25. Bhikkhuvaggo

360.

Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro;

Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.

361.

Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;

Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;

Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccati.

362.

Hatthasaṃyato pādasaṃyato, vācāsaṃyato saṃyatuttamo;

Ajjhattarato samāhito, eko santusito tamāhu bhikkhuṃ.

363.

Yo mukhasaṃyato bhikkhu, mantabhāṇī anuddhato;

Atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsitaṃ.

364.

Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;

Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.

365.

Salābhaṃ nātimaññeyya, nāññesaṃ pihayaṃ care;

Aññesaṃ pihayaṃ bhikkhu, samādhiṃ nādhigacchati.

366.

Appalābhopi ce bhikkhu, salābhaṃ nātimaññati;

Taṃ ve devā pasaṃsanti, suddhājīviṃ atanditaṃ.

367.

Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;

Asatā ca na socati, sa ve ‘‘bhikkhū’’ti vuccati.

368.

Mettāvihārī yo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.

369.

Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati;

Chetvā rāgañca dosañca, tato nibbānamehisi.

370.

Pañca chinde pañca jahe, pañca cuttari bhāvaye;

Pañca saṅgātigo bhikkhu, ‘‘oghatiṇṇo’’ti vuccati.

371.

Jhāya bhikkhu [jhāya tuvaṃ bhikkhu (?)] mā pamādo [mā ca pamādo (sī. syā. pī.)], mā te kāmaguṇe ramessu [bhamassu (sī. pī.), bhavassu (syā.), ramassu (ka.)] cittaṃ;

Mā lohaguḷaṃ gilī pamatto, mā kandi ‘‘dukkhamida’’nti ḍayhamāno.

372.

Natthi jhānaṃ apaññassa, paññā natthi ajhāyato [ajjhāyino (ka.)];

Yamhi jhānañca paññā ca, sa ve nibbānasantike.

373.

Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī rati hoti, sammā dhammaṃ vipassato.

374.

Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī [labhati (pī.), labhate (ka.)] pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

375.

Tatrāyamādi bhavati, idha paññassa bhikkhuno;

Indriyagutti santuṭṭhi, pātimokkhe ca saṃvaro.

376.

Mitte bhajassu kalyāṇe, suddhājīve atandite;

Paṭisanthāravutyassa [paṭisandhāravutyassa (ka.)], ācārakusalo siyā;

Tato pāmojjabahulo, dukkhassantaṃ karissati.

377.

Vassikā viya pupphāni, maddavāni [majjavāni (ka. ṭīkā) paccavāni (ka. aṭṭha.)] pamuñcati;

Evaṃ rāgañca dosañca, vippamuñcetha bhikkhavo.

378.

Santakāyo santavāco, santavā susamāhito [santamano susamāhito (syā. pī.), santamano samāhito (ka.)];

Vantalokāmiso bhikkhu, ‘‘upasanto’’ti vuccati.

379.

Attanā codayattānaṃ, paṭimaṃsetha attanā [paṭimāse attamattanā (sī. pī.), paṭimaṃse tamattanā (syā.)];

So attagutto satimā, sukhaṃ bhikkhu vihāhisi.

380.

Attā hi attano nātho, (ko hi nātho paro siyā) [( ) videsapotthakesu natthi]

Attā hi attano gati;

Tasmā saṃyamamattānaṃ [saṃyamaya’ttānaṃ (sī. pī.)], assaṃ bhadraṃva vāṇijo.

381.

Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.

382.

Yo have daharo bhikkhu, yuñjati buddhasāsane;

Somaṃ [so imaṃ (sī. syā. kaṃ. pī.)] lokaṃ pabhāseti, abbhā muttova candimā.

Bhikkhuvaggo pañcavīsatimo niṭṭhito.

 

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app