26. Brāhmaṇavaggo

383.

Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa;

Saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇa.

384.

Yadā dvayesu dhammesu, pāragū hoti brāhmaṇo;

Athassa sabbe saṃyogā, atthaṃ gacchanti jānato.

385.

Yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati;

Vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

386.

Jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ;

Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

387.

Divā tapati ādicco, rattimābhāti candimā;

Sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo;

Atha sabbamahorattiṃ [sabbamahorattaṃ (?)], buddho tapati tejasā.

388.

Bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati;

Pabbājayamattano malaṃ, tasmā ‘‘pabbajito’’ti vuccati.

389.

Na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo;

Dhī [dhi (syā. byākaraṇesu)] brāhmaṇassa hantāraṃ, tato dhī yassa [yo + assa = yassa] muñcati.

390.

Na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi;

Yato yato hiṃsamano nivattati, tato tato sammatimeva dukkhaṃ.

391.

Yassa kāyena vācāya, manasā natthi dukkaṭaṃ;

Saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇaṃ.

392.

Yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ;

Sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo.

393.

Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo;

Yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo.

394.

Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā;

Abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasi.

395.

Paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ;

Ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

396.

Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ;

Bhovādi nāma so hoti, sace hoti sakiñcano;

Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

397.

Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;

Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

398.

Chetvā naddhiṃ [nandhiṃ (ka. sī.), nandiṃ (pī.)] varattañca, sandānaṃ [sandāmaṃ (sī.)] sahanukkamaṃ;

Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

399.

Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;

Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.

400.

Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;

Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

401.

Vāri pokkharapatteva, āraggeriva sāsapo;

Yo na limpati [lippati (sī. pī.)] kāmesu, tamahaṃ brūmi brāhmaṇaṃ.

402.

Yo dukkhassa pajānāti, idheva khayamattano;

Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

403.

Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;

Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

404.

Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;

Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.

405.

Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;

Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.

406.

Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;

Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

407.

Yassa rāgo ca doso ca, māno makkho ca pātito;

Sāsaporiva āraggā [āragge (ka.)], tamahaṃ brūmi brāhmaṇaṃ.

408.

Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye;

Yāya nābhisaje kañci [kiñci (ka.)], tamahaṃ brūmi brāhmaṇaṃ.

409.

Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;

Loke adinnaṃ nādiyati [nādeti (ma. ni. 2.459)], tamahaṃ brūmi brāhmaṇaṃ.

410.

Āsā yassa na vijjanti, asmiṃ loke paramhi ca;

Nirāsāsaṃ [nirāsayaṃ (sī. syā. pī.), nirāsakaṃ (?)] visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

411.

Yassālayā na vijjanti, aññāya akathaṃkathī;

Amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

412.

Yodha puññañca pāpañca, ubho saṅgamupaccagā;

Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

413.

Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;

Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

414.

Yomaṃ [yo imaṃ (sī. syā. kaṃ. pī.)] palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;

Tiṇṇo pāragato [pāragato (sī. syā. kaṃ. pī.)] jhāyī, anejo akathaṃkathī;

Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.

415.

Yodha kāme pahantvāna [pahatvāna (sī. pī.)], anāgāro paribbaje;

Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ [idaṃ gāthādvayaṃ videsapotthakesu sakideva dassitaṃ].

416.

Yodha taṇhaṃ pahantvāna, anāgāro paribbaje;

Taṇhābhavaparikkhīṇaṃ , tamahaṃ brūmi brāhmaṇaṃ.

417.

Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;

Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

418.

Hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ;

Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

419.

Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;

Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

420.

Yassa gatiṃ na jānanti, devā gandhabbamānusā;

Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

421.

Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;

Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

422.

Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

Anejaṃ nhātakaṃ [nahātakaṃ (sī. syā. kaṃ pī.)] buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

423.

Pubbenivāsaṃ yo vedi, saggāpāyañca passati,

Atho jātikkhayaṃ patto, abhiññāvosito muni;

Sabbavositavosānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

Brāhmaṇavaggo chabbīsatimo niṭṭhito.

(Ettāvatā sabbapaṭhame yamakavagge cuddasa vatthūni, appamādavagge nava, cittavagge nava, pupphavagge dvādasa, bālavagge pannarasa, paṇḍitavagge ekādasa, arahantavagge dasa, sahassavagge cuddasa, pāpavagge dvādasa, daṇḍavagge ekādasa, jarāvagge nava, attavagge dasa, lokavagge ekādasa, buddhavagge nava [aṭṭha (ka.)], sukhavagge aṭṭha, piyavagge nava, kodhavagge aṭṭha, malavagge dvādasa, dhammaṭṭhavagge dasa, maggavagge dvādasa, pakiṇṇakavagge nava, nirayavagge nava, nāgavagge aṭṭha, taṇhāvagge dvādasa, bhikkhuvagge dvādasa, brāhmaṇavagge cattālīsāti pañcādhikāni tīṇi vatthusatāni.

Satevīsacatussatā, catusaccavibhāvinā;

Satattayañca vatthūnaṃ, pañcādhikaṃ samuṭṭhitāti) [( ) etthantare pāṭho videsapotthakesu natthi, aṭṭhakathāsuyeva dissati].

[dhammapadassa vaggassuddānaṃ§yamakaṃ pamādaṃ cittaṃ, pupphaṃ bālañca paṇḍitaṃ.§rahantaṃ sahassaṃ pāpaṃ, daṇḍaṃ jarā attalokaṃ.§buddhaṃ sukhaṃ piyaṃ kodhaṃ, malaṃ dhammaṭṭhamaggañca.§pakiṇṇakaṃ nirayaṃ nāgaṃ, taṇhā bhikkhū ca brāhmaṇo.§gāthāyuddānaṃ§yamake vīsagāthāyo, appamādalokamhi ca.§piye dvādasagāthāyo, citte jarattekādasa.§pupphabālasahassamhi, buddha magga pakiṇṇake.§soḷasa paṇḍite kodhe, niraye nāge catuddasa.§arahante dasaggāthā, pāpasukhamhi terasa.§sattarasa daṇḍadhammaṭṭhe, malamhi ekavīsati.§taṇhāvagge sattabbīsa, tevīsa bhikkhuvaggamhi.§brāhmaṇe ekatālīsa, catussatā satevīsa. (ka.)]

Dhammapade vaggānamuddānaṃ –

Yamakappamādo cittaṃ, pupphaṃ bālena paṇḍito;

Arahanto sahassañca, pāpaṃ daṇḍena te dasa.

Jarā attā ca loko ca, buddho sukhaṃ piyena ca;

Kodho malañca dhammaṭṭho, maggavaggena vīsati.

Pakiṇṇaṃ nirayo nāgo, taṇhā bhikkhu ca brāhmaṇo;

Ete chabbīsati vaggā, desitādiccabandhunā.

Gāthānamuddānaṃ –

Yamake vīsati gāthā, appamādamhi dvādasa;

Ekādasa cittavagge, pupphavaggamhi soḷasa.

Bāle ca soḷasa gāthā, paṇḍitamhi catuddasa;

Arahante dasa gāthā, sahasse honti soḷasa.

Terasa pāpavaggamhi, daṇḍamhi dasa satta ca;

Ekādasa jarā vagge, attavaggamhi tā dasa.

Dvādasa lokavaggamhi, buddhavaggamhi ṭhārasa [soḷasa (sabbattha)];

Sukhe ca piyavagge ca, gāthāyo honti dvādasa.

Cuddasa kodhavaggamhi, malavaggekavīsati;

Sattarasa ca dhammaṭṭhe, maggavagge sattarasa.

Pakiṇṇe soḷasa gāthā, niraye nāge ca cuddasa;

Chabbīsa taṇhāvaggamhi, tevīsa bhikkhuvaggikā.

Ekatālīsagāthāyo, brāhmaṇe vaggamuttame;

Gāthāsatāni cattāri, tevīsa ca punāpare;

Dhammapade nipātamhi, desitādiccabandhunāti.

Dhammapadapāḷi niṭṭhitā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app