4. Vīthiparicchedo

1. Cittuppādānamiccevaṃ, katvāsaṅgahamuttaraṃ.

Bhūmipuggalabhedena, pubbāparaniyāmitaṃ.

Pavattisaṅgahaṃ nāma, paṭisandhipavattiyaṃ;

Pavakkhāmi samāsena, yathāsambhavato kathaṃ.

2.. Vīthimuttānaṃ pana kammakammanimittagatinimittavasena tividhā hoti visayappavatti.

4. Tattha vatthudvārārammaṇāni pubbe vuttanayāneva.

Viññāṇachakkaṃ

5. Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇañceti cha viññāṇāni.

Vīthichakkaṃ

6.Cha vīthiyo pana cakkhudvāravīthi sotadvāravīthi ghānadvāravīthi jivhādvāravīthi kāyadvāravīthi manodvāravīthi ceti dvāravasena vā, cakkhuviññāṇavīthi sotaviññāṇavīthi ghānaviññāṇavīthi jivhāviññāṇavīthi kāyaviññāṇavīthi manoviññāṇavīthi ceti viññāṇavasena vā dvārappavattā cittappavattiyo yojetabbā.

Vīthibhedo

7. Atimahantaṃ mahantaṃ parittaṃ atiparittañceti pañcadvāre manodvāre pana vibhūtamavibhūtañceti chadhā visayappavatti veditabbā.

Pañcadvāravīthi

8. Kathaṃ? Uppādaṭhitibhaṅgavasena khaṇattayaṃ ekacittakkhaṇaṃ nāma.

9. Tāni pana sattarasa cittakkhaṇāni rūpadhammānamāyū.

10. Ekacittakkhaṇātītāni vā bahucittakkhaṇātītāni vā ṭhitippattāneva pañcārammaṇāni pañcadvāre āpāthamāgacchanti. Tasmā yadi ekacittakkhaṇātītakaṃ rūpārammaṇaṃ cakkhussa āpāthamāgacchati, tato dvikkhattuṃ bhavaṅge calite bhavaṅgasotaṃ vocchinditvā tameva rūpārammaṇaṃ āvajjantaṃ pañcadvārāvajjanacittaṃ uppajjitvā nirujjhati, tato tassānantaraṃ tameva rūpaṃ passantaṃ cakkhuviññāṇaṃ, sampaṭicchantaṃ sampaṭicchanacittaṃ, santīrayamānaṃ santīraṇacittaṃ, vavatthapentaṃ voṭṭhabbanacittañceti yathākkamaṃ uppajjitvā nirujjhanti, tato paraṃ ekūnatiṃsa kāmāvacarajavanesu yaṃkiñci laddhapaccayaṃ yebhuyyena sattakkhattuṃ javati, javanānubandhāni ca dve tadārammaṇapākāni yathārahaṃ pavattanti, tato paraṃ bhavaṅgapāto.

11. Ettāvatā cuddasa vīthicittuppādā, dve bhavaṅgacalanāni, pubbevātītakamekacittakkhaṇanti katvā sattarasa cittakkhaṇāni paripūrenti, tato paraṃ nirujjhati, ārammaṇametaṃ atimahantaṃ nāma gocaraṃ.

12. Yāva tadārammaṇuppādā pana appahontātītakamāpāthamāgataṃ ārammaṇaṃ mahantaṃ nāma, tattha javanāvasāne bhavaṅgapātova hoti, natthi tadārammaṇuppādo.

13. Yāva javanuppādāpi appahontātītakamāpāthamāgataṃ ārammaṇaṃ parittaṃ nāma, tattha javanampi anuppajjitvā dvattikkhattuṃ voṭṭhabbanameva pavattati, tato paraṃ bhavaṅgapātova hoti.

14. Yāva voṭṭhabbanuppādā ca pana appahontātītakamāpāthamāgataṃ nirodhāsannamārammaṇaṃ atiparittaṃ nāma, tattha bhavaṅgacalanameva hoti, natthi vīthicittuppādo.

15. Iccevaṃ cakkhudvāre, tathā sotadvārādīsu ceti sabbathāpi pañcadvāre tadārammaṇajavanavoṭṭhabbanamoghavārasaṅkhātānaṃ catunnaṃ vārānaṃ yathākkamaṃ ārammaṇabhūtā visayappavatti catudhā veditabbā.

16. Vīthicittāni satteva, cittuppādā catuddasa.

Catupaññāsa vitthārā, pañcadvāre yathārahaṃ.

Ayamettha pañcadvāre vīthicittappavattinayo.

Manodvāravīthi parittajavanavāro

17.Manodvāre pana yadi vibhūtamārammaṇaṃ āpāthamāgacchati, tato paraṃ bhavaṅgacalanamanodvārāvajjanajavanāvasāne tadārammaṇapākāni pavattanti, tato paraṃ bhavaṅgapāto.

18.Avibhūte panārammaṇe javanāvasāne bhavaṅgapātova hoti, natthi tadārammaṇuppādoti.

19. Vīthicittāni tīṇeva, cittuppādā daseritā.

Vitthārena panettheka-cattālīsa vibhāvaye;

Ayamettha parittajavanavāro.

Appanājavanavāro

20.Appanājavanavāre pana vibhūtāvibhūtabhedo natthi, tathā tadārammaṇuppādo ca.

21. Tattha hi ñāṇasampayuttakāmāvacarajavanānamaṭṭhannaṃ aññatarasmiṃ parikammopacārānulomagotrabhunāmena catukkhattuṃ tikkhattumeva vā yathākkamaṃ uppajjitvā niruddhānantarameva yathārahaṃ catutthaṃ, pañcamaṃ vā chabbīsatimahaggatalokuttarajavanesu yathābhinīhāravasena yaṃ kiñci javanaṃ appanāvīthimotarati, tato paraṃ appanāvasāne bhavaṅgapātova hoti.

22. Tattha somanassasahagatajavanānantaraṃ appanāpi somanassasahagatāva pāṭikaṅkhitabbā, upekkhāsahagatajavanānantaraṃ upekkhāsahagatāva, tatthāpi kusalajavanānantaraṃ kusalajavanañceva heṭṭhimañca phalattayamappeti, kiriyajavanānantaraṃ kiriyajavanaṃ arahattaphalañcāti.

23. Dvattiṃsa sukhapuññamhā, dvādasopekkhakā paraṃ,

Sukhitakriyato aṭṭha, cha sambhonti upekkhakā.

24. Puthujjanāna sekkhānaṃ, kāmapuññatihetuto.

Tihetukāmakriyato, vītarāgānamappanā.

Ayamettha manodvāre vīthicittappavattinayo.

Tadārammaṇaniyamo

25. Sabbatthāpi panettha aniṭṭhe ārammaṇe akusalavipākāneva pañcaviññāṇasampaṭicchanasantīraṇatadārammaṇāni.

26. Iṭṭhe kusalavipākāni.

27. Atiiṭṭhe pana somanassasahagatāneva santīraṇatadārammaṇāni, tatthāpi somanassasahagatakiriyajavanāvasāne somanassasahagatāneva tadārammaṇāni bhavanti, upekkhāsahagatakiriyajavanāvasāne ca upekkhāsahagatāneva honti.

28. Domanassasahagatajavanāvasāne ca pana tadārammaṇāniceva bhavaṅgāni ca upekkhāsahagatāneva bhavanti, tasmā yadi somanassapaṭisandhikassa domanassasahagatajavanāvasāne tadārammaṇasambhavo natthi, tadā yaṃ kiñci paricitapubbaṃ parittārammaṇamārabbha upekkhāsahagatasantīraṇaṃ uppajjati, tamanantaritvā bhavaṅgapātova hotīti vadanti ācariyā.

29. Tathā kāmāvacarajavanāvasāne kāmāvacarasattānaṃ kāmāvacaradhammesveva ārammaṇabhūtesu tadārammaṇaṃ icchantīti.

30. Kāme javanasattālambaṇānaṃ niyame sati.

Vibhūtetimahante ca, tadārammaṇamīritaṃ.

Ayamettha tadārammaṇaniyamo.

Javananiyamo

31.Javanesu ca parittajavanavīthiyaṃ kāmāvacarajavanāni sattakkhattuṃ chakkhattumeva vā javanti.

32. Mandappavattiyaṃ pana maraṇakālādīsu pañcavārameva.

33. Bhagavato pana yamakapāṭihāriyakālādīsu lahukappavattiyaṃ cattāripañca vā paccavekkhaṇacittāni bhavantītipi vadanti.

34. Ādikammikassa pana paṭhamakappanāyaṃ mahaggatajavanāniabhiññājavanāni ca sabbadāpi ekavārameva javanti, tato paraṃ bhavaṅgapāto.

35. Cattāro pana magguppādā ekacittakkhaṇikā, tato paraṃ dve tīṇi phalacittāni yathārahaṃ uppajjanti, tato paraṃ bhavaṅgapāto.

36. Nirodhasamāpattikāle dvikkhattuṃ catutthāruppajavanaṃ javati, tato paraṃ nirodhaṃ phusati.

37. Vuṭṭhānakāle ca anāgāmiphalaṃ vā arahattaphalaṃ vā yathārahamekavāraṃ uppajjitvā niruddhe bhavaṅgapātova hoti.

38. Sabbatthāpi samāpattivīthiyaṃ bhavaṅgasoto viya vīthiniyamo natthīti katvā bahūnipi labbhantīti.

39. Sattakkhattuṃ parittāni, maggābhiññā sakiṃ matā.

Avasesāni labbhanti, javanāni bahūnipi.

Ayamettha javananiyamo.

Puggalabhedo

40.Duhetukānamahetukānañca panettha kiriyajavanāni ceva appanājavanāni ca labbhanti.

41. Tathā ñāṇasampayuttavipākāni ca sugatiyaṃ.

42. Duggatiyaṃ pana ñāṇavippayuttāni ca mahāvipākāni na labbhanti.

43.Tihetukesu ca khīṇāsavānaṃ kusalākusalajavanāni na labbhanti.

44. Tathā sekkhaputhujjanānaṃ kiriyajavanāni.

45. Diṭṭhigatasampayuttavicikicchājavanāni ca sekkhānaṃ.

46. Anāgāmipuggalānaṃ pana paṭighajavanāni ca na labbhanti.

47. Lokuttarajavanāni ca yathārahaṃ ariyānameva samuppajjantīti.

48. Asekkhānaṃ catucattālīsa sekkhānamuddise.

Chappaññāsāvasesānaṃ, catupaññāsa sambhavā.

Ayamettha puggalabhedo.

Bhūmivibhāgo

49.Kāmāvacarabhūmiyaṃ panetāni sabbānipi vīthicittāni yathārahamupalabbhanti.

50.Rūpāvacarabhūmiyaṃ paṭighajavanatadārammaṇavajjitāni.

51.Arūpāvacarabhūmiyaṃ paṭhamamaggarūpāvacarahasanaheṭṭhimāruppavajjitāni ca labbhanti.

52. Sabbatthāpi ca taṃtaṃpasādarahitānaṃ taṃtaṃdvārikavīthicittāni na labbhanteva.

53. Asaññasattānaṃ pana sabbathāpi cittappavatti natthevāti.

54. Asīti vīthicittāni, kāme rūpe yathārahaṃ.

Catusaṭṭhi tathārūpe, dvecattālīsa labbhare.

Ayamettha bhūmivibhāgo.

55. Iccevaṃ chadvārikacittappavatti yathāsambhavaṃ bhavaṅgantaritā yāvatāyukamabbocchinnā pavattati.

Iti abhidhammatthasaṅgahe vīthisaṅgahavibhāgo nāma

Catuttho paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app