4. Pupphavaggo

44.

Ko imaṃ [komaṃ (ka.)] pathaviṃ vicessati [vijessati (sī. syā. pī.)], yamalokañca imaṃ sadevakaṃ;

Ko dhammapadaṃ sudesitaṃ, kusalo pupphamiva pacessati [pupphamivappacessati (ka.)].

45.

Sekho pathaviṃ vicessati, yamalokañca imaṃ sadevakaṃ;

Sekho dhammapadaṃ sudesitaṃ, kusalo pupphamiva pacessati.

46.

Pheṇūpamaṃ kāyamimaṃ viditvā, marīcidhammaṃ abhisambudhāno;

Chetvāna mārassa papupphakāni [sapupphakāni (ṭīkā)], adassanaṃ maccurājassa gacche.

47.

Pupphāni heva pacinantaṃ, byāsattamanasaṃ [byāsattamānasaṃ (ka.)] naraṃ;

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.

48.

Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ;

Atittaññeva kāmesu, antako kurute vasaṃ.

49.

Yathāpi bhamaro pupphaṃ, vaṇṇagandhamaheṭhayaṃ [vaṇṇagandhamapoṭhayaṃ (ka.)];

Paleti rasamādāya, evaṃ gāme munī care.

50.

Na paresaṃ vilomāni, na paresaṃ katākataṃ;

Attanova avekkheyya, katāni akatāni ca.

51.

Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;

Evaṃ subhāsitā vācā, aphalā hoti akubbato.

52.

Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sugandhakaṃ [sagandhakaṃ (sī. syā. kaṃ. pī.)];

Evaṃ subhāsitā vācā, saphalā hoti kubbato [sakubbato (sī. pī.), pakubbato (sī. aṭṭha.), sukubbato (syā. kaṃ.)].

53.

Yathāpi puppharāsimhā, kayirā mālāguṇe bahū;

Evaṃ jātena maccena, kattabbaṃ kusalaṃ bahuṃ.

54.

Na pupphagandho paṭivātameti, na candanaṃ tagaramallikā [tagaramallikā (sī. syā. kaṃ. pī.)];

Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyati.

55.

Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;

Etesaṃ gandhajātānaṃ, sīlagandho anuttaro.

56.

Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ [yāyaṃ tagaracandanī (sī. syā. kaṃ. pī.)];

Yo ca sīlavataṃ gandho, vāti devesu uttamo.

57.

Tesaṃ sampannasīlānaṃ, appamādavihārinaṃ;

Sammadaññā vimuttānaṃ, māro maggaṃ na vindati.

58.

Yathā saṅkāraṭhānasmiṃ [saṅkāradhānasmiṃ (sī. syā. kaṃ. pī.)], ujjhitasmiṃ mahāpathe;

Padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.

59.

Evaṃ saṅkārabhūtesu, andhabhūte [andhībhūte (ka.)] puthujjane;

Atirocati paññāya, sammāsambuddhasāvako.

Pupphavaggo catuttho niṭṭhito.

 

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app