni abbhutāni, abhūtāni vā etesūti mahābhūtā, māyākārādayo. Tehi samānā sayaṃ anīlādisabhāvāneva nīlādiupādāyarūpadassanāditoti mahābhūtā. Manāpavaṇṇasaṇṭhānādīhi vā sattānaṃ vañcikā yakkhiniādayo viya manāpaitthipurisarūpadassanādinā sattānaṃ vañcakattā mahantāni abhūtāni etesūti mahābhūtā. Vuttampi hetaṃ –

‘‘Mahantā pātubhūtāti, mahābhūtasamāti vā;

Vañcakattā abhūtena, ‘mahābhūtā’ti sammatā’’ti. (abhidha. 626);

Atha vā mahantapātubhāvato mahantāni bhavanti etesu upādārūpāni, bhūtāni cāti mahābhūtāni. Mahābhūte upādāya pavattaṃ rūpaṃ upādāyarūpaṃ. Yadi evaṃ ‘‘ekaṃ mahābhūtaṃ paṭicca tato mahābhūtā’’tyādivacanato (paṭṭhā. 1.1.53) ekekamahābhūtā sesamahābhūtānaṃ nissayā hontīti tesampi upādāyarūpatāpasaṅgoti? Nayidamevaṃ upādāyeva pavattarūpānaṃ taṃsamaññāsiddhito. Yañhi mahābhūte upādiyati, sayañca aññehi upādīyati. Na taṃ upādāyarūpaṃ. Yaṃ pana upādīyateva, na kenaci upādīyati, tadeva upādāyarūpanti natthi bhūtānaṃ tabbohārappasaṅgo. Apica catunnaṃ mahābhūtānaṃ upādāyarūpanti upādāyarūpalakkhaṇanti natthi tayo upādāya pavattānaṃ upādāyarūpatāti.

4. Pathanaṭṭhena pathavī, tarupabbatādīnaṃ pakatipathavī viya sahajātarūpānaṃ patiṭṭhānabhāvena pakkhāyati, upaṭṭhātīti vuttaṃ hoti, pathavī eva dhātu salakkhaṇadhāraṇādito nissattanijjīvaṭṭhena sarīraselāvayavadhātusadisattā cāti pathavīdhātu. Āpeti sahajātarūpāni pattharati, āpāyati vā brūheti vaḍḍhetīti āpo. Tejeti paripāceti, niseti vā tikkhabhāvena sesabhūtattayaṃ usmāpetīti tejo. Vāyati desantaruppattihetubhāvena bhūtasaṅghātaṃ pāpetīti vāyo. Catassopi panetā yathākkamaṃ kathinattadavattauṇhattavitthambhanattalakkhaṇāti daṭṭhabbaṃ.

5. Cakkhādīnaṃ vacanattho heṭṭhā kathitova. Pasādarūpaṃ nāma catunnaṃ mahābhūtānaṃ pasannabhāvahetukattā. Taṃ pana yathākkamaṃ daṭṭhukāmatāsotukāmatāghāyitukāmatāsāyitukāmatāphusitukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇaṃ. Tattha cakkhu tāva majjhe kaṇhamaṇḍalassa ūkāsirappamāṇe abhimukhe ṭhitānaṃ sarīrasaṇṭhānuppattipadese telamiva picupaṭalāni sattakkhipaṭalāni byāpetvā dhāraṇanahāpanamaṇḍanabījanakiccāhi catūhi dhātīhi viya khattiyakumāro sandhāraṇabandhanaparipācanasamudīraṇakiccāhi catūhi dhātūhi katūpakāraṃ utucittāhārehi upatthambhiyamānaṃ āyunā paripāliyamānaṃ vaṇṇādīhi parivāritaṃ yathāyogaṃ cakkhuviññāṇādīnaṃ vatthudvārabhāvaṃ sadhentaṃ pavattati, itaraṃ ‘‘sasambhāracakkhū’’ti vuccati. Evaṃ sotādayopi yathākkamaṃ sotabilabbhantare aṅgulivedhanākāraṃ upacitatanutambalomaṃ, nāsikabbhantare ajapadasaṇṭhānaṃ, jivhāmajjhe uppaladalaggasaṇṭhānaṃ padesaṃ abhibyāpetvā pavattanti, itaraṃ pana ṭhapetvā kammajatejassa patiṭṭhānaṭṭhānaṃ kesaggalomagganakhaggasukkhacammāni ca avasesaṃ sakalasarīraṃ pharitvā pavattati. Evaṃ santepi itarehi tassa saṅkaro na hoti bhinnanissayalakkhaṇattā. Ekanissayānipi hi rūparasādīni lakkhaṇabhedato asaṃkiṇṇāti kiṃ pana bhinnanissayā pasādā.

6. Āpodhātuyā sukhumabhāvena phusituṃ asakkuṇeyyattā vuttaṃ ‘‘āpodhātu vivajjitaṃ bhūtattayasaṅkhāta’’nti. Kiñcāpi hi sītatā phusitvā gayhati, sā pana tejoyeva. Mande hi uṇhatte sītabuddhi sītatāsaṅkhātassa kassaci guṇassa abhāvato. Tayidaṃ sītabuddhiyā anavaṭṭhitabhāvato viññāyati pārāpāre viya. Tathā hi ghammakāle ātape ṭhatvā chāyaṃ paviṭṭhānaṃ sītabuddhi hoti, tattheva cirakālaṃ ṭhitānaṃ uṇhabuddhi. Yadi ca āpodhātu sītatā siyā, uṇhabhāvena saha ekasmiṃ kalāpe upalabbheyya, na cevaṃ upalabbhati, tasmā viññāyati ‘‘na āpodhātu sītatā’’ti. Ye pana ‘‘davatā āpodhātu, sā ca phusitvā gayhatī’’ti vadanti, te vattabbā ‘‘davatā nāma phusitvā gayhatīti idaṃ āyasmantānaṃ abhimānamattaṃ saṇṭhāne viyā’’ti. Vuttañhetaṃ porāṇehi –

‘‘Davatāsahavuttīni, tīṇi bhūtāni samphusaṃ;

Davataṃ samphusāmīti, lokoyamabhimaññati.

‘‘Bhūte phusitvā saṇṭhānaṃ, manasā gaṇhato yathā;

Paccakkhato phusāmīti, viññeyyā davatā tathā’’ti.

Gocararūpaṃ nāma pañcaviññāṇavisayabhāvato. Gāvo indriyāni caranti etthāti gocaranti hi ārammaṇassetaṃ nāmaṃ. Taṃ panetaṃ pañcavidhampi yathākkamaṃ cakkhuviññāṇādīnaṃ gocarabhāvalakkhaṇaṃ, cakkhādipaṭihananalakkhaṇaṃ vā.

7. Itthiyā bhāvo itthattaṃ (dha. sa. aṭṭha. 632). Purisassa bhāvo purisattaṃ. Tattha itthiliṅganimittakuttākappahetubhāvalakkhaṇaṃ itthattaṃ, purisaliṅgādihetubhāvalakkhaṇaṃ purisattaṃ. Tattha itthīnaṃ aṅgajātaṃ itthiliṅgaṃ. Sarādhippāyā itthinimittaṃ ‘‘itthī’’ti sañjānanassa paccayabhāvato. Avisadaṭhānagamananisajjādi itthikuttaṃ. Itthisaṇṭhānaṃ itthākappo. Purisaliṅgādīnipi vuttanayena daṭṭhabbāni. Aṭṭhakathāyaṃ pana aññathā itthiliṅgādīni vaṇṇitāni. Taṃ pana evaṃ saṅgahetvā vadanti –

‘‘Liṅgaṃ hatthādisaṇṭhānaṃ, nimittaṃ mihitādikaṃ;

Kuttaṃ suppādinā kīḷā, ākappo gamanādika’’nti.

Bhāvarūpaṃ nāma bhavati etena itthādiabhidhānaṃ, buddhi cāti katvā. Taṃ panetaṃ kāyindriyaṃ viya sakalasarīraṃ pharitvā tiṭṭhati.

8. Hadayameva manodhātumanoviññāṇadhātūnaṃ nissayattā vatthu cāti hadayavatthu. Tathā hi taṃ dhātudvayanissayabhāvalakkhaṇaṃ, tañca hadayakosabbhantare aḍḍhapasatamattaṃ lohitaṃ nissāya pavattati. Rūpakaṇḍe avuttassapi panetassa āgamato, yuttito ca atthibhāvo daṭṭhabbo. Tattha, taṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti ‘‘yaṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañca dhammānaṃ nissayapaccayena paccayo’’ti (paṭṭhā. 1.1.8) evamāgataṃ paṭṭhānavacanaṃ āgamo. Yutti panevaṃ daṭṭhabbā –

‘‘Nipphannabhūtikādhārā, dve dhātū kāmarūpinaṃ;

Rūpānubandhavuttittā, cakkhuviññāṇādayo viya.

‘‘Cakkhādinissitānetā, tassaññādhārabhāvato;

Nāpi rūpādike tesaṃ, bahiddhāpi pavattito.

‘‘Na cāpi jīvitaṃ tassa, kiccantaraniyuttito;

Na ca bhāvadvayaṃ tasmiṃ, asantepi pavattito.

‘‘Tasmā tadaññaṃ vatthu taṃ, bhūtikanti vijāniyaṃ;

Vatthālambadukānantu, desanābhedato idaṃ;

Dhammasaṅgaṇipāṭhasmiṃ, na akkhātaṃ mahesinā’’ti.

9. Jīvanti tenāti jīvitaṃ, tadeva kammajarūpaparipālane ādhipaccayogato indriyanti jīvitindriyaṃ. Tathā hetaṃ kammajarūpaparipālanalakkhaṇaṃ. Yathāsakaṃ khaṇamattaṭṭhāyīnampi hi sahajātānaṃ pavattihetubhāveneva anupālakaṃ. Na hi tesaṃ kammaṃyeva ṭhitikāraṇaṃ hoti āhārajādīnaṃ āhārādi viya kammassa taṅkhaṇābhāvato. Idaṃ pana saha pācanagginā anavasesaupādinnakāyaṃ byāpetvā pavattati.

10. Kabaḷaṃ katvā ajjhoharīyatīti kabaḷīkāro āhāro, idañca savatthukaṃ katvā āhāraṃ dassetuṃ vuttaṃ. Sendriyakāyopatthambhanahetubhūtā pana aṅgamaṅgānusārī rasaharasaṅkhātā ajjhoharitabbāhārasinehabhūtā ojā idha āhārarūpaṃ nāma. Tathā hetaṃ sendriyakāyopatthambhanahetubhāvalakkhaṇaṃ, ojaṭṭhamakarūpāharaṇalakkhaṇaṃ vā.

11. Kakkhaḷattādinā attano attano sabhāvena upalabbhanato sabhāvarūpaṃ nāma. Uppādādīhi, aniccatādīhi vā lakkhaṇehi sahitanti salakkhaṇaṃ. Paricchedādibhāvaṃ vinā attano sabhāveneva kammādīhi paccayehi nipphannattā nippharūpaṃ nāma. Ruppanasabhāvo rūpaṃ, tena yuttampi rūpaṃ, yathā ‘‘arisaso, nīluppala’’nti, svāyaṃ rūpa-saddo ruḷhiyā ataṃsabhāvepi pavattatīti aparena rūpa-saddena visesetvā ‘‘rūparūpa’’nti vuttaṃ yathā ‘‘dukkhadukkha’’nti. Paricchedādibhāvaṃ atikkamitvā sabhāveneva upalabbhanato lakkhaṇattayāropanena sammasituṃ arahattā sammasanarūpaṃ.

12. Na kassatīti akāso. Akāsoyeva ākāso, nijjīvaṭṭhena dhātu cāti ākāsadhātu. Cakkhudasakādiekekakalāpagatarūpānaṃ kalāpantarehi asaṃkiṇṇabhāvāpādanavasena paricchedakaṃ, tehi vā paricchijjamānaṃ, tesaṃ paricchedamattaṃ vā rūpaṃ paricchedarūpaṃ. Tañhi taṃ taṃ rūpakalāpaṃ paricchindantaṃ viya hoti. Vijjamānepi ca kalāpantarabhūtehi kalāpantarabhūtānaṃ samphuṭṭhabhāve taṃtaṃrūpavivittatā rūpapariyanto ākāso. Yesañca so paricchedo, tehi sayaṃ asamphuṭṭhoyeva. Aññathā paricchinnatā na siyā tesaṃ rūpānaṃ byāpībhāvāpattito. Abyāpitā hi asamphuṭṭhatā. Tenāha bhagavā ‘‘asamphuṭṭhaṃ catūhi mahābhūtehī’’ti (dha. sa. 637).

13. Calamānakāyena adhippāyaṃ viññāpeti, sayañca tena viññāyatīti kāyaviññatti. Saviññāṇakasaddasaṅkhātavācāya adhippāyaṃ viññāpeti, sayañca tāya viññāyatīti vacīviññatti. Tattha abhikkamādijanakacittasamuṭṭhānavāyodhātuyā sahajātarūpasanthambhanasandhāraṇacalitesu sahakārīkāraṇabhūto phandamānakāyaphandanataṃhetukavāyodhātuvinimutto mahantaṃ pāsāṇaṃ ukkhipantassa sabbathāmena gahaṇakāle ussāhanavikāro viya rūpakāyassa pariphandanapaccayabhāvena upalabbhamāno vikāro kāyaviññatti. Sā hi phandamānakāyena adhippāyaṃ viññāpeti. Na hi viññattivikārarahitesu rukkhacalanādīsu ‘‘idamesa kāretī’’ti adhippāyaggahaṇaṃ diṭṭhanti. Hatthacalanādīsu ca phandamānakāyaggahaṇānantaraṃ aviññāyamānantarehi manodvārajavanehi gayhamānattā sayañca kāyena viññāyati.

Kathaṃ pana viññattivasena hatthacalanādayo hontīti? Vuccate – ekāvajjanavīthiyaṃ sattasu javanesu sattamajavanasamuṭṭhānavāyodhātu viññattivikārasahitāva paṭhamajavanādisamuṭṭhānāhi vāyodhātūhi laddhopatthambhā desantaruppattihetubhāvena calayati cittajaṃ, purimajavanādisambhūtā pana santhambhanasandhāraṇamattakarā tassa upakārāya hontīti. Yathā hi sattahi yugehi ākaḍḍhitabbasakaṭe sattamayugayuttāyeva goṇā heṭṭhā chasu yugesu yuttagoṇehi laddhūpatthambhā sakaṭaṃ cālenti, paṭhamayugādiyuttā pana upatthambhanasandhāraṇamattameva sādhentā tesaṃ upakārāya honti, evaṃsampadamidaṃ daṭṭhabbaṃ.

Desantaruppattiyeva cettha calanaṃ uppannadesato kesaggamattampi dhammānaṃ saṅkamanābhāvato. Itarathā nesaṃ abyāpārakatā, khaṇikatā ca na siyā. Desantaruppattihetubhāvoti ca yathā attanā sahajarūpāni heṭṭhimajavanasamuṭṭhitarūpehi patiṭṭhitaṭṭhānato aññattha uppajjanti, evaṃ tehi saha tattha uppattiyevāti daṭṭhabbaṃ, ettha pana cittaje calite taṃsambandhena itarampi calati nadīsote pakkhittasukkhagomayapiṇḍaṃ viya. Tathā calayituṃ asakkonti yopi paṭhamajavanādisamuṭṭhānavāyodhātuyo viññattivikārasahitāyeva yena disābhāgena ayaṃ abhikkamādīni pavattetukāmo, tadabhimukhabhāvavikārasambhavato. Evañca katvā manodvārāvajjanassapi viññattisamuṭṭhāpakattaṃ vakkhati. Vacībhedakaracittasamuṭṭhānapathavīdhātuyā akkharuppattiṭṭhānagataupādinnarūpehi saha ghaṭṭanapaccayabhūto eko vikāro vacīviññatti. Yaṃ panettha vattabbaṃ, taṃ kāyaviññattiyaṃ vuttanayena daṭṭhabbaṃ.

Ayaṃ pana viseso – yathā tattha ‘‘phandamānakāyaggahaṇānantara’’nti vuttaṃ, evamidha ‘‘suyyamānasaddasavanānantara’’nti yojetabbaṃ. Idha ca santhambhanādīnaṃ abhāvato sattamajavanasamuṭṭhitātyādinayo na labbhati. Ghaṭṭanena hi saddhiṃyeva saddo uppajjati. Ghaṭṭanañca paṭhamajavanādīsupi labbhateva. Ettha ca yathā ussāpetvā baddhagosīsatālapaṇṇādirūpāni disvā tadanantarappavattāya aviññāyamānantarāya manodvāravīthiyā gosīsādīnaṃ udakasahacāritappakāraṃ saññāṇaṃ gahetvā udakaggahaṇaṃ hoti, evaṃ vipphandamānasamuccāriyamānakāyasadde gahetvā tadanantarappavattāya aviññāyamānantarāya manodvāravīthiyā purimasiddhasambandhūpanissayāya sādhippāyavikāraggahaṇaṃ hotīti ayaṃ dvinnaṃ sādhāraṇā upamā.

14. Lahubhāvo lahutā. Mudubhāvo mudutā. Kammaññabhāvo kammaññatā. Yathākkamañcetā arogino viya rūpānaṃ agarutā suparimadditacammassa viya akathinatā sudhantasuvaṇṇassa viya sarīrakiriyānaṃ anukūlabhāvoti daṭṭhabbaṃ. Aññamaññaṃ avijahantassapi hi lahutādittayassa taṃtaṃvikārādhikarūpehi nānattaṃ vuccati, dandhattakaradhātukkhobhappaṭipakkhapaccayasamuṭṭhāno hi rūpavikāro lahutā. Thaddhattakaradhātukkhobhappaṭipakkhapaccayasamuṭṭhāno mudutā. Sarīrakiriyānaṃ ananukūlabhāvakaradhātukkhobhappaṭipakkhapaccayasamuṭṭhāno kammaññatāti.

15. Upacayanaṃ upacayo, paṭhamacayotyattho ‘‘upaññatta’’ntyādīsu viya upa-saddassa paṭhamatthajotanato. Santāno santati, pabandhotyattho. Tattha paṭisandhito paṭṭhāya yāva cakkhādidasakānaṃ uppatti, etthantare rūpuppādo upacayo nāma. Tato paraṃ santati nāma. Yathāsakaṃ khaṇamattaṭṭhāyīnaṃ rūpānaṃ nirodhābhimukhabhāvavasena jīraṇaṃ jarā, sāyeva jaratā, niccadhuvabhāvena na iccaṃ anupagantabbanti aniccaṃ, tassa bhāvo aniccatā, rūpaparibhedo. Lakkhaṇarūpaṃ nāma dhammānaṃ taṃtaṃavatthāvasena lakkhaṇahetuttā.

16.Jātirūpamevāti paṭisandhito paṭṭhāya rūpānaṃ khaṇe khaṇe uppattibhāvato jātisaṅkhātaṃ rūpuppattibhāvena catusantatirūpappaṭibaddhavuttittā rūpasammatañca jātirūpameva upacayasantatibhāvena pavuccati paṭhamupariniccattasaṅkhātappavattiākārabhedato veneyyavasena ‘‘upacayo santatī’’ti (dha. sa. 642) vibhajitvā vuttattā. Evañca katvā tāsaṃ niddese atthato abhedaṃ dassetuṃ ‘‘yo āyatanānaṃ ācayo, so rūpassa upacayo. Yo rūpassa upacayo, sā rūpassa santatī’’ti (dha. sa. 641-642) vuttaṃ. Ekādasavidhampīti sabhāgasaṅgahavasena ekādasappakārampi.

17. Cattāro bhūtā, pañca pasādā, cattāro visayā, duvidho bhāvo, hadayarūpamiccapi idaṃ jīvitāhārarūpehi dvīhi saha aṭṭhārasavidhaṃ, tathā paricchedo ca duvidhā viññatti, tividho vikāro, catubbidhaṃ lakkhaṇanti rūpānaṃ paricchedavikārādibhāvaṃ vinā visuṃ paccayehi anibbattattā ime anipphannā dasa ceti aṭṭhavīsatividhaṃ bhave.

Rūpasamuddesavaṇṇanā niṭṭhitā.

Rūpavibhāgavaṇṇanā

18. Idāni yathāuddiṭṭharūpānaṃ ekavidhādinayadassanatthaṃ ‘‘sabbañca paneta’’ntyādi vuttaṃ. Sampayuttassa alobhādihetuno abhāvā ahetukaṃ. Yathāsakaṃ paccayavantatāya sappaccayaṃ. Attānaṃ ārabbha pavattehi kāmāsavādīhi sahitattā sāsavaṃ. Paccayehi abhisaṅkhatattā saṅkhataṃ. Upādānakkhandhasaṅkhāte loke niyuttatāya lokiyaṃ. Kāmataṇhāya avacaritattā kāmāvacaraṃ. Arūpadhammānaṃ viya kassaci ārammaṇassa aggahaṇato nāssa ārammaṇanti anārammaṇaṃ. Tadaṅgādivasena pahātabbatābhāvato appahātabbaṃ. Iti-saddo pakārattho, tena ‘‘abyākata’’ntyādikaṃ sabbaṃ ekavidhanayaṃ saṅgaṇhāti.

19.Ajjhattikarūpaṃ attabhāvasaṅkhātaṃ attānaṃ adhikicca uddissa pavattattā. Kāmaṃ aññepi hi ajjhattasambhūtā atthi, ruḷhīvasena pana cakkhādikaṃyeva ajjhattikaṃ. Atha vā ‘‘yadi mayaṃ na homa, tvaṃ kaṭṭhakaliṅgarūpamo bhavissasī’’ti vadantā viya attabhāvassa sātisayaṃ upakārattā cakkhādīneva visesato ajjhattikāni nāma. Attasaṅkhātaṃ vā cittaṃ adhikicca tassa dvārabhāvena pavattatīti ajjhattaṃ, tadeva ajjhattikaṃ. Tato bahibhūtattā itaraṃ tevīsatividhaṃ bāhirarūpaṃ.

20. Itaraṃ bāvīsatividhaṃ avatthurūpaṃ.

22.Aṭṭhavidhampiindriyarūpaṃ pañcaviññāṇesu liṅgādīsu sahajarūpaparipālane ca ādhipaccayogato. Pasādarūpassa hi pañcavidhassa cakkhuviññāṇādīsu ādhipaccaṃ attano paṭumandādibhāvena tesampi paṭumandādibhāvāpādanato. Bhāvadvayassāpi itthiliṅgādīsu ādhipaccaṃ yathāsakaṃ paccayehi uppajjamānānampi tesaṃ yebhuyyena sabhāvakasantāneyeva taṃtadākārena uppajjanato, na pana indriyapaccayabhāvato. Jīvitassa ca kammajaparipālane ādhipaccaṃ tesaṃ yathāsakaṃ khaṇaṭṭhānassa jīvitindriyappaṭibaddhattā. Sayañca attanā ṭhapitadhammasambandheneva pavattati nāviko viya.

23. Visayavisayibhāvappattivasena thūlattā oḷārikarūpaṃ. Tatoyeva gahaṇassa sukarattā santikerūpaṃ āsannarūpaṃ nāma. Yo sayaṃ, nissayavasena ca sampattānaṃ, asampattānañca paṭimukhabhāvo aññamaññapatanaṃ, so paṭigho viyāti paṭigho. Yathā hi paṭighāte sati dubbalassa calanaṃ hoti, evaṃ aññamaññaṃ paṭimukhabhāve sati arūpasabhāvattā dubbalassa bhavaṅgassa calanaṃ hoti. Paṭigho yassa atthi taṃ sappaṭighaṃ. Tattha sayaṃ sampatti phoṭṭhabbassa, nissayavasena sampatti ghānajivhākāyagandharasānaṃ, ubhayathāpi asampatti cakkhusotarūpasaddānanti daṭṭhabbaṃ. Itaraṃ soḷasavidhaṃ oḷārikatādisabhāvābhāvato sukhumarūpādikaṃ.

24. Kammato jātaṃ aṭṭhārasavidhaṃ upādinnarūpaṃ taṇhādiṭṭhīhi upetena kammunā attano phalabhāvena ādinnattā gahitattā. Itaraṃ aggahitaggahaṇenadasavidhaṃ anupādinnarūpaṃ.

25. Daṭṭhabbabhāvasaṅkhātena nidassanena saha vattatīti sanidassanaṃ. Cakkhuviññāṇagocarabhāvo hi nidassananti vuccati tassa ca rūpāyatanato anaññattepi aññehi dhammehi taṃ visesetuṃ aññaṃ viya katvā vattuṃ vaṭṭatīti saha nidassanena sanidassananti. Dhammabhāvasāmaññena hi ekībhūtesu dhammesu yo nānattakaro viseso, so añño viya katvā upacarituṃ yutto. Evañhi atthavisesāvabodho hoti.

26.Asampattavasenāti attānaṃ asampattassa gocarassa vasena, attanā visayappadesaṃ vā asampattavasena. Cakkhusotāni hi rūpasaddehi asampattāni, sayaṃ vā tāni asampattāneva ārammaṇaṃ gaṇhanti. Tenetaṃ vuccati –

‘‘Cakkhusotaṃ panetesu, hotāsampattagāhakaṃ;

Viññāṇuppattihetuttā, santarādhikagocare.

‘‘Tathā hi dūradesaṭṭhaṃ, phalikāditirohitaṃ;

Mahantañca nagādīnaṃ, vaṇṇaṃ cakkhu udikkhati.

‘‘Ākāsādigato kucchi-cammānantarikopi ca;

Mahanto ca ghaṇṭādīnaṃ, saddo sotassa gocaro.

‘‘Gantvā visayadesaṃ taṃ, pharitvā gaṇhatīti ce;

Adhiṭṭhānavidhānepi, tassa so gocaro siyā.

‘‘Bhūtappabandhato so ce, yāti indriyasannidhiṃ;

Kammacittojasambhūto, vaṇṇo saddo ca cittajo.

‘‘Na tesaṃ gocarā honti, na hi sambhonti te bahi;

Vuttā ca avisesena, pāṭhe taṃvisayāva te.

‘‘Yadi cetaṃ dvayaṃ attasamīpaṃyeva gaṇhati;

Akkhivaṇṇaṃ tathā mūlaṃ, passeyya bhamukassa ca.

‘‘Disādesavavatthānaṃ, saddassa na bhaveyya ca;

Siyā ca saravedhissa, sakaṇṇe sarapātana’’nti.

Gocaraggāhikarūpaṃ viññāṇādhiṭṭhitaṃ hutvā taṃtaṃgocaraggahaṇasabhāvattā. Itaraṃ tevīsatividhaṃ agocaraggāhikarūpaṃ gocaraggahaṇābhāvato.

27. Vaṇṇitabbo daṭṭhabboti vaṇṇo. Attano udayānantaraṃ rūpaṃ janetīti ojā. Avinibbhogarūpaṃ katthacipi aññamaññaṃ vinibhuñjanassa visuṃ visuṃ pavattiyā abhāvato. Rūpaloke gandhādīnaṃ abhāvavādimatampi hi tattha tattha (vibha. mūlaṭī. 227; vibha. anuṭī. 227) ācariyehi paṭikkhittameva.

28.Iccevanti etthapi iti-saddo pakārattho, tena idha anāgatampi sabbaṃ dukatikādibhedaṃ saṅgaṇhāti.

Rūpavibhāgavaṇṇanā niṭṭhitā.

Rūpasamuṭṭhānanayavaṇṇanā

29. Kāni pana tāni kammādīni, kathaṃ, kattha, kadā ca rūpasamuṭṭhānānīti āha ‘‘tatthā’’tyādi. Paṭisandhimupādāyāti paṭisandhicittassa uppādakkhaṇaṃ upādāya. Khaṇe khaṇeti ekekassa cittassa tīsu tīsu khaṇesu, nirantaramevāti vuttaṃ hoti. Apare pana cittassa ṭhitikkhaṇaṃ (vibha. mūlaṭī. 20 pakiṇṇakakathāvaṇṇanā), bhaṅgakkhaṇe ca rūpuppādaṃ (vibha. mūlaṭī. 20 pakiṇṇakakathāvaṇṇanā) paṭisedhenti. Tattha kiñcāpi ṭhitikkhaṇābhāve tesaṃ upapatti ceva tattha vattabbañca heṭṭhā kathitameva, idhāpi pana bhaṅgakkhaṇe rūpuppādābhāve upapattiyā tattha vattabbena ca saha sukhaggahaṇatthaṃ saṅgahetvā vuccati –

‘‘Uppannuppajjamānanti, vibhaṅge evamādinaṃ;

Bhaṅgakkhaṇasmiṃ uppannaṃ, no ca uppajjamānakaṃ.

‘‘Uppajjamānamuppāde, uppannañcātiādinā;

Bhaṅguppādāva akkhātā, na cittassa ṭhitikkhaṇo.

‘‘‘Uppādo ca vayo ceva, aññathattaṃ ṭhitassa ca;

Paññāyatī’ti (a. ni. 3.47) vuttattā, ṭhiti atthīti ce mataṃ.

‘‘Aññathattassa ekasmiṃ, dhamme anupaladdhito;

Paññāṇavacanā ceva, pabandhaṭṭhiti tatthapi.

‘‘Vuttā tasmā na cittassa, ṭhiti dissati pāḷiyaṃ;

Abhidhamme abhāvopi, nisedhoyeva sabbathā.

‘‘Yadā samudayo yassa, nirujjhati tadāssa kiṃ;

Dukkhamuppajjatītyettha, pañhe noti nisedhato.

‘‘Rūpuppādo na bhaṅgasmiṃ, tasmā sabbepi paccayā;

Uppādeyeva cittassa, rūpahetūti kecana.

‘‘Vuccate tattha ekasmiṃ, dhammeyeva yathā matā;

Uppādāvatthato bhinnā, bhaṅgāvatthā tatheva tu.

‘‘Bhaṅgassābhimukhāvatthā, icchitabbā ayaṃ ṭhiti;

Nayadassanato esā, vibhaṅge na tu desitā.

‘‘Lakkhaṇaṃ saṅkhatasseva, vattumuppādaādinaṃ;

Desitattā na tatthāpi, pabandhassa ṭhitīritā.

‘‘Upasaggassa dhātūnamattheyeva pavattito;

Paññāyatīti cetassa, attho viññāyate iti.

‘‘Bhaṅge rūpassa nuppādo, cittajānaṃ vasena vā;

Āruppaṃvābhisandhāya, bhāsito yamakassa hi.

‘‘Sabhāvoyaṃ yathālābha-yojanāti tato nahi;

Na cittaṭṭhiti bhaṅge ca, na rūpassa asambhavo’’ti.

31. Rūpavirāgabhāvanānibbattattā hetuno tabbidhuratāya, anokāsatāya ca arūpavipākā, rūpajanane visesapaccayehi jhānaṅgehi sampayogābhāvato dvipañcaviññāṇāni cāti cuddasa cittāni rūpaṃ na samuṭṭhāpentīti vuttaṃ ‘‘āruppavipākadvipañcaviññāṇavajjita’’nti. Paṭisandhicittaṃ, pana cuticittañca ekūnavīsati bhavaṅgasseva antogadhattā cittantaraṃ na hotīti na tassa vajjanaṃ kataṃ. Kiñcāpi na kataṃ, pacchājātapaccayarahitaṃ, pana āhārādīhi ca anupatthaddhaṃ dubbalavatthuṃ nissāya pavattattā, attano ca āgantukatāya kammajarūpehi cittasamuṭṭhānarūpānaṃ ṭhānaṃ gahetvā ṭhitattā ca paṭisandhicittaṃ rūpasamuṭṭhāpakaṃ na hoti. Cuticitte pana aṭṭhakathāyaṃ (dha. sa. aṭṭha. 636; vibha. aṭṭha. 26 pakiṇṇakakathā) tāva ‘‘vūpasantavaṭṭamūlasmiṃ santāne sātisayaṃ santavuttitāya khīṇāsavasseva cuticittaṃ rūpaṃ na samuṭṭhāpetī’’ti (dha. sa. mūlaṭī. 636) vuttaṃ. Ānandācariyādayo pana ‘‘sabbesampi cuticittaṃ rūpaṃ na samuṭṭhāpetī’’ti vadanti. Vinicchayo pana nesaṃ saṅkhepato mūlaṭīkādīsu, vitthārato ca abhidhammatthavikāsiniyaṃ vuttanayena daṭṭhabbo. Paṭhamabhavaṅgamupādāyāti paṭisandhiyā anantaranibbattapaṭhamabhavaṅgato paṭṭhāya. Jāyantameva samuṭṭhāpeti, na pana ṭhitaṃ, bhijjamānaṃ vā anantarādipaccayalābhena uppādakkhaṇeyeva janakasāmatthiyayogato.

32. Iriyāya kāyikakiriyāya pavattipathabhāvato iriyāpatho, gamanādi, atthato tadavatthā rūpappavatti. Tampi sandhāreti yathāpavattaṃ upatthambheti. Yathā hi vīthicittehi abbokiṇṇe bhavaṅge pavattamāne aṅgāni osīdanti, na evametesu dvattiṃsavidhesu, vakkhamānesu ca chabbīsatiyā jāgaraṇacittesu pavattamānesu. Tadā pana aṅgāni upatthaddhāni yathāpavattairiyāpathabhāveneva pavattanti.

33.Viññattimpi samuṭṭhāpenti, na kevalaṃ rūpiriyāpathāneva. Avisesavacanepi panettha manodvārappavattāneva voṭṭhabbanajavanāni viññattisamuṭṭhāpakāni, tathā hāsajanakāni ca pañcadvārappavattānaṃ paridubbalabhāvatoti daṭṭhabbaṃ. Kāmañcettha rūpavinimutto iriyāpatho, viññatti vā natthi, tathāpi na sabbaṃ rūpasamuṭṭhāpakaṃ cittaṃ iriyāpathūpatthambhakaṃ, viññattivikārajanakañca hoti. Yaṃ pana cittaṃ viññattijanakaṃ, taṃ ekaṃsato iriyāpathūpatthambhakaṃ iriyāpathassa viññattiyā saha avinābhāvato. Iriyāpathūpatthambhakañca rūpajanakanti imassa visesadassanatthaṃ rūpato iriyāpathaviññattīnaṃ visuṃ gahaṇaṃ.

34.Terasāti kusalato cattāri, akusalato cattāri, kiriyato pañcāti terasa. Tesu hi puthujjanā aṭṭhahi kusalākusalehi hasanti, sekkhā diṭṭhisahagatavajjitehi, asekkhā pana pañcahi kiriyacittehi, tatthāpi buddhā catūhi sahetukakiriyacitteheva hasanti, na ahetukena ‘‘atītaṃsādīsu appaṭihatañāṇaṃ patvā imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattī’’ti vacanato (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5). Na hi vicāraṇapaññārahitassa hasituppādassa buddhānaṃ pavatti yuttāti vadanti. Hasituppādacittena pana pavattiyamānampi tesaṃ sitakaraṇaṃ pubbenivāsaanāgataṃsasabbaññutaññāṇānaṃ anuvattakattā ñāṇānuparivattiyevāti. Evañca katvā aṭṭhakathāyaṃ (dha. sa. aṭṭha. 568) ‘‘tesaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ hāsayamānaṃ uppajjatī’’ti vuttaṃ, tasmā na tassa buddhānaṃ pavatti sakkā nivāretuṃ.

35. Pacchājātādipaccayūpatthambhalābhena ṭhitikkhaṇeyeva utuojānaṃ balavabhāvoti vuttaṃ ‘‘tejodhātu ṭhitippattā’’tyādi.

37. Tattha hadayaindriyarūpāni nava kammatoyeva jātattā kammajāneva. Yañhi jātaṃ, jāyati, jāyissati ca, taṃ ‘‘kammaja’’nti vuccati yathā duddhanti.

40. Paccuppannapaccayāpekkhattā lahutādittayaṃ kammajaṃ na hoti, itarathā sabbadābhāvīhi bhavitabbanti vuttaṃ ‘‘lahutādittayaṃ utucittāhārehi sambhotī’’ti.

43. Ekantakammajāni nava, catujesu kammajāni navāti aṭṭhārasa kammajāni, pañcavikārarūpasaddaavinibbhogarūpaākāsavasena pannarasa cittajāni, saddo, lahutādittayaṃ, avinibbhogākāsarūpāni navāti terasa utujāni, lahutādittayaavinibbhogākāsavasena dvādasa āhārajāni.

44. Kevalaṃ jāyamānādirūpānaṃ jāyamānaparipaccamānabhijjamānarūpānaṃ sabhāvattā sabhāvamattaṃ vinā attano jātiādilakkhaṇābhāvato lakkhaṇāni kehici paccayehi na jāyantīti pakāsitaṃ. Uppādādiyuttānañhi cakkhādīnaṃ jātiādīni lakkhaṇāni vijjanti, na evaṃ jātiādīnaṃ. Yadi tesampi jātiādīni siyuṃ, evaṃ anavatthānameva āpajjeyya. Yaṃ pana ‘‘rūpāyatanaṃ…pe… kabaḷīkāro āhāro. Ime dhammā cittasamuṭṭhānā’’tyādīsu (dha. sa. 1201) jātiyā kutocijātattaṃ anuññātaṃ , tampi rūpajanakapaccayānaṃ rūpuppādanaṃ pati anuparatabyāpārānaṃ paccayabhāvūpagamanakkhaṇe jāyamānadhammavikārabhāvena upalabbhamānataṃ sandhāyāti daṭṭhabbaṃ. Yampi ‘‘jāti, bhikkhave, aniccā saṅkhatā paṭiccasamuppannā. Jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppanna’’nti vacanaṃ (saṃ. ni. 2.20), tatthāpi paṭiccasamuppannānaṃ lakkhaṇabhāvatoti ayametthābhisandhi. Tenāhu porāṇā –

‘‘Pāṭhe kutoci jātattaṃ, jātiyā pariyāyato;

Saṅkhatānaṃ sabhāvattā, tīsu saṅkhatatoditā’’ti.

Rūpasamuṭṭhānanayavaṇṇanā niṭṭhitā.

Kalāpayojanāvaṇṇanā

45. Yasmā panetāni rūpāni kammādito uppajjamānānipi na ekekaṃ samuṭṭhahanti, atha kho piṇḍatova. Tasmā piṇḍānaṃ gaṇanaparicchedaṃ, sarūpañca dassetuṃ ‘‘ekuppādā’’tyādi vuttaṃ . Sahavuttinoti visuṃ visuṃ kalāpagatarūpavasena sahavuttino, na sabbakalāpānaṃ aññamaññaṃ sahuppattivasena.

46. Dasa parimāṇā assāti dasakaṃ, samudāyassetaṃ nāmaṃ, cakkhunā upalakkhitaṃ, tappadhānaṃ vā dasakaṃ cakkhudasakaṃ. Evaṃ sesesupi.

47. Vacīviññattiggahaṇena saddopi saṅgahito hoti tassā tadavinābhāvatoti vuttaṃ ‘‘vacīviññattidasaka’’nti.

50. Kiṃ panete ekavīsati kalāpā sabbepi sabbattha honti, udāhu keci katthacīti āha ‘‘tatthā’’tyādi.

Kalāpayojanāvaṇṇanā niṭṭhitā.

Rūpapavattikkamavaṇṇanā

52. Idāni nesaṃ sambhavavasena, pavattipaṭisandhivasena, yonivasena ca pavattiṃ dassetuṃ ‘‘sabbānipi panetānī’’tyādi vuttaṃ. Yathārahanti sabhāvakaparipuṇṇāyatanānaṃ anurūpato.

53. Kamalakuharagabbhamalādisaṃsedaṭṭhānesu jātā saṃsedajā. Upapāto nesaṃ atthīti opapātikā, ukkaṃsagatiparicchedavasena cettha visiṭṭhaupapāto gahito yathā ‘‘abhirūpassa kaññā dātabbā’’ti. Satta dasakāni pātubhavanti paripuṇṇāyatanabhāvena upalabbhanato. Kadāci na labbhanti jaccandhajaccabadhirajaccāghānanapuṃsakaādikappikānaṃ vasena. Tattha sugatiyaṃ mahānubhāvena kammunā nibbattamānānaṃ opapātikānaṃ indriyavekallāyogato cakkhusotaghānālābho saṃsedajānaṃ, bhāvālābho paṭhamakappikaopapātikānaṃ vasenapi. Duggatiyaṃ pana cakkhusotabhāvālābho dvinnampi vasena, ghānālābho saṃsedajānameva vasena, na opapātikānaṃ vasenāti daṭṭhabbaṃ. Tathā hi dhammahadayavibhaṅge ‘‘kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavanti, kassaci dasa, kassaci aparānipi dasa, kassaci nava, kassaci sattā’’ti (vibha. 1007) vacanato paripuṇṇindriyassa opapātikassa saddāyatanavajjitāni ekādasāyatanāni vuttāni. Andhassa cakkhāyatanavajjitāni dasa, tathā badhirassa sotāyatanavajjitāni, andhabadhirassa tadubhayavajjitāni nava, gabbhaseyyakassa cakkhusotaghānajivhāsaddāyatanavajjitānisattāyatanāni vuttāni. Yadi pana aghānakopi opapātiko siyā, andhabadhirāghānakānaṃ vasena tikkhattuṃ dasa, andhabadhiraandhāghānakabadhirāghānakānaṃ vasena tikkhattuṃ nava, andhabadhirāghānakassa vasena ca aṭṭha āyatanāni vattabbāni siyuṃ, na panevaṃ vuttāni. Tasmā natthi opapātikassa ghānavekallanti. Tathā ca vuttaṃ yamakaṭṭhakathāyaṃ ‘‘aghānako opapātiko natthi. Yadi bhaveyya, kassaci aṭṭhāyatanānīti vadeyyā’’ti (yama. aṭṭha. āyatanayamaka. 18-21).

Saṃsedajānaṃ pana ghānābhāvo na sakkā nivāretuṃ ‘‘kāmadhātuyā upapattikkhaṇe’’tyādipāḷiyā (vibha. 1007) opapātikayonimeva sandhāya, sattāyatanaggahaṇassa ca aññesaṃ asambhavato gabbhaseyyakameva sandhāya vuttattā. Yaṃ pana ‘‘saṃsedajayonikā paripuṇṇāyatanabhāvena opapātikasaṅgahaṃ katvā vuttā’’ti aṭṭhakathāvacanaṃ, tampi paripuṇṇāyatanaṃyeva saṃsedajānaṃ opapātikesu saṅgahavasena vuttaṃ. Apare pana yamake ghānajivhānaṃ sahacāritā vuttāti ajivhassa asambhavato aghānakassapi abhāvameva vaṇṇenti, tatthāpi yathā cakkhusotāni rūpabhave ghānajivhāhi vinā pavattanti, na evaṃ ghānajivhā aññamaññaṃ vinā pavattanti dvinnampi rūpabhave anuppajjanatoti evaṃ visuṃ visuṃ kāmabhave appavattivasena tesaṃ sahacāritā vuttāti na na sakkā vattunti.

54. Gabbhe mātukucchiyaṃ sentīti gabbhaseyyakā, teyeva rūpādīsu sattatāya sattāti gabbhaseyyakasattā. Ete aṇḍajajalābujā. Tīṇi dasakāni pātubhavanti, yāni ‘‘kalalarūpa’’nti vuccanti, paripiṇḍitāni ca tāni jātiuṇṇāya ekassa aṃsuno pasannatilatele pakkhipitvā uddhaṭassa paggharitvā agge ṭhitabindumattāni acchāni vippasannāni. Kadāci na labbhati abhāvakasattānaṃ vasena. Tato paranti paṭisandhito paraṃ. Pavattikāleti sattame sattāhe, ṭīkākāramatena ekādasame sattāhe vā. Kamenāti cakkhudasakapātubhāvato sattāhātikkamena sotadasakaṃ , tato sattāhātikkamena ghānadasakaṃ, tato sattāhātikkamena jivhādasakanti evaṃ anukkamena. Aṭṭhakathāyampi hi ayamattho dassitova.

55.Ṭhitikālanti paṭisandhicittassa ṭhitikālaṃ. Paṭisandhicittasahajātā hi utu ṭhānappattā tassa ṭhitikkhaṇe suddhaṭṭhakaṃ samuṭṭhāpeti, tadā uppannā bhaṅgakkhaṇetyādinā anukkamena utu rūpaṃ janeti. Ojāpharaṇamupādāyāti gabbhaseyyakassa mātu ajjhohaṭāhārato saṃsedajopapātikānañca mukhagatasemhādito ojāya rasaharaṇīanusārena sarīre pharaṇakālato paṭṭhāya.

56. Cuticittaṃ uparimaṃ etassāti cuticittopari. Kammajarūpāni na uppajjanti taduppattiyaṃ maraṇābhāvato. Kammajarūpavicchede hi ‘‘mato’’ti vuccati. Yathāha –

‘‘Āyu usmā ca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;

Apaviddho tadā seti, niratthaṃva kaliṅgara’’nti. (saṃ. ni. 3.95 thokaṃ visadisaṃ);

Puretaranti sattarasamassa uppādakkhaṇe. Tatoparaṃ cittajāhārajarūpañca vocchijjatīti ajīvakasantāne tesaṃ uppattiyā abhāvato yathānibbattaṃ cittajaṃ, āhārajañca tato paraṃ kiñci kālaṃ pavattitvā nirujjhati. Apare pana ācariyā ‘‘cittajarūpaṃ cuticittato puretarameva vocchijjatī’’ti vaṇṇenti.

58. Rūpaloke ghānajivhākāyānaṃ abhāve kāraṇaṃ vuttameva. Bhāvadvayaṃ pana bahalakāmarāgūpanissayattā brahmānañca tadabhāvato tattha na pavattati. Āhārajakalāpāni ca na labbhanti ajjhohaṭāhārābhāvena sarīragatassapi āhārassa rūpasamuṭṭhāpanābhāvato. Bāhirañhi utuṃ, āhārañca upanissayaṃ labhitvā utuāhārā rūpaṃ samuṭṭhāpenti. Jīvitanavakanti kāyābhāvato kāyadasakaṭṭhāniyaṃ jīvitanavakaṃ.

59.Atiricchati sesabrahmānaṃ paṭisandhiyaṃ, pavatte ca upalabhitabbarūpato avasiṭṭhaṃ hoti , maraṇakāle pana brahmānaṃ sarīranikkhepābhāvato sabbesampi tisamuṭṭhānāni, dvisamuṭṭhānāni ca saheva nirujjhanti.

61.Rūpesu tevīsati ghānajivhākāyabhāvadvayavasena pañcannaṃ abhāvato. Keci pana ‘‘lahutādittayampi tesu natthi dandhattakarādidhātukkhobhābhāvato’’ti vadanti, taṃ akāraṇaṃ. Na hi vūpasametabbāpekkhā tabbirodhidhammappavatti tathā sati sahetukakiriyacittesu lahutādīnaṃ abhāvappasaṅgato. ‘‘Saddo vikāro’’tyādi sabbesampi sādhāraṇavasena vuttaṃ.

Rūpapavattikkamavaṇṇanā niṭṭhitā.

Nibbānabhedavaṇṇanā

62. Ettāvatā cittacetasikarūpāni vibhāgato niddisitvā idāni nibbānaṃ niddisanto āha ‘‘nibbānaṃ panā’’tyādi. ‘‘Catumaggañāṇena sacchikātabba’’nti iminā nibbānassa taṃtaṃariyapuggalānaṃ paccakkhasiddhataṃ dasseti. ‘‘Maggaphalānamārammaṇabhūta’’nti iminā kalyāṇaputhujjanānaṃ anumānasiddhataṃ. Saṅkhatadhammārammaṇañhi, paññattārammaṇaṃ vā ñāṇaṃ kilesānaṃ samucchedapaṭippassambhane asamatthaṃ, atthi ca loke kilesasamucchedādi. Tasmā atthi saṅkhatasammutidhammaviparīto kilesānaṃ samucchedapaṭippassaddhikarānaṃ maggaphalānaṃ ārammaṇabhūto nibbānaṃ nāma eko dhammoti siddhaṃ. Paccakkhānumānasiddhatāsandassanena ca abhāvamattaṃ nibbānanti vippaṭipannānaṃ vādaṃ nisedhetīti alamatippapañcena. Khandhādibhede tebhūmakadhamme heṭṭhupariyavasena vinanato saṃsibbanato vānasaṅkhātāya taṇhāya nikkhantattā visayātikkamavasena atītattā.

63.Sabhāvatoti attano santilakkhaṇena. Upādīyati kāmupādādīhīti upādi, pañcakkhandhassetaṃ adhivacanaṃ, upādiyeva seso kilesehīti upādiseso, tena saha vattatīti saupādisesā , sā eva nibbānadhātūti saupādisesanibbānadhātu. Kāraṇapariyāyenāti saupādisesādivasena paññāpane kāraṇabhūtassa upādisesa bhāvābhāvassa lesena.

64. Ārammaṇato, sampayogato ca rāgadosamohehi suññattā suññaṃ, suññameva suññataṃ, tathā rāgādinimittarahitattā animittaṃ. Rāgādipaṇidhirahitattā appaṇihitaṃ. Sabbasaṅkhārehi vā suññattā suññataṃ. Sabbasaṅkhāranimittābhāvato animittaṃ. Taṇhāpaṇidhiyā abhāvato appaṇihitaṃ.

65. Cavanābhāvato accutaṃ. Antassa pariyosānassa atikkantattā accantaṃ. Paccayehi asaṅkhatattā asaṅkhataṃ. Attano uttaritarassa abhāvato, sahadhammena vattabbassa uttarassa vā abhāvato anuttaraṃ. Vānato taṇhāto muttattā sabbaso apagatattā vānamuttā. Mahante sīlakkhandhādike esanti gavesantīti mahesayo. ‘‘Iti citta’’ntyādi chahi paricchedehi vibhattānaṃ cittādīnaṃ nigamanaṃ.

Nibbānabhedavaṇṇanā niṭṭhitā.

Iti abhidhammatthavibhāviniyā nāma abhidhammatthasaṅgahavaṇṇanāya

Rūpaparicchedavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app