5. Vīthimuttaparicchedavaṇṇanā

1. Ettāvatā vīthisaṅgahaṃ dassetvā idāni vīthimuttasaṅgahaṃ dassetumārabhanto āha ‘‘vīthicittavaseneva’’ntyādi. Evaṃ yathāvuttanayena vīthicittavasena pavattiyaṃ paṭisandhito aparabhāge cutipariyosānaṃ pavattisaṅgaho nāma saṅgaho udīrito, idāni tadanantaraṃ sandhiyaṃ paṭisandhikāle, tadāsannatāya taṃgahaṇeneva gahitacutikāle ca pavattisaṅgaho vuccatīti yojanā.

Bhūmicatukkavaṇṇanā

3. Puññasammatā ayā yebhuyyena apagatoti apāyo, soyeva bhūmi bhavanti ettha sattāti apāyabhūmi. Anekavidhasampattiadhiṭṭhānatāya sobhanā gantabbato upapajjitabbato gatīti sugati, kāmataṇhāsahacaritā sugati kāmasugati, sāyeva bhūmīti kāmasugatibhūmi. Evaṃ sesesupi.

4. Ayato sukhato niggatoti nirayo. Tiro añcitāti tiracchānā, tesaṃ yoni tiracchānayoni. Yavanti tāya sattā amissitāpi samānajātitāya missitā viya hontīti yoni. Sā pana atthato khandhānaṃ pavattiviseso. Pakaṭṭhena sukhato itā gatāti petā, nijjhāmataṇhikādibhedānaṃ petānaṃ visayo pettivisayo. Ettha pana tiracchānayonipettivisayaggahaṇena khandhānaṃyeva gahaṇaṃ tesaṃ tādisassa paricchinnokāsassa abhāvato. Yattha vā te araññapabbatapādādike nibaddhavāsaṃ vasanti, tādisassa ṭhānassa vasena okāsopi gahetabbo. Na suranti issariyakīḷādīhi na dibbantīti asurā, petāsurā. Itare pana na surā surappaṭipakkhāti asurā, idha ca petāsurānameva gahaṇaṃ itaresaṃ tāvatiṃsesu gahaṇassa icchitattā. Tathā hi vuttaṃ ācariyena –

‘‘Tāvatiṃsesu devesu, vepacittāsurā gatā’’ti; (Nāma. pari. 438);

5. Satisūrabhāvabrahmacariyayogyatādiguṇehi ukkaṭṭhamanatāya mano ussannaṃ etesanti manussā. Tathā hi paramasatinepakkādippattā buddhādayopi manussabhūtāyeva. Jambudīpavāsino cettha nippariyāyato manussā. Tehi pana samānarūpāditāya saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi ‘‘manussā’’ti vuccanti. Lokiyā pana ‘‘manuno ādikhattiyassa apaccaṃ puttāti manussā’’ti vadanti. Manussānaṃ nivāsabhūtā bhūmi idha manussā. Evaṃ sesesupi.

Catūsu mahārājesu bhatti etesaṃ, catunnaṃ vā mahārājānaṃ nivāsaṭṭhānabhūte cātumahārāje bhavāti cātumahārājikā. Māghena māṇavena saddhiṃ tettiṃsa sahapuññakārino ettha nibbattāti taṃsahacaritaṭṭhānaṃ tettiṃsaṃ, tadeva tāvatiṃsaṃ, taṃnivāso etesanti tāvatiṃsāti vadanti. Yasmā pana ‘‘sahassaṃ cātumahārājikānaṃ sahassaṃ tāvatiṃsāna’’nti (a. ni. 3.81) vacanato sesacakkavāḷesupi chakāmāvacaradevalokā atthi, tasmā nāmamattameva etaṃ tassa devalokassāti gahetabbaṃ. Dukkhato yātā apayātāti yāmā. Attano sirisampattiyā tusaṃ pītiṃ itā gatāti tusitā. Nimmāne rati etesanti nimmānaratino. Paranimmitesu bhogesu attano vasaṃ vattentīti paranimmitavasavattino.

7. Mahābrahmānaṃ paricārikattā tesaṃ parisati bhavāti brahmapārisajjā. Tesaṃ purohitaṭṭhāne ṭhitattā brahmapurohitā. Tehi tehi jhānādīhi guṇavisesehi brūhitā parivuddhāti brahmāno, vaṇṇavantatāya ceva dīghāyukatādīhi ca brahmapārisajjādīhi mahantā brahmānoti mahābrahmāno. Tayopete paṇītaratanapabhāvabhāsitasamānatalavāsino.

8. Uparimehi parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā. Valāhakato vijju viya ito cito ca ābhā sarati nissarati etesaṃ sappītikajjhānanibbattakkhandhasantānattāti ābhassarā. Daṇḍadīpikāya vā acci viya etesaṃ sarīrato ābhā chijjitvā chijjitvā patantī viya sarati nissaratīti ābhassarā. Yathāvuttāya vā pabhāya ābhāsanasīlāti ābhassarā. Etepi tayo paṇītaratanapabhāvabhāsitekatalavāsino.

9. Subhāti ekagghanā acalā sarīrābhā vuccati, sā uparibrahmehi parittā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā. Pabhāsamudayasaṅkhātehi subhehi kiṇṇā ākiṇṇāti subhakiṇhā. ‘‘Subhākiṇṇā’’ti ca vattabbe ā-saddassa rassattaṃ, antimaṇa-kārassa ca ha-kāraṃ katvā ‘‘subhakiṇhā’’ti vuttaṃ. Etepi paṇītaratanapabhāvabhāsitekatalavāsino.

10. Jhānappabhāvanibbattaṃ vipulaṃ phalametesanti vehapphalā. Saññāvirāgabhāvanānibbattarūpasantatimattattā natthi saññā, taṃmukhena vuttāvasesā arūpakkhandhā ca etesanti asaññā. Teyeva sattāti asaññasattā. Etepi paṇītaratanapabhāvabhāsitekatalavāsino. Suddhānaṃ anāgāmiarahantānameva āvāsāti suddhāvāsā. Anunayapaṭighābhāvato vā suddho āvāso etesanti suddhāvāsā, tesaṃ nivāsabhūmipi suddhāvāsā.

11. Imesu pana paṭhamatalavāsino appakena kālena attano ṭhānaṃ na vijahantīti avihā. Dutiyatalavāsino na kenaci tappantīti atappā. Tatiyatalavāsino paramasundararūpattā sukhena dissantīti sudassā. Catutthatalavāsino suparisuddhadassanattā sukhena passantīti sudassino. Pañcamatalavāsino pana ukkaṭṭhasampattikattā natthi etesaṃ kaniṭṭhabhāvoti akaniṭṭhā.

12. Ākāsānañcāyatane pavattā paṭhamāruppavipākabhūtacatukkhandhā eva, tehi paricchinnaokāso vā ākāsānañcāyatanabhūmi. Evaṃ sesesupi.

13. Puthujjanā, sotāpannā ca sakadāgāmino cāpi puggalā suddhāvāsesu sabbathā na labbhantīti sambandho. Puthujjanādīnañca paṭikkhepena anāgāmiarahantānameva tattha lābho vutto hoti.

14.Sesaṭṭhānesūti suddhāvāsaapāyaasaññivajjitesu sesaṭṭhānesu ariyā, anariyāpi ca labbhanti.

Bhūmicatukkavaṇṇanā niṭṭhitā.

Paṭisandhicatukkavaṇṇanā

16.Okkantikkhaṇeti paṭisandhikkhaṇe.

17. Jātiyā andho jaccandho. Kiñcāpi jātikkhaṇe aṇḍajajalābujā sabbepi acakkhukāva . Tathāpi cakkhādiuppajjanārahakālepi cakkhuppattivibandhakakammappaṭibāhitasāmatthiyena dinnapaṭisandhinā, itarenapi vā kammena anuppādetabbacakkhuko satto jaccandho nāma. Apare pana ‘‘jaccandhoti pasūtiyaṃyeva andho, mātukucchiyaṃ andho hutvā nikkhantoti attho, tena duhetukatihetukānaṃ mātukucchiyaṃ cakkhussa avipajjanaṃ siddha’’nti vadanti. Jaccandhādīnanti ettha ādiggahaṇena jaccabadhirajaccamūgajaccajaḷajaccummattakapaṇḍakaubhatobyañjanakanapuṃsakamammādīnaṃ saṅgaho. Apare pana ‘‘ekacce ahetukapaṭisandhikā avikalindriyā hutvā thokaṃ vicāraṇapakatikā honti, tādisānampi ādisaddena saṅgaho’’ti vadanti. Bhummadeve sitā nissitā taggatikattāti bhummassitā. Sukhasamussayato vinipātāti vinipātikā.

18.Sabbatthāpi kāmasugatiyanti devamanussavasena sattavidhāyapi kāmasugatiyaṃ.

21.Tesūti yathāvuttapaṭisandhiyuttesu puggalesu, apāyādīsu vā. Āyuppamāṇagaṇanāya niyamo natthi kesañci cirāyukattā, kesañci ciratarāyukattā ca. Tathācāhu –

‘‘Āpāyikamanussāyu-

Paricchedo na vijjati;

Tathā hi kālo mandhātā,

Yakkhā keci cirāyuno’’ti. –

Apāyesu hi kammameva pamāṇaṃ, tattha nibbattānaṃ yāva kammaṃ nakhīyati. Tāva cavanābhāvato, tathā bhummadevānaṃ. Tesupi hi nibbattā keci sattāhādikālaṃ tiṭṭhanti, keci kappamattampi, tathā manussānampi kadāci tesampi asaṅkhyeyyāyukattā kadāci dasavassāyukattā. ‘‘Yo ciraṃ jīvati, so vassasataṃ jīvati, appaṃ vā bhiyyo (dī. ni. 2.7; saṃ. ni. 1.145; a. ni. 7.74), dutiyaṃ vassasataṃ na pāpuṇātī’’ti idaṃ pana ajjatanakālike sandhāya vuttaṃ.

22.Dibbāni pañcavassasatānīti manussānaṃ paññāsa vassāni ekadinaṃ, tadanurūpato māsasaṃvacchare paricchinditvā dibbappamāṇāni pañcavassasatāni āyuppamāṇaṃ hoti. Vuttampi cetaṃ –

‘‘Yāni paññāsa vassāni, manussānaṃ dino tahiṃ;

Tiṃsarattidivo māso, māsā dvādasa saṃvaccharaṃ;

Tena saṃvaccharenāyu, dibbaṃ pañcasataṃ mata’’nti.

Manussagaṇanāyāti manussānaṃ saṃvaccharagaṇanāya. Tato catugguṇanti cātumahārājikānaṃ paññāsamānussakavassaparimitaṃ divasaṃ, dibbāni ca pañcavassasatāni diguṇaṃ katvā dibbavassasahassāni tāvatiṃsānaṃ sambhavatīti evaṃ divasasaṃvaccharadiguṇavasena catugguṇaṃ, taṃ pana dibbagaṇanāya vassasahassaṃ, manussagaṇanāya saṭṭhivassasatasahassādhikatikoṭippamāṇaṃ hoti. Tato catugguṇaṃ yāmānanti tāvatiṃsānamāyuppamāṇato vuttanayena catugguṇaṃ, dibbagaṇanāya dvisahassaṃ, manussagaṇanāya cattālīsavassasatasahassādhikā cuddasa vassakoṭiyo honti. Tato catugguṇaṃ tusitānanti dibbāni cattāri vassasahassāni, manussagaṇanāya saṭṭhivassasatasahassādhikā sattapaññāsa vassakoṭiyo. Tato catugguṇaṃ nimmānaratīnanti dibbāni aṭṭhavassasahassāni, manussagaṇanāya dve vassakoṭisatāni cattālīsavassasatasahassādhikā tiṃsa vassakoṭiyo ca. Tato catugguṇaṃ paranimmitavasavattīnanti dibbāni soḷasa vassasahassāni.

23. Manussagaṇanaṃ pana sayameva dassento āha ‘‘navasatañcā’’tyādi. Vassānaṃ sambandhi navasataṃ ekavīsa koṭiyo, tathā saṭṭhi ca vassasatasahassāni vasavattīsu āyuppamāṇanti sambandho.

25.Dutiyajjhānabhūmiyanti catukkanayavasena vuttaṃ. Tato paraṃ pavattiyaṃ, cavanakāle ca tathārūpameva bhavaṅgacutivasena pavattitvā nirujjhatīti yojanā.

29.Tesūti tāhi gahitapaṭisandhikesu brahmesu. Kappassāti asaṅkhyeyyakappassa. Na hi brahmapārisajjādīnaṃ tiṇṇaṃ mahākappavasena āyuparicchedo sambhavati ekakappepi tesaṃ avināsābhāvena paripuṇṇakappe asambhavato. Tathā hesa (visuddhi. 2.409) loko sattavāresu agginā vinassati, aṭṭhame vāre udakena, puna sattavāresu agginā, aṭṭhame vāre udakenāti evaṃ aṭṭhasu aṭṭhakesu paripuṇṇesu pacchime vāre vātena vinassati. Tattha paṭhamajjhānatalaṃ upādāya agginā, dutiyatatiyajjhānatalaṃ upādāya udakena, catutthajjhānatalaṃ upādāya vātena vinassati. Vuttampi cetaṃ –

‘‘Satta sattagginā vārā, aṭṭhame aṭṭhame dakā;

Catusaṭṭhi yadā puṇṇā, eko vāyuvaro siyā.

‘‘Agginābhassarā heṭṭhā, āpena subhakiṇhato;

Vehapphalato vātena, evaṃ loko vinassatī’’ti. –

Tasmā tiṇṇampi paṭhamajjhānatalānaṃ ekakappepi avināsābhāvato sakalakappe tesaṃ sambhavo natthīti asaṅkhyeyyakappavasena tesaṃ āyuparicchedo daṭṭhabbo. Dutiyajjhānāditalato paṭṭhāya pana paripuṇṇassa mahākappassa vasena, na asaṅkhyeyyakappavasena. Asaṅkhyeyyakappoti ca yojanāyāmavitthārato setasāsaparāsito vassasatavassasataccayena ekekabījassa haraṇena sāsaparāsino parikkhayepi akkhayasabhāvassa mahākappassa catutthabhāgo. So pana sattharogadubbhikkhānaṃ aññatarasaṃvaṭṭena bahūsu vināsamupagatesu avasiṭṭhasattasantānappavattakusalakammānubhāvena dasavassato paṭṭhāya anukkamena asaṅkhyeyyāyukappamāṇesu sattesu puna asaddhammasamādānavasena kamena parihāyitvā dasavassāyukesu jātesu rogādīnaṃ aññatarasaṃvaṭṭena sattānaṃ vināsappattiyāva ‘‘ayameko antarakappo’’ti evaṃ paricchinnassa antarakappassa vasena catusaṭṭhiantarakappappamāṇo hoti, ‘‘vīsatiantarakappappamāṇo’’ti ca vadanti.

45. Ākāsānañcāyatanaṃ upagacchantīti ākāsānañcāyatanūpagā.

49.Ekamevāti bhūmito, jātito, sampayuttadhammato, saṅkhārato ca samānameva. Ekajātiyanti ekasmiṃ bhave.

Paṭisandhicatukkavaṇṇanā niṭṭhitā.

Kammacatukkavaṇṇanā

50. Idāni kammacatukkaṃ catūhākārehi dassetuṃ ‘‘janaka’’ntyādi āraddhaṃ, janayatīti janakaṃ. Upatthambhetīti upatthambhakaṃ. Upagantvā pīḷetīti upapīḷakaṃ. Upagantvā ghātetīti upaghātakaṃ.

Tattha paṭisandhipavattīsu vipākakaṭattārūpānaṃ nibbattakā kusalākusalacetanā janakaṃ nāma. Sayaṃ vipākaṃ nibbattetuṃ asakkontampi kammantarassa cirataravipākanibbattane paccayabhūtaṃ, vipākasseva vā sukhadukkhabhūtassa vicchedapaccayānuppattiyā, upabrūhanapaccayuppattiyā ca janakasāmatthiyānurūpaṃ ciratarappavattipaccayabhūtaṃ kusalākusalakammaṃ upatthambhakaṃ nāma. Kammantarajanitavipākassa byādhidhātusamatādinimittavibādhanena ciratarappavattivinibandhakaṃ yaṃ kiñci kammaṃ upapīḷakaṃ nāma. Dubbalassa pana kammassa janakasāmatthiyaṃ upahacca vicchedakapaccayuppādanena tassa vipākaṃ paṭibāhitvā sayaṃ vipākanibbattakakammaṃ upaghātakaṃ nāma.

Janakopaghātakānañhi ayaṃ viseso – janakaṃ kammantarassa vipākaṃ anupacchinditvāva vipākaṃ janeti, upaghātakaṃ upacchedanapubbakanti idaṃ tāva aṭṭhakathāsu (visuddhi. 2.687; a. ni. aṭṭha. 2.3.34) sanniṭṭhānaṃ. Apare pana ācariyā ‘‘upapīḷakakammaṃ bahvābādhatādipaccayopasaṃhārena kammantarassa vipākaṃ antarantarā vibādhati. Upaghātakaṃ pana taṃ sabbaso upacchinditvā aññassa okāsaṃ deti, na pana sayaṃ vipākanibbattakaṃ. Evañhi janakato imassa viseso supākaṭo’’ti vadanti. Kiccavasenāti jananaupatthambhanaupapīḷanaupacchedanakiccavasena.

51.Garukanti mahāsāvajjaṃ, mahānubhāvañca aññena kammena paṭibāhituṃ asakkuṇeyyakammaṃ. Āsannanti maraṇakāle anussaritaṃ, tadā katañca. Āciṇṇanti abhiṇhaso kataṃ , ekavāraṃ katvāpi vā abhiṇhaso samāsevitaṃ. Kaṭattākammanti garukādibhāvaṃ asampattaṃ katamattatoyeva kammanti vattabbakammaṃ.

Tattha kusalaṃ vā hotu akusalaṃ vā, garukāgarukesu yaṃ garukaṃ akusalapakkhe mātughātakādikammaṃ , kusalapakkhe mahaggatakammaṃ vā, tadeva paṭhamaṃ vipaccati satipi āsannādikamme parittaṃ udakaṃ ottharitvā gacchanto mahogho viya. Tathā hi taṃ ‘‘garuka’’nti vuccati. Tasmiṃ asati dūrāsannesu yaṃ āsannaṃ maraṇakāle anussaritaṃ, tadeva paṭhamaṃ vipaccati, āsannakāle kate vattabbameva natthi. Tasmimpi asati āciṇṇānāciṇṇesu ca yaṃ āciṇṇaṃ susīlyaṃ vā, dussīlyaṃ vā, tadeva paṭhamaṃ vipaccati. Kaṭattākammaṃ pana laddhāsevanaṃ purimānaṃ abhāvena paṭisandhiṃ ākaḍḍhatīti garukaṃ sabbapaṭhamaṃ vipaccati. Garuke asati āsannaṃ, tasmimpi asati āciṇṇaṃ, tasmimpi asati kaṭattākammaṃ. Tenāha ‘‘pākadānapariyāyenā’’ti, vipākadānānukkamenātyattho. Abhidhammāvatārādīsu pana āsannato āciṇṇaṃ paṭhamaṃ vipaccantaṃ katvā vuttaṃ. Yathā pana gogaṇaparipuṇṇassa vajassa dvāre vivaṭe aparabhāge dammagavabalavagavesu santesupi yo vajadvārassa āsanno hoti, antamaso dubbalajaraggavopi, soyeva paṭhamataraṃ nikkhamati, evaṃ garukato aññesu kusalākusalesu santesupi maraṇakālassa āsannattā āsannameva paṭhamaṃ vipākaṃ detīti idha taṃ paṭhamaṃ vuttaṃ.

52. Diṭṭhadhammo paccakkhabhūto paccuppanno attabhāvo, tattha veditabbaṃ vipākānubhavanavasenāti diṭṭhadhammavedanīyaṃ. Diṭṭhadhammato anantaraṃ upapajjitvā veditabbaṃ upapajjavedanīyaṃ. Apare apare diṭṭhadhammato aññasmiṃ yattha katthaci attabhāve veditabbaṃ kammaṃ aparāpariyavedanīyaṃ. Ahosi eva kammaṃ , na tassa vipāko ahosi, atthi, bhavissati cāti evaṃ vattabbakammaṃ ahosikammaṃ.

Tattha paṭipakkhehi anabhibhūtatāya, paccayavisesena paṭiladdhavisesatāya ca balavabhāvappattā tādisassa pubbābhisaṅkhārassa vasena sātisayā hutvā tasmiṃyeva attabhāve phaladāyinī paṭhamajavanacetanā diṭṭhadhammavedanīyaṃ nāma. Sā hi vuttappakārena balavajanasantāne guṇavisesayuttesu upakārānupakāravasappavattiyā, āsevanālābhena appavipākatāya ca itaradvayaṃ viya pavattasantānuparamāpekkhaṃ, okāsalābhāpekkhañca kammaṃ na hotīti idheva pupphamattaṃ viya pavattivipākamattaṃ ahetukaphalaṃ deti. Atthasādhikā pana sattamajavanacetanā sanniṭṭhāpakacetanābhūtā vuttanayena paṭiladdhavisesā anantarattabhāve vipākadāyinī upapajjavedanīyaṃ nāma. Sā ca paṭisandhiṃ datvāva pavattivipākaṃ deti. Paṭisandhiyā pana adinnāya pavattivipākaṃ detīti natthi. Cuti anantarañhi upapajjavedanīyassa okāso. Paṭisandhiyā pana dinnāya jātisatepi pavattivipākaṃ detīti ācariyā. Yathāvuttakaāraṇavirahato diṭṭhadhammavedanīyādibhāvaṃ asampattā ādipariyosānacetanānaṃ majjhe pavattā pañca cetanā vipākadānasabhāvassa anupacchinnattā yadā kadāci okāsalābhe sati paṭisandhipavattīsu vipākaṃ abhinipphādentī aparāpariyavedaniyaṃ nāma. Sakasakakālātītaṃ pana purimakammadvayaṃ, tatiyampi ca saṃsārappavattiyā vocchinnāya ahosikammaṃ nāma.

Pākakālavasenāti paccuppanne, tadanantare, yadā kadācīti evaṃ purimānaṃ tiṇṇaṃ yathāparicchinnakālavasena, itarassa taṃkālābhāvavasena ca. Ahosikammassa hi kālātikkamatova taṃ vohāro.

53.Pākaṭhānavasenāti paṭisandhiyā vipaccanabhūmivasena.

54. Idāni akusalādikammānaṃ kāyakammadvārādivasena pavattiṃ, taṃniddesamukhena ca tesaṃ pāṇātipātādivasena dasavidhādibhedañca dassetuṃ ‘‘tattha akusala’’ntyādi āraddhaṃ. Kāyadvāre pavattaṃ kammaṃ kāyakammaṃ. Evaṃ vacīkammādīni.

55. Pāṇassa saṇikaṃ patituṃ adatvā atīva pātanaṃ pāṇātipāto. Kāyavācāhi adinnassa ādānaṃ adinnādānaṃ. Methunavītikkamasaṅkhātesu kāmesu micchā caraṇaṃ kāmesu micchācāro.

Tattha pāṇoti vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pāṇe pāṇasaññino jīvitindriyupacchedakappayogasamuṭṭhāpikā vadhakacetanā pāṇātipāto. Parabhaṇḍe tathāsaññino tadādāyakappayogasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Asaddhammasevanavasena kāyadvārappavattā agantabbaṭṭhānavītikkamacetanā kāmesumicchācāro nāma. Surāpānampi ettheva saṅgayhatīti vadanti rasasaṅkhātesu kāmesu micchācārabhāvato. Kāyaviññattisaṅkhāte kāyadvāreti kāyena adhippāyaviññāpanato, sayañca kāyena viññeyyattā kāyaviññattisaṅkhāte abhikkamādijanakacittajavāyodhātvādhikakalāpassa vikārabhūte santhambhanādīnaṃ sahakārīkāraṇabhūte copanakāyabhāvato, kammānaṃ pavattimukhabhāvato ca kāyadvārasaṅkhāte kammadvāre.

Kiñcāpi hi taṃtaṃkammasahagatacittuppādeneva sā viññatti janīyati. Tathāpi tassā tathā pavattamānāya taṃsamuṭṭhāpakakammassa kāyakammādivohāro hotīti sā tasseva pavattimukhabhāvena vattuṃ labbhati. ‘‘Kāyadvāre vuttito’’ti ettakeyeva vutte ‘‘yadi evaṃ kammadvāravavatthānaṃ na siyā. Kāyadvāre hi pavattaṃ ‘kāyakamma’nti vuccati, kāyakammassa ca pavattimukhabhūtaṃ ‘kāyadvāra’nti. Pāṇātipātādikaṃ pana vācāya āṇāpentassa kāyakammaṃ vacīdvārepi pavattatīti dvārena kammavavatthānaṃ na siyā, tathā musāvādādiṃ kāyavikārena karontassa vacīkammaṃ kāyadvārepi pavattatīti kammena dvāravavatthānampi na siyā’’ti ayaṃ codanā paccupaṭṭheyyāti bāhullavuttiyā vavatthānaṃ dassetuṃ ‘‘bāhullavuttito’’ti vuttaṃ. Kāyakammañhi kāyadvāreyeva bahulaṃ pavattati, appaṃ vacīdvāre, tasmā kāyadvāreyeva bahulaṃ pavattanato kāyakammabhāvo siddho vanacarakādīnaṃ vanacarakādibhāvo viya. Tathā kāyakammameva yebhuyyena kāyadvāre pavattati, na itarāni, tasmā kāyakammassa yebhuyyena ettheva pavattanato kāyakammadvārabhāvo siddho brāhmaṇagāmādīnaṃ brāhmaṇagāmādibhāvo viyāti natthi kammadvāravavatthāne koci vibandhoti ayametthādhippāyo.

56. Musāti abhūtaṃ vatthu, taṃ tacchato vadanti etenāti musāvādo. Pisati sāmaggiṃ sañcuṇṇeti vikkhipati, piyabhāvaṃ suññaṃ karotīti vā pisuṇā. Attānampi parampi pharusaṃ karoti, kakaco viya kharasamphassāti vā pharusā. Saṃ sukhaṃ, hitañca phalati visarati vināsetīti samphaṃ, attano, paresañca anupakāraṃ yaṃ kiñci, taṃ palapati etenāti samphappalāpo.

Tattha abhūtaṃ vatthuṃ bhūtato paraṃ viññāpetukāmassa tathā viññāpanappayogasamuṭṭhāpikā cetanā musāvādo. So parassa atthabhedakarova kammapatho hoti, itaro kammameva. Paresaṃ bhedakāmatāya, attappiyakāmatāya vā parabhedakaravacīpayogasamuṭṭhāpikā saṃkiliṭṭhacetanā pisuṇavācā, sāpi dvīsu bhinnesuyeva kammapatho. Parassa mammacchedakaravacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā. Na hi cittasaṇhatāya sati pharusavācā nāma hoti. Sītāharaṇādianatthaviññāpanappayogasamuṭṭhāpikā saṃkiliṭṭhacetanā samphappalāpo, so pana parehi tasmiṃ anatthe gahiteyeva kammapatho. Vacīviññattisaṅkhāte vacīdvāreti vācāya adhippāyaṃ viññāpeti, sayañca vācāya viññāyatīti vacīviññattisaṅkhāte vacībhedakarappayogasamuṭṭhāpakacittasamuṭṭhānapathavīdhātvādhikakalāpassa vikārabhūte copanavācābhāvato, kammānaṃ pavattimukhabhāvato ca vacīdvārasaṅkhāte kammadvāre. Bāhullavuttitoti idaṃ vuttanayameva.

57. Parasampattiṃ abhimukhaṃ jhāyati lobhavasena cintetīti abhijjhā. Byāpajjati hitasukhaṃ etenāti byāpādo. Micchā viparītato passatīti micchādiṭṭhi.

Tattha ‘‘aho vata idaṃ mama siyā’’ti evaṃ parabhaṇḍābhijjhāyanaṃ abhijjhā, sā parabhaṇḍassa attano nāmaneneva kammapatho hoti. ‘‘Aho vatāyaṃ satto vinasseyyā’’ti evaṃ manopadoso byāpādo. ‘‘Natthi dinna’’ntyādinā nayena viparītadassanaṃ micchādiṭṭhi. Ettha pana natthikaahetukaakiriyadiṭṭhīhiyeva kammapathabhedo. Imesaṃ pana aṅgādivavatthānavasena papañco tattha tattha (dī. ni. aṭṭha. 1.8; dha. sa. aṭṭha. 1 akusalakammapathakathā; pārā. aṭṭha. 2.172) āgatanayena daṭṭhabbo. Aññatrāpi viññattiyāti kāyavacīviññattiṃ vināpi, taṃ asamuṭṭhāpetvāpītyattho. Viññattisamuṭṭhāpakacittasampayuttā cettha abhijjhādayo cetanāpakkhikāva honti.

58.Dosamūlenajāyantīti sahajātādipaccayena dosasaṅkhātamūlena, dosamūlakacittena vā jāyanti, na lobhamūlādīhi. Hasamānāpi hi rājāno dosacitteneva pāṇavadhaṃ āṇāpenti, tathā pharusavācābyāpādesupi yathārahaṃ daṭṭhabbaṃ. Micchādassanassa abhinivisitabbavatthūsu lobhapubbaṅgamameva abhinivisanato āha ‘‘micchādiṭṭhi ca lobhamūlenā’’ti. Sesāni cattāripi dvīhi mūlehi sambhavantīti yo tāva abhimataṃ vatthuṃ, anabhimataṃ vā attabandhuparittāṇādippayojanaṃ sandhāya harati, tassa adinnādānaṃ lobhamūlena hoti. Veraniyyātanatthaṃ harantassa dosamūlena. Nītipāṭhakappamāṇato duṭṭhaniggahaṇatthaṃ parasantakaṃ harantānaṃ rājūnaṃ, brāhmaṇānañca ‘‘sabbamidaṃ brāhmaṇānaṃ rājūhi dinnaṃ, tesaṃ pana sabbadubbalabhāvena aññe paribhuñjanti, attasantakameva brāhmaṇā paribhuñjantī’’tyādīni vatvā sakasaññāya evaṃ yaṃ kiñci harantānaṃ, kammaphalasambandhāpavādīnañca mohamūlena. Evaṃ musāvādādīsupi yathārahaṃ yojetabbaṃ.

63. Chasu ārammaṇesu tividhakammavasena uppajjamānampetaṃ tividhaniyamena uppajjatīti āha ‘‘tathā dānasīlabhāvanāvasenā’’ti. Dasadhā niddisiyamānānaṃ hi dvinnaṃ, puna dvinnaṃ, tiṇṇañca yathākkamaṃ dānādīsu tīsveva saṅgaho. Kāraṇaṃ panettha parato vakkhāma. Chaḷārammaṇesu pana tividhakammadvāresu ca nesaṃ pavattiyojanā aṭṭhakathādīsu (dha. sa. aṭṭha. 156-159) āgatanayena gahetabbā.

65. Dīyati etenāti dānaṃ, pariccāgacetanā. Evaṃ sesesupi. Sīlatīti sīlaṃ, kāyavacīkammāni samādahati, sammā ṭhapetītyattho, sīlayati vā upadhāretīti sīlaṃ, upadhāraṇaṃ panettha kusalānaṃ adhiṭṭhānabhāvo. Tathā hi vuttaṃ ‘‘sīle patiṭṭhāyā’’tyādi (saṃ. ni. 1.23, 192). Bhāveti kusale dhamme āsevati vaḍḍheti etāyāti bhāvanā. Apacāyati pūjāvasena sāmīciṃ karoti etenāti apacāyanaṃ. Taṃtaṃkiccakaraṇe byāvaṭassa bhāvo veyyāvaccaṃ. Attano santāne nibbattā patti dīyati etenāti pattidānaṃ. Pattiṃ anumodati etāyāti pattānumodanā. Dhammaṃ suṇanti etenāti dhammassavanaṃ. Dhammaṃ desenti etāyāti dhammadesanā. Diṭṭhiyā ujukaraṇaṃ diṭṭhijukammaṃ.

Tattha sānusayasantānavato paresaṃ pūjānuggahakāmatāya attano vijjamānavatthupariccajanavasappavattacetanā dānaṃ nāma, dānavatthupariyesanavasena, dinnassa somanassacittena anussaraṇavasena ca pavattā pubbapacchābhāgacetanā ettheva samodhānaṃ gacchanti. Evaṃ sesesupi yathārahaṃ daṭṭhabbaṃ. Niccasīlādivasena pañca, aṭṭha, dasa vā sīlāni samādiyantassa, paripūrentassa, asamādiyitvāpi sampattakāyavacīduccaritato viramantassa, pabbajantassa, upasampadamāḷake saṃvaraṃ samādiyantassa, catupārisuddhisīlaṃ paripūrentassa ca pavattacetanā sīlaṃ nāma. Cattālīsāya kammaṭṭhānesu, khandhādīsu ca bhūmīsu parikammasammasanavasappavattā appanaṃ appattā gotrabhupariyosānacetanā bhāvanā nāma, niravajjavijjādipariyāpuṇanacetanāpi ettheva samodhānaṃ gacchati.

Vayasā, guṇehi ca jeṭṭhānaṃ cīvarādīsu paccāsārahitena asaṃkiliṭṭhajjhāsayena paccuṭṭhānaāsanābhinīhārādividhinā bahumānakaraṇacetanā apacāyanaṃ nāma. Tesameva, gilānānañca yathāvuttajjhāsayena taṃtaṃkiccakaraṇacetanā veyyāvaccaṃ nāma. Attano santāne nibbattassa puññassa parehi sādhāraṇabhāvaṃ paccāsīsanacetanā pattidānaṃ nāma. Parehi dinnassa, adinnassapi vā puññassa maccheramalavinissaṭena cittena abbhānumodanacetanā pattānumodanā nāma . Evamimaṃ dhammaṃ sutvā tattha vuttanayena paṭipajjanto ‘‘lokiyalokuttaraguṇavisesassa bhāgī bhavissāmi, bahussuto vā hutvā paresaṃ dhammadesanādīhi anuggaṇhissāmī’’ti evaṃ attano, paresaṃ vā hitapharaṇavasappavattena asaṃkiliṭṭhajjhāsayena hitūpadesasavanacetanā dhammassavanaṃ nāma, niravajjavijjādisavanacetanāpi ettheva saṅgayhati. Lābhasakkārādinirapekkhatāya yoniso manasi karoto hitūpadesacetanā dhammadesanā nāma, niravajjavijjādiupadisanacetanāpi ettheva saṅgahaṃ gacchati. ‘‘Atthi dinna’’ntyādinayappavattasammādassanavasena diṭṭhiyā ujukaraṇaṃ diṭṭhijukammaṃ nāma.

Yadi evaṃ ñāṇavippayuttacittuppādassa diṭṭhijukammapuññakiriyabhāvo na labbhatīti? No na labbhati purimapacchimacetanānampi taṃtaṃpuññakiriyāsveva saṅgaṇhanato. Kiñcāpi hi ujukaraṇavelāyaṃ ñāṇasampayuttameva cittaṃ hoti, purimapacchābhāge pana ñāṇavippayuttampi sambhavatīti tassapi diṭṭhijukammabhāvo upapajjatīti alamatippapañcena.

Imesu pana dasasu pattidānānumodanā dāne saṅgahaṃ gacchanti taṃsabhāvattā. Dānampi hi issāmaccherānaṃ paṭipakkhaṃ, etepi. Tasmā samānappaṭipakkhatāya ekalakkhaṇattā te dānamayapuññakiriyavatthumhi saṅgayhanti. Apacāyanaveyyāvaccāsīlamayapuññeva saṅgayhanti cārittasīlabhāvato. Desanāsavanadiṭṭhijukā pana kusaladhammāsevanabhāvato bhāvanāmaye saṅgahaṃ gacchantīti (dī. ni. ṭī. 3.305) ācariyadhammapālattherena vuttaṃ. Apare pana ‘‘desento, suṇanto ca desanānusārena ñāṇaṃ pesetvā lakkhaṇāni paṭivijjha paṭivijjha deseti, suṇāti ca, tāni ca desanāsavanāni paṭivedhamevāharantīti desanāsavanābhāvanāmaye saṅgahaṃ gacchantī’’ti vadanti. Dhammadānasabhāvato desanā dānamaye saṅgahaṃ gacchatītipi sakkā vattuṃ. Tathā hi vuttaṃ ‘‘sabbadānaṃ dhammadānaṃ jinātī’’ti (dha. pa. 354). Tathā diṭṭhijukammaṃ sabbatthāpi sabbesaṃ niyamanalakkhaṇattā. Dānādīsu hi yaṃ kiñci ‘‘atthi dinna’’ntyādinayappavattāya sammādiṭṭhiyā visodhitaṃ mahapphalaṃ hoti mahānisaṃsaṃ, evañca katvā dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.305; dha. sa. aṭṭha. 156-159 puññākiriyavatthādikathā) ‘‘diṭṭhijukammaṃ sabbesaṃ niyamalakkhaṇa’’nti vuttaṃ. Evaṃ dānasīlabhāvanāvasena tīsu itaresaṃ saṅgaṇhanato saṅkhepato tividhameva puññakiriyavatthu hotīti daṭṭhabbaṃ, tathā ceva ācariyena heṭṭhā dassitaṃ.

67.Manokammameva viññattisamuṭṭhāpakattābhāvena kāyadvārādīsu appavattanato. Tañca rūpāvacarakusalaṃ bhāvanāmayaṃ dānādivasena appavattanato. Appanāppattaṃ pubbabhāgappavattānaṃ kāmāvacarabhāvato. Jhānaṅgabhedenāti paṭipadādibhedato anekavidhattepi aṅgātikkamavasena nibbattajjhānaṅgabhedato pañcavidhaṃ hoti.

68.Ārammaṇabhedenāti kasiṇugghāṭimākāsaṃ, ākāsavisayaṃ mano, tadabhāvo, tadālambaṃ viññāṇanti catubbidhanti imesaṃ catunnaṃ ārammaṇānaṃ bhedena.

69.Etthāti imesu pākaṭṭhānavasena catubbidhesu kammesu. Uddhaccarahitanti uddhaccasahagatacetanārahitaṃ ekādasavidhaṃ akusalakammaṃ. Kiṃ panettha kāraṇaṃ adhimokkhavirahena sabbadubbalampi vicikicchāsahagataṃ paṭisandhiṃ ākaḍḍhati, adhimokkhasampayogena tato balavantampi uddhaccasahagataṃ nākaḍḍhatīti ? Paṭisandhidānasabhāvābhāvato. Balavaṃ ākaḍḍhati, dubbalaṃ nākaḍḍhatīti hi ayaṃ vicāraṇā paṭisandhidānasabhāvesuyeva. Yassa pana paṭisandhidānasabhāvoyeva natthi, na tassa balavabhāvo paṭisandhiākaḍḍhane kāraṇaṃ.

Kathaṃ panetaṃ viññātabbaṃ uddhaccasahagatassa paṭisandhidānasabhāvo natthīti? Dassanenapahātabbesu anāgatattā. Tividhā hi akusalā dassanena pahātabbā, bhāvanāya pahātabbā, siyā dassanena pahātabbā, siyā bhāvanāya pahātabbāti. Tattha diṭṭhisahagatavicikicchāsahagatacittuppādā dassanena pahātabbā nāma paṭhamaṃ nibbānadassanavasena ‘‘dassana’’nti laddhanāmena sotāpattimaggena pahātabbattā. Uddhaccasahagatacittuppādo bhāvanāya pahātabbo nāma aggamaggena pahātabbattā. Uparimaggattayañhi paṭhamamaggena diṭṭhanibbāne bhāvanāvasena pavattanato ‘‘bhāvanā’’ti vuccati. Diṭṭhivippayuttadomanassasahagatacittuppādā pana siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā tesaṃ apāyanibbattakāvatthāya paṭhamamaggena, sesabahalābahalāvatthāya uparimaggehi pahīyamānattā. Tattha siyā dassanena pahātabbampi dassanena pahātabbasāmaññena idha ‘‘dassanena pahātabba’’nti voharanti.

Yadi ca uddhaccasahagataṃ paṭisandhiṃ dadeyya, tadā akusalapaṭisandhiyā sugatiyaṃ asambhavato apāyesveva dadeyya. Apāyagamanīyañca avassaṃ dassanena pahātabbaṃ siyā. Itarathā apāyagamanīyassa appahīnattā sekkhānaṃ apāyuppatti āpajjati, na ca panetaṃ yuttaṃ ‘‘catūhapāyehi ca vippamutto (khu. pā. 6.11; su. ni. 234), avinipātadhammo’’ti (pārā. 21; saṃ. ni. 5.998) ādivacanehi saha virujjhanato. Sati ca panetassa dassanena pahātabbabhāve ‘‘siyā dassanena pahātabbā’’ti imassa vibhaṅge vattabbaṃ siyā, na ca panetaṃ vuttanti . Atha siyā ‘‘apāyagāminiyo rāgo doso moho tadekaṭṭhā ca kilesā’’ti evaṃ dassanena pahātabbesu vuttattā uddhaccasahagatacetanāya tattha saṅgaho sakkā vattunti. Taṃ na, tassa ekantato bhāvanāya pahātabbabhāvena vuttattā. Vuttañhetaṃ – ‘‘katame dhammā bhāvanāya pahātabbā? Uddhaccasahagato cittuppādo’’ti (dha. sa. 1406), tasmā dassanena pahātabbesu avacanaṃ imassa paṭisandhidānābhāvaṃ sādheti. Nanu ca paṭisambhidāvibhaṅge

‘‘Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā, yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti…pe… avikkhepo hoti, ime dhammā akusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 730-731) –

Evaṃ uddhaccasahagatacittuppādaṃ uddharitvā tassa vipākopi uddhaṭoti kathamassa paṭisandhidānābhāvo sampaṭicchitabboti? Nāyaṃ paṭisandhidānaṃ sandhāya uddhaṭo. Atha kho pavattivipākaṃ sandhāya. Paṭṭhāne pana –

‘‘Sahajātā dassanena pahātabbā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo, nānākkhaṇikā dassanena pahātabbā cetanā vipākānaṃ khandhānaṃ, kaṭattā ca rūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 2.8.89) –

Dassanena pahātabbacetanāya eva sahajātanānākkhaṇikakammapaccayabhāvaṃ uddharitvā ‘‘sahajātā bhāvanāya pahātabbā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 2.8.89) bhāvanāya pahātabbacetanāya sahajātakammapaccayabhāvova uddhaṭo, na pana nānākkhaṇikakammapaccayabhāvo, na ca nānākkhaṇikakammapaccayaṃ vinā paṭisandhiākaḍḍhanaṃ atthi , tasmā natthi tassa sabbathāpi paṭisandhidānanti. Yaṃ paneke vadanti ‘‘uddhaccacetanā ubhayavipākampi na deti paṭṭhāne nānākkhaṇikakammapaccayabhāvassa anuddhaṭattā’’ti, taṃ tesaṃ matimattaṃ paṭisambhidāvibhaṅge uddhaccasahagatānampi pavattivipākassa uddhaṭattā, paṭṭhāne ca paṭisandhivipākabhāvameva sandhāya nānākkhaṇikakammapaccayabhāvassa anuddhaṭattā. Yadi hi pavattivipākaṃ sandhāya nānākkhaṇikakammapaccayabhāvo vucceyya, tadā paṭisandhivipākampissa maññeyyunti labbhamānassapi pavattivipākassa vasena nānākkhaṇikakammapaccayabhāvo na vutto, tasmā na sakkā tassa pavattivipākaṃ nivāretuṃ. Tenāha ‘‘pavattiyaṃ panā’’tyādi. Ācariyabuddhamittādayo pana atthi uddhaccasahagataṃ bhāvanāya pahātabbampi. Atthi na bhāvanāya pahātabbampi, tesu bhāvanāya pahātabbaṃ sekkhasantānappavattaṃ, itaraṃ puthujjanasantānappavattaṃ, phaladānañca puthujjanasantānappavattasseva na itarassāti evaṃ uddhaccasahagataṃ dvidhā vibhajitvā ekassa ubhayavipākadānaṃ, ekassa sabbathāpi vipākābhāvaṃ vaṇṇenti. Yo panettha tesaṃ vinicchayo, yañca tassa nirākaraṇaṃ, yañca sabbathāpi vipākābhāvavādīnaṃ matapaṭikkhepanaṃ idha avuttaṃ, taṃ sabbaṃ paramatthamañjūsādīsu, visesato ca abhidhammatthavikāsiniyā nāma abhidhammāvatārasaṃvaṇṇanāyaṃ vuttanayena veditabbaṃ.

Sabbatthāpi kāmaloketi sugatiduggativasena sabbasmimpi kāmaloke. Yathārahanti dvārārammaṇānurūpaṃ. Apāyesupi yaṃ nāgasupaṇṇādīnaṃ mahāsampattivisayaṃ vipākaviññāṇaṃ, yañca nirayavāsīnaṃ mahāmoggallānattheradassanādīsu uppajjati vipākaviññāṇaṃ , taṃ kusalakammasseva phalaṃ. Na hi akusalassa iṭṭhavipāko sambhavati. Vuttañhetaṃ ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ akusalassa kammassa iṭṭho kanto vipāko saṃvijjatī’’ti (ma. ni. 3.131; a. ni. 1.284-286; vibha. 809), tasmā kusalakammaṃ apāyesupi ahetukavipākāni janeti. Aññabhūmikassa ca kammassa aññabhūmikavipākābhāvato kāmavirāgabhāvanāya kāmataṇhāvisayaviññāṇuppādanāyogato ekantasadisavipākattā ca mahaggatānuttarakusalānaṃ rūpāvacarakammena ahetukavipākuppattiyā abhāvato rūpalokepi yathārahaṃ rūpādivisayāni tāni abhinipphādetīti vuttaṃ ‘‘sabbatthāpi kāmaloke’’tyādi.

71. Evaṃ pana vipaccantaṃ kammaṃ soḷasakadvādasakaaṭṭhakavasena tidhā vipaccatīti dassetuṃ ‘‘tatthāpi’’tyādi vuttaṃ. Tatthāpīti evaṃ vipaccamānepi kusalakamme. Ukkaṭṭhanti kusalaparivāralābhato , pacchā āsevanappavattiyā vā visiṭṭhaṃ. Yañhi kammaṃ attano pavattikāle purimapacchābhāgappavattehi kusalakammehi parivāritaṃ, pacchā vā āsevanalābhena samudāciṇṇaṃ. Taṃ ukkaṭṭhaṃ. Yaṃ pana karaṇakāle akusalakammehi parivāritaṃ, pacchā vā ‘‘dukkaṭametaṃ mayā’’ti vippaṭisāruppādanena paribhāvitaṃ, taṃ omakanti daṭṭhabbaṃ.

Paṭisandhinti ekameva paṭisandhiṃ. Na hi ekena kammena anekāsu jātīsu paṭisandhi hoti, pavattivipāko pana jātisatepi jātisahassepi hoti. Yathāha ‘‘tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379). Yasmā panettha ñāṇaṃ jaccandhādivipattinimittassa mohassa, sabbākusalasseva vā paṭipakkhaṃ, tasmā taṃsampayuttaṃ kammaṃ jaccandhādivipattipaccayaṃ na hotīti tihetukaṃ atidubbalampi samānaṃ duhetukapaṭisandhimeva ākaḍḍhati, nāhetukaṃ. Duhetukañca kammaṃ ñāṇasampayogābhāvato ñāṇaphaluppādane asamatthaṃ, yathā taṃ alobhasampayogābhāvato alobhaphaluppādane asamatthaṃ akusalakammanti taṃ atiukkaṭṭhampi samānaṃ duhetukameva paṭisandhiṃ ākaḍḍhati, na tihetukanti vuttaṃ ‘‘tihetukamomakaṃ duhetukamukkaṭṭhañcā’’tyādi.

Ettha siyā – yathā paṭisambhidāmagge ‘‘gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hotī’’ti (paṭi. ma. 1.231) kusalassa kammassa javanakkhaṇe tiṇṇaṃ, nikantikkhaṇe dvinnaṃ, paṭisandhikkhaṇe tiṇṇañca hetūnaṃ vasena aṭṭhannaṃ hetūnaṃ paccayā ñāṇasampayuttūpapatti, tathā ‘‘gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hotī’’ti (paṭi. ma. 1.233) javanakkhaṇe dvinnaṃ, nikantikkhaṇe dvinnaṃ, paṭisandhikkhaṇe dvinnañca hetūnaṃ vasena channaṃ hetūnaṃ paccayā ñāṇavippayuttūpapatti vuttā, evaṃ ‘‘gatisampattiyā ñāṇavippayutte sattannaṃ hetūnaṃ paccayā upapatti hotī’’ti tihetukakammena duhetukapaṭisandhiyā avuttattā natthi tihetukassa duhetukapaṭisandhiākaḍḍhananti? Nayidamevaṃ duhetukomakakammena ahetukapaṭisandhiyā viya tihetukomakakammena sāmatthiyānurūpato duhetukapaṭisandhiyāva dātabbattā, kammasarikkhakavipākadassatthaṃ pana mahātherena sāvaseso pāṭho kato. Itarathā ‘‘catunnaṃ hetūnaṃ paccayā’’ti vacanābhāvato duhetukakammena ahetukūpapattiyāpiabhāvo āpajjati, tasmā yathā sugatiyaṃ jaccandhabadhirādivipattiyā ahetukūpapattiṃ vajjetvā gatisampattiyā sahetukūpapattidassanatthaṃ duhetukūpapatti eva uddhaṭā, na ahetukūpapatti, evaṃ kammasarikkhakavipākadassanatthaṃ tihetukakammena tihetukūpapatti eva uddhaṭā, na duhetukūpapatti, na pana alabbhanatoti daṭṭhabbaṃ.

74. Evaṃ ekāya cetanāya soḷasa vipākāni ettheva dvādasakamaggo ahetukaṭṭhakampīti pavattassa tipiṭakacūḷanāgattheravādassa vasena vipākappavattiṃ dassetvā idāni ekāya cetanāya dvādasa vipākāni ettheva dasakamaggo ahetukaṭṭhakampīti āgatassa moravāpīvāsīmahādhammarakkhitattheravādassapi vasena dassetuṃ asaṅkhāraṃ sasaṅkhāravipākānī’’tyādi vuttaṃ. Yathā mukhe calite ādāsatale mukhanimittaṃ calati, evaṃ asaṅkhārakusalassa asaṅkhāravipākova hoti, na sasaṅkhāroti evaṃ āgamanatova saṅkhārabhedoti ayametthādhippāyo. Yasmā pana vipākassa saṅkhārabhedo paccayavasena icchito, na kammavasena, tasmā esa kecivādo kato.

Tesanti tesaṃ evaṃvādīnaṃ. Yathākkamanti tihetukukkaṭṭhādīnaṃ anukkamena. Dvādasa vipākānīti tihetukukkaṭṭhaasaṅkhārikasasaṅkhārikakammassa vasena yathākkamaṃ sasaṅkhārikacatukkavajjitāni, asaṅkhārikacatukkavajjitāni ca dvādasa vipākāni, tathā tihetukomakassa, duhetukukkaṭṭhassa ca kammassa vasena duhetukasasaṅkhāradvayavajjitāni, duhetukāsaṅkhāradvayavajjitāni ca dasa vipākāni, duhetukomakassa vasena duhetukadvayavajjitāni ca aṭṭha vipākāni yathāvuttassa ‘‘tihetukamukkaṭṭha’’ntyādinā vuttanayassa anusārena anussaraṇena yathāsambhavaṃ tassa tassa sambhavānurūpato uddise.

75. Parito attaṃ khaṇḍitaṃ viya appānubhāvanti parittaṃ. Pakaṭṭhabhāvaṃ nītanti paṇītaṃ, ubhinnaṃ majjhe bhavaṃ majjhimaṃ. Tattha ‘‘paṭiladdhamattaṃ anāsevitaṃ paritta’’nti avisesatova aṭṭhakathāyaṃ vuttaṃ, tathā ‘‘nātisubhāvitaṃ aparipuṇṇavasībhāvaṃ majjhimaṃ. Ativiya subhāvitaṃ pana sabbaso paripuṇṇavasībhāvaṃ paṇīta’’nti. Ācariyena panettha parittampi īsakaṃ laddhāsevanamevādhippetanti dissati. Tathā hānena nāmarūpaparicchede

‘‘Samānāsevane laddhe, vijjamāne mahabbale;

Aladdhā tādisaṃ hetuṃ, abhiññā na vipaccatī’’ti. (nāma. pari. 474);

Samānabhūmikatova āsevanalābhena balavabhāvato mahaggatadhammānaṃ vipākadānaṃ vatvā tadabhāvato abhiññāya avipaccanaṃ vuttaṃ. Hīnehi chandacittavīriyavīmaṃsāhi nibbattitaṃ vā parittaṃ. Majjhimehi chandādīhi majjhimaṃ. Paṇītehi paṇītanti alamatippapañcena.

84.Pañcamajjhānaṃ bhāvetvāti abhiññābhāvaṃ asampattaṃ pañcamajjhānaṃ tividhampi bhāvetvā. Abhiññābhāvappattassa pana avipākabhāvo ‘‘aladdhā tādisa’’ntyādinā (nāma. pari. 474) ācariyena sādhito. Mūlaṭīkākārādayo pana aññathāpi taṃ sādhenti. Taṃ pana saṅkhepato, tattha tattha vitthārato ca abhidhammatthavikāsiniyaṃ vuttanayena daṭṭhabbaṃ. Saññāvirāgaṃ bhāvetvāti ‘‘saññā rogo, saññā gaṇḍo’’tyādinā, ‘‘dhī cittaṃ dhibbataṃ citta’’ntyādinā vā nayena arūpappavattiyā ādīnavadassanena tadabhāve ca paṇītabhāvasanniṭṭhānena vāyokasiṇe kesañci matena paricchinnākāsakasiṇe vā bhāvanābalena tena paṭilabhitabbabhāve arūpassa anibbattisabhāvāpādanavasena arūpavirāgabhāvanaṃ bhāvetvā aññasattesu uppajjanti kammakiriyavādino titthiyā evātyadhippāyo . Te pana yena iriyāpathena idha maranti. Teneva tattha nibbattantīti daṭṭhabbaṃ.

86.Anāgāmino pana suddhāvāsesu uppajjantīti anāgāminoyeva ariyā puthujjanādikāle, pacchāpi vā pañcamajjhānaṃ tividhampi bhāvetvā saddhādiindriyavemattatānukkamena pañcasu suddhāvāsesu uppajjanti.

87. Yathākkamaṃ bhāvetvā yathākkamaṃ āruppesu uppajjantīti yojanā yathākkamanti ca paṭhamāruppādianukkamena. Sabbampi cetaṃ tassa tasseva jhānassa āveṇikabhūmivasena vuttaṃ. Nikantiyā pana sati puthujjanādayo yathāladdhajjhānassa bhūmibhūtesu suddhāvāsavajjitesu yattha katthaci nibbattanti, tathā kāmabhavepi kāmāvacarakammabalena. ‘Ijjhati, bhikkhave, sīlavato cetopaṇidhi visuddhattā’ti (a. ni. 8.35) hi vuttaṃ. Anāgāmino pana kāmarāgassa sabbaso pahīnattā kāmabhavesu nikantiṃ na uppādentīti kāmalokavajjite yathāladdhajjhānabhūmibhūte yattha katthaci nibbattanti. Suddhāvāsesu hi anāgāminoyeva nibbattantīti niyamo atthi. Te pana aññattha na nibbattantīti niyamo natthi. Evañca katvā vuttaṃ ācariyena

‘‘Suddhāvāsesvanāgāmi-puggalāvopapajjare;

Kāmadhātumhi jāyanti, anāgāmivivajjitā’’ti. (parama. vi. 205);

Sukkhavipassakāpi panete maraṇakāle ekanteneva samāpattiṃ nibbattenti samādhimhi paripūrakārībhāvatoti daṭṭhabbaṃ. ‘‘Itthiyopi pana ariyā vā anariyā vā aṭṭhasamāpattilābhiniyo brahmapārisajjesuyeva nibbattantī’’ti aṭṭhakathāyaṃ (vibha. aṭṭha. 809; a. ni. aṭṭha. 1.1.279 ādayo; ma. ni. aṭṭha. 3.130) vuttaṃ. Apicettha vehapphalaakaniṭṭhacatutthāruppabhavānaṃ seṭṭhabhavabhāvato tattha nibbattā ariyā aññattha nuppajjanti, tathā avasesesu uparūpari brahmalokesu nibbattā heṭṭhimaheṭṭhimesu. Vuttañhetaṃ ācariyena

‘‘Vehapphale akaniṭṭhe, bhavagge ca patiṭṭhitā;

Na punāññattha jāyanti, sabbe ariyapuggalā;

Brahmalokagatā heṭṭhā, ariyā nopapajjare’’ti. (nāma. pari. 452-453);

Kammacatukkavaṇṇanā niṭṭhitā.

Cutipaṭisandhikkamavaṇṇanā

89.‘‘Āyukkhayenā’’tyādīsu satipi kammānubhāve taṃtaṃgatīsu yathāparicchinnassa āyuno parikkhayena maraṇaṃ āyukkhayamaraṇaṃ. Satipi tattha tattha paricchinnāyusese gatikālādipaccayasāmaggiyañca taṃtaṃbhavasādhakassa kammuno pariniṭṭhitavipākattā maraṇaṃ kammakkhayamaraṇaṃ. Āyukammānaṃ samakameva parikkhīṇattā maraṇaṃ ubhayakkhayamaraṇaṃ. Satipi tasmiṃ duvime purimabhavasiddhassa kassaci upacchedakakammuno balena satthaharaṇādīhi upakkamehi upacchijjamānasantānānaṃ, guṇamahantesu vā katena kenaci upakkamena āyūhitaupacchedakakammunā paṭibāhitasāmatthiyassa kammassa taṃtaṃattabhāvappavattane asamatthabhāvato dusimārakalāburājādīnaṃ viya taṅkhaṇeyeva ṭhānācāvanavasena pavattamaraṇaṃ upacchedakamaraṇaṃ nāma. Idaṃ pana nerayikānaṃ uttarakuruvāsīnaṃ kesañci devānañca na hoti. Tenāhu –

‘‘Upakkamena vā kesañcupacchedakakammunā’’ti. (sa. sa. 62);

Maraṇassa uppatti pavatti maraṇuppatti.

90.Maraṇakāleti maraṇāsannakāle. Yathārahanti taṃtaṃgatīsu uppajjanakasattānurūpaṃ, katthaci pana anuppajjamānassa khīṇāsavassa yathopaṭṭhitaṃ nāmarūpadhammādikameva cutipariyosānānaṃ gocarabhāvaṃ gacchati, na kammakammanimittādayo. Upaladdhapubbanti cetiyadassanādivasena pubbe upaladdhaṃ. Upakaraṇabhūtanti pupphādivasena upakaraṇabhūtaṃ. Upalabhitabbanti anubhavitabbaṃ. Upabhogabhūtanti accharāvimānakapparukkhanirayaggiādikaṃ upabhuñjitabbaṃ. Accharāvimānakapparukkhamātukucchiādigataṃ hi rūpāyatanaṃ sugatinimittaṃ. Nirayagginirayapālādigataṃ duggatinimittaṃ. Gatiyā nimittaṃ gatinimittaṃ.

Kammabalenāti paṭisandhinibbattakassa kusalākusalakammassa ānubhāvena. Channaṃ dvārānanti vakkhamānanayena yathāsambhavaṃ channaṃ upapattidvārānaṃ, yadi kusalakammaṃ vipaccati, tadā parisuddhaṃ kusalacittaṃ pavattati, atha akusalakammaṃ, tadā upakkiliṭṭhaṃ akusalacittanti āha ‘‘vipaccamānaka…pe… kiliṭṭhaṃ vā’’ti. Tenāha bhagavā ‘‘nimittassādagadhitaṃ vā, bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, anubyañjanassādagadhitaṃ vā, tasmiṃ ce samaye kālaṃ karoti, ṭhānametaṃ vijjati, yaṃ dvinnaṃ gatīnaṃ aññataraṃ gatiṃ upapajjeyya nirayaṃ vā tiracchānayoniṃ vā’’ti (saṃ. ni. 4.235). Tatthoṇataṃ vāti tasmiṃ upapajjitabbabhave oṇataṃ viya, tatthoṇataṃ evāti vā padacchedo. ‘‘Bāhullenā’’ti ettha adhippāyo ‘‘yebhuyyena bhavantare’’ti ettha vuttanayena daṭṭhabbo. Atha vā ‘‘yathāraha’’nti imināva so sakkā saṅgahetunti ‘‘bāhullenā’’ti iminā sahasā occhijjamānajīvitānaṃ saṇikaṃ marantānaṃ viya na abhikkhaṇamevāti dīpitanti viññāyati. Abhinavakaraṇavasenāti taṅkhaṇe kariyamānaṃ viya attānaṃ abhinavakaraṇavasena.

91.Paccāsannamaraṇassāti ekavīthippamāṇāyukavasena, tato vā kiñci adhikāyukavasena samāsannamaraṇassa. Vīthicittāvasāneti tadārammaṇapariyosānānaṃ, javanapariyosānānaṃ vā vīthicittānaṃ avasāne. Tattha ‘‘kāmabhavato cavitvā tattheva uppajjamānānaṃ tadārammaṇapariyosānāni, sesānaṃ javanapariyosānānī’’ti dhammānusāraṇiyaṃ vuttaṃ. Bhavaṅgakkhayevāti yadi ekajavanavīthito adhikatarāyuseso siyā, tadā bhavaṅgāvasāne vā uppajjitvā nirujjhati. Atha ekacittakkhaṇāyuseso siyā, tadā vīthicittāvasāne, tañca atītakammādivisayameva. ‘‘Tassānantaramevā’’ti iminā antarābhavavādimataṃ paṭikkhipati.

Yathārahanti kammakaraṇakālassa, vipākadānakālassa ca anurūpavasena. Atha vā vipaccamānakakammānurūpaṃ anusayavasena, javanasahajātavasena vā pavattianurūpatotyattho. Nanu ca ‘‘avijjānusayaparikkhittenā’’tyādi vuttaṃ. Javanasahajātānañca kathaṃ anusayabhāvoti? Nāyaṃ doso anusayasadisatāya tāsampi anusayavohārabhāvato. Itarathā akusalakammasahajātānaṃ bhavataṇhāsahajātānaṃ vā cutiāsannajavanasahajātānañca saṅgaho na siyā. Avijjāva appahīnaṭṭhena anusayanato pavattanato anusayo, tena parikkhittena parivāritena. Taṇhānusayova mūlaṃ padhānaṃ sahakārīkāraṇabhūtaṃ imassāti taṇhānusayamūlako. Saṅkhārenāti kusalākusalakammena kammasahajātaphassādidhammasamudāyena cutiāsannajavanasahajātena vā, tena janiyamānaṃ. Avijjāya hi paṭicchannādīnavavisaye taṇhā nāmeti, khipanakasaṅkhārasammatā yathāvuttasaṅkhārā khipanti, yathāhu –

‘‘Avijjātaṇhāsaṅkhāra-sahajehi apāyinaṃ;

Visayādīnavacchādinamanakkhipakehi tu.

‘‘Appahīnehi sesānaṃ, chādanaṃ namanampi ca;

Khipakā pana saṅkhārā, kusalāva bhavantihā’’ti. (sa. sa. 164-165);

Sampayuttehi pariggayhamānanti attanā sampayuttehi phassādīhi dhammehi sampayuttapaccayādinā parivāretvā gayhamānaṃ, sahajātānamadhiṭṭhānabhāvena pubbaṅgamabhūtanti attanā sahajātānaṃ patiṭṭhānabhāvena padhānabhūtaṃ. ‘‘Manopubbaṅgamā dhammā’’ti (dha. pa. 1-2) hi vuttaṃ. Bhavantarapaṭisandhānavasenāti purimabhavantarassa, pacchimabhavantarassa ca aññamaññaṃ ekābaddhaṃ viya paṭisandahanavasena uppajjamānameva patiṭṭhāti, na ito gantvātyadhippāyo. Na hi purimabhavapariyāpanno koci dhammo bhavantaraṃ saṅkamati, nāpi purimabhavapariyāpannahetūhi vinā uppajjati paṭighosapadīpamuddā viyāti alamatippapañcena.

92. Mandaṃ hutvā pavattāni mandappavattāni. Paccuppannārammaṇesu āpāthagatesu manodvāre gatinimittavasena, pañcadvāre kammanimittavasenātyadhippāyo. Paṭisandhibhavaṅgānampi paccuppannārammaṇatā labbhatīti manodvāre tāva paṭisandhiyā catunnaṃ bhavaṅgānañca, pañcadvāre pana paṭisandhiyāva paccuppannārammaṇabhāvo labbhati. Tathā hi kassaci manodvāre āpāthamāgataṃ paccuppannaṃ gatinimittaṃ ārabbha uppannāya tadārammaṇapariyosānāya cittavīthiyā anantaraṃ cuticitte uppanne tadanantaraṃ pañcacittakkhaṇāyuke ārammaṇe pavattāya paṭisandhiyā catunnaṃ bhavaṅgānaṃ, pañcadvāre ca ñātakādīhi upaṭṭhāpitesu deyyadhammesu vaṇṇādike ārabbha yathārahaṃ pavattāya cittavīthiyā cuticittassa ca anantaraṃ ekacittakkhaṇāyuke ārammaṇe pavattāya paṭisandhiyā paccuppannārammaṇe pavatti upalabbhatīti ayamettha saṅkhepo, vitthāro pana visuddhimagge(visuddhi. 2.620 ādayo) vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 227) vā saṅkhārapaccayāviññāṇapadavaṇṇanāyaṃ vuttanayena daṭṭhabbo. Chadvāraggahitanti kammanimittaṃ chadvāraggahitaṃ, gatinimittaṃ chaṭṭhadvāraggahitanti yathāsambhavaṃ yojetabbaṃ. Apare pana avisesato vaṇṇenti. Saccasaṅkhepepi tenevādhippāyena idaṃ vuttaṃ –

‘‘Pañcadvāre siyā sandhi, vinā kammaṃ dvigocare’’ti; (Sa. sa. 173);

Aṭṭhakathāyaṃ (visuddhi. 2.624-625; vibha. aṭṭha. 227) pana ‘‘gatinimittaṃ manodvāre āpāthamāgacchatī’’ti vuttattā, tadārammaṇāya ca pañcadvārikapaṭisandhiyā adassitattā, mūlaṭīkādīsu ca ‘‘kammabalena upaṭṭhāpitaṃ vaṇṇāyatanaṃ supinaṃ passantassa viya dibbacakkhussa viya ca manodvāreyeva gocarabhāvaṃ gacchatī’’ti (visuddhi. mahā. 2.623) niyametvā vuttattā tesaṃ vacanaṃ na sampaṭicchanti ācariyā. ‘‘Paccuppannañcā’’ti ettha gatinimittaṃ tāva paccuppannārammaṇaṃ yujjati, kammanimittaṃ pana paṭisandhijanakakammasseva nimittabhūtaṃ adhippetanti kathaṃ tassa cutiāsannajavanehi gahitassa paccuppannabhāvo sambhavati. Na hi tadeva ārammaṇupaṭṭhāpakaṃ, tadeva paṭisandhijanakaṃ bhaveyya upacitabhāvābhāvato anassāditattā ca. ‘‘Katattā upacitattā’’ti (dha. sa. 431) hi vacanato punappunaṃ laddhāsevanameva kammaṃ paṭisandhiṃ ākaḍḍhati. Paṭisambhidāmagge (paṭi. ma. 1.232) ca nikantikkhaṇe dvinnaṃ hetūnaṃ paccayāpi sahetukapaṭisandhiyā vuttattākatūpacitampi kammaṃ taṇhāya assāditameva vipākaṃ abhinipphādeti, tadā ca paṭisandhiyā samānavīthiyaṃ viya pavattamānāni cutiāsannajavanāni kathaṃ punappunaṃ laddhāsevanāni siyuṃ, kathañca tāni tadā kaṇhāya parāmaṭṭhāni. Apica paccuppannaṃ kammanimittaṃ cutiāsannappavattānaṃ pañcadvārikajavanānaṃ ārammaṇaṃ hoti. ‘‘Pañcadvārikakammañca paṭisandhinimittakaṃ na hoti paridubbalabhāvato’’ti aṭṭhakathāyaṃ (visuddhi. 2.620; vibha. aṭṭha. 227) vuttanti saccametaṃ. Ñātakādīhi upaṭṭhāpitesu pana pupphādīsu sannihitesveva maraṇasambhavato tattha vaṇṇādikaṃ ārabbha cutiāsannavīthito purimabhāgappavattānaṃ paṭisandhijananasamatthānaṃ manodvārikajavanānaṃ ārammaṇabhūtena saha samānattā tadekasantatipatitaṃ cutiāsannajavanaggahitampi paccuppannaṃ vaṇṇādikaṃ kammanimittabhāvena vuttaṃ. Evañca katvā vuttaṃ ānandācariyena ‘‘pañcadvāre ca āpāthamāgacchantaṃ paccuppannaṃ kammanimittaṃ āsannakatakammārammaṇasantatiyaṃ uppannaṃ, taṃsadisañca daṭṭhabba’’nti (vibha. mūlaṭī. 227; visuddhi. mahā. 2.623).

94.Yathārahanti dutiyacatutthapaṭhamatatiyānaṃ paṭisandhīnaṃ anurūpato.

98. Āruppacutiyā paraṃ heṭṭhimāruppavajjitā āruppapaṭisandhiyo honti uparūpariarūpīnaṃ heṭṭhimaheṭṭhimakammassa anāyūhanato, upacārajjhānassa pana balavabhāvato tassa vipākabhūtā kāmatihetukā paṭisandhiyo honti. Rūpāvacaracutiyā paraṃ ahetukarahitā upacārajjhānānubhāveneva duhetukatihetukapaṭisandhiyo siyuṃ, kāmatihetumhā cutito paraṃ sabbā eva kāmarūpārūpabhavapariyāpannā yathārahaṃ ahetukādipaṭisandhiyo siyuṃ. Itaro duhetukāhetukacutito paraṃ kāmesveva bhavesu tihetukādipaṭisandhiyo siyuṃ.

Cutipaṭisandhikkamavaṇṇanā niṭṭhitā.

99. Paṭisandhiyā nirodhassa anantarato paṭisandhinirodhānantarato. Tadeva cittanti taṃsadisatāya tabbohārappavattattā tadeva cittaṃ yathā ‘‘tāniyeva osadhānī’’ti. Asati vīthicittuppādeti antarantarā vīthicittānaṃ uppāde asati, cuticittaṃ hutvā nirujjhati tadeva cittanti sambandho.

101.Parivattantā pavattanti yāva vaṭṭamūlasamucchedātyadhippāyo.

102. Yathā iha bhavepaṭisandhi ceva bhavaṅgañca vīthiyo ca cuti ca, tathā puna bhavantare paṭisandhibhavaṅganti evamādikā ayaṃ cittasantati parivattatīti yojanā. Keci pana imasmiṃ paricchede vīthimuttasaṅgahasseva dassitattā paṭisandhibhavaṅgacutīnameva idha gahaṇaṃ yuttantyādhippāyena ‘‘paṭisandhibhavaṅgavīthiyo’’ti imassa paṭisandhibhavaṅgappavāhāti atthaṃ vadanti, taṃ tesaṃ matimattaṃ pavattisaṅgahadassanāvasāne tattha saṅgahitānaṃ sabbesameva nigamanassa adhippetattā. Evañhi sati ‘‘paṭisaṅkhāya panetamaddhuva’’nti ettha sabbesameva eta-saddena parāmasanaṃ suṭṭhu upapannaṃ hoti. Etaṃ yathāvuttaṃ vaṭṭapavattaṃ addhuvaṃ aniccaṃ palokadhammaṃ paṭisaṅkhāya paccavekkhitvā budhā paṇḍitā cirāya cirakālaṃ subbatā hutvā accutaṃ dhuvaṃ acavanadhammaṃ padaṃ nibbānaṃ adhigantvā maggaphalañāṇena sacchikatvā tatoyeva suṭṭhu samucchinnasinehabandhanā samaṃ nirupadhisesanibbānadhātuṃ essanti pāpuṇissanti.

Iti abhidhammatthavibhāviniyā nāma abhidhammatthasaṅgahavaṇṇanāya

Vīthimuttaparicchedavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app