2. Pārivāsikakkhandhakaṃ

Pārivāsikavattakathāvaṇṇanā

75. Pārivāsikakkhandhake navakataraṃ pārivāsikanti attano navakataraṃ pārivāsikaṃ. Pārivāsikassa hi attano navakataraṃ pārivāsikaṃ ṭhapetvā aññe mūlāyapaṭikassanārahamānattārahamānattacārikaabbhānārahāpi pakatattaṭṭhāneyeva tiṭṭhanti. Tenāha ‘‘antamaso mūlāyapaakassanārahādīnampī’’ti. Pāde ghaṃsenti etenāti pādaghaṃsanaṃ, sakkharakathalādi. ‘‘Anujānāmi, bhikkhave, tisso pādaghaṃsaniyo sakkharaṃ kathalaṃ samuddapheṇaka’’nti (cūḷava. 269) hi vuttaṃ. Saddhivihārikādīnampi sādiyantassāti saddhivihārikānampi abhivādanādiṃ sādiyantassa. ‘‘Mā maṃ gāmappavesanaṃ āpucchathā’’ti vutte anāpucchāpi gāmaṃ pavisituṃ vaṭṭati. Yo yo vuḍḍhoti pārivāsikesu bhikkhūsu yo yo vuḍḍho. Navakatarassa sāditunti pārivāsikanavakatarassa abhivādanādiṃ sādituṃ.

Tatthevāti saṅghanavakaṭṭhāneyeva. Attano pāḷiyā pavāretabbanti attano vassaggena pattapāḷiyā pavāretabbaṃ, na pana sabbesu pavāritesūti attho. Yadi pana na gaṇhāti na vissajjetīti yadi purimadivase attano na gaṇhāti gahetvā ca na vissajjeti. Catussālabhattanti bhojanasālāyaṃ paṭipāṭiyā diyyamānabhattaṃ. Hatthapāse ṭhitenāti dāyakassa hatthapāse ṭhitena.

76.Añño sāmaṇero na gahetabboti upajjhāyena hutvā añño sāmaṇero na gahetabbo. Upajjhaṃ datvā gahitasāmaṇerāpīti pakatattakāle upajjhaṃ datvā gahitasāmaṇerāpi. Laddhasammutikena āṇattopi garudhammehi aññehi vā ovadituṃ labhatīti āha ‘‘paṭibalassa vā bhikkhussa bhāro kātabbo’’ti. Āgatā bhikkhuniyo vattabbāti sambandho. Savacanīyanti sadosaṃ . Jeṭṭhakaṭṭhānaṃ na kātabbanti padhānaṭṭhānaṃ na kātabbaṃ. Kiṃ tanti āha ‘‘pātimokkhuddesakena vā’’tiādi.

Rajehi hatā upahatā bhūmi etissāti rajohatabhūmi, rajokiṇṇabhūmīti attho. Paccayanti vassāvāsikalābhaṃ sandhāya vuttaṃ. Ekapasse ṭhatvāti pāḷiṃ vihāya bhikkhūnaṃ pacchato ṭhatvā. Senāsanaṃ na labhatīti seyyāpariyantabhāgitāya vassaggena gaṇhituṃ na labhati. Assāti bhaveyya. ‘‘Āgantukena ārocetabbaṃ, āgantukassa ārocetabba’’nti avisesena vuttattā sace dve pārivāsikā gataṭṭhāne aññamaññaṃ passanti, ubhohipi aññamaññassa ārocetabbaṃ. Yathā bahi disvā ārocitassa bhikkhuno vihāraṃ āgate puna ārocanakiccaṃ natthi, evaṃ aññaṃ vihāraṃ gatenapi tattha pubbe ārocitassa puna ārocanakiccaṃ natthīti vadanti.

81.Avisesenāti pārivāsikassa ukkhittakassa ca avisesena. Obaddhanti palibuddhaṃ.

83.Sahavāsoti vuttappakāre channe pakatattena bhikkhunā saddhiṃ sayanameva adhippetaṃ, na sesairiyāpathakappanaṃ. Sesamettha suviññeyyameva.

Pārivāsikakkhandhakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app