20. Maggavaggo

273.

Maggānaṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā.

274.

Eseva [esova (sī. pī.)] maggo natthañño, dassanassa visuddhiyā;

Etañhi tumhe paṭipajjatha, mārassetaṃ pamohanaṃ.

275.

Etañhi tumhe paṭipannā, dukkhassantaṃ karissatha;

Akkhāto vo [akkhāto ve (sī. pī.)] mayā maggo, aññāya sallakantanaṃ [sallasanthanaṃ (sī. pī.), sallasatthanaṃ (syā.)].

276.

Tumhehi kiccamātappaṃ, akkhātāro tathāgatā;

Paṭipannā pamokkhanti, jhāyino mārabandhanā.

277.

‘‘Sabbe saṅkhārā aniccā’’ti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

278.

‘‘Sabbe saṅkhārā dukkhā’’ti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

279.

‘‘Sabbe dhammā anattā’’ti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

280.

Uṭṭhānakālamhi anuṭṭhahāno, yuvā balī ālasiyaṃ upeto;

Saṃsannasaṅkappamano [asampannasaṅkappamano (ka.)] kusīto, paññāya maggaṃ alaso na vindati.

281.

Vācānurakkhī manasā susaṃvuto, kāyena ca nākusalaṃ kayirā [akusalaṃ na kayirā (sī. syā. kaṃ. pī.)];

Ete tayo kammapathe visodhaye, ārādhaye maggamisippaveditaṃ.

282.

Yogā ve jāyatī [jāyate (katthaci)] bhūri, ayogā bhūrisaṅkhayo;

Etaṃ dvedhāpathaṃ ñatvā, bhavāya vibhavāya ca;

Tathāttānaṃ niveseyya, yathā bhūri pavaḍḍhati.

283.

Vanaṃ chindatha mā rukkhaṃ, vanato jāyate bhayaṃ;

Chetvā vanañca vanathañca, nibbanā hotha bhikkhavo.

284.

Yāva hi vanatho na chijjati, aṇumattopi narassa nārisu;

Paṭibaddhamanova [paṭibandhamanova (ka.)] tāva so, vaccho khīrapakova [khīrapānova (pī.)] mātari.

285.

Ucchinda sinehamattano kumudaṃ sāradikaṃva [pāṇinā];

Santimaggameva brūhaya, nibbānaṃ sugatena desitaṃ.

286.

Idha vassaṃ vasissāmi, idha hemantagimhisu;

Iti bālo vicinteti, antarāyaṃ na bujjhati.

287.

Taṃ puttapasusammattaṃ, byāsattamanasaṃ naraṃ;

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchati.

288.

Na santi puttā tāṇāya, na pitā nāpi bandhavā;

Antakenādhipannassa, natthi ñātīsu tāṇatā.

289.

Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;

Nibbānagamanaṃ maggaṃ, khippameva visodhaye.

Maggavaggo vīsatimo niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app