8. Paccayaparicchedo

1. Yesaṃ saṅkhatadhammānaṃ, ye dhammā paccayā yathā.

Taṃ vibhāgamihedāni, pavakkhāmi yathārahaṃ.

2. Paṭiccasamuppādanayo paṭṭhānanayo ceti paccayasaṅgaho duvidho veditabbo.

3. Tattha tabbhāvabhāvībhāvākāramattopalakkhito paṭiccasamuppādanayo, paṭṭhānanayo pana āhaccapaccayaṭṭhitimārabbha pavuccati, ubhayaṃ pana vomissetvā papañcenti ācariyā.

Paṭiccasamuppādanayo

4. Tattha avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo , bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hotīti ayamettha paṭiccasamuppādanayo.

5. Tattha tayo addhā dvādasaṅgāni vīsatākārā tisandhi catusaṅkhepā tīṇi vaṭṭāni dve mūlāni ca veditabbāni.

6. Kathaṃ? Avijjāsaṅkhārā atīto addhā, jātijarāmaraṇaṃ anāgato addhā, majjhe aṭṭha paccuppanno addhāti tayo addhā.

7. Avijjā saṅkhārā viññāṇaṃ nāmarūpaṃ saḷāyatanaṃ phasso vedanā taṇhā upādānaṃ bhavo jāti jarāmaraṇanti dvādasaṅgāni.

8. Sokādivacanaṃ panettha nissandaphalanidassanaṃ.

9. Avijjāsaṅkhāraggahaṇena panettha taṇhupādānabhavāpi gahitā bhavanti, tathā taṇhupādānabhavaggahaṇena ca avijjāsaṅkhārā, jātijarāmaraṇaggahaṇena ca viññāṇādiphalapañcakameva gahitanti katvā –

10. Atīte hetavo pañca, idāni phalapañcakaṃ.

Idāni hetavo pañca, āyatiṃ phalapañcakanti;

Vīsatākārā tisandhi, catusaṅkhepā ca bhavanti.

11. Avijjātaṇhupādānā ca kilesavaṭṭaṃ, kammabhavasaṅkhāto bhavekadeso saṅkhārā ca kammavaṭṭaṃ, upapattibhavasaṅkhāto bhavekadeso avasesā ca vipākavaṭṭanti tīṇi vaṭṭāni.

12. Avijjātaṇhāvasena dve mūlāni ca veditabbāni.

13. Tesameva ca mūlānaṃ, nirodhena nirujjhati.

Jarāmaraṇamucchāya, pīḷitānamabhiṇhaso;

Āsavānaṃ samuppādā, avijjā ca pavattati.

Vaṭṭamābandhamiccevaṃ, tebhūmakamanādikaṃ;

Paṭiccasamuppādoti, paṭṭhapesi mahāmuni.

Paṭṭhānanayo

14. Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo sampayuttapaccayo vippayuttapaccayo atthipaccayo natthipaccayo vigatapaccayo avigatapaccayoti ayamettha paṭṭhānanayo.

15. Chadhā nāmaṃ tu nāmassa, pañcadhā nāmarūpinaṃ.

Ekadhā puna rūpassa, rūpaṃ nāmassa cekadhā.

Paññattināmarūpāni, nāmassa duvidhā dvayaṃ;

Dvayassa navadhā ceti, chabbidhā paccayā kathaṃ.

16. Anantaraniruddhā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ anantarasamanantaranatthivigatavasena, purimāni javanāni pacchimānaṃ javanānaṃ āsevanavasena, sahajātā cittacetasikā dhammā aññamaññaṃ sampayuttavaseneti ca chadhā nāmaṃ nāmassa paccayo hoti.

17. Hetujhānaṅgamaggaṅgāni sahajātānaṃ nāmarūpānaṃ hetādivasena, sahajātā cetanā sahajātānaṃ nāmarūpānaṃ, nānākkhaṇikā cetanā kammābhinibbattānaṃ nāmarūpānaṃ kammavasena, vipākakkhandhā aññamaññaṃ sahajātānaṃ rūpānaṃ vipākavaseneti ca pañcadhā nāmaṃ nāmarūpānaṃ paccayo hoti.

18. Pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātavaseneti ekadhāva nāmaṃ rūpassa paccayo hoti.

19. Cha vatthūni pavattiyaṃ sattannaṃ viññāṇadhātūnaṃ pañcārammaṇāni ca pañcaviññāṇavīthiyā purejātavaseneti ekadhāva rūpaṃ nāmassa paccayo hoti.

20. Ārammaṇavasena upanissayavaseneti ca duvidhā paññattināmarūpāni nāmasseva paccayā honti.

21. Tattha rūpādivasena chabbidhaṃ hoti ārammaṇaṃ.

22. Upanissayo pana tividho hoti – ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo ceti.

23. Tattha ārammaṇameva garukataṃ ārammaṇūpanissayo.

24. Anantaraniruddhā cittacetasikā dhammā anantarūpanissayo.

25. Rāgādayo pana dhammā saddhādayo ca sukhaṃ dukkhaṃ puggalo bhojanaṃ utusenāsanañca yathārahaṃ ajjhattañca bahiddhā ca kusalādidhammānaṃ, kammaṃ vipākānanti ca bahudhā hoti pakatūpanissayo.

26. Adhipatisahajātaaññamaññanissayaāhāraindriyavippayuttaatthiavigatavaseneti yathārahaṃ navadhā nāmarūpāni nāmarūpānaṃ paccayā bhavanti.

27. Tattha garukatamārammaṇaṃ ārammaṇādhipativasena nāmānaṃ, sahajātādhipati catubbidhopi sahajātavasena sahajātānaṃ nāmarūpānanti ca duvidho hoti adhipatipaccayo.

28. Cittacetasikā dhammā aññamaññaṃ sahajātarūpānañca, mahābhūtā aññamaññaṃ upādārūpānañca, paṭisandhikkhaṇe vatthuvipākā aññamaññanti ca tividho hoti sahajātapaccayo.

29. Cittacetasikā dhammā aññamaññaṃ, mahābhūtā aññamaññaṃ, paṭisandhikkhaṇe vatthuvipākā aññamaññanti ca tividho hoti aññamaññapaccayo.

30. Cittacetasikā dhammā aññamaññaṃ sahajātarūpānañca, mahābhūtā aññamaññaṃ upādārūpānañca, cha vatthūni sattannaṃ viññāṇadhātūnanti ca tividho hoti nissayapaccayo.

31. Kabaḷīkāro āhāro imassa kāyassa, arūpino āhārā sahajātānaṃ nāmarūpānanti ca duvidho hoti āhārapaccayo.

32. Pañca pasādā pañcannaṃ viññāṇānaṃ, rūpajīvitindriyaṃ upādinnarūpānaṃ, arūpino indriyā sahajātānaṃ nāmarūpānanti ca tividho hoti indriyapaccayo.

33. Okkantikkhaṇe vatthu vipākānaṃ, cittacetasikā dhammā sahajātarūpānaṃ sahajātavasena, pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātavasena cha vatthūni pavattiyaṃ sattannaṃ viññāṇadhātūnaṃ purejātavaseneti ca tividho hoti vippayuttapaccayo.

34. Sahajātaṃ purejātaṃ, pacchājātañca sabbathā.

Kabaḷīkāro āhāro, rūpajīvitamiccayanti. –

Pañcavidho hoti atthipaccayo avigatapaccayo ca.

35. Ārammaṇūpanissayakammatthipaccayesu ca sabbepi paccayā samodhānaṃ gacchanti.

36. Sahajātarūpanti panettha sabbatthāpi pavatte cittasamuṭṭhānānaṃ, paṭisandhiyaṃ kaṭattārūpānañca vasena duvidhaṃ hotīti veditabbaṃ.

37. Iti tekālikā dhammā, kālamuttā ca sambhavā.

Ajjhattañca bahiddhā ca, saṅkhatāsaṅkhatā tathā;

Paññattināmarūpānaṃ, vasena tividhā ṭhitā;

Paccayā nāma paṭṭhāne, catuvīsati sabbathā.

38. Tattha rūpadhammā rūpakkhandhova, cittacetasikasaṅkhātā cattāro arūpino khandhā, nibbānañceti pañcavidhampi arūpanti ca nāmanti ca pavuccati.

Paññattibhedo

39. Tato avasesā paññatti pana paññāpiyattā paññatti, paññāpanato paññattīti ca duvidhā hoti.

40. Kathaṃ? Taṃtaṃbhūtavipariṇāmākāramupādāya tathā tathā paññattā bhūmipabbatādikā, sambhārasannivesākāramupādāya geharathasakaṭādikā, khandhapañcakamupādāya purisapuggalādikā, candāvaṭṭanādikamupādāya disākālādikā, asamphuṭṭhākāramupādāya kūpaguhādikā, taṃtaṃbhūtanimittaṃ bhāvanāvisesañca upādāya kasiṇanimittādikā ceti evamādippabhedā pana paramatthato avijjamānāpi atthacchāyākārena cittuppādānamārammaṇabhūtā taṃ taṃ upādāya upanidhāya kāraṇaṃ katvā tathā tathā parikappiyamānā saṅkhāyati samaññāyati voharīyati paññāpīyatīti paññattīti pavuccati. Ayaṃ paññatti paññāpiyattā paññatti nāma.

41. Paññāpanato paññatti pana nāmanāmakammādināmena paridīpitā, sā vijjamānapaññatti avijjamānapaññatti, vijjamānena avijjamānapaññatti, avijjamānena vijjamānapaññatti , vijjamānena vijjamānapaññatti, avijjamānena avijjamānapaññatti ceti chabbidhā hoti.

42. Tattha yadā pana paramatthato vijjamānaṃ rūpavedanādiṃ etāya paññāpenti, tadāyaṃ vijjamānapaññatti. Yadā pana paramatthato avijjamānaṃ bhūmipabbatādiṃ etāya paññāpenti, tadāyaṃ avijjamānapaññattīti pavuccati. Ubhinnaṃ pana vomissakavasena sesā yathākkamaṃ chaḷabhiñño, itthisaddo, cakkhuviññāṇaṃ, rājaputtoti ca veditabbā.

43. Vacīghosānusārena, sotaviññāṇavīthiyā.

Pavatthānantaruppanna-manodvārassa gocarā.

Atthā yassānusārena, viññāyanti tato paraṃ;

Sāyaṃ paññatti viññeyyā, lokasaṅketanimmitā.

Iti abhidhammatthasaṅgahe paccayasaṅgahavibhāgo nāma

Aṭṭhamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app