10. Daṇḍavaggo

129.

Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye.

130.

Sabbe tasanti daṇḍassa, sabbesaṃ jīvitaṃ piyaṃ;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye.

131.

Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;

Attano sukhamesāno, pecca so na labhate sukhaṃ.

132.

Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;

Attano sukhamesāno, pecca so labhate sukhaṃ.

133.

Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ [paṭivadeyyuṃ taṃ (ka.)];

Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ [phuseyyuṃ taṃ (ka.)].

134.

Sace neresi attānaṃ, kaṃso upahato yathā;

Esa pattosi nibbānaṃ, sārambho te na vijjati.

135.

Yathā daṇḍena gopālo, gāvo pājeti gocaraṃ;

Evaṃ jarā ca maccu ca, āyuṃ pājenti pāṇinaṃ.

136.

Atha pāpāni kammāni, karaṃ bālo na bujjhati;

Sehi kammehi dummedho, aggidaḍḍhova tappati.

137.

Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;

Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.

138.

Vedanaṃ pharusaṃ jāniṃ, sarīrassa ca bhedanaṃ [sarīrassa pabhedanaṃ (syā.)];

Garukaṃ vāpi ābādhaṃ, cittakkhepañca [cittakkhepaṃ va (sī. syā. pī.)] pāpuṇe.

139.

Rājato vā upasaggaṃ [upassaggaṃ (sī. pī.)], abbhakkhānañca [abbhakkhānaṃ va (sī. pī.)] dāruṇaṃ;

Parikkhayañca [parikkhayaṃ va (sī. syā. pī.)] ñātīnaṃ, bhogānañca [bhogānaṃ va (sī. syā. pī.)] pabhaṅguraṃ [pabhaṅgunaṃ (ka.)].

140.

Atha vāssa agārāni, aggi ḍahati [ḍayhati (ka.)] pāvako;

Kāyassa bhedā duppañño, nirayaṃ sopapajjati [so upapajjati (sī. syā.)].

141.

Na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā;

Rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkhaṃ.

142.

Alaṅkato cepi samaṃ careyya, santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ, so brāhmaṇo so samaṇo sa bhikkhu.

143.

Hirīnisedho puriso, koci lokasmi vijjati;

Yo niddaṃ [nindaṃ (sī. pī.) saṃ. ni. 1.18] apabodheti [apabodhati (sī. syā. pī.)], asso bhadro kasāmiva.

144.

Asso yathā bhadro kasāniviṭṭho, ātāpino saṃvegino bhavātha;

Saddhāya sīlena ca vīriyena ca, samādhinā dhammavinicchayena ca;

Sampannavijjācaraṇā patissatā, jahissatha [pahassatha (sī. syā. pī.)] dukkhamidaṃ anappakaṃ.

145.

Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā.

Daṇḍavaggo dasamo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app