23. Nāgavaggo

320.

Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ;

Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.

321.

Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;

Danto seṭṭho manussesu, yotivākyaṃ titikkhati.

322.

Varamassatarā dantā, ājānīyā ca [ājānīyāva (syā.)] sindhavā;

Kuñjarā ca [kuñjarāva (syā.)] mahānāgā, attadanto tato varaṃ.

323.

Na hi etehi yānehi, gaccheyya agataṃ disaṃ;

Yathāttanā sudantena, danto dantena gacchati.

324.

Dhanapālo [dhanapālako (sī. syā. kaṃ. pī.)] nāma kuñjaro, kaṭukabhedano [kaṭukappabhedano (sī. syā. pī.)] dunnivārayo;

Baddho kabaḷaṃ na bhuñjati, sumarati [susarati (ka.)] nāgavanassa kuñjaro.

325.

Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī;

Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando.

326.

Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;

Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.

327.

Appamādaratā hotha, sacittamanurakkhatha;

Duggā uddharathattānaṃ, paṅke sannova [sattova (sī. pī.)] kuñjaro.

328.

Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

329.

No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

330.

Ekassa caritaṃ seyyo, natthi bāle sahāyatā;

Eko care na ca pāpāni kayirā, appossukko mātaṅgaraññeva nāgo.

331.

Atthamhi jātamhi sukhā sahāyā, tuṭṭhī sukhā yā itarītarena;

Puññaṃ sukhaṃ jīvitasaṅkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ.

332.

Sukhā matteyyatā loke, atho petteyyatā sukhā;

Sukhā sāmaññatā loke, atho brahmaññatā sukhā.

333.

Sukhaṃ yāva jarā sīlaṃ, sukhā saddhā patiṭṭhitā;

Sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukhaṃ.

Nāgavaggo tevīsatimo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app