5. Bālavaggo

60.

Dīghā jāgarato ratti, dīghaṃ santassa yojanaṃ;

Dīgho bālānaṃ saṃsāro, saddhammaṃ avijānataṃ.

61.

Carañce nādhigaccheyya, seyyaṃ sadisamattano;

Ekacariyaṃ [ekacariyaṃ (ka.)] daḷhaṃ kayirā, natthi bāle sahāyatā.

62.

Puttā matthi dhanammatthi [puttamatthi dhanamatthi (ka.)], iti bālo vihaññati;

Attā hi [attāpi (?)] attano natthi, kuto puttā kuto dhanaṃ.

63.

Yo bālo maññati bālyaṃ, paṇḍito vāpi tena so;

Bālo ca paṇḍitamānī, sa ve ‘‘bālo’’ti vuccati.

64.

Yāvajīvampi ce bālo, paṇḍitaṃ payirupāsati;

Na so dhammaṃ vijānāti, dabbī sūparasaṃ yathā.

65.

Muhuttamapi ce viññū, paṇḍitaṃ payirupāsati;

Khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā.

66.

Caranti bālā dummedhā, amitteneva attanā;

Karontā pāpakaṃ kammaṃ, yaṃ hoti kaṭukapphalaṃ.

67.

Na taṃ kammaṃ kataṃ sādhu, yaṃ katvā anutappati;

Yassa assumukho rodaṃ, vipākaṃ paṭisevati.

68.

Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;

Yassa patīto sumano, vipākaṃ paṭisevati.

69.

Madhuvā [madhuṃ vā (dī. ni. ṭīkā 1)] maññati bālo, yāva pāpaṃ na paccati;

Yadā ca paccati pāpaṃ, bālo [atha bālo (sī. syā.) atha (?)] dukkhaṃ nigacchati.

70.

Māse māse kusaggena, bālo bhuñjeyya bhojanaṃ;

Na so saṅkhātadhammānaṃ [saṅkhatadhammānaṃ (sī. pī. ka.)], kalaṃ agghati soḷasiṃ.

71.

Na hi pāpaṃ kataṃ kammaṃ, sajju khīraṃva muccati;

Ḍahantaṃ bālamanveti, bhasmacchannova [bhasmāchannova (sī. pī. ka.)] pāvako.

72.

Yāvadeva anatthāya, ñattaṃ [ñātaṃ (?)] bālassa jāyati;

Hanti bālassa sukkaṃsaṃ, muddhamassa vipātayaṃ.

73.

Asantaṃ bhāvanamiccheyya [asantaṃ bhāvamiccheyya (syā.), asantabhāvanamiccheyya (ka.)], purekkhārañca bhikkhusu;

Āvāsesu ca issariyaṃ, pūjā parakulesu ca.

74.

Mameva kata maññantu, gihīpabbajitā ubho;

Mamevātivasā assu, kiccākiccesu kismici;

Iti bālassa saṅkappo, icchā māno ca vaḍḍhati.

75.

Aññā hi lābhūpanisā, aññā nibbānagāminī;

Evametaṃ abhiññāya, bhikkhu buddhassa sāvako;

Sakkāraṃ nābhinandeyya, vivekamanubrūhaye.

Bālavaggo pañcamo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app