2. Saṅghādisesakaṇḍaṃ

1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

Idāni pārājikasaṃvaṇṇanāsamanantarā yā terasakādisaṃvaṇṇanā samāraddhā, tassāpi –

Anākulā asandehā, paripuṇṇavinicchayā;

Atthabyañjanasampannā, hoti sāratthadīpanī.

Terasakassāti terasa sikkhāpadāni parimāṇāni assa kaṇḍassāti terasakaṃ, tassa terasakassa kaṇḍassāti attho.

234.Anabhiratoti aññattha gihibhāvaṃ patthayamāno vuccati, idha pana kāmarāgavasena ukkaṇṭhitatāya vikkhittacittatāya samannāgato adhippetoti āha vikkhittacittotiādi.

236-237.Sañcetanikāti ettha saṃ-saddo vijjamānatthatāya sātthakoti dassento āha saṃvijjati cetanā assāti. Tattha cetanāti vītikkamavasappavattā pubbabhāgacetanā. Assāti sukkavissaṭṭhiyā. Imasmiṃ vikappe ika-saddassa visuṃ attho natthīti āha sañcetanāva sañcetanikāti. Idāni saṃ-saddassa atthaṃ anapekkhitvā ika-saddova assatthiatthaṃ pakāsetīti dassento sañcetanā vā assā atthīti sañcetanikāti dutiyavikappamāha. Saṃvijjati cetanā assāti padabhājane vattabbe byañjane ādaraṃ akatvā jānantotiādi vuttaṃ. Upakkamāmīti jānantoti mocanatthaṃ upakkamāmīti jānanto.

Āsayabhedatoti pittādiāsayabhedato. Buddhapaccekabuddhānampi hi raññopi cakkavattissa pittasemhapubbalohitāsayesu catūsu aññataro āsayo hotiyeva, mandapaññānaṃ pana cattāropi āsayā honti. Dhātunānattatoti pathavīdhātuādīnaṃ catunnaṃ dhātūnaṃ, cakkhādīnaṃ vā aṭṭhārasannaṃ dhātūnaṃ, rasasoṇitādīnaṃ vā dhātūnaṃ nānattato.

Vatthisīsanti vatthipuṭassa abbhantare matthakapassaṃ. ‘‘Rāga…pe… asakkonto’’ti rāgapariyuṭṭhānaṃ sandhāya vuttaṃ. Rājā pana ‘‘sambhavassa sakalakāyo ṭhāna’’nti sutapubbattā vīmaṃsanatthaṃ evamakāsīti vadanti. Dakasotanti muttamaggaṃ, aṅgajātappadesanti vuttaṃ hoti. Dakasotorohaṇato paṭṭhāya pana upādinnato vinimuttatāya sambhave utusamuṭṭhānameva rūpaṃ avasissati, sesaṃ tisamuṭṭhānaṃ natthīti veditabbaṃ. Āpodhātuyā santānavasena pavattamānāya avatthāviseso sambhavo, so catusamuṭṭhāniko aṭṭhakathāyaṃ catusamuṭṭhānikesu sambhavassa vuttattā. So pana soḷasavassakāle uppajjati, tassa rāgavasena ṭhānācāvanaṃ hotīti vadanti, tasmā yaṃ vuttaṃ kathāvatthuaṭṭhakathāyaṃ ‘‘sukkavissaṭṭhi nāma rāgasamuṭṭhānā hotī’’ti, taṃ sambhavassa ṭhānācāvanaṃ sandhāya vuttanti veditabbaṃ, na pana sambhavo cittasamuṭṭhānoyevāti dīpetuṃ, teneva tattha vissaṭṭhiggahaṇaṃ kataṃ. ‘‘Khīṇāsavānaṃ pana brahmānañca sambhavo natthī’’ti ācariyadhammapālattherena vuttaṃ, tasmā yaṃ vuttaṃ kathāvatthuaṭṭhakathāyaṃ (kathā. aṭṭha. 307) ‘‘tāsaṃ devatānaṃ sukkavissaṭṭhi nāma natthī’’ti, tampi ṭhānācāvanaṃ sandhāya vuttanti gahetabbaṃ, na pana devatānaṃ sabbaso sambhavassa abhāvaṃ sandhāya. Channampi pana kāmāvacaradevatānaṃ kāmā pākatikāyeva. Manussā viya hi te dvayaṃdvayasamāpattivaseneva methunaṃ paṭisevanti, kevalaṃ pana nissandābhāvo tesaṃ vattabbo. Taṅkhaṇikapariḷāhavūpasamāvahaṃ samphassasukhameva hi tesaṃ kāmakiccaṃ. Keci pana ‘‘cātumahārājikatāvatiṃsānaṃyeva dvayaṃdvayasamāpattiyā kāmakiccaṃ ijjhati, yāmānaṃ aññamaññaṃ āliṅganamattena, tusitānaṃ hatthāmasanamattena, nimmānaratīnaṃ hasitamattena, paranimmitavasavattīnaṃ olokitamattena kāmakiccaṃ ijjhatī’’ti vadanti, taṃ aṭṭhakathāyaṃ paṭikkhittaṃ tādisassa kāmesu virajjanassa tesu abhāvato kāmānañca uttaruttari paṇītatarapaṇītatamabhāvato.

Tathevāti ‘‘mocanassādena nimitte upakkamato’’tiādiṃ atidisati. ‘‘Vissaṭṭhīti ṭhānato cāvanā vuccatī’’ti vuttattā dakasotaṃ otiṇṇamatteti kasmā vuttanti āha dakasotorohaṇañcetthātiādi. Etthāti tīsupi vādesu. Adhivāsetvāti nimitte upakkamitvā puna vippaṭisāre uppanne adhivāsetvā. Antarā nivāretunti ṭhānato cutaṃ dakasotaṃ otarituṃ adatvā antarā nivāretuṃ. Tenāha – ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti . Ṭhānācāvanamattenevāti dakasotaṃ anotiṇṇepīti adhippāyo. Ettha ca ‘‘sakalo kāyo ṭhāna’’nti vāde ṭhānācāvanaṃ vadantena sakalasarīrato cutassapi dakasotorohaṇato pubbe appamattakassa antarāḷassa sambhavato vuttaṃ. Sakalasarīre vā tasmiṃ tasmiṃ padese ṭhitassa ṭhānā cutaṃ sandhāya ‘‘ṭhānācāvanamattenevā’’ti vuttaṃ. Nimitte upakkamantassevāti mocanassādena upakkamantassa. Hatthaparikammādīsu satipi mocanassāde nimitte upakkamābhāvato natthi āpattīti āha ‘‘hattaparikamma…pe… anāpattī’’ti. Ayaṃ sabbācariyasādhāraṇavinicchayoti ‘‘dakasotorohaṇañcetthā’’tiādinā vutto tiṇṇampi ācariyānaṃ sādhāraṇo vinicchayo.

Khobhakaraṇapaccayo nāma visabhāgabhesajjasenāsanāhārādipaccayo. Atthakāmatāya vā anatthakāmatāya vāti pasannā atthakāmatāya, kuddhā anatthakāmatāya. Atthāya vā anatthāya vāti sabhāvato bhavitabbāya atthāya vā anatthāya vā. Upasaṃharantīti attano devānubhāvena upanenti. Bodhisattamātā viya puttapaṭilābhanimittanti tadā kira pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhādivibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā bodhisattamātā sattame divase pātova uṭṭhāya gandhodakena nhāyitvā sabbālaṅkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa – cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā nhāpetvā dibbavatthaṃ nivāsetvā dibbagandhehi vilimpetvā dibbapupphāni piḷandhitvā tato avidūre rajatapabbato, tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato, tattha caritvā tato oruyha rajatapabbataṃ abhiruhitvā kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosi. Imaṃ supinaṃ sandhāya etaṃ vuttaṃ ‘‘bodhisattamātā viya puttapaṭilābhanimitta’’nti.

Pañcamahāsupineti (a. ni. aṭṭha. 3.5.196) mahantehi purisehi passitabbato mahantānañca atthānaṃ nimittabhāvato mahāsupine. Te pana pañca mahāsupine neva lokiyamahājano passati, na mahārājāno, na cakkavattirājāno, na aggasāvakā, na paccekabuddhā, na sammāsambuddhā, eko sabbaññubodhisattoyeva passati. Tena vuttaṃ ‘‘bodhisatto viya pañca mahāsupine’’ti. Amhākañca pana bodhisatto kadā te supine passīti? ‘‘Sve buddho bhavissāmī’’ti cātuddasiyaṃ pakkhassa rattivibhāyanakāle passi. Kālavasena hi divā diṭṭho supino na sameti, tathā paṭhamayāme majjhimayāme ca. Pacchimayāme balavapaccūse pana asitapītasāyite sammāpariṇāmagate kāyasmiṃ ojāya patiṭṭhitāya aruṇe uggacchamāne diṭṭhasupino sameti. Iṭṭhanimittaṃ supinaṃ passanto iṭṭhaṃ paṭilabhati, aniṭṭhanimittaṃ passanto aniṭṭhaṃ, tasmā bodhisattopi supinaṃ passanto rattivibhāyanakāle passi.

Ke pana te pañca mahāsupināti? Tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato pañca mahāsupinā pāturahesuṃ (a. ni. 5.196) – ayaṃ mahāpathavī mahāsayanaṃ ahosi, himavā pabbatarājā bimbohanaṃ ahosi, puratthime samudde vāmahattho ohito ahosi, pacchime samudde dakkhiṇahattho ohito ahosi, dakkhiṇasamudde ubho pādā ohitā ahesuṃ, ayaṃ paṭhamo mahāsupino pāturahosi.

Puna caparaṃ dabbatiṇasaṅkhātā tiriyā nāma tiṇajāti naṅgalamattena rattadaṇḍena nābhito uggantvā tassa passantasseva vidatthimattaṃ ratanamattaṃ byāmamattaṃ yaṭṭhimattaṃ gāvutamattaṃ aḍḍhayojanamattaṃ yojanamattanti evaṃ uggantvā anekayojanasahassaṃ nabhaṃ āhacca ṭhitā ahosi, ayaṃ dutiyo mahāsupino pāturahosi.

Puna caparaṃ setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇumaṇḍalā paṭicchādesuṃ, ayaṃ tatiyo mahāsupino pāturahosi.

Puna caparaṃ cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṃsu, ayaṃ catuttho mahāsupino pāturahosi.

Puna caparaṃ bodhisatto mahato mīḷhapabbatassa uparūpari caṅkamati alippamāno mīḷhena, ayaṃ pañcamo mahāsupino pāturahosi. Ime pañca mahāsupinā.

Tattha paṭhamo anuttarāya sammāsambodhiyā pubbanimittaṃ, dutiyo ariyassa aṭṭhaṅgikassa maggassa devamanussesu suppakāsitabhāvassa pubbanimittaṃ, tatiyo bahūnaṃ odātavasanānaṃ gihīnaṃ bhagavantaṃ upasaṅkamitvā saraṇagamanassa pubbanimittaṃ, catuttho khattiyādīnaṃ catunnaṃ vaṇṇānaṃ tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā anuttaravimuttisacchikiriyāya pubbanimittaṃ, pañcamo catunnaṃ paccayānaṃ lābhitāya tesu ca anupalittabhāvassa pubbanimittaṃ.

Apica yaṃ so cakkavāḷamahāpathaviṃ sirisayanabhūtaṃ addasa, taṃ buddhabhāvassa pubbanimittaṃ. Yaṃ himavantaṃ pabbatarājānaṃ bimbohanaṃ addasa, taṃ sabbaññutaññāṇabimbohanassa pubbanimittaṃ. Yaṃ cattāro hatthapāde samuddassa uparūparibhāgena gantvā cakkavāḷamatthake ṭhite addasa, taṃ dhammacakkassa appaṭivattiyabhāve pubbanimittaṃ. Yaṃ attānaṃ uttānakaṃ nipannaṃ addasa, taṃ tīsu bhavesu avakujjānaṃ sattānaṃ uttānamukhabhāvassa pubbanimittaṃ. Yaṃ akkhīni ummīletvā passanto viya ahosi, taṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Yaṃ yāva bhavaggā ekālokaṃ ahosi, taṃ anāvaraṇañāṇassa pubbanimittaṃ. Sesaṃ vuttanayameva. Iti taṃtaṃvisesādhigamanimittabhūte pañca mahāsupine passi. Tena vuttaṃ ‘‘bodhisatto viya pañca mahāsupine’’ti.

Kosalarājā viya soḷasa supineti –

‘‘Usabhā rukkhā gāviyo gavā ca,

Asso kaṃso siṅgālī ca kumbho;

Pokkharaṇī ca apākacandanaṃ,

Lābūni sīdanti silā plavanti.

‘‘Maṇḍūkiyo kaṇhasappe gilanti,

Kākaṃ suvaṇṇā parivārayanti;

Tasā vakā eḷakānaṃ bhayā hī’’ti. (jā. 1.1.77) –

Ime soḷasa supine passanto kosalarājā viya.

1. Ekadivasaṃ kira kosalarājā rattiṃ niddūpagato pacchimayāme soḷasa supine passi (jā. aṭṭha. 1.1.mahāsupinajātakavaṇṇanā). Tattha cattāro añjanavaṇṇā kāḷausabhā ‘‘yujjhissāmā’’ti catūhi disāhi rājaṅgaṇaṃ āgantvā ‘‘usabhayuddhaṃ passissāmā’’ti mahājane sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvāva paṭikkantā. Imaṃ paṭhamaṃ supinaṃ addasa.

2. Khuddakā rukkhā ceva gacchā ca pathaviṃ bhinditvā vidatthimattampi ratanamattampi anuggantvāva pupphanti ceva phalanti ca. Imaṃ dutiyaṃ addasa.

3. Gāviyo tadahujātānaṃ vacchānaṃ khīraṃ pivantiyo addasa. Ayaṃ tatiyo supino.

4. Dhuravāhe ārohapariṇāhasampanne mahāgoṇe yugaparamparāya ayojetvā taruṇe godamme dhure yojente addasa, te dhuraṃ vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu, sakaṭāni nappavattiṃsu. Ayaṃ catuttho supino.

5. Ekaṃ ubhatomukhaṃ assaṃ addasa, tassa ubhosu passesu yavasīsaṃ denti, so dvīhipi mukhehi khādati. Ayaṃ pañcamo supino.

6. Mahājano satasahassagghanakaṃ suvaṇṇapātiṃ sammajjitvā ‘‘idha passāvaṃ karohī’’ti ekassa jarasiṅgālassa upanāmesi, taṃ tattha passāvaṃ karontaṃ addasa. Ayaṃ chaṭṭho supino.

7. Eko puriso rajjuṃ vaṭṭetvā pādamūle nikkhipati, tena nisinnapīṭhassa heṭṭhā sayitā chātasiṅgālī tassa ajānantasseva taṃ khādati. Imaṃ sattamaṃ supinaṃ addasa.

8. Rājadvāre bahūhi tucchakumbhehi parivāretvā ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasa, cattāropi pana vaṇṇā catūhi disāhi catūhi anudisāhi ca ghaṭehi udakaṃ āharitvā pūritakumbhameva pūrenti, pūritapūritaṃ udakaṃ uttaritvā palāyati, tepi punappunaṃ tattheva udakaṃ āsiñcanti, tucchakumbhe olokentāpi natthi. Ayaṃ aṭṭhamo supino.

9. Ekaṃ pañcapadumasañchannaṃ gambhīraṃ sabbatotitthaṃ pokkharaṇiṃ addasa, samantato dvipadacatuppadā otaritvā tattha pānīyaṃ pivanti, tassā majjhe gambhīraṭṭhāne udakaṃ āvilaṃ, tīrappadese dvipadacatuppadānaṃ akkamanaṭṭhāne acchaṃ vippasannaṃ anāvilaṃ. Ayaṃ navamo supino.

10. Ekissāyeva ca kumbhiyā paccamānaṃ odanaṃ apākaṃ addasa, ‘‘apāka’’nti vicāretvā vibhajitvā ṭhapitaṃ viya tīhākārehi paccamānaṃ ekasmiṃ passe atikilinno hoti, ekasmiṃ uttaṇḍulo, ekasmiṃ supakkoti. Ayaṃ dasamo supino.

11. Satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇante addasa. Ayaṃ ekādasamo supino.

12. Tucchalābūni udake sīdantāni addasa. Ayaṃ dvādasamo supino.

13. Mahantamahantā kūṭāgārappamāṇā ghanasilā nāvā viya udake plavamānā addasa. Ayaṃ terasamo supino.

14. Khuddakamadhukapupphappamāṇā maṇḍūkiyo mahante kaṇhasappe vegena anubandhitvā uppalanāḷe viya chinditvā maṃsaṃ khāditvā gilantiyo addasa. Ayaṃ cuddasamo supino.

15. Dasahi asaddhammehi samannāgataṃ gāmagocaraṃ kākaṃ kañcanavaṇṇavaṇṇatāya ‘‘suvaṇṇā’’ti laddhanāme suvaṇṇarājahaṃse parivārente addasa. Ayaṃ pannarasamo supino.

16. Pubbe dīpino eḷake khādanti, te pana eḷake dīpino anubandhitvā murāmurāti khādante addasa, athaññe tasā vakā eḷake dūratova disvā tasitā tāsappattā hutvā eḷakānaṃ bhayā palāyitvā gumbagahanāni pavisitvā nilīyiṃsu. Ayaṃ soḷasamo supino.

1. Tattha adhammikānaṃ rājūnaṃ adhammikānañca manussānaṃ kāle loke viparivattamāne kusale osanne akusale ussanne lokassa parihīnakāle devo na sammā vassissati, meghapādā chijjissanti, sassāni milāyissanti, dubbhikkhaṃ bhavissati, vassitukāmā viya catūhi disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ vīhiādīnaṃ temanabhayena anto pavesitakāle purisesu kudālapiṭake ādāya āḷibandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā vijjulatā nicchāretvā usabhā viya ayujjhitvā avassitvāva palāyissanti. Ayaṃ paṭhamassa vipāko.

2. Lokassa parihīnakāle manussānaṃ parittāyukakāle sattā tibbarāgā bhavissanti, asampattavayāva kumāriyo purisantaraṃ gantvā utuniyo ceva gabbhiniyo ca hutvā puttadhītāhi vaḍḍhissanti. Khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ utunibhāvo, phalaṃ viya ca puttadhītaro bhavissanti. Ayaṃ dutiyassa vipāko.

3. Manussānaṃ jeṭṭhāpacāyikakammassa naṭṭhakāle sattā mātāpitūsu vā sassusasuresu vā lajjaṃ anupaṭṭhapetvā sayameva kuṭumbaṃ saṃvidahantāva ghāsacchādanamattampi mahallakānaṃ dātukāmā dassanti, adātukāmā na dassanti, mahallakā anāthā hutvā asayaṃvasī dārake ārādhetvā jīvissanti tadahujātānaṃ vacchānaṃ khīraṃ pivantiyo mahāgāviyo viya. Ayaṃ tatiyassa vipāko.

4. Adhammikarājūnaṃ kāle adhammikarājāno paṇḍitānaṃ paveṇikusalānaṃ kammanittharaṇasamatthānaṃ mahāmattānaṃ yasaṃ na dassanti, dhammasabhāyaṃ vinicchayaṭṭhānepi paṇḍite vohārakusale mahallake amacce na ṭhapessanti. Tabbiparītānaṃ pana taruṇataruṇānaṃ yasaṃ dassanti, tathārūpe eva ca vinicchayaṭṭhāne ṭhapessanti, te rājakammāni ceva yuttāyuttañca ajānantā neva taṃ yasaṃ ukkhipituṃ sakkhissanti, na rājakammāni nittharituṃ, te asakkontā kammadhuraṃ chaḍḍessanti, mahallakāpi paṇḍitā amaccā yasaṃ alabhantā kiccāni nittharituṃ samatthāpi ‘‘kiṃ amhākaṃ etehi, mayaṃ bāhirakā jātā, abbhantarikā taruṇadārakā jānissantī’’ti uppannāni kammāni na karissanti, evaṃ sabbathāpi tesaṃ rājūnaṃ hāniyeva bhavissati, dhuraṃ vahituṃ asamatthānaṃ vacchadammānaṃ dhure yojitakālo viya, dhuravāhānañca mahāgoṇānaṃ yugaparamparāya ayojitakālo viya bhavissati. Ayaṃ catutthassa vipāko.

5. Adhammikarājakāleyeva adhammikabālarājāno adhammike lolamanusse vinicchaye ṭhapessanti, te pāpapuññesu anādarā bālā sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnampi atthapaccatthikānaṃ hatthato lañjaṃ gahetvā khādissanti asso viya dvīhi mukhehi yavasīsaṃ. Ayaṃ pañcamassa vipāko.

6. Adhammikāyeva vijātirājāno jātisampannānaṃ kulaputtānaṃ āsaṅkāya yasaṃ na dassanti, akulīne vaḍḍhessanti, evaṃ mahākulāni duggatāni bhavissanti, lāmakakulāni issarāni. Te ca kulīnā purisā jīvituṃ asakkontā ‘‘ime nissāya jīvissāmā’’ti akulīnānaṃ dhītaro dassanti, iti tāsaṃ kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasiṅgālassa suvaṇṇapātiyaṃ passāvakaraṇasadiso bhavissati. Ayaṃ chaṭṭhassa vipāko.

7. Gacchante gacchante kāle itthiyo purisalolā surālolā alaṅkāralolā visikhālolā āmisalolā bhavissanti dussīlā durācārā. Tā sāmikehi kasigorakkhādīni kammāni katvā kicchena kasirena sambhataṃ dhanaṃ jārehi saddhiṃ suraṃ pivantiyo mālāgandhavilepanaṃ dhārayamānā antogehe accāyikampi kiccaṃ anoloketvā gehaparikkhepassa uparibhāgenapi chiddaṭṭhānehipi jāre upadhārayamānā sve vapitabbayuttakaṃ bījampi koṭṭetvā yāgubhattakhajjakāni sajjetvā khādamānā vilumpissanti heṭṭhāpīṭhakanipannakachātakasiṅgālī viya vaṭṭetvā vaṭṭetvā pādamūle nikkhittarajjuṃ. Ayaṃ sattamassa vipāko.

8. Gacchante gacchante kāle loko parihāyissati, raṭṭhaṃ nirojaṃ bhavissati, rājāno duggatā kapaṇā bhavissanti. Yo issaro bhavissati, tassa bhaṇḍāgāre satasahassamattā kahāpaṇā bhavissanti, te evaṃ duggatā sabbe janapade attano kammaṃ kārayissanti, upaddutā manussā sake kammante chaḍḍetvā rājūnaṃyeva atthāya pubbaṇṇāparaṇṇāni vapantā rakkhantā lāyantā maddantā pavesentā ucchukhettāni karontā yantāni vāhentā phāṇitādīni pacantā pupphārāme phalārāme ca karontā tattha tattha nipphannāni pupphaphalādīni āharitvā rañño koṭṭhāgārameva pūressanti, attano gehesu tucchakoṭṭhe olokentāpi na bhavissanti, tucchatucchakumbhe anoloketvā pūritakumbhapūraṇasadisameva bhavissati. Ayaṃ aṭṭhamassa vipāko.

9. Gacchante gacchante kāle rājāno adhammikā bhavissanti, chandādivasena agatiṃ gacchantā rajjaṃ kāressanti, dhammena vinicchayaṃ nāma na dassanti, lañjavittakā bhavissanti dhanalolā, raṭṭhavāsikesu tesaṃ khantimettānuddayaṃ nāma na bhavissati, kakkhaḷā pharusā ucchuyante ucchugaṇṭhikā viya manusse pīḷentā nānappakāraṃ baliṃ uppādetvā dhanaṃ gaṇhissanti, manussā balipīḷitā kiñci dātuṃ asakkontā gāmanigamādayo chaḍḍetvā paccantaṃ gantvā vāsaṃ kappessanti, majjhimajanapado suñño bhavissati, paccanto ghanavāso seyyathāpi pokkharaṇiyā majjhe udakaṃ āvilaṃ pariyante vippasannaṃ. Ayaṃ navamassa vipāko.

10. Gacchante gacchante kāle rājāno adhammikā bhavissanti, tesu adhammikesu rājayuttāpi brāhmaṇagahapatikāpi negamajānapadāpīti samaṇabrāhmaṇe upādāya sabbe manussā adhammikā bhavissanti, tato tesaṃ ārakkhadevatā balipaṭiggāhikadevatā rukkhadevatā ākāsaṭṭhakadevatāti evaṃ devatāpi adhammikā bhavissanti, adhammikarājūnaṃ rajje vātā visamā kharā vāyissanti, te ākāsaṭṭhakavimānāni kampessanti, tesu kampitesu devatā kupitā devaṃ vassituṃ na dassanti, vassamānopi sakalaraṭṭhe ekappahāreneva na vassissati, vassamānopi sabbattha kasikammassa vā vappakammassa vā upakāro hutvā na vassissati. Yathā ca raṭṭhe, evaṃ janapadepi gāmepi ekataḷākassarepi ekappahāreneva na vassissati, taḷākassa uparibhāge vassanto heṭṭhābhāge na vassissati, heṭṭhā vassanto upari na vassissati, ekasmiṃ bhāge sassaṃ ativassena nassissati, ekasmiṃ avassanto milāyissati, ekasmiṃ sammā vassamāno sampādessati, evaṃ ekassa rañño rajje vuttā sassā tippakārā bhavissanti ekakumbhiyā odano viya. Ayaṃ dasamassa vipāko.

11. Gacchante gacchante kāle sāsane parihāyante paccayalolā alajjikā bahū bhikkhū bhavissanti, te bhagavatā paccayaloluppaṃ nimmathetvā kathitadhammadesanaṃ cīvarādicatupaccayahetu paresaṃ desessanti, paccayehi mucchitvā niratthakapakkhe ṭhitā nibbānābhimukhaṃ katvā desetuṃ na sakkhissanti, kevalaṃ ‘‘padabyañjanasampattiñceva madhurasaddañca sutvā mahagghāni cīvarāni dassanti’’iccevaṃ desessanti. Apare antaravīthicatukkarājadvārādīsu nisīditvā kahāpaṇaaḍḍhakahāpaṇapādamāsakarūpādīnipi nissāya desessanti. Iti bhagavatā nibbānagghanakaṃ katvā desitaṃ dhammaṃ catupaccayatthāya ceva kahāpaṇaaḍḍhakahāpaṇādiatthāya ca vikkiṇitvā desentā satasahassagghanakaṃ candanasāraṃ pūtitakkena vikkiṇantā viya bhavissanti. Ayaṃ ekādasamassa vipāko.

12. Adhammikarājakāle loke viparivattanteyeva rājāno jātisampannānaṃ kulaputtānaṃ yasaṃ na dassanti, akulīnānaññeva dassanti, te issarā bhavissanti, itare daliddā. Rājasammukhepi rājadvārepi amaccasammukhepi vinicchayaṭṭhānepi tucchalābusadisānaṃ akulīnānaṃyeva kathā osīditvā ṭhitā viya niccalā suppatiṭṭhitā bhavissati, saṅghasannipātepi saṅghakammagaṇakammaṭṭhānesu ceva pattacīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃyeva kathā niyyānikā bhavissati, na lajjibhikkhūnanti evaṃ sabbathāpi tucchalābūnaṃ sīdanakālo viya bhavissati. Ayaṃ dvādasamassa vipāko.

13. Tādiseyeva kāle adhammikarājāno akulīnānaṃ yasaṃ dassanti, te issarā bhavissanti, kulīnā duggatā. Tesu na keci gāravaṃ karissanti, itaresuyeva karissanti, rājasammukhe vā amaccasammukhe vā vinicchayaṭṭhāne vā vinicchayakusalānaṃ ghanasilāsadisānaṃ kulaputtānaṃ kathā na ogāhitvā patiṭṭhahissati. Tesu kathentesu ‘‘kiṃ ime kathentī’’ti itare parihāsameva karissanti, bhikkhusannipātepi vuttappakāresu ṭhānesu neva pesale bhikkhū garukātabbe maññissanti, nāpi nesaṃ kathā pariyogāhitvā patiṭṭhahissati, silānaṃ plavakālo viya bhavissati. Ayaṃ terasamassa vipāko.

14. Loke parihāyanteyeva manussā tibbarāgādijātikā kilesānuvattakā hutvā taruṇataruṇānaṃ attano bhariyānaṃ vase vattissanti, gehe dāsakammakarādayopi gomahiṃsādayopi hiraññasuvaṇṇampi sabbaṃ tāsaṃyeva āyattaṃ bhavissati, ‘‘asukahiraññasuvaṇṇaṃ vā paricchedādijātaṃ vā kaha’’nti vutte ‘‘yattha vā tattha vā hotu, kiṃ tuyhiminā byāpārena, tvaṃ mayhaṃ ghare santaṃ vā asantaṃ vā jānitukāmo jāto’’ti vatvā nānappakārehi akkositvā mukhasattīhi koṭṭetvā dāsaceṭakaṃ viya vase katvā attano issariyaṃ pavattessanti, evaṃ madhukapupphappamāṇamaṇḍūkapotikānaṃ āsīvise kaṇhasappe gilanakālo viya bhavissati. Ayaṃ cuddasamassa vipāko.

15. Dubbalarājakāle rājāno hatthisippādīsu akusalā yuddhesu avisāradā bhavissanti, te attano rājādhipaccaṃ āsaṅkamānā samānajātikānaṃ kulaputtānaṃ issariyaṃ adatvā attano pādamūlikanhāpakakappakādīnaṃ dassanti, jātigottasampannā kulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ asamatthā hutvā issariyaṭṭhāne jātigottahīne akulīne upaṭṭhahantā vicarissanti, suvaṇṇarājahaṃsehi kākassa parivāritakālo viya bhavissati. Ayaṃ pannarasamassa vipāko.

16. Adhammikarājakāleyeva ca akulīnāva rājavallabhā issarā bhavissanti, kulīnā appaññātā duggatā. Te rājavallabhā rājānaṃ attano kathaṃ gāhāpetvā vinicchayaṭṭhānādīsu balavanto hutvā dubbalānaṃ paveṇiāgatāni khettavatthuādīni ‘‘amhākaṃ santakāni etānī’’ti abhiyuñjitvā te ‘‘na tumhākaṃ, amhāka’’nti āgantvā vinicchayaṭṭhānādīsu vivadante vettalatādīhi pahārāpetvā gīvāyaṃ gahetvā apakaḍḍhāpetvā ‘‘attano pamāṇaṃ na jānātha, amhehi saddhiṃ vivadatha, idāni vo rañño kathetvā hatthapādacchedādīni kāressāmā’’ti santajjessanti, te tesaṃ bhayena attano santakāni khettavatthūni ‘‘tumhākaṃyeva tāni, gaṇhathā’’ti niyyātetvā attano gehāni pavisitvā bhītā nipajjissanti. Pāpabhikkhūpi pesale bhikkhū yathāruci viheṭhessanti, pesalā bhikkhū paṭisaraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu nilīyissanti, evaṃ hīnajaccehi ceva pāpabhikkhūhi ca upaddutānaṃ jātimantakulaputtānañceva pesalabhikkhūnañca eḷakānaṃ bhayena tasavakānaṃ palāyanakālo viya bhavissati . Ayaṃ soḷasamassa vipāko. Evaṃ tassa tassa atthassa pubbanimittabhūte soḷasa supine passi. Tena vuttaṃ – ‘‘kosalarājā viya soḷasa supine’’ti. Ettha ca pubbanimittato attano atthānatthanimittaṃ supinaṃ passanto attano kammānubhāvena passati, kosalarājā viya lokassa atthānatthanimittaṃ supinaṃ passanto pana sabbasattasādhāraṇakammānubhāvena passatīti veditabbaṃ.

Kuddhā hi devatāti nāgamahāvihāre mahātherassa kuddhā devatā viya. Rohaṇe kira nāgamahāvihāre mahāthero bhikkhusaṅghaṃ anapaloketvāva ekaṃ nāgarukkhaṃ chindāpesi. Rukkhe adhivatthā devatā therassa kuddhā paṭhamameva naṃ saccasupinena palobhetvā pacchā ‘‘ito te sattadivasamatthake upaṭṭhāko rājā marissatī’’ti supine ārocesi. Thero taṃ kathaṃ āharitvā rājorodhānaṃ ācikkhi. Tā ekappahāreneva mahāviravaṃ viraviṃsu. Rājā ‘‘kiṃ eta’’nti pucchi. Tā ‘evaṃ therena vutta’’nti ārocayiṃsu. Rājā divase gaṇāpetvā sattāhe vītivatte therassa hatthapāde chindāpesi. Ekantasaccameva hotīti phalassa saccabhāvato vuttaṃ, dassanaṃ pana vipallatthameva. Teneva pahīnavipallāsā pubbanimittabhūtampi supinaṃ na passanti, dvīhi tīhi vā kāraṇehi kadāci supinaṃ passantīti āha ‘‘saṃsaggabhedato’’ti. ‘‘Asekkhā na passanti pahīnavipallāsattā’’ti vacanato catunnampi kāraṇānaṃ vipallāso eva mūlakāraṇanti daṭṭhabbaṃ.

Tanti supinakāle pavattaṃ bhavaṅgacittaṃ. Rūpanimittādiārammaṇanti kammanimittagatinimittato aññaṃ rūpanimittādiārammaṇaṃ na hoti. Īdisānīti paccakkhato anubhūtapubbaparikappitarūpādiārammaṇāni ceva rāgādisampayuttāni ca. Sabbohārikacittenāti pakaticittena. Dvīhi antehi muttoti kusalākusalasaṅkhātehi dvīhi antehi mutto. Āvajjanatadārammaṇakkhaṇeti idaṃ yāva tadārammaṇuppatti, tāva pavattaṃ cittavāraṃ sandhāya vuttaṃ. ‘‘Supineneva diṭṭhaṃ viya me, sutaṃ viya meti kathanakāle pana abyākatoyeva āvajjanamattasseva uppajjanato’’ti vadanti. Evaṃ vadantehi pañcadvāre dutiyamoghavāre viya manodvārepi āvajjanaṃ dvattikkhattuṃ uppajjitvā javanaṭṭhāne ṭhatvā bhavaṅgaṃ otaratīti adhippetanti daṭṭhabbaṃ ekacittakkhaṇikassa āvajjanassa uppattiyaṃ ‘‘diṭṭhaṃ viya me, sutaṃ viya me’’ti kappanāya asambhavato.

Ettha ca ‘‘supinantepi tadārammaṇavacanato paccuppannavasena vā atītavasena vā sabhāvadhammāpi supinante ārammaṇaṃ hontī’’ti vadanti. ‘‘Yadipi supinante vibhūtaṃ hutvā upaṭṭhite rūpādivatthumhi tadārammaṇaṃ vuttaṃ, tathāpi supinante upaṭṭhitanimittassa parikappavasena gahetabbatāya dubbalabhāvato dubbalavatthukattāti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘karajakāyassa nirussāhasantabhāvappattito tannissitaṃ hadayavatthu na suppasannaṃ hoti, tato tannissitāpi cittuppatti na suppasannā asuppasannavaṭṭinissitadīpappabhā viya, tasmā dubbalavatthukattāti ettha dubbalahadayavatthukattā’’ti atthaṃ vadanti, vīmaṃsitvā yuttataraṃ gahetabbaṃ.

Supinantacetanāti manodvārikajavanavasena pavattā supinante cetanā. Supinañhi passanto manodvārikeneva javanena passati, na pañcadvārikena. Paṭibujjhanto ca manodvārikeneva paṭibujjhati, na pañcadvārikena. Niddāyantassa hi mahāvaṭṭiṃ jāletvā dīpe cakkhusamīpaṃ upanīte paṭhamaṃ cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ na āvaṭṭeti, manodvārikameva āvaṭṭeti, atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre cakkhudvārikaṃ āvajjanaṃ bhavaṅgaṃ āvaṭṭeti, tato cakkhuviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati, tena cittena ‘‘kiṃ ayaṃ imasmiṃ ṭhāne āloko’’ti jānāti. Tathā niddāyantassa kaṇṇasamīpe tūriyesu paggahitesu ghānasamīpe sugandhesu vā duggandhesu vā pupphesu upanītesu mukhe sappimhi vā phāṇite vā pakkhitte piṭṭhiyaṃ pāṇinā pahāre dinne paṭhamaṃ sotadvārikādīni āvajjanāni bhavaṅgaṃ na āvaṭṭenti , manodvārikameva āvaṭṭeti, atha javanaṃ javitvā bhavaṅgaṃ otarati. Dutiyavāre sotadvārikādīni āvajjanāni bhavaṅgaṃ āvaṭṭenti, tato sotaghānajivhākāyaviññāṇādīni javanapariyosānāni pavattanti, tadanantaraṃ bhavaṅgaṃ pavattati. Tatiyavāre manodvārikaāvajjanena bhavaṅge āvaṭṭite manodvārikajavanaṃ javati, tena cittena ñatvā ‘‘kiṃ ayaṃ imasmiṃ ṭhāne saddo, saṅkhasaddo bherisaddo’’ti vā ‘‘kiṃ ayaṃ imasmiṃ ṭhāne gandho, mūlagandho sāragandho’’ti vā ‘‘kiṃ idaṃ mayhaṃ mukhe pakkhittaṃ, sappi phāṇita’’nti vā ‘‘kenamhi piṭṭhiyaṃ pahaṭo, atithaddho me pahāro’’ti vā vattā hoti, evaṃ manodvārikajavaneneva paṭibujjhati, na pañcadvārikena. Supinampi teneva passati, na pañcadvārikena.

Assāti assa āpattinikāyassa. Nanu ca ayuttoyaṃ niddeso ‘‘saṅgho ādimhi ceva sese ca icchitabbo assā’’ti. Na hi āpattinikāyassa ādimhi ceva sese ca saṅgho icchito, kiñcarahi vuṭṭhānassāti imaṃ codanaṃ manasi sannidhāya yathā na virujjhati, tathā adhippāyaṃ vivaranto ‘‘kiṃ vuttaṃ hotī’’tiādimāha. Āpattito vuṭṭhānassa ādimhi ceva sese ca icchito saṅgho āpattiyāva icchito nāma hotīti ayamettha adhippāyo. Āpattivuṭṭhānanti āpattito vuṭṭhānaṃ, anāpattikabhāvūpagamananti attho. Vacanakāraṇanti ‘‘saṅghādiseso’’ti evaṃ vacane kāraṇaṃ. Samudāye niruḷho nikāya-saddo tadekadese pavattamānopi tāya eva ruḷhiyā pavattatīti āha ruḷīsaddenāti. Atha vā kiñci nimittaṃ gahetvā satipi aññasmiṃ taṃnimittayutte kismiñcideva visaye sammutiyā cirakālatāvasena nimittavirahepi pavattaniruḷho ruḷhī nāma. Yathā mahiyaṃ setīti mahiṃso, gacchatīti goti, evaṃ nikāya-saddassapi ruḷhibhāvo veditabbo. Ekasmimpi visiṭṭhe satipi sāmaññā viya samudāye pavattavohāro avayavepi pavattatīti āha avayave samūhavohārena vāti. Navamassa adhippāyassāti vīmaṃsādhippāyassa.

238-239. Lomā etesaṃ santīti lomasā, bahulomāti vuttaṃ hoti. Arogo bhavissāmīti rāgapariḷāhavūpasamato nirogo bhavissāmi. Mocanenāti mocanatthāya upakkamakaraṇena. Upakkamakaraṇañhettha mocananti adhippetaṃ moceti etenāti katvā. Bījaṃ bhavissatīti coḷaggahaṇādikammaṃ sandhāya vuttaṃ.

240.Dveāpattisahassānīti khaṇḍacakkādibhedaṃ anāmasitvā vuttaṃ, icchantena pana khaṇḍacakkādibhedenapi āpattigaṇanā kātabbā. Missakacakkanti ubhatovaḍḍhanakaṃ sandhāya vuttaṃ. Ettha ca nīlañca pītakañcātiādinā ekakkhaṇe anekavaṇṇānaṃ mocanādhippāyavacanaṃ yathādhippāyena mocanaṃ bhavatu vā mā vā, imināpi adhippāyena upakkamitvā mocentassa āpatti hotīti dassanatthaṃ. Na hi ekasmiṃ khaṇe nīlādīnaṃ sabbesampi mutti sambhavati. Aññaṃ vadatīti attano dosaṃ ujuṃ vattuṃ asakkonto puna puṭṭho aññaṃ bhaṇati.

Mocanassādoti mocanassa pubbabhāge pavattaassādo. Teneva ‘‘mocetuṃ assādo mocanassādo’’ti vuttaṃ. Gehassitapemanti ettha geha-saddena gehe ṭhitā mātubhaginīādayo ajjhattikañātakā gahitā. Tesu mātupemādivasena uppanno sineho gehassitapemaṃ, aññattha pana gehassitapemanti pañcakāmaguṇikarāgo vuccati. Sampayuttaassādasīsenāti rāgasampayuttasukhavedanāmukhena. Ekena padenāti gehassitapema-padena.

Tathevāti mocanassādacetanāya eva. Pubbabhāge mocanassādavasena katappayogaṃ avijahitvāva sayitattā ‘‘sace pana…pe… saṅghādiseso’’ti vuttaṃ. Puna suddhacitte uppanne tassa payogassa paṭippassaddhattā ‘‘suddhacitto…pe… anāpattī’’ti vuttaṃ. Jagganatthāyāti dhovanatthāya. Anokāsanti aṅgajātappadesaṃ.

263-264.Gehassitakāmavitakkanti pañcakāmaguṇasannissitaṃ kāmavitakkaṃ. Vatthiṃ daḷhaṃ gahetvāti aṅgajātassa agge passāvaniggamanaṭṭhāne cammaṃ daḷhaṃ gahetvā. Nimitte upakkamābhāvato ‘‘mocanassādādhippāyassapi mutte anāpattī’’ti vuttaṃ.

265. ‘‘Ehi me tvaṃ, āvuso, sāmaṇerāti āṇattiyā aññena katopi payogo attanāva kato nāma hotīti katvā āpatti vuttā. Yadi pana anāṇatto sayameva karoti, aṅgapāripūriyā abhāvato anāpattī’’ti vadanti. Suttasāmaṇeravatthusmiṃ asucimhi muttepi aṅgajātassa gahaṇapaccayā dukkaṭaṃ vuttaṃ, na pana muttapaccayā.

266.Kāyatthambhanavatthusmiṃ calanavasena yathā aṅgajātepi upakkamo sambhavati, tathāpi vijambhitattā āpatti vuttā. ‘‘Pacchato vā’’ti vacanato ubhosu passesu kaṭiyaṃ ūruppadesopi gahitoyevāti daṭṭhabbaṃ, tasmā ubhosupi passesu ṭhatvā imasmiṃ okāse nimittanti upanijjhāyantassapi āpattiyeva. ‘‘Aṅgajāta’’nti vacanato nimittanti passāvamaggova vutto. Ummīlananimīlanavasena pana na kāretabboti ummīlananimīlanappayogavasaena āpattibhedo na kāretabboti attho. Anekakkhattumpi ummīletvā nimīletvā upanijjhāyantassa ekameva dukkaṭanti vuttaṃ hoti. Akkhīni avipphandetvā abhimukhaṃ sampattassa mātugāmassa nimittolokanepi āpattiyevāti daṭṭhabbaṃ. ‘‘Dārudhītalikalepacittānaṃ aṅgajātupanijjhānepi dukkaṭa’’nti vadanti.

267.Pupphāvalīti kīḷāvisesassādhivacanaṃ. Taṃ kīḷantā nadīādīsu chinnataṭaṃ udakena cikkhallaṃ katvā tattha ubho pāde pasāretvā nisinnā papatanti. ‘‘Pupphāvaliya’’ntipi pāṭho. Pavesentassāti dvikammakattā vālikaṃ aṅgajātanti ubhayatthāpi upayogavacanaṃ kataṃ. Vālikanti vālikāyāti attho. Cetanā, upakkamo, muccananti imānettha tīṇi aṅgāni veditabbāni.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

2. Kāyasaṃsaggasikkhāpadavaṇṇanā

269. Dutiye yesu vivaṭesu andhakāro hoti, tāni vivarantoti brāhmaṇiyā saddhiṃ kāyasaṃsaggaṃ samāpajjitukāmo evamakāsi. Tena katassapi vippakārassa attani katattā ‘‘attano vippakāra’’nti vuttaṃ. Uḷārattatāti uḷāracittatā, paṇītādhimuttatāti vuttaṃ hoti.

270.Otiṇṇoti idaṃ kammasādhanaṃ kattusādhanaṃ vā hotīti tadubhayavasena atthaṃ dassento ‘‘yakkhādīhi viya sattā’’tiādimāha. Asamapekkhitvāti yathāsabhāvaṃ anupaparikkhitvā, yathā te ratijanakā rūpādayo visayā aniccadukkhāsubhānattākārena avatthitā, tathā apassitvāti vuttaṃ hoti.

271.Saññamavelanti sīlamariyādaṃ. Ācāroti ācaraṇaṃ hatthagahaṇādikiriyā. Assāti ‘‘kāyasaṃsaggaṃ samāpajjeyyā’’ti padassa.

273.Etesaṃ padānaṃ vasenāti āmasanādipadānaṃ vasena. Ito cito ca…pe… sañcopetīti attano hatthaṃ vā kāyaṃ vā tiriyaṃ ito cito ca sañcāreti. ‘‘Kāyato amocetvāvāti vacanato matthakato paṭṭhāya hatthaṃ otārentassa kāyato mocetvā nivatthasāṭakūpari omasantassa thullaccayaṃ, sāṭakato otāretvā jaṅghato paṭṭhāya kāyaṃ omasantassa puna saṅghādiseso’’ti vadanti.

Dvādasasupi āmasanādippayogesu ekekasmiṃ payoge kāyato amocite ekekāva āpatti hotīti āha ‘‘mūlaggahaṇameva pamāṇa’’nti. Idañca ekena hatthena kāyaṃ gahetvā itarena hatthena kāyaparāmasanaṃ sandhāya vuttaṃ. Ekena pana hatthena kāyapaṭibaddhaṃ gahetvā itarena tattha tattha kāyaṃ parāmasato payogagaṇanāya āpatti. Ayaṃ pana saṅghādiseso na kevalaṃ vatthuvaseneva, apica saññāvasenapīti āha ‘‘itthiyā itthisaññissa saṅghādiseso’’ti. Pāḷiyaṃ tiracchānagato ca hotīti ettha tiracchānagatitthiyā tiracchānagatapurisassa ca gahaṇaṃ veditabbaṃ.

Samasārāgoti kāyasaṃsaggarāgena ekasadisarāgo. Purimanayenevāti rajjuvatthādīhi parikkhipitvā gahaṇe vuttanayena. Puna purimanayenevāti samasārāgo vutto. Anantaranayenevāti kāyapaṭibaddhaāmasananayena . Veṇiggahaṇena lomānampi saṅgahitattā lomānaṃ phusanepi saṅghādiseso vutto. Idāni vuttamevatthaṃ pakāsetukāmo ‘‘upādinnakena hī’’tiādimāha.

Yathāniddiṭṭhaniddeseti yathāvuttakāyasaṃsagganiddese. Tenāti tena yathāvuttakāraṇena. Saññāya virāgitamhīti saññāya viraddhāya. Liṅgabyattayena ‘‘virāgitamhī’’ti vuttaṃ. Imaṃ nāma vatthunti imasmiṃ sikkhāpade āgataṃ sandhāya vadati. Aññampi yaṃ kiñci vatthuṃ sandhāya vadatītipi keci. Sārattanti kāyasaṃsaggarāgena sārattaṃ. Virattanti kāyasaṃsaggarāgarahitaṃ mātubhaginīādiṃ sandhāya vadati. ‘‘Virattaṃ gaṇhissāmī’’ti virattaṃ gaṇhi, dukkaṭanti mātupemādivasena gahaṇe dukkaṭaṃ vuttaṃ.

Imāya pāḷiyā sametīti sambandho. Kathaṃ sametīti ce? Yadi hi ‘‘itthiyā kāyapaṭibaddhaṃ gaṇhissāmī’’ti citte uppanne itthisaññā virāgitā bhaveyya, kāyapaṭibaddhaggahaṇe thullaccayaṃ vadantena bhagavatā ‘‘itthī ca hoti itthisaññī cā’’ti na vattabbaṃ siyā, vuttañca, tasmā ‘‘itthiyā kāyapaṭibaddhaṃ gaṇhissāmī’’ti kāyaṃ gaṇhantassa itthisaññā virāgitā nāma na hotīti ‘‘kāyapaṭibaddhaṃ gaṇhissāmīti kāyaṃ gaṇhanto yathāvatthukameva āpajjatī’’ti mahāsumattherena vuttavādo imāya pāḷiyā sameti. Yo panettha ‘‘satipi itthisaññāya kāyapaṭibaddhaṃ gaṇhantassa gahaṇasamaye ‘kāyapaṭibaddhaṃ gaṇhissāmī’ti saññaṃ ṭhapetvā ‘itthiṃ gaṇhāmī’ti saññāya abhāvato vatthusaññānaṃ bhinnattā ayutta’’nti vadeyya, so pucchitabbo ‘‘kiṃ kāyapaṭibaddhaṃ vatthādiṃ gaṇhanto itthiyā rāgena gaṇhāti, udāhu vatthādīsu rāgenā’’ti. Yadi ‘‘vatthādīsu rāgena gaṇhātī’’ti vadeyya, itthiyā kāyapaṭibaddhaṃ ahutvā aññattha ṭhitaṃ vatthādiṃ gaṇhantassapi thullaccayaṃ siyā, tasmā itthī itthisaññā sārattabhāvo gahaṇañcāti aṅgapāripūrisabbhāvato mahāsumattheravādova yuttavādo. Aṭṭhakathāvinicchayehi ca sametīti etthāpi ayamadhippāyo – yadi saññāvirāgena virāgitaṃ nāma siyā, ‘‘sambahulā itthiyo bāhāhi parikkhipitvā gaṇhāmī’’ti evaṃsaññissa ‘‘majjhagatitthiyo kāyapaṭibaddhena gaṇhāmī’’ti evarūpāya saññāya abhāvato majjhagatānaṃ vasena thullaccayaṃ na siyā, evaṃ santepi aṭṭhakathāya thullaccayassa vuttattā saññāvirāgena virāgitaṃ nāma na hotīti ayamattho siddhoyevāti. Nīlena duviññeyyasabhāvato kāḷitthī vuttā.

279.Sevanādhippāyoti phassasukhasevanādhippāyo. Itthiyā kāyena bhikkhussa kāyapaṭibaddhāmasanavārepi phassaṃ paṭivijānātīti idaṃ attano kāyapaṭibaddhāmasanepi kāyasambandhasabhāvato vuttaṃ. Etthāti nissaggiyena nissaggiyavāre. Mokkhādhippāyoti ettha paṭhamaṃ kāyasaṃsaggarāge satipi pacchā mokkhādhippāyassa anāpatti.

281.Pāripanthikāti vilumpanikā, antarāyikāti vuttaṃ hoti. Nadīsotena vuyhamānaṃ mātaranti ukkaṭṭhaparicchedadassanatthaṃ vuttaṃ, aññāsupi pana itthīsu kāruññādhippāyena mātari vuttanayena paṭipajjantassa nevatthi dosoti vadanti. ‘‘Mātara’’nti vuttattā aññāsaṃ na vaṭṭatīti vadantāpi atthi. Tiṇaṇḍupakanti hirīverādimūlehi katacumbaṭakaṃ. Tālapaṇṇamuddikanti tālapaṇṇehi kataaṅgulimuddikaṃ. Parivattetvāti attano nivāsanapārupanabhāvato apanetvā, cīvaratthāya apanāmetvāti vuttaṃ hoti. Cīvaratthāya pādamūle ṭhapeti, vaṭṭatīti idaṃ nidassanamattaṃ, paccattharaṇavitānādiatthampi vaṭṭatiyeva, pūjādiatthaṃ tāvakālikampi gahetuṃ vaṭṭati.

Itthisaṇṭhānena katanti ettha heṭṭhimaparicchedato pārājikavatthubhūtatiracchānagatitthīnampi anāmāsabhāvato tādisaṃ itthisaṇṭhānena kataṃ tiracchānagatarūpampi anāmāsanti daṭṭhabbaṃ. ‘‘Bhikkhunīhi paṭimārūpaṃ āmasituṃ vaṭṭatī’’ti vadanti ācariyā. Itthirūpāni dassetvā kataṃ vatthañca paccattharaṇañca bhittiñca itthirūpaṃ anāmasitvā gaṇhituṃ vaṭṭati. Bhinditvāti ettha hatthena aggahetvāva kenacideva daṇḍādinā bhinditabbaṃ. Ettha ca ‘‘anāmāsampi hatthena aparāmasitvā daṇḍādinā kenaci bhindituṃ vaṭṭatī’’ti idha vuttattā ‘‘paṃsukūlaṃ gaṇhantena mātugāmasarīrepi satthādīhi vaṇaṃ katvā gahetabba’’nti vuttattā ca gahitamaṇḍūkasappiniṃ daṇḍādīhi nippīḷetvā maṇḍūkaṃ vissajjāpetuṃ vaṭṭati.

Maggaṃ adhiṭṭhāyāti magge gacchāmīti evaṃ maggasaññī hutvāti attho. Kīḷantenāti idaṃ gihisantakaṃ sandhāya vuttaṃ, bhikkhusantakaṃ pana yena kenaci adhippāyena anāmasitabbameva durupaciṇṇabhāvato. Tālapanasādīnīti cettha ādi-saddena nāḷikeralabujatipusaalābukumbhaṇḍapussaphalaeḷālukaphalānaṃ saṅgaho daṭṭhabbo. ‘‘Yathāvuttaphalānaṃyeva cettha kīḷādhippāyena āmasanaṃ na vaṭṭatī’’ti vuttattā pāsāṇasakkharādīni kīḷādhippāyenapi āmasituṃ vaṭṭati.

Muttāti hatthikumbhajādikā aṭṭhavidhā muttā. Tathā hi hatthikumbhaṃ, varāhadāṭhaṃ, bhujaṅgasīsaṃ, valāhakaṃ, veḷu, macchasiro, saṅkho, sippīti aṭṭha muttāyoniyo. Tattha hatthikumbhajā pītavaṇṇā pabhāvihīnā. Varāhadāṭhajā varāhadāṭhavaṇṇāva. Bhujaṅgasīsajā nīlādivaṇṇā suvisuddhā vaṭṭalā. Valāhakajā ābhāsūrā dubbibhāgarūpā rattibhāge andhakāraṃ viddhamantiyo tiṭṭhanti, devūpabhogā eva ca honti. Veḷujā karakaphalasamānavaṇṇā na ābhāsūrā, te ca veḷū amanussagocare eva padese jāyanti. Macchasirajā pāṭhīnapiṭṭhisamaānavaṇṇā vaṭṭalā laghavo ca honti pabhāvihīnā ca, te ca macchā samuddamajjheyeva jāyanti. Saṅkhajā saṅkhaudaracchavivaṇṇā kolaphalappamāṇāpi honti pabhāvihīnāva. Sippijā pabhāvisesayuttā honti nānāsaṇṭhānā. Evaṃ jātito aṭṭhavidhāsu muttāsu yā macchasaṅkhasippijā, tā sāmuddikā. Bhujaṅgajāpi kāci sāmuddikā honti, itarā asāmuddikā. Yasmā bahulaṃ sāmuddikāva muttā loke dissanti, tatthāpi sappijāva, itarā kadāci kāci, tasmā sammohavinodaniyaṃ ‘‘muttāti sāmuddikā muttā’’ti vuttaṃ.

Maṇīti ṭhapetvā veḷuriyādike seso jotirasādibhedo sabbopi maṇi. Veḷuriyoti vaṃsavaṇṇamaṇi. Saṅkhoti sāmuddikasaṅkho. Silāti kāḷasilāpaṇḍusilāsetasilādibhedā sabbāpi silā. Rajatanti kahāpaṇādikaṃ vuttāvasesaṃ ratanasammataṃ. Jātarūpanti suvaṇṇaṃ. Lohitaṅkoti rattamaṇi. Masāragallanti kabaramaṇi. Bhaṇḍamūlatthāyāti pattacīvarādibhaṇḍamūlatthāya. Kuṭṭharogassāti nidassanamattaṃ, tāya vūpasametabbassa yassa kassaci rogassatthāyapi vaṭṭatiyeva. ‘‘Bhesajjatthañca adhiṭṭhāyeva muttā vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Ākaramuttoti ākarato muttamatto. ‘‘Bhaṇḍamūlatthāya sampaṭicchituṃ vaṭṭatī’’ti iminā ca āmasitumpi vaṭṭatīti dasseti. Pacitvā katoti kācakārehi pacitvā kato.

Dhotaviddho ca ratanamissoti alaṅkāratthaṃ kañcanalatādiṃ dassetvā kato ratanakhacito dhotaviddho anāmāso. Dhotaviddho ca ratanamisso cāti visuṃ vā padaṃ sambandhitabbaṃ. Pānīyasaṅkhoti iminā ca saṅkhena katapānīyabhājanapidhānādisamaṇaparikkhāropi āmasituṃ vaṭṭatīti siddhaṃ. Sesanti ratanamissaṃ ṭhapetvā avasesaṃ. Muggavaṇṇaṃyeva ratanasammissaṃ karonti, na aññanti āha ‘‘muggavaṇṇāvā’’ti, muggavaṇṇā ratanamissāva na vaṭṭatīti vuttaṃ hoti. Sesāti ratanasammissaṃ ṭhapetvā avasesā muggavaṇṇā nīlasilā.

Bījato paṭṭhāyāti dhātupāsāṇato paṭṭhāya. Suvaṇṇacetiyanti dhātukaraṇḍakaṃ. Paṭikkhipīti ‘‘dhātuṭṭhapanatthāya gaṇhathā’’ti avatvā ‘‘tumhākaṃ gaṇhathā’’ti pesitattā paṭikkhipi. Suvaṇṇabubbuḷakanti suvaṇṇatārakaṃ. ‘‘Keḷāpayitunti ito cito ca sañcārantehi āmasituṃ vaṭṭatī’’ti mahāaṭṭhakathāyaṃ vuttaṃ. Kacavarameva harituṃ vaṭṭatīti cetiyagopakā vā bhikkhū hontu aññe vā, hatthenapi puñchitvā kacavaraṃ apanetuṃ vaṭṭati, malampi pamajjituṃ vaṭṭatiyeva.

Ārakūṭalohanti kittimalohaṃ. Tīṇi hi kittimalohāni kaṃsalohaṃ, vaṭṭalohaṃ, ārakūṭanti. Tattha tiputambe missetvā kataṃ kaṃsalohaṃ, sīsatambe missetvā kataṃ vaṭṭalohaṃ, pakatirasatambe missetvā kataṃ ārakūṭaṃ. Teneva taṃkaraṇena nibbattattā ‘‘kittimaloha’’nti vuccati. ‘‘Jātarūpagatikamevāti vuttattā ārakūṭaṃ suvaṇṇasadisameva āmasituṃ na vaṭṭati, aññaṃ pana vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘ārakūṭaṃ anāmasitabbato jātarūpagatikamevāti vuttaṃ, tasmā ubhayampi jātarūpaṃ viya āmasituṃ na vaṭṭatī’’ti vadanti. Paṭhamaṃ vuttoyeva ca attho gaṇṭhipadakārehi adhippeto. Paṭijaggituṃ vaṭṭatīti senāsanapaṭibaddhattā vuttaṃ.

Sāmikānaṃ pesetabbanti sāmikānaṃ sāsanaṃ pesetabbaṃ. Bhinditvāti hatthena aggahetvā aññena yena kenaci bhinditvā. Bherisaṅghāṭoti saṅghaṭitacammabherī. Vīṇāsaṅghāṭoti saṅghaṭitacammavīṇā. Cammavinaddhānaṃ bherivīṇānametaṃ adhivacanaṃ. Tucchapokkharanti avinaddhacammaṃ bheripokkharaṃ vīṇāpokkharañca. Āropitacammanti bheriādīnaṃ vinaddhanatthāya mukhavaṭṭiyaṃ āropitacammaṃ tato uddharitvā visuṃ ṭhapitacammañca. Onahituṃ vāti bheripokkharādīni cammaṃ āropetvā vinandhituṃ. Onahāpetuṃ vāti tatheva aññehi vinandhāpetuṃ. Pārājikappahonakakāleti akuthitakāle.

282. Saṅkamādi bhūmigatikattā na kāyapaṭibaddhaṭṭhāniyanti dukkaṭaṃ vuttaṃ. Ekapadikasaṅkamoti khuddakasetu. Sakaṭamaggasaṅkamoti sakaṭamaggabhūto mahāsetu. Ṭhānā cāletunti rajjuṃ ṭhānā cāletuṃ. Paṭicchādetabbāti apanetabbā. Manussitthī, itthisaññitā, kāyasaṃsaggarāgo, tena rāgena vāyāmo, hatthaggāhādisamāpajjananti imānettha pañca aṅgāni.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

3. Duṭṭhullavācāsikkhāpadavaṇṇanā

283. Tatiye uttarapadalopena chinnaottappā ‘‘chinnikā’’ti vuttāti āha ‘‘chinnikāti chinnaotappā’’ti.

285.Yathā yuvā yuvatinti etena obhāsane nirāsaṅkabhāvaṃ dasseti. Methunupasañhitāhīti idaṃ duṭṭhullavācāya sikhāppattalakkhaṇadassanaṃ. Itthilakkhaṇenāti vuttamatthaṃ vivarituṃ ‘‘subhalakkhaṇenā’’ti vuttaṃ. Na tāva sīsaṃ etīti ‘‘itthilakkhaṇena samannāgatāsī’’tiādinā vaṇṇabhaṇanaṃ saṅghādisesāpattijanakaṃ hutvā matthakaṃ na pāpuṇāti. Vaṇṇabhaṇanañhi yenākārena bhaṇantassa saṅghādiseso hoti, tenākārena bhaṇantassa sikhāppattaṃ nāma hoti. ‘‘Itthilakkhaṇena samannāgatāsītiādikaṃ pana duṭṭhullavācassādarāgavasena bhaṇantassa dukkaṭa’’nti gaṇṭhipadesu vuttaṃ.

Ekādasahi padehi aghaṭite sīsaṃ na etīti ‘‘animittāsī’’tiādīhi ekādasahi padehi aghaṭite avaṇṇabhaṇanaṃ sīsaṃ na eti, avaṇṇabhaṇanaṃ nāma na hotīti vuttaṃ hoti. Ghaṭitepīti ekādasahi padehi avaṇṇabhaṇane ghaṭitepi. Imehi tīhi ghaṭiteyeva saṅghādisesoti ‘‘sikharaṇī’’tiādīhi tīhiyeva padehi avaṇṇabhaṇane ghaṭiteyeva saṅghādiseso passāvamaggassa niyatavacanattā accoḷārikattā ca. Animittāsītiādīhi pana aṭṭhahi padehi ghaṭite kevalaṃ avaṇṇabhaṇanameva sampajjati, na saṅghādiseso, tasmā tāni thullaccayavatthūnīti keci. Akkosanamattattā dukkaṭavatthūnīti apare. Paribbājikāvatthusmiṃ viya thullaccayamevettha yuttataraṃ dissati. Kuñcikapaṇālimattanti kuñcikāchiddamattaṃ.

286-287.Garukāpattinti bhikkhuniyā kāyasaṃsagge pārājikāpattiṃ sandhāya vadati. Hasanto hasantoti sabhāvadassanatthaṃ vuttaṃ. Ahasantopi vācassādarāgena punappunaṃ vadati, āpattiyeva. Kāyacittatoti hatthamuddāya obhāsantassa kāyacittato samuṭṭhāti.

288.Tasmā dukkaṭanti appaṭivijānanahetu dukkaṭaṃ, paṭivijānantiyā pana akhettapadattā thullaccayena bhavitabbaṃ. Teneva paribbājikāvatthusmiṃ paṭivijānantiyā thullaccayaṃ vakkhati.

289.Asaddhammaṃsandhāyāhāti ‘‘vāpita’’nti imassa bījanikkhepavacanattā vuttaṃ. Saṃsīdatīti vahati pavattati. Atha vā saṃsīdatīti saṃsīdissati. Manussitthī, itthisaññitā, duṭṭhullavācassādarāgo, tena rāgena obhāsanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

4. Attakāmapāricariyasikkhāpadavaṇṇanā

290. Catutthe cīvaranti nivāsanādi yaṃ kiñci cīvaraṃ. Piṇḍapātanti yo koci āhāro. So hi piṇḍolyena bhikkhuno patte patanato tattha tattha laddhabhikkhānaṃ piṇḍānaṃ pāto sannipātoti vā piṇḍapātoti vuccati. Senāsananti sayanañca āsanañca. Yattha hi vihārādike seti nipajjati āsati nisīdati, taṃ senāsanaṃ. Pati eti etasmāti paccayoti āha ‘‘patikaraṇaṭṭhena paccayo’’ti. Rogassa patiayanaṭṭhena vā paccayo, paccanīkagamanaṭṭhenāti attho, vūpasamanatthenāti vuttaṃ hoti. Dhātukkhobhalakkhaṇassa hi taṃhetukadukkhavedanālakkhaṇassa vā rogassa paṭipakkhabhāvo patiayanaṭṭho. Yassa kassacīti sappiādīsu yassa kassaci. Sappāyassāti hitassa vikāravūpasamenāti adhippāyo. Bhisakkassa kammaṃ tena vidhātabbato, tenāha ‘‘anuññātattā’’ti. Nagaraparikkhārehīti nagaraṃ parivāretvā rakkhaṇakehi. Āvāṭaparikkhepo parikhā uddāpo pākāro esikā paligho pākāramatthakamaṇḍalanti satta nagaraparikkhārāti vadanti. Setaparikkhāroti suvisuddhasīlālaṅkāro. Ariyamaggo hi idha ‘‘ratho’’ti adhippeto. Tassa ca sammāvācādayo alaṅkāraṭṭhena ‘‘parikkhāro’’ti vuttā. Cakkavīriyoti vīriyacakko. Jīvitaparikkhārāti jīvitassa pavattikāraṇāni. Samudānetabbāti sammā uddhaṃ uddhaṃ ānetabbā pariyesitabbā. Parivāropi hoti antarāyānaṃ parito vāraṇato, tenāha – ‘‘jīvita…pe… rakkhaṇato’’ti. Tattha antaranti vivaraṃ, okāsoti attho. Rakkhaṇatoti verikānaṃ antaraṃ adatvā attano sāmīnaṃ parivāretvā ṭhitasevakā viya rakkhaṇato. Assāti jīvitassa. Kāraṇabhāvatoti cirappavattiyā kāraṇabhāvato. Rasāyanabhūtañhi bhesajjaṃ sucirampi kālaṃ jīvitaṃ pavattetiyeva.

291.Upacāreti yattha ṭhito viññāpetuṃ sakkoti, tādise. Kāmo ceva hetu ca pāricariyā ca attho. Sesaṃ byañjanantiādīsu pāḷiyaṃ ‘‘attakāma’’nti padaṃ uddharitvā attano kāmaṃ, attano hetuṃ, attano adhippāyaṃ, attano pāricariyanti cattāro atthā padabhājane vuttā. Tesu paṭhame atthavikappe kāmo ca hetu ca pāricariyā ca attho, sesaṃ adhippāyapadamekaṃ byañjanaṃ paṭhamaviggahe tadatthassa asambhavabhāvato niratthakattā. Dutiye pana atthavikappe adhippāyo ca pāricariyā ca attho, kāmo ca hetu cāti sesaṃ padadvayaṃ byañjanaṃ tesaṃ tattha atthābhāvatoti evaṃ cattāri padāni dvinnaṃ viggahānaṃ vasena yojitānīti keci vadanti. Gaṇṭhipade ca ayamevattho vutto. Cūḷamajjhimamahāgaṇṭhipadesu pana ‘‘paṭhamasmiṃ atthavikappe kāmo ca hetu ca pāricariyā ca adhippāyattho, sesaṃ methunadhammasaṅkhātena kāmenātiādi viggahavākyaṃ akkharavivaraṇamattato byañjanamattaṃ. Dutiye atthavikappe adhippāyo ca pāricariyā ca adhippāyattho, sesaṃ attanā kāmitā icchitātiādi viggahavākyaṃ akkharavivaraṇamattato byañjanamatta’’nti evamattho vutto . ‘‘Byañjane ādaraṃ akatvā’’ti vacanato ayamevattho idha yuttataroti viññāyati. Byañjane ādaraṃ akatvāti iminā hi aṭṭhakathāyaṃ vuttaviggahavasena byañjane ādaraṃ akatvāti ayamattho dīpito.

Idāni yathāvuttamevatthaṃ padabhājanena saṃsanditvā dassetuṃ ‘‘attano kāmaṃ attano hetuṃ attano pāricariyanti hi vutte jānissanti paṇḍitā’’tiādi āraddhaṃ. Idaṃ vuttaṃ hoti – ‘‘attano hetu’’nti vutte attano atthāyāti ayamattho viññāyati. ‘‘Attano kāmaṃ attano pāricariya’’nti ca vutte kāmena pāricariyāti ayamattho viññāyati. Tasmā attano kāmaṃ attano hetuṃ attano pāricariyanti imehi tīhi padehi attano atthāya kāmena pāricariyā attakāmapāricariyāti ayamatthavikappo vuttoti viññū jānissanti. ‘‘Attano adhippāya’’nti vutte pana adhippāyasaddassa kāmitasaddena samānatthabhāvato attano pāricariyanti imassa ca ubhayaviggahasāmaññato attano icchitakāmitaṭṭhena attakāmapāricariyāti ayamatthavikappo dvīhi padehi dassitoti viññū jānissantīti.

Etadagganti esā aggā. Duṭṭhullavācāsikkhāpade kiñcāpi methunayācanaṃ āgataṃ, tathāpi taṃ duṭṭhullavācassādarāgavasena vuttaṃ, idha pana attano methunassādarāgavasenāti ayaṃ viseso. Vinītavatthūsu ‘‘tena hi bhagini aggadānaṃ dehī’’ti idaṃ attano atthāya vuttanti veditabbaṃ. Manussitthī, itthisaññitā, attakāmapāricariyāya rāgo, tena rāgena vaṇṇabhaṇanaṃ, taṅkhaṇavijānananti imānettha pañca aṅgāni.

Attakāmapāricariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Sañcarittasikkhāpadavaṇṇanā

296. Pañcame paṇḍitassa bhāvo paṇḍiccaṃ, ñāṇassetaṃ adhivacanaṃ. Gatimantāti ñāṇagatiyā samannāgatā. Paṇḍitāti iminā sabhāvañāṇena samannāgatatā vuttā, byattāti iminā itthikattabbesu visāradapaññāya. Tenāha ‘‘upāyaññū visāradā’’ti. Medhāvinīti ṭhānuppattipaññāsaṅkhātāya tasmiṃ tasmiṃ atthakicce upaṭṭhite ṭhānaso taṅkhaṇe eva uppajjanapaññāya samannāgatā. Tenāha ‘‘diṭṭhaṃ diṭṭhaṃ karotī’’ti. Chekāti yāgubhattasampādanādīsu nipuṇā. Uṭṭhānavīriyasampannāti kāyikena vīriyena samannāgatā, yathā aññā kusītā nisinnaṭṭhāne nisinnāva honti, ṭhitaṭṭhāne ṭhitāva, evaṃ ahutvā vipphārikena cittena sabbakiccaṃ nipphādetīti vuttaṃ hoti. Kumārikāyāti nimittatthe bhummaṃ, hetumhi vā karaṇavacanaṃ. Tenāha ‘‘kumārikāya kāraṇā’’ti. Āvahanaṃ āvāho, pariggahabhāvena dārikāya gaṇhāpanaṃ, tathā dāpanaṃ vivāho. Tenāha ‘‘dārakassā’’tiādi.

297-298. Bhattapācanaṃ sandhāya randhāpanaṃ vuttaṃ, yassa kassaci pācanaṃ sandhāya pacāpanaṃ vuttaṃ. Duṭṭhuṃ kulaṃ gatā duggatāti imamatthaṃ dassento ‘‘yattha vā gatā’’tiādimāha. Āharaṇaṃ āhāro. Na upāhaṭanti na dinnaṃ. Kayo gahaṇaṃ, vikkayo dānaṃ. Tadubhayaṃ saṅgaṇhitvā ‘‘vohāro’’ti vuttaṃ. Maṇḍitapasādhitoti ettha bāhirupakaraṇena alaṅkaraṇaṃ maṇḍanaṃ, ajjhattikānaṃ kesādīnaṃyeva saṇṭhapanaṃ pasādhanaṃ.

300. ‘‘Abbhutaṃ kātuṃ na vaṭṭatī’’ti iminā dukkaṭaṃ hotīti dīpeti. ‘‘Parājitena dātabba’’nti vuttattā adento dhuranikkhepena kāretabbo. Acirakāle adhikāro etassa atthīti acirakālādhikārikaṃ, sañcarittaṃ. ‘‘Acirakālācārika’’nti vā pāṭho, acirakāle ācāro ajjhācāro etassāti acirakālācārikaṃ.

Kiñcāpi ehibhikkhūpasampannā ceva saraṇagamanūpasampannā ca sañcarittādipaṇṇattivajjaṃ āpattiṃ āpajjanti, tesaṃ pana na sabbakālikattā te vajjetvā sabbakālānurūpaṃ tantiṃ ṭhapento bhagavā idhāpi ñatticatuttheneva kammena upasampannaṃ bhikkhuṃ dassetuṃ ‘‘tatra yvāyaṃ bhikkhu…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhū’’ti padabhājanaṃ āha, na pana nesaṃ sañcarittādiāpajjane abhabbabhāvato. Khīṇāsavāpi hi appassutā kiñcāpi lokavajjaṃ nāpajjanti, paṇṇattiyaṃ pana akovidattā vihārakāraṃ kuṭikāraṃ sahāgāraṃ sahaseyyanti evarūpā kāyadvāre āpattiyo āpajjanti, sañcarittaṃ padasodhammaṃ uttarichappañcavācaṃ bhūtārocananti evarūpā vacīdvāre āpattiyo āpajjanti, upanikkhittasādiyanavasena manodvāre rūpiyapaṭiggahaṇāpattiṃ āpajjanti.

301. Sañcaraṇaṃ sañcaro, so etassa atthīti sañcarī, tassa bhāvo sañcarittaṃ. Tenāha ‘‘sañcaraṇabhāva’’nti, itthipurisānaṃ antare sañcaraṇabhāvanti attho. Jāyattane jārattaneti ca nimittatthe bhummaṃ, jāyabhāvatthaṃ jārabhāvatthanti vuttaṃ hoti. Jāyabhāveti bhariyabhāvāya. Jārabhāveti sāmikabhāvāya. Kiñcāpi imassa padabhājane ‘‘jārī bhavissasī’’ti itthiliṅgavasena padabhājanaṃ vuttaṃ, jārattaneti pana niddesassa ubhayaliṅgasādhāraṇattā purisaliṅgavasenapi yojetvā atthaṃ dassento ‘‘itthiyā matiṃ purisassa ārocento jārattane ārocetī’’tiādimāha. Ettha hi ‘‘jāro bhavissasī’’ti itthiyā matiṃ purisassa ārocento jārattane āroceti nāma. Pāḷiyaṃ pana itthiliṅgavaseneva yojanā katā, tadanusārena purisaliṅgavasenapi sakkā yojetunti.

Idāni pāḷiyaṃ vuttanayenapi atthaṃ dassento ‘‘apicā’’tiādimāha. Pati bhavissasīti vuttamevatthaṃ ‘‘sāmiko bhavissasī’’ti pariyāyavacanena visesetvā dasseti. Idañca jārattaneti niddesassa ubhayaliṅgasādhāraṇattā vuttaṃ. Muhuttikā bhavissasīti asāmikaṃ sandhāya vuttaṃ, jārī bhavissasīti sasāmikaṃ sandhāya. Antamaso taṅkhaṇikāyapīti idaṃ nidassanamattanti āha ‘‘etenevupāyenā’’tiādi.

303.Serivihāranti sacchandacāraṃ. Attano vasanti attano āṇaṃ. Gottanti gotamagottādikaṃ gottaṃ. Dhammoti paṇḍaraṅgaparibbājakādīnaṃ, tesaṃ tesaṃ vā kulānaṃ dhammo. Gottavantesu gottasaddo, dhammacārīsu ca dhammasaddo vattatīti āha ‘‘sagottehī’’tiādi. Tattha sagottehīti samānagottehi, ekavaṃsajātehīti attho. Sahadhammikehīti ekassa satthusāsane sahacaritabbadhammehi, samānakuladhammehi vā. Tenevāha ‘‘ekaṃ satthāra’’ntiādi. Tattha ‘‘ekaṃ satthāraṃ uddissa pabbajitehī’’ti iminā paṇḍaraṅgaparibbājakādayo vuttā, ekagaṇapariyāpannehīti mālākārādiekagaṇapariyāpannehi.

Sasāmikā sārakkhā. Yassā gamane raññā daṇḍo ṭhapito, sā saparidaṇḍā. Pacchimānaṃ dvinnanti sārakkhasaparidaṇḍānaṃ micchācāro hoti tāsaṃ sasāmikabhāvato. Na itarāsanti itarāsaṃ māturakkhitādīnaṃ aṭṭhannaṃ purisantaragamane natthi micchācāro tāsaṃ asāmikabhāvato. Yā hi sāmikassa santakaṃ phassaṃ thenetvā paresaṃ abhiratiṃ uppādenti, tāsaṃ micchācāro, na ca mātādayo tāsaṃ phasse issarā. Mātādayo hi na attanā phassānubhavanatthaṃ tā rakkhanti, kevalaṃ anācāraṃ nisedhentā purisantaragamanaṃ tāsaṃ vārenti. Purisassa pana etāsu aṭṭhasupi hotiyeva micchācāro mātādīhi yathā purisena saddhiṃ saṃvāsaṃ na kappeti, tathā rakkhitattā paresaṃ rakkhitagopitaṃ phassaṃ thenetvā phuṭṭhabhāvato.

Dhanena kītāti bhariyabhāvatthaṃ dhanena kītā. Tenāha ‘‘yasmā panā’’tiādi. Bhogenāti bhogahetu. Bhogatthañhi vasantī ‘‘bhogavāsinī’’ti vuccati. Labhitvāti yo naṃ vāseti, tassa hatthato labhitvā. Udakapattaṃ āmasitvā gahitā odapattakinī. Tenāha ‘‘ubhinna’’ntiādi. Dhajena āhaṭāti ettha dhajayogato senāva dhajasaddena vuttā, ussitaddhajāya senāya āhaṭāti vuttaṃ hoti. Tenāha ‘‘ussitaddhajāyā’’tiādi.

305.Bahiddhā vimaṭṭhaṃ nāma hotīti aññattha ārocitaṃ nāma hoti. Taṃ kiriyaṃ sampādessatīti tassā ārocetvā taṃ kiccaṃ sampādetu vā mā vā, taṃkiriyāsampādane yogyataṃ sandhāya vuttaṃ. Dārakaṃ dārikañca ajānāpetvā tesaṃ mātāpituādīhi mātāpituādīnaṃyeva santikaṃ sāsane pesitepi haraṇavīmaṃsanapaccāharaṇasaṅkhātāya tivaṅgasampattiyā saṅghādiseso hotiyevāti daṭṭhabbaṃ. Yaṃ uddissa sāsanaṃ pesitaṃ, taṃyeva sandhāya tassā mātuādīnaṃ ārocite vatthuno ekattā mātuādayopi khettamevāti khettameva otiṇṇabhāvaṃ dassetuṃ ‘‘buddhaṃ paccakkhāmī’’tiādi udāhaṭaṃ. Iminā sametīti etthāyamadhippāyo – yathā sayaṃ anārocetvā aññena antevāsiādinā ārocāpentassa visaṅketo natthi, evaṃ tassā sayaṃ anārocetvā ārocanatthaṃ mātuādīnaṃ vadantassapi natthi visaṅketoti. Gharaṃ nayatīti gharaṇī. Mūlaṭṭhānañca vasenāti ettha purisassa mātuādayo sāsanapesane mūlabhūtattā ‘‘mūlaṭṭhā’’ti vuccanti. Māturakkhitāya mātā bhikkhuṃ pahiṇatīti ettha attano vā dhītu santikaṃ ‘‘itthannāmassa bhariyā hotū’’ti bhikkhuṃ pahiṇati, purisassa vā santikaṃ ‘‘mama dhītā itthannāmassa bhariyā hotū’’ti pahiṇatīti gahetabbaṃ. Esa nayo sesesupi. Pubbe vuttanayattāti paṭhamasaṅghādisese vuttanayattā.

338.Ettova pakkamatīti puna āgantvā āṇāpakassa anārocetvā tatoyeva pakkamati. Aññena karaṇīyenāti gamanahetuvisuddhidassanatthaṃ vuttaṃ. Teneva pana karaṇīyena gantvāpi kiñci anārocento na vīmaṃsati nāma. Anabhinanditvāti idaṃ tathā paṭipajjamānaṃ sandhāya vuttaṃ, satipi abhinandane sāsanaṃ anārocento pana na vīmaṃsati nāma. Tatiyapade vuttanayenāti ‘‘so tassā vacanaṃ anabhinanditvā’’tiādinā vuttanayena. Vatthugaṇanāyāti sambahulānaṃ itthipurisānaṃ samabhāve sati dvinnaṃ dvinnaṃ itthipurisavatthūnaṃ gaṇanāya. Sace pana ekato adhikā honti, adhikānaṃ gaṇanāya āpattibhedo veditabbo.

339-340. Pāḷiyaṃ catutthavāre asatipi ‘‘gacchanto na sampādeti, āgacchanto visaṃvādeti, anāpattī’’ti idaṃ atthato āpannamevāti katvā vuttaṃ ‘‘catutthe anāpattī’’ti. Kārukānanti vaḍḍhakīādīnaṃ. Tacchakaayokāratantavāyarajakanhāpitakā pañca kāravo ‘‘kārukā’’ti vuccanti. Evarūpena…pe… anāpattīti tādisaṃ gihiveyyāvaccampi na hotīti katvā vuttaṃ.

Kāyato samuṭṭhātīti paṇṇattiṃ vā alaṃvacanīyabhāvaṃ vā ajānantassa kāyato samuṭṭhāti. Vācato samuṭṭhātīti etthāpi eseva nayo. Kāyavācato samuṭṭhātīti paṇṇattiṃ jānitvā alaṃvacanīyabhāvaṃ ajānantassapi kāyavācato samuṭṭhātīti veditabbaṃ. Alaṃvacanīyā hontīti desacārittavasena paṇṇadānādinā pariccattā honti. Paṇṇattiṃpana jānitvāti ettha alaṃvacanīyabhāvaṃ vāti ca daṭṭhabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. sañcarittasikkhāpadavaṇṇanā) ‘‘tadubhayaṃ pana jānitvā eteheva tīhi nayehi samāpajjantassa tāneva tīṇi tadubhayajānanacittena sacittakāni hontī’’ti vuttaṃ. Tasmā paṇṇattijānanacittenāti etthāpi tadubhayajānanaṃ vattabbaṃ. Bhikkhuṃ ajānāpetvā attano adhippāyaṃ paṇṇe likhitvā dinnaṃ harantassapi āpatti hoti, imassa sikkhāpadassa acittakattāti na gahetabbaṃ. Pāḷiyaṃ pana ‘‘ārocetī’’ti vuttattā aṭṭhakathāyañca tattha tattha ārocanasseva dassitattā kāyena vā vācāya vā ārocentasseva āpatti hotīti gahetabbaṃ.

341.Duṭṭhullādīsupīti ādi-saddena sañcarittampi saṅgaṇhāti. Ettha pana kiñcāpi itthī nāma manussitthī, na yakkhī, na petī, na tiracchānagatā, puriso nāma manussapuriso, na yakkhotiādi na vuttaṃ, tathāpi manussajātikāva itthipurisā idha adhippetā. Tasmā yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā, na nālaṃvacanīyatā, paṭiggaṇhanavīmaṃsanapaccāharaṇānīti imānettha pañcaṅgāni.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

6. Kuṭikārasikkhāpadavaṇṇanā

342. Chaṭṭhe ettakenāti ettakena dāruādinā. Aparicchinnappamāṇāyoti aparicchinnadāruādippamāṇāyo. Mūlacchejjāya purisaṃ yācituṃ na vaṭṭatīti parasantakabhāvato mocetvā attanoyeva santakaṃ katvā yācituṃ na vaṭṭati. Evaṃ mūlacchejjāya aññātakaappavāritaṭṭhānato yācantassa aññātakaviññattiyā dukkaṭaṃ. Dāsaṃ attano atthāya sādiyantassapi dukkaṭameva ‘‘dāsidāsapaṭiggahaṇā paṭivirato hotī’’ti (dī. ni. 1.10, 194) vacanato. Ñātakapavāritaṭṭhānato pana dāsaṃ mūlacchejjāya yācantassa sādiyanavasena dukkaṭaṃ. Sakakammaṃ na yācitabbāti pāṇātipātasikkhāpadarakkhaṇatthaṃ vuttaṃ. Aniyametvāpi na yācitabbāti manussānaṃ aññathā gāhassapi sambhavato vuttaṃ, suddhacittena pana hatthakammaṃ yācantassa āpatti nāma natthi.

Sabbakappiyabhāvadīpanatthanti sabbaso kappiyabhāvadīpanatthaṃ. Mūlaṃ dethāti vattuṃ vaṭṭatīti yasmā mūlaṃ dassāmāti tehi paṭhamaṃ vuttattā viññatti na hoti, yasmā ca mūlanti bhaṇitaṃ sāmaññavacanato akappiyavacanaṃ na hoti, tasmā mūlaṃ dethāti vattuṃ vaṭṭati. Anajjhāvutthakanti apariggahitaṃ. Akappiyakahāpaṇādi na dātabbanti kiñcāpi akappiyakahāpaṇādiṃ asādiyantena kappiyavohārato dātuṃ vaṭṭati, tathāpi sāruppaṃ na hoti. Manussā ca etassa santakaṃ kiñci atthīti viheṭhetabbaṃ maññantīti akappiyakahāpaṇādidānaṃ paṭikkhittaṃ. Tatheva pācetvāti hatthakammavaseneva pācetvā. ‘‘Kiṃ, bhante’’ti ettakepi pucchite yadatthāya paviṭṭho, taṃ kathetuṃ vaṭṭati pucchitapañhattā.

Vattanti cārittaṃ, āpatti pana na hotīti adhippāyo. Kappiyaṃ kārāpetvā paṭiggahetabbānīti sākhāya laggarajasmiṃ patte patitepi sākhaṃ chinditvā khāditukāmatāyapi sati sukhaparibhogatthaṃ vuttaṃ. ‘‘Nadiṃ vā…pe… āharā’’ti vatthuṃ vaṭṭatīti apariggahitattā vuttaṃ. Gehato…pe… paribhuñjitabbanti pariggahitaudakattā viññattiyā dukkaṭaṃ hotīti adhippāyo. Alajjīhi…pe… na kāretabbanti idaṃ uttaribhaṅgādhikārattā ajjhoharaṇīyaṃ sandhāya vuttaṃ. Bāhiraparibhogesu pana alajjīhipi hatthakammaṃ kāretuṃ vaṭṭatīti.

Goṇaṃ pana…pe… āharāpetuṃ na vaṭṭatīti attano atthāya mūlacchejjavasena āharāpetuṃ na vaṭṭati. Āharāpentassa dukkaṭanti aññātakaviññattiyā dukkaṭaṃ. Attano atthāya sādiyanepi dukkaṭameva ‘‘hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hotī’’ti (dī. ni. 1.10, 194) vuttattā. Tenevāha ‘‘ñātakapavāritaṭṭhānatopi mūlacchejjāya yācituṃ na vaṭṭatī’’ti. Rakkhitvāti yathā corā na haranti, evaṃ rakkhitvā. Jaggitvāti tiṇadānādīhi jaggitvā. Na sampaṭicchitabbanti attano atthāya goṇe sādiyanassa paṭikkhittattā vuttaṃ.

Sakaṭaṃ dethāti…pe… vaṭṭatīti mūlacchejjavasena sakaṭaṃ dethāti vattuṃ na vaṭṭati. Tāvakālikaṃ vaṭṭatīti tāvakālikaṃ katvā sabbattha yācituṃ vaṭṭati. Valliādīsu ca parapariggahitesu eseva nayoti yojetabbaṃ . Garubhaṇḍappahonakesuyeva ca valliādīsūti ettha ādi-saddena veḷumuñjapabbajatiṇamattikānaṃ saṅgaho daṭṭhabbo. Yaṃ pana vatthuvasena appaṃ hutvā agghavasena mahantaṃ haritālahiṅgulakādi, taṃ garubhaṇḍaṃ appahontampi yācituṃ na vaṭṭatīti vadanti.

ti viññattiṃ parāmasati. Sā ca idha parikathādinā yena kenaci adhippāyaviññāpanaṃ viññattīti gahetabbā. Tenāha ‘‘sabbena sabba’’nti, sabbappakārenāti attho. Tena ‘‘parikathādivasenapi viññāpanaṃ na vaṭṭatī’’ti dīpeti. Parikathobhāsanimittakammampi hi cīvarapiṇḍapātesu dvīsu paccayesu na vaṭṭati. Idāni senāsanapaccaye adhippetaṃ viññattiṃ parikathādīhi visesetvā dassento ‘‘āhara dehīti viññattimattameva na vaṭṭatī’’ti āha. Parikathobhāsanimittakammāni vaṭṭantīti ettha parikathā nāma pariyāyena kathanaṃ bhikkhusaṅghassa senāsanaṃ sambādhantiādivacanaṃ. Obhāso nāma ujukameva akathetvā yathā adhippāyo vibhūto hoti, evaṃ obhāsanaṃ, upāsakā, tumhe kuhiṃ vasathāti? Pāsāde, bhanteti. Bhikkhūnaṃ pana, upāsakā, pāsādo na vaṭṭatītiādivacanaṃ. Nimittakammaṃ nāma paccaye uddissa yathā adhippāyo viññāyati, evaṃ nimittakammaṃ, senāsanatthaṃ bhūmiparikammādīni karontassa ‘‘kiṃ, bhante, karosi, ko kārāpetī’’ti vutte ‘‘na kocī’’tiādivacanaṃ.

Idāni gilānapaccaye viññattiādikaṃ sabbampi vaṭṭatīti dassento āha ‘‘gilānapaccaye panā’’tiādi. Tathā uppannaṃ pana bhesajjaṃ roge vūpasante paribhuñjituṃ vaṭṭati, na vaṭṭatīti? Tattha vinayadharā ‘‘bhagavatā rogasīsena paribhogassa dvāraṃ dinnaṃ, tasmā arogakālepi paribhuñjituṃ vaṭṭati, āpatti na hotī’’ti vadanti. Suttantikā pana ‘‘kiñcāpi āpatti na hoti, ājīvaṃ pana kopeti, tasmā sallekhappaṭipattiyaṃ ṭhitassa na vaṭṭati, sallekhaṃ kopetī’’ti vadanti. Ukkamantīti apagacchanti.

344. Maṇi kaṇṭhe assāti maṇikaṇṭho, maṇinā upalakkhito vā kaṇṭho assāti maṇikaṇṭhoti majjhapadalopīsamāso daṭṭhabbo. Devavaṇṇanti devattabhāvaṃ. Pasannākāranti pasannehi kātabbakiccaṃ, kāyaveyyāvaccasaṅkhātaṃ upaṭṭhānanti vuttaṃ hoti. Maṇiyācanāya tassa anāgamanena attano vaḍḍhi hotīti vuttaṃ ‘‘maṇinā me attho’’ti, mantapadanīhārena vā tathā vuttanti daṭṭhabbaṃ.

345.Vattamānasamīpeti vattamānassa samīpe atīte. Evaṃ vattuṃ labbhatīti ‘‘āgatosī’’ti vattabbe vattamānasamīpattā ‘‘āgacchasī’’ti evaṃ vattamānavohārena vattuṃ labbhati. Lakkhaṇaṃ panettha saddasatthānusārato veditabbaṃ. So eva nayoti ‘‘āgatomhī’’ti vattabbe ‘‘āgacchāmī’’ti ayampi vattamānasamīpe vattamānavohāroti dasseti.

348-349. Yasmā pana na sakkā kevalaṃ yācanāya kiñci kātuṃ, tasmā ‘‘sayaṃ yācitakehi upakaraṇehī’’ti adhippāyattho vutto. Uddhaṃmukhaṃ littā ullittā, adhomukhaṃ littā avalittā. Yasmā pana uddhaṃmukhaṃ limpantā yebhuyyena anto limpanti, adhomukhaṃ limpantā ca bahi, tasmā vuttaṃ ‘‘ullittāti antolittā, avalittāti bahilittā’’ti. Tattha ullittā nāma ṭhapetvā tulāpiṭṭhasaṅghātavātapānadhūmachiddādibhedaṃ alepokāsaṃ avasese lepokāse kuṭṭehi saddhiṃ ghaṭetvā chadanassa anto sudhāya vā mattikāya vā littā. Avalittā nāma vuttanayeneva chadanassa bahi littā. Ullittāvalittā nāma tatheva chadanassa anto ca bahi ca littā.

Byañjanaṃ sametīti ‘‘kārayamānenā’’ti hetukattuvasena uddiṭṭhapadassa ‘‘kārāpentenā’’ti hetukattuvaseneva niddesassa katattā byañjanaṃ sameti. Yadi evaṃ ‘‘karonto vā kārāpento vā’’ti kasmā tassa padabhājanaṃ vuttanti āha ‘‘yasmā panā’’tiādi. ‘‘Attanā vippakataṃ parehi pariyosāpetī’’tiādivacanato ‘‘karontenapi idha vuttanayeneva paṭipajjitabba’’nti vuttaṃ. Tattha idha vuttanayenevāti imasmiṃ sikkhāpade vuttanayeneva. Ubhopeteti kārakakārāpakā. Kārayamānenāti imināva padena saṅgahitāti kathaṃ saṅgahitā. Na hi kārayamāno karonto nāma hoti, evaṃ panettha adhippāyo veditabbo – yasmā karontenapi kārayamānenapi idha vuttanayeneva paṭipajjitabbaṃ, tasmā kārayamānena evaṃ paṭipajjitabbanti vutte pageva karontenāti idaṃ atthato āgatamevāti ‘‘kārayamānenā’’ti bhagavatā vuttaṃ. Tato ‘‘kārayamānenā’’ti vutte sāmatthiyato labbhamānopi attho teneva saṅgahito nāma hotīti. Byañjanaṃvilomitaṃ bhaveyyāti yasmā ‘‘kārayamānenā’’ti imassa ‘‘karontenā’’ti idaṃ pariyāyavacanaṃ na hoti, tasmā karontena vā kārāpentena vāti padatthavasena niddese kate byañjanaṃ viruddhaṃ bhaveyyāti adhippāyo. Atthamattamevāti padatthato sāmatthiyato ca labbhamānaṃ atthamattameva.

Uddesoti uddisitabbo. Abbohārikanti appamāṇaṃ. ‘‘Āyāmato ca vitthārato cā’’ti avatvā vikappatthassa -saddassa vuttattā ekatobhāgena vaḍḍhitepi āpattiyevāti dassento ‘‘yo panā’’tiādimāha. Tihatthāti vaḍḍhakīhatthena tihatthā. Pamāṇayutto mañcoti pakatividatthiyā navavidatthippamāṇo mañco. Pamāṇikā kāretabbāti ukkaṭṭhappamāṇaṃ sandhāya vuttattā ukkaṭṭhappamāṇayuttāva kuṭi adesitavatthukā na vaṭṭati, pamāṇato pana ūnatarā adesitavatthukāpi vaṭṭatīti kassaci sandeho siyāti taṃnivattanatthaṃ ‘‘pamāṇato ūnatarampī’’tiādi vuttaṃ. Tattha pamāṇato ūnataranti pāḷiyaṃ vuttappamāṇato ūnataraṃ. Pacchimena pamāṇena catuhatthato ūnatarā kuṭi nāma na hotīti catuhatthato paṭṭhāya kuṭilakkhaṇappattaṃ kuṭiṃ dassetuṃ ‘‘catuhatthaṃ pañcahatthampī’’ti vuttaṃ. Kalalalepoti kenaci silesena katalepo, tambamattikādikalalalepo vā. Alepo evāti abbohārikāyevāti adhippāyo. Piṭṭhasaṅghāṭo dvārabāhā. Oloketvāpīti apaloketvāpi, apalokanakammavasenapi kātuṃ vaṭṭatīti adhippāyo.

353. Yathā sīhādīnaṃ gocarāya pakkamantānaṃ nibaddhagamanamaggo na vaṭṭati, evaṃ hatthīnampi nibaddhagamanamaggo na vaṭṭati. Etesanti sīhādīnaṃ. Cāribhūmīti gocarabhūmi. Na gahitāti na vāritāti adhippāyo. Ārogyatthāyāti nirupaddavatthāya. Sesānīti pubbaṇṇanissitādīni. Pubbaṇṇanissitanti ettha pubbaṇṇaviruhanaṭṭhānaṃ pubbaṇṇa-saddena gahitaṃ. Tenāha – ‘‘sattannaṃ dhaññānaṃ…pe… ṭhita’’nti. Abhihananti etthāti abbhāghātaṃ. ‘‘Verighara’’nti vuttamevatthaṃ vibhāvetuṃ ‘‘corānaṃ māraṇatthāya kata’’nti vuttaṃ. Dhammagandhikāti hatthapādādichindanagandhikā.

Āvijjituṃna sakkā hotīti chindataṭādisambhavato na sakkā hoti āvijjituṃ. Pācinanti kuṭivatthusāmantā cinitabbaadhiṭṭhānaṃ. Kiñcāpi idha pubbapayogasahapayogānaṃ adinnādāne viya viseso natthi, tathāpi tesaṃ vibhāgena dassanaṃ chinditvā puna kātabbāti ettha kuṭiyā bhedanaparicchedadassanatthaṃ kataṃ. Tadatthāyāti tacchanatthāya. Evaṃ katanti adesitavatthuṃ pamāṇātikkantaṃ vā kataṃ. Dārunā kataṃ kuṭṭaṃ etthāti dārukuṭṭikā, kuṭi. Silākuṭṭikantiādīsupi eseva nayo. Paṇṇasālanti bahi paṇṇehi chādetabbaṃ ullittāvalittaṃ kuṭimeva vadati. Tenevāha ‘‘sabhitticchadanaṃ limpissāmī’’ti.

Antolepeneva niṭṭhāpetukāmaṃ sandhāya ‘‘antolepe vā’’tiādi vuttaṃ. Bahilepe vāti etthāpi eseva nayo. Tasmiṃ dvārabaddhe vā vātapāne vā ṭhapiteti yojetabbaṃ. Tassokāsanti tassa dvārabaddhassa vā vātapānassa vā okāsaṃ. Puna vaḍḍhetvā vāti pubbeva ṭhapitokāsaṃ khuddakaṃ ce, bhedanena puna vaḍḍhetvā. Lepo na ghaṭiyatīti pubbe dinnalepo dvārabaddhena vā vātapānena vā saddhiṃ na ghaṭiyati, ekābaddhaṃ hutvā na tiṭṭhatīti vuttaṃ hoti. Tanti dvārabaddhaṃ vā vātapānaṃ vā. Paṭhamameva saṅghādisesoti lepakiccassa niṭṭhitattā dvārabaddhaṃ vā vātapānaṃ vā ṭhapanato pubbeyeva saṅghādiseso. Aṭṭhaṅgulamattena appattacchadanaṃ katvāti ettha evaṃ me āpatti na siyāti bhittiyaṃ vā chadane vā ekaṅgulamattampi okāsaṃ lepena aghaṭetvā ṭhapeti, vaṭṭatīti vadanti. Mattikākuṭṭameva mattikālepasaṅkhyaṃ gacchatīti āha – ‘‘sace mattikāya kuṭṭaṃ karoti, chadanalepena saddhiṃ ghaṭane āpattī’’ti. Ubhinnaṃ anāpattīti purimassa lepassa aghaṭitattā dutiyassa attuddesikatāsambhavato ubhinnaṃ anāpatti, tasmā vināpi vattasīsena tena anāṇatto tassa karomīti karoti, ubhinnaṃ anāpattiyeva. Sace tena āṇatto karoti, mūlaṭṭhasseva āpatti.

354.Chattiṃsa catukkāni nāma ‘‘bhikkhu kuṭiṃ karotī’’tiādimhi paṭhamavāre adesitavatthukacatukkaṃ desitavatthukacatukkaṃ pamāṇātikkantacatukkaṃ pamāṇikacatukkaṃ adesitavatthukappamāṇātikkantacatukkaṃ desitavatthukappamāṇikacatukkanti cha catukkāni, evaṃ samādisativārādīsupi pañcasūti chattiṃsa. Āpattibhedadassanatthaṃ vuttānīti ‘‘sārambhe ce bhikkhu vatthusmiṃ aparikkamane’’ti avisesena mātikāya vuttattā sārambhaaparikkamanesupi saṅghādisesova siyāti micchāgāhanivattanatthaṃ sārambhe aparikkamane ca dukkaṭaṃ, adesitavatthukatāya pamāṇātikkantatāya ca saṅghādisesoti evaṃ āpattibhedadassanatthaṃ vuttāni.

355-361. ‘‘Dvīhi saṅghādisesehī’’ti vattabbe vibhattibyattayena ca vacanabyattayena ca dvinnaṃ saṅghādisesenāti vuttanti āha ‘‘dvīhi saṅghādisesehi…pe… attho veditabbo’’ti. ‘‘Aññassa vā dātabbā’’ti vuttattā vippakataṃ kuṭiṃ labhitvā attano atthāya karontassapi ādito paṭṭhāya akatattā anāpattiyevāti vadanti. Apacinitabbāti viddhaṃsetabbā. Bhūmisamaṃ katvāti kuṭivatthusamaṃ katvā.

364.Na hettha lepo ghaṭiyatīti chadanalepassa abhāvato vuttaṃ, visuṃyeva anuññātattā pana sacepi leṇassa anto uparibhāge cittakammādikaraṇatthaṃ lepaṃ denti, vaṭṭatiyeva. Lepadānavasena akatā iṭṭhakādiguhā guhā nāmāti gaṇṭhipadesu vuttaṃ. Tiṇehi vā paṇṇehi vā chāditakuṭikāva vuttāti ‘‘kukkuṭacchikagehaṃ vaṭṭatī’’ti vatvā ‘‘chadanaṃ daṇḍakehī’’tiādinā puna taṃ dassentehi tiṇapaṇṇacchadanā kuṭikāva vuttā. Chadanaṃ daṇḍakehi jālabandhaṃ katvāti chadanaṃ dīghato tiriyato ca ṭhapitadaṇḍakehi jālaṃ viya bandhitvā. Ogumphetvāti tiṇādiṃ viddhaṃsetvā. Bhittilepena saddhiṃ lepe ghaṭiteti ettha ullittāvalittabhāvassa chadanaṃ sandhāya vuttattā sacepi bhittilepena anatthiko hoti, chadanalepe samantato bhittiyā appamattakenapi ghaṭite bhittilepena vināpi āpattiyevāti vadanti. Upacikāmocanatthameva heṭṭhā pāsāṇakuṭṭaṃ katvā taṃ alimpitvā upari limpati, lepo na ghaṭiyati nāma, anāpattiyevāti iminā aṭṭhakathāvacanena taṃ na sameti. Tattha keci vadanti ‘‘bhittiṃ alimpitukāmatāya abhāvato chadanalepe pāsāṇakuṭṭena saddhiṃ ghaṭitepi tattha anāpatti vuttā’’ti, tampi na yuttaṃ. ‘‘Upacikāmocanatthamevā’’ti hi vuttattā pāsāṇakuṭṭe puna limpitukāmatāya abhāvoyeva viññāyati, teneva ‘‘taṃ alimpitvā’’ti vuttaṃ. Tasmā ‘‘ullittādibhāvo…pe… chadanameva sandhāya vutto’’ti idaṃ satipi bhittilepe chadanalepena vinā āpatti na hotīti chadanalepassa padhānabhāvadassanatthaṃ vuttaṃ, na pana bhittilepena vināpi āpatti hotīti dassanatthanti vadanti, idameva cettha yuttataranti amhākaṃ khanti. Etthāti tiṇakuṭikāya.

Ettha ca tiṇakuṭikāya eva sabbathā anāpattibhāvassa dassanaṃ parivārapāḷiṃ ānetvā tiṇakuṭikāya sārambhādipaccayāpi anāpattibhāvo sukhena sakkā sādhetunti kataṃ. Tiṇakuṭikāya ca sabbathā anāpattibhāve sādhite teneva nayena leṇaguhādīsupi sārambhādipaccayāpi anāpattibhāvo sakkā viññātunti. Teneva ‘‘yaṃ panā’’tiādi vuttaṃ. Tathā hi tiṇakuṭikāya sārambhādipaccayāpi anāpattibhāve sādhite teneva nayena aññassatthāya karontassapi sārambhādipaccayāpi anāpattibhāvo atthato dassitoyeva hoti. Evañca sati bhikkhu samādisitvā pakkamati ‘‘kuṭiṃ me karothā’’ti, samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti, tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. ‘‘Āpatti kārukānaṃ tiṇṇaṃ dukkaṭāna’’nti pāḷiyaṃ aññassatthāya karontassapi sārambhādipaccayāpi dukkaṭaṃ kasmā vuttanti imaṃ codanaṃ manasi nidhāya ‘‘yaṃ pana…pe… akaraṇapaccayā vutta’’nti idaṃ vuttaṃ. Ayañhettha adhippāyo – aññassatthāya karontassapi sārambhādipaccayāpi anāpattiyeva. ‘‘Āpatti kārukānaṃ tiṇṇaṃ dukkaṭāna’’nti idaṃ pana aññassatthāya karontassa na sārambhādipaccayā āpattidassanatthaṃ vuttaṃ, kiñcarahi yathāsamādiṭṭhāya akaraṇapaccayā āpattidassanatthanti. Yasmā bahūsu potthakesu satasodhitasammate ca purāṇapotthake ayameva pāṭhakkamo dissati, tasmā yathādiṭṭhapāṭhānukkamenevettha attho pakāsito. Katthaci potthake pana ‘‘kuṭilakkhaṇappattampi kuṭiṃ…pe… anāpattī’’ti imassānantaraṃ ‘‘yaṃ panā’’tiādipāṭhaṃ likhanti, evañca sati tattha adhippāyo pākaṭoyeva. Anāpattīti vatvāti uposathāgārañca bhavissati, ahañca vasissāmītiādīsu vāsāgāratthāya eva aniyamitattā anāpattīti vatvā.

Pamāṇātikkantakuṭikaraṇalakkhaṇā kiriyāyeva, adesitavatthumūlikāyapi āpattiyā aṅgaṃ hoti pamāṇātikkantamūlikāyapi, tadubhayaṃ ekato katvā ‘‘kiriyākiriyato’’ti vuttaṃ. Vatthuṃ adesāpetvā pamāṇayuttaṃ kuṭiṃ karontassapi vatthuṃ desāpetvā akiriyāya kuṭikaraṇakiriyāya ca samuṭṭhānato kiriyākiriyatova samuṭṭhātīti veditabbaṃ. Acittakanti paṇṇattiajānanacittena acittakaṃ. Ullittādīnaṃ aññataratā, heṭṭhimappamāṇasambhavo, adesitavatthutā, pamāṇātikkantatā, attuddesikatā, vāsāgāratā, lepaghaṭṭanāti imānettha cha vā satta vā aṅgāni.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

7. Vihārakārasikkhāpadavaṇṇanā

365. Sattame evaṃnāmake nagareti kosambīnāmake. Tassa kira nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhāva ussannā ahesuṃ, tasmā kosambīti saṅkhyaṃ agamāsi. Kusumbassa nāma isino assamato avidūre māpitattāti eke. Idaṃ vuttaṃ hoti – kusumbassa isino nivāsabhūmi kosambī, tassa ca avidūre bhavattā nagaraṃ kosambīti saṅkhyaṃ gatanti. Ghositanāmakena kira seṭṭhinā so kāritoti ettha ko ghositaseṭṭhi, kathañcānena so ārāmo kāritoti? Pubbe kira addilaraṭṭhaṃ nāma ahosi. Tato kotūhalako nāma daliddo chātakabhayena saputtadāro subhikkhaṃ raṭṭhaṃ gacchanto puttaṃ vahituṃ asakkonto chaḍḍetvā agamāsi. Mātā nivattitvā taṃ gahetvā gatā. Te ekaṃ gopālakagāmaṃ pavisiṃsu. Gopālakānañca tadā bahupāyāso paṭiyatto hoti, tato pāyāsaṃ labhitvā bhuñjiṃsu. Atha so puriso bahutaraṃ pāyāsaṃ bhutto jīrāpetuṃ asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchismiṃ paṭisandhiṃ gahetvā kukkuro jāto, so gopālakassa piyo ahosi. Gopālako ca paccekabuddhaṃ upaṭṭhāti. Paccekabuddhopi bhattakiccakāle kukkurassa ekaṃ piṇḍaṃ deti. So paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālampi gacchati, gopālake asannihite bhattavelāyaṃ sayameva gantvā kālārocanatthaṃ paṇṇasāladvāre bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti. So paccekabuddhe mudukena cittena kālaṃ katvā devaloke nibbatti. Tatrāssa ‘‘ghosakadevaputto’’tveva nāmaṃ ahosi.

So devalokato cavitvā kosambiyaṃ ekasmiṃ kulaghare nibbatti. Taṃ aputtako kira seṭṭhi tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ katvā aggahesi. Atha attano putte jāte sattakkhattuṃ ghātāpetuṃ upakkami. So puññavantatāya sattasupi ṭhānesu maraṇaṃ appatvā avasāne ekāya seṭṭhidhītāya veyyattiyena laddhajīviko aparabhāge pitu accayena seṭṭhiṭṭhānaṃ patvā ghositaseṭṭhi nāma jāto. Aññepi kosambiyaṃ kukkuṭaseṭṭhi, pāvāriyaseṭṭhīti dve seṭṭhino atthi, iminā saddhiṃ tayo ahesuṃ.

Tena ca samayena tesaṃ sahāyakānaṃ seṭṭhīnaṃ kulūpakā pañcasatā isayo pabbatapāde vasiṃsu. Te kālena kālaṃ loṇambilasevanatthaṃ manussapathaṃ āgacchanti. Athekasmiṃ vāre gimhasamaye manussapathaṃ āgacchantā nirudakaṃ mahākantāraṃ atikkamitvā kantārapariyosāne mahantaṃ nigrodharukkhaṃ disvā cintesuṃ ‘‘yādiso ayaṃ rukkho, addhā ettha mahesakkhāya devatāya bhavitabbaṃ, sādhu vatassa, sace no pānīyaṃ vā paribhojanīyaṃ vā dadeyyā’’ti. Devatā isīnaṃ ajjhāsayaṃ viditvā ‘‘imesaṃ saṅgahaṃ karissāmī’’ti attano ānubhāvena viṭapantarato naṅgalasīsamattaṃ udakadhāraṃ pavattesi. Isigaṇo rajatakkhandhasadisaṃ udakavaṭṭiṃ disvā attano bhājanehi udakaṃ gahetvā paribhogaṃ katvā cintesi ‘‘devatāya amhākaṃ paribhogudakaṃ dinnaṃ, idaṃ pana agāmakaṃ mahāraññaṃ, sādhu vatassa, sace no āhārampi dadeyyā’’ti. Devatā isīnaṃ upakappanavasena dibbāni yāgukhajjakādīni datvā santappesi.

Isayo cintayiṃsu ‘‘devatāya amhākaṃ paribhogudakampi bhojanampi sabbaṃ dinnaṃ, sādhu vatassa , sace no attānaṃ dasseyyā’’ti. Devatā tesaṃ ajjhāsayaṃ viditvā upaḍḍhakāyaṃ dassesi. Devate mahatī te sampatti, kiṃ kammaṃ katvā imaṃ sampattiṃ adhigatāsīti. Nātimahantaṃ parittakaṃ kammaṃ katvāti. Upaḍḍhuposathakammaṃ nissāya hi devatāya sampatti laddhā. Anāthapiṇḍikassa kira gehe ayaṃ devaputto kammakāro ahosi. Seṭṭhissa hi gehe uposathadivasesu antamaso dāsakammakāre upādāya sabbo jano uposathiko hoti. Ekadivasaṃ ayaṃ kammakāro ekakova pāto uṭṭhāya kammantaṃ gato. Mahāseṭṭhi nivāpaṃ labhamānamanusse sallakkhento etassevekassa araññaṃ gatabhāvaṃ ñatvā assa sāyamāsatthāya nivāpaṃ adāsi. Bhattakāradāsī ekasseva bhattaṃ pacitvā araññato āgatassa bhattaṃ vaḍḍhetvā adāsi. Kammakāro cintayi ‘‘aññesu divasesu imasmiṃ kāle gehaṃ ekasaddaṃ ahosi, ajja ativiya sannisinnaṃ, kiṃ nu kho eta’’nti. Tassa sā ācikkhi ‘‘ajja imasmiṃ gehe sabbe manussā uposathikā, mahāseṭṭhi tuyhevekassa nivāpaṃ adāsī’’ti. Evaṃ ammāti. Āma sāmīti. ‘‘Imasmiṃ kāle uposathaṃ samādinnassa uposathakammaṃ hoti, na hotī’’ti mahāseṭṭhiṃ puccha ammāti. Tāya gantvā pucchito mahāseṭṭhi āha – ‘‘sakalauposathakammaṃ na hoti, upaḍḍhakammaṃ pana hoti, uposathiko hotī’’ti. Kammakāro bhattaṃ abhuñjitvā mukhaṃ vikkhāletvā uposathiko hutvā vasanaṭṭhānaṃ gahetvā nipajji. Tassa āhāraparikkhīṇakāyassa rattiṃ vāto kuppi. So paccūsasamaye kālaṃ katvā upaḍḍhuposathakammanissandena mahāvattaniaṭavidvāre nigrodharukkhadevaputto hutvā nibbatti.

So taṃ pavattiṃ isīnaṃ ārocesi. Isayo pucchiṃsu ‘‘tumhehi mayaṃ ‘buddho dhammo saṅgho’ti assutapubbaṃ sāvitā, uppanno nu kho loke buddho’’ti. Āma, bhante, uppannoti. Idāni kuhiṃ vasatīti. Sāvatthiyaṃ nissāya jetavane, bhanteti. Isayo ‘‘tiṭṭhatha tumhe, mayaṃ satthāraṃ passissāmā’’ti haṭṭhatuṭṭhā nikkhamitvā anupubbena kosambīnagaraṃ sampāpuṇiṃsu. Mahāseṭṭhino ‘‘isayo āgatā’’ti paccuggamanaṃ katvā ‘‘sve amhākaṃ bhikkhaṃ gaṇhatha, bhante’’ti nimantetvā punadivase isigaṇassa mahādānaṃ adaṃsu. Isayo ‘‘bhutvāva gacchāmā’’ti āpucchiṃsu. Bhante, tumhe aññasmiṃ kāle ekampi māsaṃ dvepi tayopi cattāropi māse vasitvā gacchatha, imasmiṃ pana vāre hiyyo āgantvā ‘‘ajjeva gacchāmā’’ti vadatha, kiṃ idanti. Āma gahapatayo buddho loke uppanno, na kho pana sakkā jīvitantarāyo jānituṃ, tena mayaṃ turitā gacchāmāti . Tena hi, bhante, mayampi āgacchāma, amhehi saddhiṃyeva gacchathāti. ‘‘Tumhe agāriyā nāma mahājaṭā, tiṭṭhatha tumhe, mayaṃ puretaraṃ gamissāmā’’ti nikkhamitvā ekaṭṭhāne dve divasāni avasitvā turitagamanena sāvatthiṃ patvā jetavanavihāre satthu santikameva agamaṃsu. Tattha madhuradhammakathaṃ sutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu.

Tepi tayo seṭṭhino pañcahi pañcahi sakaṭasatehi sappimadhuphāṇitādīni ceva paṭṭuṇṇadukūlādīni ca ādāya kosambito nikkhamitvā anupubbena sāvatthiṃ patvā jetavanasāmante khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdiṃsu. Satthā tiṇṇampi sahāyānaṃ madhuradhammakathaṃ kathesi. Te balavasomanassajātā satthāraṃ nimantetvā punadivase mahādānaṃ adaṃsu, puna nimantetvā punadivaseti evaṃ aḍḍhamāsaṃ dānaṃ datvā ‘‘bhante, amhākaṃ janapadaṃ āgamanāya paṭiññaṃ dethā’’ti pādamūle nipajjiṃsu. Bhagavā ‘‘suññāgāre kho gahapatayo tathāgatā abhiramantī’’ti āha. ‘‘Ettāvatā paṭiññā dinnā nāma hotī’’ti gahapatayo sallakkhetvā ‘‘dinnā no bhagavatā paṭiññā’’ti pādamūle nipajjitvā dasabalaṃ vanditvā nikkhamitvā antarāmagge yojane yojane vihāraṃ kāretvā anupubbena kosambiṃ patvā ‘‘loke buddho uppanno’’ti kathayiṃsu. Tayo janā attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vihāre kārāpesuṃ. Tattha kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma ahosi. Pāvārikaseṭṭhinā ambavane kārito pāvārikambavanaṃ nāma. Ghositena kārito ghositārāmo nāma ahosi. Taṃ sandhāya vuttaṃ ‘‘ghositanāmakena kira seṭṭhinā so kārito’’ti.

Yo abhinikkhamanakāle saddhiṃ nikkhanto, yassa ca satthārā parinibbānakāle brahmadaṇḍo āṇatto, taṃ sandhāyāha ‘‘bodhisattakāle upaṭṭhākachannassā’’ti. Iminā ca yo majjhimanikāye channovādasutte (ma. ni. 3.389 ādayo) gilāno hutvā dhammasenāpatinā ovadiyamānopi māraṇantikavedanaṃ adhivāsetuṃ asakkonto tiṇhena satthena kaṇṭhanāḷiṃ chinditvā maraṇabhaye uppanne gatinimitte ca upaṭṭhite attano puthujjanabhāvaṃ ñatvā saṃviggo vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto arahattaṃ patvā samasīsī hutvā parinibbāyi, ayaṃ so na hotīti dasseti. Pūjāvacanappayoge kattari sāmivacanassapi icchitattā āha ‘‘gāmassa vā pūjita’’nti. Lakkhaṇaṃ panettha saddasatthānusārato veditabbaṃ. Ekeko koṭṭhāsoti ekeko bhāgo.

366.Kiriyato samuṭṭhānabhāvoti kevalaṃ kiriyāmattato samuṭṭhānabhāvaṃ paṭikkhipati, vatthuno pana adesanāya kuṭikaraṇakiriyāya ca samuṭṭhānato kiriyākiriyato samuṭṭhātīti veditabbaṃ . Imasmiṃ sikkhāpade bhikkhū vā anabhineyyāti ettha -saddo ‘‘ayaṃ vā so mahānāgo’’tiādīsu viya avadhāraṇatthoti daṭṭhabbo.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā

380. Aṭṭhame pākārena parikkhittanti sambandho. Gopuraṭṭālakayuttanti dvārapāsādena ca tattha tattha pākāramatthake patiṭṭhāpitaaṭṭālakehi ca yuttaṃ. Veḷūhi parikkhittattā abbhantare pupphūpagaphalūpagarukkhasañchannattā ca nīlobhāsaṃ. Chāyūdakasampattiyā bhūmibhāgasampattiyā ca manoramaṃ. Kāḷakavesenāti kalandakarūpena. Nivāpanti bhojanaṃ. Tanti uyyānaṃ. Dabboti tassa therassa nāmanti dabbatthambhe patitattā dabboti tassa therassa nāmaṃ ahosi.

Kassapadasabalassa sāsanosakkanakāle kira satta bhikkhū ekacittā hutvā aññe sāsane agāravaṃ karonte disvā ‘‘idha kiṃ karoma, ekamante samaṇadhammaṃ katvā dukkhassantaṃ karissāmā’’ti nisseṇiṃ bandhitvā uccaṃ pabbatasikharaṃ abhiruhitvā attano cittabalaṃ jānantā ‘‘nisseṇiṃ pātentu, jīvite sālayā otarantu, mā pacchānutappino ahuvatthā’’ti vatvā sabbe ekacittā hutvā nisseṇiṃ pātetvā ‘‘appamattā hotha, āvuso’’ti aññamaññaṃ ovaditvā cittaruciyesu ṭhānesu nisīditvā samaṇadhammaṃ kātuṃ ārabhiṃsu.

Tatreko thero pañcame divase arahattaṃ patvā ‘‘mama kiccaṃ nipphannaṃ, ahaṃ imasmiṃ ṭhāne kiṃ karissāmī’’ti iddhiyā uttarakuruto piṇḍapātaṃ āharitvā āha – ‘‘āvuso, imaṃ piṇḍapātaṃ paribhuñjatha, bhikkhācārakiccaṃ mamāyattaṃ hotu, tumhe attano kammaṃ karothā’’ti. Kiṃ nu mayaṃ, āvuso, nisseṇiṃ pātentā evaṃ avacumha ‘‘yo paṭhamaṃ dhammaṃ sacchikaroti, so bhikkhaṃ āharatu, tenābhataṃ sesā paribhuñjitvā samaṇadhammaṃ karissantī’’ti. Natthi, āvusoti. Tumhe attano pubbahetunāva labhittha, mayampi sakkontā vaṭṭassantaṃ karissāma, gacchatha tumheti. Thero te saññāpetuṃ asakkonto phāsukaṭṭhāne piṇḍapātaṃ paribhuñjitvā gato. Aparopi thero sattame divase anāgāmiphalaṃ patvā tato cuto suddhāvāsabrahmaloke nibbatto, itare therā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā tesu tesu kulesu nibbattā. Eko gandhāraraṭṭhe takkasilanagare rājagehe nibbatto, eko paccantimaraṭṭhe paribbājikāya kucchimhi nibbatto, eko bāhiyaraṭṭhe kuṭumbiyagehe nibbatto, eko rājagahe kuṭumbiyagehe nibbatto.

Ayaṃ pana dabbatthero mallaraṭṭhe anupiyanagare ekassa mallarañño gehe paṭisandhiṃ gaṇhi. Tassa mātā upavijaññā kālamakāsi. Matasarīraṃ susānaṃ netvā dārucitakaṃ āropetvā aggiṃ adaṃsu. Aggivegasantattaṃ udarapaṭalaṃ dvedhā ahosi. Dārako attano puññabalena uppatitvā ekasmiṃ dabbatthambhe nipati, taṃ dārakaṃ gahetvā ayyikāya adaṃsu. Sā tassa nāmaṃ gaṇhantī dabbatthambhe patitvā laddhajīvikattā ‘‘dabbo’’ti tassa nāmaṃ akāsi. Tena vuttaṃ ‘‘dabboti tassa therassa nāma’’nti.

Tassa sattavassikakāle satthā bhikkhusaṅghaparivuto mallaraṭṭhe cārikaṃ caramāno anupiyanigamaṃ patvā anupiyambavane viharati. Dabbakumāro satthāraṃ disvā saha dassaneneva pasīditvā pabbajitukāmo hutvā ‘‘ahaṃ dasabalassa santike pabbajissāmī’’ti ayyikaṃ āpucchi. Sā ‘‘sādhu tātā’’ti dabbakumāraṃ ādāya satthu santikaṃ gantvā ‘‘bhante, imaṃ kumāraṃ pabbājethā’’ti āha. Satthā aññatarassa bhikkhuno saññaṃ adāsi ‘‘bhikkhu imaṃ dārakaṃ pabbājehī’’ti. So thero satthu vacanaṃ sutvā dabbakumāraṃ pabbājento tacapañcakakammaṭṭhānaṃ ācikkhi. Pubbahetusampanno katābhinīhāro paṭhamakesavaṭṭiyā voropanakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya kesavaṭṭiyā oropiyamānāya sakadāgāmiphale, tatiyāya anāgāmiphale, sabbakesānaṃ pana oropanañca arahattaphalasacchikiriyā ca apacchā apure ahosi. Taṃ sandhāya vuttaṃ ‘‘thero kira sattavassikova saṃvegaṃ labhitvā pabbajito khuraggeyeva arahattaṃ pāpuṇīti veditabbo’’ti.

Sāvakena pattabbanti yathupanissayaṃ tena tena sāvakena pattabbaṃ. Tisso vijjātiādi yathāsambhavavasena vuttaṃ. Guṇajātanti ‘‘yañca kiñci sāvakena pattabba’’nti napuṃsakaliṅgasambandhadassanatthaṃ vuttaṃ. Catūsu saccesu catūhi maggehi soḷasavidhassa kiccassa katattāti dukkhasamudayanirodhamaggasaṅkhātesu catūsu saccesu dukkhapariññā samudayappahānaṃ nirodhasacchikiriyā maggabhāvanāti ekekassa maggassa catunnaṃ catunnaṃ kiccānaṃ vasena soḷasavidhassa kiccassa katattā. Tato tato paṭikkamitvāti tato tato kiccato ārammaṇato ca paṭivattitvā. Silāpaṭṭaketi pāsāṇaphalake. Terasāpīti bhattuddesakasenāsanaggāhāpakabhaṇḍāgārikacīvarapaṭiggāhakacīvarabhājanakayāgubhājanakaphalabhājanakakhajjabhājanakaappamattakavissajjakasāṭiyaggāhāpakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutīnaṃ vasena terasāpi sammutiyo dātuṃ vaṭṭanti.

382.Apisūti ettha ti nipātamattaṃ, api-saddo aṭṭhānappayutto ‘‘vikāle’’ti imassa anantaraṃ daṭṭhabbo, vikālepi āgacchantīti attho. Jānantāti dūrabhāvaṃ jānantā. Evaṃ sabbapadesūti ettha katikasaṇṭhānādīnaṃ nānappakārattā tasmiṃ tasmiṃ vihāre katikavattādīni visuṃ visuṃ kathāpetīti veditabbaṃ. Sabbavihāresu ca gamanamagge samappamāṇe katvā adhiṭṭhātīti vadanti. Ayañhi nimmitānaṃ dhammatāti aniyametvā nimmitānaṃ ayaṃ ‘‘ekasmiṃ bhāsamānasmi’’ntiādi dhammatā. Tathā hi ye vaṇṇavayasarīrāvayavaparikkhārakiriyāvisesādīhi niyamaṃ akatvā nimmitā honti, te aniyametvā nimmitattā iddhimatā sadisāva honti. Ṭhānanisajjādīsu bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti. Sace pana nānappakāre kātukāmo hoti, keci paṭhamavaye, keci majjhimavaye, keci pacchimavaye, tathā dīghakese, upaḍḍhamuṇḍe , missakakese, upaḍḍharattacīvare, paṇḍukacīvare, padabhāṇadhammakathāsarabhaññapañhapucchanapañhavissajjanacīvarasibbanadhovanādīni karonte, aparepi vā nānappakārake kātukāmo hoti, tena pādakajjhānato vuṭṭhāya ‘‘ettakā bhikkhū paṭhamavayā hontū’’tiādinā nayena parikammaṃ katvā puna samāpajjitvā vuṭṭhāya adhiṭṭhite adhiṭṭhānacittena saddhiṃ icchiticchitappakārāyeva honti. Avatthukavacanaṃ na hotīti nimmitānaṃ ‘‘ayaṃ mañco’’tiādivacanaṃ avatthukaṃ na hoti sabbattha mañcapīṭhānaṃ sambhavato.

383.Ekacārikabhattanti atimanāpattā visuṃ ṭhitikāya pāpetabbaṃ bhattaṃ. Taddhitavohārenāti cattāri parimāṇamassa catukkanti evaṃ taddhitavohārena. Odanassa pucchāya sādhakatamattā āha – ‘‘karaṇattheyeva karaṇavacana’’nti, odanena karaṇabhūtena pucchantīti vuttaṃ hoti. Ye ca odanena karaṇabhūtena pucchanti, tesaṃ pucchanākāradassanatthaṃ ‘‘kiṃ, bhante, odanaṃ demāti pucchantī’’ti vuttaṃ.

Bhavoti bhavitabbo. Asamannāharitvāti ābhogaṃ akatvā. Rattiṃ sammantayamānāti kañci kālaṃ supitvā vuṭṭhāya sammantayamānā. Rattiyañhi paṭhamayāmamajjhimayāmesu supitvā pabuddhānaṃ ajjatanakālepi anajjatanābhimāno hoti, tasmā te ‘‘hiyyo’’ti āhaṃsu. Ye pana rattiyaṃ kammappasutā jāgariyamanuyuttā honti, tesaṃ ajjatanābhimānoyeva, tasmā te ‘‘ajja’’icceva voharanti, na ‘‘hiyyo’’ti. Padhūpāyantāti punappunaṃ uppajjanakakodhavasena padhūpāyantā.

384.Dabbadabbāti dutiyo dabba-saddo paṇḍitādhivacanoti āha ‘‘dabbā paṇḍitā’’ti. Evaṃ na nibbeṭhentīti sambandho. Nibbeṭhentīti attānaṃ dosato mocenti. Vuṭṭhānalakkhaṇaṃ maññamānāti vuṭṭhānalakkhaṇanti maññamānā. Na ghaṭiyatīti therassa susīlapaṭiññāya tassā dussīlapaṭiññāvacanaṃ na ghaṭiyatīti adhippāyo. Ettha yaṃ vattabbaṃ, taṃ parato āvi bhavissati. Nāsethāti setakaṃ datvā gihibhāvaṃ pāpethāti attho. Liṅganāsanā hettha adhippetā. Imameva ca dassetuṃ ‘‘tisso nāsanā’’tiādi vuttaṃ. Ekakammādisaṃvāsassa akaraṇaṃ saṃvāsanāsanā. Daṇḍakammanāsanā nāma vālukādīni okiritvā yāva khamāpeti, tāva daṇḍakammavasena nikkaḍḍhanaṃ. Cara pire vinassāti nikkaḍḍhanākāradassanaṃ. Tattha carāti gaccha, apehīti vuttaṃ hoti. Pireti para amāmaka, amhākaṃ anajjhattikabhūtāti attho. Pireti hi para-saddena samānatthaṃ sambodhanavacanaṃ. Atha vā pireti ‘‘parato’’ti iminā samānatthaṃ nipātapadaṃ, tasmā cara pireti parato gaccha, mā idha tiṭṭhāti attho. Vinassāti adassanaṃ gaccha.

Yasmā te bhikkhū attānaṃ appakāsetvā ṭhitā, tasmā anuyuñjathāti imassa gavesatha jānāthāti attho vutto. Kārako hotīti ‘‘ayyenamhi dūsitā’’ti paṭiññātattā tāya paṭiññāya yadi nāsitā, thero kārako hoti, sadosoti attho. Akārako hotīti tāya katapaṭiññaṃ anapekkhitvā yadi bhagavatā pakatidussīlabhāvaṃyeva sandhāya sā nāsitā, thero akārako hotīti adhippāyo. ‘‘Sakāya paṭiññāya nāsethā’’ti vutte ‘‘ayyenamhi dūsitā’’ti tāya katapaṭiññāya bhūtatā āpajjatīti āha – ‘‘bhante, tumhākaṃ vāde thero kārako hoti sadoso’’ti. Bhikkhuniṃ anuddhaṃseti, dukkaṭanti iminā mahāaṭṭhakathāvādo dassito. Musāvāde pācittiyanti vuttanti bhikkhuniṃ anuddhaṃsentassa musāvāde pācittiyanti vuttaṃ.

Tatrāti tesu dukkaṭapācittiyesu. Ito paṭṭhāya ‘‘tasmā pācittiyameva yujjatī’’ti vacanapariyantaṃ dvīsupi aṭṭhakathāsu adhippāyavibhāvanaṃ. Tattha purimanayeti ‘‘bhikkhuniṃ anuddhaṃseti, dukkaṭa’’nti vuttaaṭṭhakathānaye. Dukkaṭameva yujjatīti kasmā vuttanti ce? Tattha kāraṇaṃ dassento ‘‘yathā’’tiādimāha. Bhikkhuno bhikkhusmiṃ saṅghādisesoti bhikkhuṃ amūlakena antimavatthunā anuddhaṃsentassa bhikkhuno saṅghādisesoti attho. Pacchimanayepi ‘‘bhikkhuniṃ anuddhaṃsentassa musāvāde pācittiya’’nti vuttaṃ. Kurundīnayepi musāvādattā pācittiyameva yujjatīti visaṃvādapurekkhatāya pācittiyameva yujjatīti adhippāyo. Yadi evaṃ bhikkhuṃ amūlakena antimavatthunā anuddhaṃsentassa akkosantassa ca musāvādattā pācittiyeneva bhavitabbanti ce? Tattha satipi musāvāde vacanappamāṇato saṅghādisesaomasavādapācittiyeheva bhavitabbaṃ, na sampajānamusāvādapācittiyenāti dassetuṃ ‘‘vacanappamāṇato’’tiādimāha. Tattha vacanappamāṇatoti bhagavatā vuttapāḷivacanappamāṇato. Idāni taṃ vacanaṃ dassetuṃ ‘‘anuddhaṃsanādhippāyenā’’tiādi vuttaṃ. Bhikkhussa pana bhikkhuniyā dukkaṭanti vacanaṃ natthīti bhikkhuniyā anuddhaṃsane bhikkhuno dukkaṭanti vacanaṃ natthi tathā pāḷiyaṃ anāgatattā. Sampajānamusāvāde pācittiyanti vacanamatthīti sāmaññato vuttaṃ sampajānamusāvādasikkhāpadaṃ dasseti.

Idāni dvīsupi aṭṭhakathāvādesu adhippāyaṃ vibhāvetvā tesu pacchimavāde dosaṃ dassetvā purimavādaṃ patiṭṭhapetukāmo ācariyo ‘‘tatra panā’’tiādimāha. Tatrāti ‘‘pācittiyameva yujjatī’’ti vuttavāde. Anuddhaṃsanādhippāye asati pācittiyanti iminā sampajānamusāvāde pācittiyassa okāsaṃ dasseti. Visuṃ pācittiyaṃ vuttanti sampajānamusāvāde pācittiyato visuṃ aññameva pācittiyaṃ vuttaṃ. Etehi nāsanā natthīti sāmaññato vuttaṃ, imissā pana dukkaṭena nāsanā natthīti adhippāyo. Yadi evaṃ kasmā naṃ bhagavā nāsetīti āha ‘‘yasmā panā’’tiādi.

385-386.Dūsitoti duṭṭhasaddassa kammasādhanataṃ dasseti. Dūsayati paraṃ vināsetīti dūsako. Iminā ‘‘dūsayatīti doso’’ti dosasaddassa kattusādhanatā vuttā. Pakatibhāvaṃ jahāpitoti dusasaddassa vikatiyaṃ paṭhitattā vuttaṃ, pakatiyā sommabhāvaṃ jahāpitoti attho, vikāramāpāditoti vuttaṃ hoti. Ākāranānattenāti dūsitākārassa dūsakākārassa ca nānattena. Anabhiraddhoti atuṭṭho. Yo pana atuṭṭho, so sukhito nāma na hotīti āha ‘‘na sukhito’’ti. ‘‘Ārādhito rājā’’tiādīsu pasāditoti atthasambhavato ‘‘na vā pasādito’’ti vuttaṃ. Khīlasaddo thaddhabhāvavacano kacavarapariyāyo ca hotīti āha – ‘‘cittathaddhabhāvacittakacavarasaṅkhātaṃ paṭighakhīla’’nti. Khīlayati tena cittaṃ thaddhabhāvaṃ āpajjatīti khīlaṃ, cittassa thaddhabhāvo. So ca atthato paṭighoyeva. Cittassa thaddhabhāvalakkhaṇo hi paṭigho, tasmiñca uppanne cittaṃ uklāpajātaṭṭhānaṃ viya amanuññaṃ hoti, tasmā kacavarasadisattāpi paṭighova ‘‘khīla’’nti vutto. Tenāha ‘‘paṭighakhīla’’nti. Cittassa thaddhabhāvattā kacavarasadisattā ca paṭighoyeva khīlaṃ paṭighakhīlaṃ. Nappatītoti pītisukhādīhi na abhigato na anugato, na upetoti attho. Yo ca pītisukhādīhi anupagato, so tehi vajjito nāma hotīti āha ‘‘pītisukhādīhi vajjito’’ti. Yo ca tehi vajjito, na so tena abhisaṭo nāma hotīti āha ‘‘na abhisaṭo’’ti, pītisukhādīhi na patthaṭoti attho.

Yenāti yena kopena. Duṭṭhoti mātikāya āgatapadaṃ dasseti, kupitoti padabhājane āgatapadaṃ. Atthato ekattepi ubhinnaṃ padānaṃ vasena ‘‘ubhayampī’’ti vuttaṃ. Evaṃ ‘‘tena ca kopena tena ca dosenā’’ti imesaṃ padānaṃ vasena ‘‘dvīhī’’ti vuttaṃ, atthato pana dosoyeva. So ca saṅkhārakkhandhapariyāpannoti āha ‘‘imehi dvīhi saṅkhārakkhandhameva dassetī’’ti. ‘‘Anattamanatā anabhiraddhī’’ti vacanehi domanassavedanāva vuttāti āha ‘‘imehi dvīhi vedanākkhandhaṃ dassetī’’ti.

Yadā pana codakena adiṭṭhaṃ asutaṃ aparisaṅkitaṃ vā hoti, tadā amūlakaṃ nāma hotīti āha ‘‘taṃ panassa…pe… codakavasena adhippeta’’nti. Yadi cuditakavasena adhippetaṃ siyā, amūlakaṃ nāma anajjhāpannanti padabhājanaṃ vadeyyāti adhippāyo. Yaṃ pārājikanti bhikkhuno anurūpesu ekūnavīsatiyā pārājikesu aññataraṃ. Padabhājane pana pāḷiyaṃ āgatāneva gahetvā ‘‘catunnaṃ aññatarenā’’ti vuttaṃ. Etanti cuditakassa āpannānāpannattaṃ. Idhāti imasmiṃ sikkhāpade.

Tathevāti pasādasotena dibbasotena vāti imamatthaṃ atidisati. Sutvāva jānitabbato ‘‘sutaṭṭhāneyeva tiṭṭhatī’’ti vuttaṃ. Parisaṅkanaṃ parisaṅkitaṃ, diṭṭhānugataṃ parisaṅkitaṃ diṭṭhaparisaṅkitaṃ. Evaṃ sesesupi. Imesanti kattuatthe sāmivacanaṃ, imehīti attho. Karissanti vāti ettha vibhattipariṇāmaṃ katvā imeti yojetabbaṃ. Diṭṭhaṃ atthi samūlakaṃ, atthi amūlakanti idaṃ ajjhācārassa sabbhāvāsabbhāvaṃ sandhāya vuttaṃ. Atthi saññāsamūlakaṃ, atthi saññāamūlakanti idaṃ pana diṭṭhasaññāya sabbhāvāsabbhāvaṃ sandhāya.

Samīpe ṭhatvāti dvādasahatthabbhantare samīpe ṭhatvāti vadantīti tīsupi gaṇṭhipadesu vuttaṃ. Parato pana ‘‘dūtaṃ vā paṇṇaṃ vā sāsanaṃ pesetvā codentassa sīsaṃ na etī’’ti parammukhācodanāya eva anāpattiyā vuttattā ‘‘samīpe ṭhatvā’’ti idaṃ sammukhabhāvamattadassanatthaṃ vuttanti amhākaṃ khanti . Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. duṭṭhadosasikkhāpadavaṇṇanā) aṅgaṃ dassentena ‘‘cāvanādhippāyena sammukhācodanā’’ti vuttaṃ, na ca sammukhabhāvo dvādasahatthabbhantareyevāti niyamo sakkā vatthuṃ. Vinayavinicchayañca patvā garukeyeva ṭhātabbanti vuttaṃ, tasmā upaparikkhitvā yuttataraṃ gahetabbaṃ. Codāpakasseva vācāya vācāya saṅghādisesoti āṇattassa vācāya vācāya codāpakassa saṅghādiseso. Mayāpi diṭṭhaṃ sutaṃ atthīti idaṃ āṇattassapi codakabhāvadassanatthaṃ vuttaṃ, evaṃ pana avatvāpi ‘‘pārājikaṃ dhammaṃ ajjhāpannosī’’ti idameva vacanaṃ parassa vacanaṃ viya akatvā anuddhaṃsanādhippāyena vadantassa saṅghādisesoyeva. Satipi pana anuddhaṃsanādhippāye ‘‘asukena evaṃ vutta’’nti dassetvā vadantassa natthi saṅghādisesoti vadanti.

Sambahulā sambahule sambahulehi vatthūhi codentīti ettha sambahuleti bahuttaniddese kāraṇaṃ na dissati. Vatthucodakānaṃyeva hi ekānekavasena idaṃ catukkamāgataṃ, na cuditakassapi ekānekavasena. Tathā hi ekasseva cuditakassa vasena ekavatthuekacodakaekavatthunānācodakanānāvatthuekacodakanānāvatthunānācodakappabhedaṃ idaṃ catukkamāgataṃ, teneva catutthacodanaṃ dassentenapi ‘‘imissā codanāya nānāvatthūni nānācodakā’’ti vuttaṃ, na pana ‘‘nānācuditakā’’ti, tasmā ‘‘sambahule’’ti bahuttaniddese kāraṇaṃ na dissati. Atha vā paṭhamaṃ tīsupi codanāsu ekattena cuditakaṃ niddisitvāpi idha bahuttena niddeso ‘‘na kevalaṃ ekasmiṃyeva cuditake codanā sambhavati, atha kho sambahulesupī’’ti imamatthaṃ dassetuṃ kato.

Codetuṃ pana ko labhati, ko na labhatītiādi anuddhaṃsanādhippāyaṃ vināpi codanālakkhaṇaṃ dassetuṃ vuttaṃ. Sīlasampannoti idaṃ dussīlassa vacanaṃ appamāṇanti adhippāyena vuttaṃ. Bhikkhunīnaṃ pana bhikkhuṃ codetuṃ anissarattā ‘‘bhikkhunimevā’’ti vuttaṃ. Satipi bhikkhunīnaṃ bhikkhūsu anissarabhāve tāhi katacodanāpi codanāruhattā codanāyevāti adhippāyena ‘‘pañcapi sahadhammikā labhantī’’ti vuttaṃ. Bhikkhussa sutvā codetītiādinā codako yesaṃ sutvā codeti, tesampi vacanaṃ pamāṇamevāti sampaṭicchitattā tesaṃ codanāpi ruhatevāti dassetuṃ thero suttaṃ nidassesi.

Dūtaṃvā paṇṇaṃ vā sāsanaṃ vā pesetvāti ‘‘tvaṃyeva gantvā codehī’’ti dūtaṃ vā pesetvā yo taṃ codetuṃ sakkoti, tassa mukhasāsanaṃ vā paṇṇaṃ vā pesetvā. Sīsaṃ na etīti saṅghādiseso na hotīti adhippāyo. Kiñcāpi pāḷiyaṃ ‘‘codeti vā codāpeti vā’’ti sāmaññato vuttattā dūtasāsanādīhi codāpentassapi āpattiyevāti paññāyati, ‘‘sīsaṃ na etī’’ti idaṃ pana aṭṭhakathācariyappamāṇena gahetabbaṃ. Samayenāti pakatiyā saddaṃ sutvā atthavijānanasamayena.

Garukānaṃ dvinnanti pārājikasaṅghādisesānaṃ. Avasesānaṃ vasenāti pañcalahukāpattīnaṃ vasena. ‘‘Natthi dinna’’ntiādi dasavatthukā micchādiṭṭhi. ‘‘Antavā loko, anantavā loko’’tiādinayappavattā diṭṭhi sassatucchedasaṅkhātaṃ antaṃ gaṇhātīti antaggāhikā. Ājīvahetu paññattānaṃ channaṃ sikkhāpadānaṃ vasenāti ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa, ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti saṅghādisesassa, ājīvahetu ājīvakāraṇā yo te vihāre vasati, so bhikkhu arahāti bhaṇati, paṭivijānantassa āpatti thullaccayassa, ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa, ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni agilānā attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa, ājīvahetu ājīvakāraṇā bhikkhu sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassa, ājīvavipattipaccayā imā cha āpattiyo āpajjatīti evaṃ parivārapāḷiyaṃ (pari. 287) dassitānaṃ channaṃ sikkhāpadānaṃ vasena. Diṭṭhivipattiājīvavipattīhi codentopi tammūlikāya āpattiyā eva codeti.

‘‘Kasmā maṃ na vandasī’’ti pucchite ‘‘assamaṇosi asakyaputtiyosī’’ti avandanakāraṇassa vuttattā antimavatthuṃ ajjhāpanno na vanditabboti vadanti. Codetukāmatāya eva avanditvā attanā vattabbassa vuttamatthaṃ ṭhapetvā avandiyabhāve taṃ kāraṇaṃ na hotīti cūḷagaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Antimavatthuṃ ajjhāpannassa avandanīyesu avuttattā tena saddhiṃ sayantassa sahaseyyāpattiyā abhāvato tassa ca paṭiggahaṇassa ruhanato tadeva yuttataranti viññāyati. Kiñcāpi yāva so bhikkhubhāvaṃ paṭijānāti, tāva vanditabbo. Yadā pana ‘‘assamaṇomhī’’ti paṭijānāti, tadā na vanditabboti ayamettha viseso veditabbo. Antimavatthuṃ ajjhāpannassa hi bhikkhubhāvaṃ paṭijānantasseva bhikkhubhāvo, na tato paraṃ. Bhikkhubhāvaṃ appaṭijānanto hi anupasampannapakkhaṃ bhajati. Yasmā āmisaṃ dento attano icchitaṭṭhāneyeva deti, tasmā paṭipāṭiyā nisinnānaṃ yāgubhattādīni dentena ekassa codetukāmatāya adinnepi codanā nāma na hotīti āha ‘‘na tāvatā codanā hotī’’ti.

Tiṃsānīti tiṃsa etesamatthīti tiṃsāni, tiṃsavantānīti attho, tiṃsādhikānīti vuttaṃ hoti. Guṇavacanattā taddhitalopaṃ katvā ‘‘tiṃsānī’’ti vuttaṃ. Atha vā tiṃsa codanā adhikā etesūti tiṃsāni. Tasmiṃ adhikamiti ḍakārapaccaye sati rūpamidaṃ daṭṭhabbaṃ. Navutānīti etthāpi eseva nayo.

Ubbāhikāya taṃ adhikaraṇaṃ vinicchinitabbanti ubbāhikāya sammatehi taṃ adhikaraṇaṃ vinicchinitabbaṃ. Alajjussannāya hi parisāya dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. ‘‘Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno’’tiādinā samathakkhandhake (cūḷava. 231) vuttadasaṅgasampattiyā samannāgatā dve tayo bhikkhū uccinitvā tattheva vuttāya ñattidutiyakammavācāya sammannitabbā. Evaṃ sammatehi pana tehi bhikkhūhi visuṃ vā nisīditvā tassāyeva vā parisāya ‘‘aññehi na kiñci kathetabba’’nti sāvetvā taṃ adhikaraṇaṃ vinicchinitabbaṃ. Tumhākanti cuditakacodake sandhāya vuttaṃ.

Kimhīti kismiṃ vatthusmiṃ. Kimhi nampi na jānāsīti kimhi nanti vacanampi na jānāsi. Nāssa anuyogo dātabboti nāssa pucchā paṭipucchā dātabbā. ‘‘Dummaṅkūnaṃ puggalānaṃ niggahāyā’’tiādivacanato ‘‘alajjīniggahatthāya…pe… paññatta’’nti vuttaṃ. Ehitīti āgamissati. Diṭṭhasantānenāti diṭṭhasambandhena, diṭṭhaniyāmenāti vuttaṃ hoti. Vivādavatthusaṅkhāte atthe paccatthikā atthappaccatthikā. Saññaṃ datvāti tesaṃ kathaṃ pacchinditvā attano vacanaṃ sādhetuṃ saññaṃ katvā. Asuddhasaññāya uppannattā ‘‘ananucchaviko’’ti āha. Ekasambhogaparibhogāti idaṃ attano santikā tesaṃ mocanatthaṃ vuttaṃ, na pana tesaṃ aññamaññasambhoge yojanatthaṃ. Vinicchayo na kātabboti ‘‘amhākaṃ vacane aṭṭhātabbasabhāvā ete alajjino’’ti jānantena vinicchayo na kātabbo.

Viraddhaṃ hotīti attanā katadosappaṭicchādanatthaṃ kañci musāvādaṃ katvā viraddhaṃ hoti. Paṭiññaṃ na detīti sace mayā katadosaṃ vakkhāmi, mayhaṃ anuvattakā bhijjissantīti ‘‘kataṃ mayā’’ti paṭiññaṃ na deti. Suddho hotūti tesaṃ vacanena suddho nāma hotu, tesaṃ vacanena ekadvevāramassa vinicchayo dātabboti adhippāyo. Ṭhāne na tiṭṭhatīti lajjiṭṭhāne na tiṭṭhati. Vinicchayo na dātabboti alajjibhāvamāpannattā na dātabbo.

Amūlakampi samūlakampi mūlaṃ gahetvā vadantīti āha ‘‘dve mūlānī’’ti. Kālena vakkhāmītiādīsu eko ekaṃ okāsaṃ kāretvā codento kālena vadati nāma. Saṅghamajjhe gaṇamajjhe salākaggayāguaggavitakkamāḷakabhikkhācāramaggaāsanasālādīsu upaṭṭhākehi parivāritakkhaṇe vā codento akālena vadati nāma. Tacchena vadanto bhūtena vadati nāma. ‘‘Ambho mahallaka-parisāvacara-paṃsukūlika-dhammakathika-patirūpaṃ tava ida’’nti vadanto pharusena vadati nāma. Kāraṇanissitaṃ pana katvā ‘‘bhante mahallakāttha, parisāvacarā paṃsukūlikā dhammakathikāttha, patirūpaṃ tumhākaṃ ida’’nti vadanto saṇhena vadati nāma. Kāraṇanissitaṃ katvā vadanto atthasañhitena vadati nāma. Mettacitto vakkhāmi, no dosantaroti mettacittaṃ upaṭṭhāpetvā vakkhāmi, na duṭṭhacitto hutvā. Pannarasasu dhammesūti parisuddhakāyasamācāratā, parisuddhavacīsamācāratā, sabrahmacārīsu mettacittatā, bahussutatā, ubhinnaṃ pātimokkhānaṃ vitthārena svāgatasuvibhattasuppavattasuvinicchitatā, ‘‘kālena vakkhāmī’’tiādinā vuttapañcadhammā, kāruññatā, hitesitā, anukampatā, āpattivuṭṭhānatā, vinayapurekkhāratāti imesu pannarasasu dhammesu. Tattha kāruññatāti kāruṇikabhāvo. Iminā karuṇā ca karuṇāpubbabhāgo ca dassito. Hitesitāti hitagavesanatā. Anukampatāti tena hitena saṃyojanā. Dvīhipi mettā ca mettāpubbabhāgo ca dassito. Āpattivuṭṭhānatāti āpattito vuṭṭhāpetvā suddhante patiṭṭhāpanā. Vatthuṃ codetvā sāretvā paṭiññaṃ āropetvā yathāpaṭiññāya kammakaraṇaṃ vinayapurekkhāratā nāma. Sacce ca akuppe cāti vacīsacce ca akuppatāya ca. Cuditakena hi saccañca vattabbaṃ, kopo ca na kātabbo, neva attanā kujjhitabbo, na paro ghaṭṭetabboti attho.

Bhummappattiyāti bhummavacane sampatte, bhummatthe idaṃ upayogavacananti vuttaṃ hoti. Adhikarīyanti etthāti adhikaraṇāni. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyanti? Samanavasena. Adhikaraṇaṃ samenti vūpasamentīti hi samathā. Atha vā samanatthāya pavattamānehi samathehi adhikātabbānīti adhikaraṇāni. Yathā hi samanavasena samathānaṃ vivādādīsu adhikattubhāvo, evaṃ vivādādīnaṃ tehi adhikattabbatāpi. Tenāha ‘‘samathehi adhikaraṇīyatā’’ti. Iminā adhikaraṇasaddassa kammasādhanatā vuttā. Gāhanti ‘‘asukaṃ codessāmī’’ti manasā codanāya gahaṇaṃ. Cetananti ‘‘codessāmī’’ti uppannacetanaṃ. Akkhantinti cuditake uppannaṃ akkhantiṃ. Vohāranti codanāvasappattavacanaṃ. Paṇṇattinti codanāvasappavattanāmapaṇṇattiṃ. Attādānaṃ gahetvāti codanaṃ manasā gahetvā. Taṃ adhikaraṇanti taṃ gāhalakkhaṇaṃ adhikaraṇaṃ.

Tasmāpaṇṇatti adhikaraṇanti aṭṭhakathāsu katasanniṭṭhānaṃ dassetvā idāni tampi na yuttanti dassetuṃ ‘‘taṃ paneta’’ntiādimāha. Teti aṭṭhakathācariyā. Pārājikadhammoti pārājikāpatti. Accantaakusalattāti lokavajjabhāvato pārājikāpattiyā ekantaakusalattā. Yāya paṇṇattiyāti nāmapaṇṇattiṃ sandhāya vadati. Abhilāpenāti tasseva vevacanaṃ. Paññattoti vohāravasena kathito. Adhikaraṇe pavattattā ca adhikaraṇanti mañcaṭṭhesu mañcavohāro viya. Yasmā amūlakena codento cuditake puggale taṃ adhikaraṇaṃ natthīti sallakkheti, tasmā tassa vacanaṃ abhidheyyasuññanti āha ‘‘sabhāvato natthī’’ti. Tañca kho idhevāti tañca yathāvuttapariyāyena paṇṇattiyā adhikaraṇabhāvo idheva imasmiṃyeva sikkhāpade. ‘‘Mātāpi puttena vivadatī’’tiādinayappavattassa vivādassa adhikaraṇabhāvo na sambhavati samathehi anadhikaraṇīyattāti āha ‘‘idhekacco vivādo’’ti.

Aṭṭhārasabhedakaravatthūnīti lakkhaṇavacanametaṃ yathā ‘‘yadi me byādhitā daheyyuṃ, dātabbamidamosadha’’nti, tasmā tesu aññataraññataraṃ nissāya uppanno vivādo ‘‘aṭṭhārasabhedakaravatthūni nissāya uppanno’’ti vuccati. Anuvādoti upavadanā ceva codanā ca. Tattha upavadanā nāma akkoso. Pañcapi āpattikkhandhāti mātikāya āgatā pañca āpattikkhandhā. Sattāti teyeva pañca, vibhaṅge āgatā thullaccayadubbhāsitāpattiyo dveti satta. Kiccayatāti kattabbatā. Karaṇīyatāti tasseva vevacanaṃ. Ubhayenapi apalokanādisaṅghakammaṃyeva dasseti, tenāha ‘‘apalokanakamma’’ntiādi.

Āpattādhikaraṇaṃ ṭhapetvā sesādhikaraṇehi codanāyeva natthīti āha ‘‘imasmiṃ panatthe…pe… āpattādhikaraṇameva adhippeta’’nti. Sapadānukkamaniddesassāti padānaṃ anukkamena niddeso padānukkamaniddeso, padabhājanassetaṃ adhivacanaṃ. Tena saha vattamānaṃ sapadānukkamaniddesaṃ, sikkhāpadaṃ, tassa padānukkamaniddesasahitassa sikkhāpadassāti attho, padabhājanasahitassāti vuttaṃ hoti.

Assāti kattuatthe sāmivacanaṃ, anenāti attho. Tenāha ‘‘etena codakenā’’tiādi. Idhāgatesūti imasmiṃ sikkhāpade āgatesu. Aññatra āgatesūti ito aññatra omasavādādisikkhāpadapāḷiyaṃ āgatesu. Dussīloti nissīlo sīlavirahito. Pāpadhammoti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvo. Asucisaṅkassarasamācāroti aparisuddhakāyakammāditāya asuci hutvā saṅkāya saritabbasamācāro. Dussīlo hi kiñcideva asāruppaṃ disvā ‘‘idaṃ asukena kataṃ bhavissatī’’ti paresaṃ āsaṅkanīyo hoti, kenacideva vā karaṇīyena mantayante bhikkhū disvā ‘‘kacci nu kho ime mayā katakammaṃ jānitvā mantentī’’ti attanoyeva saṅkāya saritabbasamācāro. Paṭicchannakammantoti lajjitabbatāya paṭicchādetabbakammanto. Assamaṇoti na samaṇo. Salākaggahaṇādīsu ‘‘ahampi samaṇo’’ti micchāpaṭiññāya samaṇapaṭiñño. Aseṭṭhacāritāya abrahmacārī. Uposathādīsu ‘‘ahampi brahmacārī’’ti micchāpaṭiññāya brahmacāripaṭiñño. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūti. Chadvārehi rāgādikilesānuvassanena tintattā avassuto. Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujāto.

Idha pāḷiyanti imasmiṃ sikkhāpade pāḷiyaṃ. Jeṭṭhabbatikoti kalidevīvataniyutto. Kalidevī kira sirīdeviyā jeṭṭhā, tasmā tassā vatadharo ‘‘jeṭṭhabbatiko’’ti vuccati. Taṃ pana vataṃ samādiyitvā pūrento sakalasarīre masiṃ makkhetvā kākapattāni muṭṭhiyaṃ katvā kalideviṃ phalake likhāpetvā taṃ kājakoṭiyaṃ bandhitvā thomento vicarati. Yadaggenāti yattakena. Tadaggenāti tattakena. No kappetītiādi vematikabhāvadīpanatthameva vuttanti mahāpadumattherassa adhippāyo. Dutiyatthero pana ‘‘no kappeti, nassarati, pamuṭṭho’’ti etehi vematikabhāvāvatthāya adīpanato añño vematikabhāvo, aññāni no kappanādīnīti catunnampi vibhāgena atthaṃ dasseti, tasmā tassa vādo yuttataroti pacchā vutto. Dassane vematiko hotīti puggale ñātepi tassa kiriyāya sammā adiṭṭhabhāvato cirakālātikkamato vā taṃ kiriyaṃ karonto ‘‘esa mayā diṭṭho vā, na vā’’ti dassane vematiko hoti. Puggale vematiko hotīti tena katakamme ñātepi taṃ kammaṃ karontassa sammā adiṭṭhabhāvato kālantarabhāvato vā ‘‘tassa kammassa kārako ayaṃ vā, no’’ti puggale vematiko hoti.

389. ‘‘Tajjanīyakammādisattavidhampi kammaṃ karissāmā’’ti āpattiyā codentassa adhippāyo kammādhippāyo. ‘‘Āpattito vuṭṭhāpessāmī’’ti adhippāyo vuṭṭhānādhippāyo. Anuddhaṃsentassāti iminā cāvanādhippāyaṃ dasseti. Akkosādhippāyena vadantassa pācittiyanti akkosādhippāyena sattahipi āpattikkhandhehi sammukhā vadantassa pācittiyaṃ. Dukkaṭanti akkosādhippāyena vadantassa dukkaṭaṃ.

‘‘Evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā’’ti vacanato kurundaṭṭhakathānayaṃ patiṭṭhapento ‘‘kurundiyaṃpanā’’tiādimāha . Sabbatthevāti sabbaaṭṭhakathāsu. Yya-kāre sampatte re-kāro atikkanto nāma hotīti āha ‘‘re-kāre anatikkante’’ti. Uposathassa ñattikammabhāvato ñattiyā samattāya uposatho kato nāma hotīti āha ‘‘yya-kāre sampatte na labbhatī’’ti.

Idañcidañcāti ‘‘pāṇātipātaṃ adinnādāna’’ntiādiṃ. ‘‘Asuko ca asuko ca assamaṇo anupāsako’’ti akkosādhippāyena parammukhā vadantassa dukkaṭaṃ, sammukhā vadantassa pana pācittiyameva. Yathā ‘‘asūriyaṃ passati kaññā’’ti ettha ‘‘sūriyaṃ na passati kaññā’’ti ayamattho labbhati, evaṃ ‘‘anokāsaṃ kārāpetvā’’ti etthāpi ‘‘okāsaṃ akārāpetvā’’ti ayamattho labbhatīti āha ‘‘yaṃ panā’’tiādi. Yaṃ codeti, tassa upasampannoti saṅkhyūpagamanaṃ, tasmiṃ suddhasaññitā, yena pārājikena codeti, tassa diṭṭhādivasena amūlakatā, cāvanādhippāyena sammukhā codanā, tassa taṅkhaṇavijānananti imānettha pañca aṅgāni.

Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaduṭṭhadosasikkhāpadavaṇṇanā

391. Navame disvāti ajikāya vippaṭipajjantaṃ chagalakaṃ disvā. Mettiyaṃ bhikkhuninti tassā bhikkhunikālaṃ gahetvā bhūtapubbavohārena voharanti. Veḷuvaneyevāti therassa bhikkhācāravelaṃ aggahetvā tehi vuttabhattuddesavelaṃyeva sandhāya vuttaṃ. Kacci noti kacci nu. Etamatthaṃ ārocesunti aññabhāgiyassa adhikaraṇassa kañcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsitabhāvaṃ ārocesuṃ.

Aññabhāgassāti aññakoṭṭhāsassa, therassa manussajātibhikkhubhāvato aññassa tiracchānajātichagalakabhāvasaṅkhātassa koṭṭhāsassāti vuttaṃ hoti. Idanti sāmaññato napuṃsakaniddesena chagalakaṃ niddisati, idaṃ chagalakajātanti attho, ayaṃ chagalakoti vuttaṃ hoti. Adhikaraṇasaddāpekkho vā napuṃsakaniddeso, idaṃ chagalakasaṅkhātaṃ adhikaraṇanti vuttaṃ hoti. Aññabhāgoti yathāvuttatiracchānajātichagalakabhāvasaṅkhāto aññabhāgo, aññakoṭṭhāsoti attho. Assāti chagalakassa. ‘‘Aññabhāgasambandhī aññabhāgiya’’nti paṭhamaviggahassa attho, ‘‘aññabhāgavantaṃ aññabhāgiya’’nti dutiyaviggahassa. Dvīhipi viggahehi aññabhāgiyanti chagalakova vutto. Tiracchānajātichagalakabhāvañca ṭhapetvā paramatthato visuṃ chagalake asatipi ‘‘paṭimāya sarīra’’ntiādīsu viya abhedepi bhedakappanāya pavattalokavohāravasena ‘‘aññabhāgassa idaṃ, aññabhāgo vā assa atthī’’ti vuttaṃ.

Idāni dvīhipi viggahehi vuttamatthaṃ vitthāretvā dassento ‘‘yo hi so’’tiādimāha. Soti so chagalako. Tassa ‘‘hotī’’ti iminā sambandho. Tatoti tato manussajātito bhikkhubhāvato ca. So vā aññabhāgoti yathāvuttatiracchānajātichagalakabhāvasaṅkhāto aññabhāgo. Assāti chagalakassa. So chagalako aññabhāgiyasaṅkhātaṃ labhatīti yojetabbaṃ. ‘‘Adhikaraṇanti ādhāro, vatthu adhiṭṭhāna’’nti heṭṭhā vuttamatthaṃ sarūpato dassetuṃ ‘‘yasmā cā’’tiādimāha. Tesanti mettiyabhūmajakānaṃ. Imanti chagalakaṃ. Nāmakaraṇasaññāyāti nāmakaraṇasaṅkhātāya saññāya so chagalako adhikaraṇanti veditabboti yojetabbaṃ. Tañhi sandhāyāti ‘‘avassaṃ tumhehi leso oḍḍito, kiṃ vadatha, kiṃ passitthā’’ti anuyuttehi tehi bhikkhūhi ‘‘chagalakassa vippaṭipattiṃ disvā dabbassa nāmaṃ tassa karimhā’’ti vuttattā tassa nāmakaraṇasaññāya adhiṭṭhānabhūtaṃ taṃ chagalakaṃ sandhāya. Te bhikkhūti te anuyuñjakā bhikkhū. Āpattilesampi puggalasmiṃyeva āropetvā vuttattā ‘‘puggalānaṃyeva lesā’’ti vuttaṃ. Padabhājane pana…pe… veditabbanti iminā nāmakaraṇasaññāya ādhārabhūtassa chagalakasaṅkhātassa adhikaraṇassa avacane kāraṇaṃ vuttaṃ.

393. ‘‘Aññabhāgiyassa adhikaraṇassā’’ti ettha pāḷiāgataadhikaraṇasaddapatirūpakaṃ aññaṃ adhikaraṇasaddaṃ pāḷiāgatatadaññasādhāraṇatāya ubhayapadatthaṃ uddharitvā ‘‘adhikaraṇaṃ nāma cattāri adhikaraṇānī’’ti vuttaṃ. Atthuddhāravasena hi atthaṃ dassentena pāḷiyaṃ āgatasaddapatirūpako añño saddo ubhayapadattho uddharitabbo, na ca aññaṃ uddharitvā aññassa attho vattabbo, tasmā pāḷiāgataadhikaraṇasaddapatirūpako aññoyeva ubhayapadatthasādhāraṇo adhikaraṇasaddo uddhaṭoti daṭṭhabbaṃ. Tenevāha ‘‘adhikaraṇanti vacanasāmaññato atthuddhāravasena pavattāni cattāri adhikaraṇānī’’ti. Yā ca sā avasāne…pe… codanā vuttāti bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhī hoti, tañce pārājikena codetītiādicodanaṃ sandhāya vadati.

Methunavītikkamāpattiyo vatthuto sabhāgā, itarāsaṃ pana adinnādānādiāpattīnaṃ samānepi pārājikāpattibhāve vatthuto visabhāgāti āha ‘‘sabhāgavisabhāgavatthuto’’ti. Sabhāvasarikkhāsarikkhatoti sabhāvena sadisāsadisabhāvato. Paṭhamapārājikañhi paṭhamapārājikāpattiyā methunarāgena sabhāvato sadisaṃ, dosasampayuttamanussaviggahena asadisaṃ. Nanu ca ‘‘āpattādhikaraṇaṃ āpattādhikaraṇassa siyā tabbhāgiyaṃ, siyā aññabhāgiya’’nti vuttattā uddesānukkamena tabbhāgiyataṃ aniddisitvā aññabhāgiyatā paṭhamaṃ kasmā niddiṭṭhāti āha ‘‘ādito paṭṭhāyā’’tiādi. Vuttanayenevāti ‘‘sabhāgavisabhāgavatthuto’’tiādinā vuttanayena.

‘‘Saṅghakammāni nissāya uppanna’’nti vuttattā saṅghakammato kiccādhikaraṇaṃ visuṃ viya dissatīti āha ‘‘kiṃ panā’’tiādi. ‘‘Kiccameva kiccādhikaraṇa’’nti vuttattā ‘‘saṅghakammānamevetaṃ adhivacana’’nti vuttaṃ. Yadi evaṃ ‘‘saṅghakammāni nissāya uppanna’’nti kasmā vuttanti āha ‘‘evaṃ santepī’’tiādi. Tassa tassa saṅghakammassa bhagavatā vuttaṃ itikattabbatālakkhaṇaṃyeva tato saṅghakammassa nipphajjanato phalūpacārena saṅghakammanti vattabbataṃ arahatīti āha ‘‘yaṃ kammalakkhaṇaṃ manasi karoti, taṃ nissāya uppajjanato’’ti. Parivāsādisaṅghakammaṃ nissāya mānattādīnaṃ uppajjanato ukkhepanīyakammasīmāsammutikammādīni issāya osāraṇasīmāsamūhananādikammānaṃ uppajjanato ca ‘‘purimaṃ purimaṃ saṅghakamma’’ntiādi vuttaṃ.

395-400.Savatthukaṃ katvāti puggalādhiṭṭhānaṃ katvā. Dīghādinoti dīgharassakāḷaodātādino. Diṭṭhādinoti diṭṭhasutādino. Lohapattasadisoti ayopattasadiso. Aṅgāni paṭhamaduṭṭhadose vuttasadisāni, idha pana kañcidesaṃ lesamattaṃ upādiyanā adhikā.

Dutiyaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

10. Paṭhamasaṅghabhedasikkhāpadavaṇṇanā

410. Dasame ye dubbalā honti appathāmā, na sakkonti araññakādīni sevantā dukkhassantaṃ kātuṃ, te sandhāyāha ‘‘bahūnaṃ kulaputtānaṃ maggantarāyāya saṃvattantī’’ti. Adhivāsanakhantisampannoti ‘‘khamo hoti sītassā’’tiādinā vuttasītuṇhādisahanalakkhaṇāya khantiyā samannāgato. Byañjanapadameva paramaṃ assāti padaparamo. Yassa hi puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti , ayaṃ ‘‘padaparamo’’ti vuccati. Abhisambhuṇitvāti nipphādetvā. Nābhisambhuṇātīti na sampādeti, araññavāsaṃ sampādetuṃ na sakkotīti vuttaṃ hoti. Dhammato apetaṃ uddhammaṃ. Asabbaññū assāti tesaṃ anurūpassa ajānanato asabbaññū bhaveyya. ‘‘Na, bhikkhave, asenāsanikena vassaṃ upagantabba’’nti (mahāva. 204) vacanato ‘‘cattāro pana…pe… paṭikkhittamevā’’ti vuttaṃ. Idameva vacanaṃ sandhāya pāḷiyampi ‘‘aṭṭha māse kho mayā devadatta rukkhamūlasenāsanaṃ anuññāta’’nti vuttaṃ.

Tīhi koṭīhīti tīhi ākārehi, tīhi kāraṇehīti attho. Tadubhayavimuttaparisaṅkitanti diṭṭhaṃ sutanti idaṃ ubhayaṃ anissāya ‘‘kiṃ nu kho idaṃ bhikkhuṃ uddissa vadhitvā sampādita’’nti kevalameva parisaṅkitaṃ. Macchabandhanaṃ jālaṃ, vāgurā migabandhanī. Kappatīti yadi tesaṃ vacanena āsaṅkā upacchinnā hoti, vaṭṭati. Pavattamaṃsanti vikkāyikamaṃsaṃ. Maṅgalādīnanti ādi-saddena āhunapāhunādike saṅgaṇhāti. Bhikkhūnaṃyeva atthāyāti ettha aṭṭhānappayutto eva-saddo, bhikkhūnaṃ atthāya akatamevāti sambandhitabbaṃ. Tasmā ‘‘bhikkhūnañca dassāma, maṅgalādīnañca atthāya bhavissatī’’ti missetvā katampi na vaṭṭatīti veditabbaṃ. Keci pana ‘‘bhikkhūnaṃyevāti avadhāraṇena bhikkhūnañca aññesañca atthāya kataṃ vaṭṭatī’’ti vadanti, taṃ na sundaraṃ. Yattha ca nibbematiko hotīti bhikkhūnaṃ atthāya katepi sabbena sabbaṃ parisaṅkitābhāvamāha. Tamevatthaṃ āvikātuṃ ‘‘sace panā’’tiādi vuttaṃ. Itaresaṃ vaṭṭatīti ajānantānaṃ vaṭṭati, jānato evettha āpatti hotīti. Teyevāti ye uddissa kataṃ, teyeva. Uddisakatamaṃsaparibhogato akappiyamaṃsaparibhogassa visesaṃ dassetuṃ ‘‘akappiyamaṃsaṃ panā’’tiādi vuttaṃ. Purimasmiṃ sacittakā āpatti, itarasmiṃ acittakā. Tenāha ‘‘akappiyamaṃsaṃ ajānitvā bhuñjantassapi āpattiyevā’’ti. ‘‘Paribhogakāle pucchitvā paribhuñjissāmīti vā gahetvā pucchitvā paribhuñjitabba’’nti vacanato akappiyamaṃsaṃ ajānitvā gaṇhantassa paṭiggahaṇena anāpatti siyā. Ajānitvāpi bhuñjantasseva hi āpatti vuttā. Vattanti vadantīti iminā āpatti natthīti dasseti.

Sallekhā vutti etesanti sallekhavuttino. Bāhulikoti ekassa la-kārassa lopaṃ katvā vuttaṃ. Kappanti āyukappaṃ. Saṅghabhedako hi ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ niraye tiṭṭheyyāti āyukappaṃ sandhāya ‘‘kappaṃ nirayamhi paccatī’’ti vuttaṃ. Kappaṭṭhakathāyaṃ (vibha. aṭṭha. 809) pana ‘‘saṇṭhahante hi kappe kappavemajjhe vā saṅghabhedaṃ katvā kappavināseyeva muccati. Sacepi hi sve kappo vinassissatīti ajja saṅghabhedaṃ karoti, sveva muccati, ekadivasameva niraye paccatī’’ti vuttaṃ. Tatthāpi kappavināseyevāti āyukappavināseyevāti atthe sati natthi virodho. Saṇṭhahanteti idampi ‘‘sve vinassissatī’’ti viya abhūtaparikappanavasena vuttaṃ. ‘‘Ekadivasameva niraye paccatī’’ti etthāpi tato paraṃ kappābhāve āyukappassapi abhāvatoti avirodhato atthayojanā daṭṭhabbā. Brahmaṃ puññanti seṭṭhaṃ puññaṃ. Kappaṃ saggamhi modatīti etthāpi āyukappameva.

411.Laddhinānāsaṃvāsakenāti bhāvappadhānoyaṃ niddeso, laddhinānāsaṃvāsakabhāvenāti attho. Kammanānāsaṃvāsakenāti etthāpi eseva nayo. Aññathā nānāsaṃvāsakena sahitassa samānasaṃvāsakassapi saṅghassa asamānasaṃvāsakattaṃ āpajjeyya. Tattha laddhinānāsaṃvāsako nāma ukkhittānuvattako. So hi attano laddhiyā nānāsaṃvāsako jātoti ‘‘laddhinānāsaṃvāsako’’ti vuccati. Kammanānāsaṃvāsako nāma ukkhepanīyakammakato. So hi ukkhepanīyakammavasena nānāsaṃvāsako hotīti ‘‘kammanānāsaṃvāsako’’ti vuccati. Virahitoti vimutto. Kāyasāmaggīdānaṃ tesu tesu saṅghakammesu hatthapāsūpagamanavasena veditabbaṃ.

‘‘Bhedāya parakkameyyā’’ti visuṃ vuttattā bhedanasaṃvattanikassa adhikaraṇassa samādāya paggaṇhato pubbepi pakkhapariyesanādivasena saṅghabhedāya parakkamantassa samanubhāsanakammaṃ kātabbanti veditabbaṃ. Imāni vatthūnīti aṭṭhārasa bhedakaravatthūni. Kammenāti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pātimokkhuddesesu aññatarena uddesena. Vohārenāti tāhi tāhi upapattīhi ‘‘adhammaṃ dhammo’’tiādiaṭṭhārasabhedakaravatthudīpakena vohārena. Anussāvanāyāti ‘‘nanu tumhe jānātha mayhaṃ uccākulā pabbajitabhāvaṃ bahussutabhāvañca, mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti cittampi uppādetuṃ tumhākaṃ yuttaṃ, kiṃ mayhaṃ avīci nīluppalavanaṃ viya sītalo, kimahaṃ apāyato na bhāyāmī’’tiādinā nayena kaṇṇamūle vacībhedaṃ katvā anussāvanena. Salākaggāhenāti evaṃ anussāvetvā tesaṃ cittaṃ upatthambhetvā anivattidhamme katvā ‘‘gaṇhatha imaṃ salāka’’nti salākaggāhena. Pañcahi kāraṇehi saṅghabhedo hotīti ettha kammameva uddeso vā saṅghabhede padhānakāraṇanti veditabbaṃ. Vohārānussāvanasalākaggāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasaena hi voharantena tattha rucijananatthaṃ anussāvetvā salākāya gahitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atirekā vā salākaṃ gahetvā āveṇikakammaṃ vā uddesaṃ vā karonti, tadā saṅgho bhinno nāma hoti. Abbhussitanti abbhuggataṃ. Accheyyāti vihareyya, pavatteyyāti attho.

‘‘Lajjī rakkhissatī’’ti vacanato āpattibhayena ārocanaṃ lajjīnaṃyeva bhāroti āha ‘‘lajjīhi bhikkhūhī’’ti. Alajjissapi anārocentassa āpattiyeva ‘‘ye passanti, ye suṇantī’’ti vacanato. Samāgacchatūti ekī bhavatu. Ekībhāvo ca samānaladdhivasena hotīti āha ‘‘ekaladdhiko hotū’’ti. Sampattiyāti sīlādisampattiyā. Paṭinissajjantassa anāpattibhāvato ‘‘sotthibhāvo tassa bhikkhuno’’ti vuttaṃ. Appaṭinissajjato dukkaṭanti visuṃ visuṃ vadantānaṃ gaṇanāya dukkaṭaṃ. Pahontenāti gantuṃ samatthena agilānena. Saṅghabhedassa garukabhāvato avassaṃ kattabbatādassanatthaṃ ‘‘dūrepi bhāroyevā’’ti vuttaṃ, āpatti pana addhayojanabbhantare gantuṃ samatthassa agilānasseva veditabbā.

416.Asamanubhāsantassāti kammakārake kattuniddesoti āha ‘‘asamanubhāsiyamānassā’’ti. Tatiyakammavācāya paṭinissajjanto ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccaye ca āpajjatiyevāti āha ‘‘paṭinissajjantassa saṅghādisesena anāpattī’’ti. Assāti devadattassa. Katena bhavitabbanti samanubhāsanakammena katena bhavitabbaṃ. Attano rucimattena vadeyyātiādikammikattā appaṭinissajjantassapi anāpattīti adhippāyena vadeyya. Apaññatte sikkhāpade samanubhāsanakammasseva abhāvato ‘‘na hi paññattaṃ sikkhāpadaṃ vītikkamantassā’’ti vuttaṃ. Sikkhāpadaṃ paññapenteneva hi samanubhāsanakammaṃ anuññātaṃ. Uddissa anuññātatoti ‘‘anujānāmi, bhikkhave, romanthakassa romanthana’’ntiādiṃ (cūḷava. 273) uddissa anuññātaṃ sandhāya vadanti. Anāpattiyanti anāpattivāre. Āpattiṃ ropetabboti anissajjanapaccayā āpannapācittiyāpattiṃ ukkhepanīyakammakaraṇatthaṃ āropetabboti attho.

Āpattiyeva na jātāti saṅghādisesāpatti na jātāyevāti attho. Sā panesāti sā pana esā anāpatti. Tivaṅgikanti kāyavācācittavasena tivaṅgikaṃ, kāyavācācittato samuṭṭhātīti vuttaṃ hoti. ‘‘Nappaṭinissajjāmī’’ti saññāya abhāvena muccanato saññāvimokkhaṃ. Sacittakanti ‘‘nappaṭinissajjāmī’’ti jānanacittena sacittakaṃ. Bhedāya parakkamanaṃ, dhammakammena samanubhāsanaṃ, kammavācāpariyosānaṃ, appaṭinissajjananti imānettha cattāri aṅgāni.

Paṭhamasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

11. Dutiyasaṅghabhedasikkhāpadavaṇṇanā

417-418. Ekādasame yaṃ vacanaṃ samaggepi vagge avayavabhūte karoti bhindati, taṃ kalahakārakavacanaṃ idha vagganti vuccatīti āha ‘‘vaggaṃ asāmaggipakkhiyavacanaṃ vadantī’’ti. Asāmaggipakkhe bhavā asāmaggipakkhiyā, kalahakā. Tesaṃ vacanaṃ asāmaggipakkhiyavacanaṃ, asāmaggipakkhe vā bhavaṃ vacanaṃ asāmaggipakkhiyavacanaṃ. Yasmā ubbāhikādikammaṃ bahūnampi kātuṃ vaṭṭati, tasmā ‘‘na hi saṅgho saṅghassa kammaṃ karotī’’ti idaṃ niggahavasena kattabbakammaṃ sandhāya vuttanti veditabbaṃ. Aṅgāni panettha bhedāya parakkamanaṃ pahāya anuvattanaṃ pakkhipitvā heṭṭhā vuttasadisāneva.

Dutiyasaṅghabhedasikkhāpadavaṇṇanā niṭṭhitā.

12. Dubbacasikkhāpadavaṇṇanā

424. Dvādasame vambhanavacananti garahavacanaṃ. Apasādetukāmoti khipitukāmo, tajjetukāmo vā, ghaṭṭetukāmoti vuttaṃ hoti. Saṭasaddo patitasaddena samānattho. Visesanassa ca paranipātaṃ katvā tiṇakaṭṭhapaṇṇasaṭanti vuttanti āha ‘‘tattha tattha patitaṃ tiṇakaṭṭhapaṇṇa’’nti. Kenāpīti vātasadisena nadīsadisena ca kenāpi.

425-426.Vattuṃ asakkuṇeyyoti kismiñci vuccamāne asahanato ovadituṃ asakkuṇeyyo. Dukkhaṃ vaco etasmiṃ vippaṭikūlaggāhe vipaccanīkavāde anādare puggaleti dubbaco. Tenāha ‘‘dukkhena kicchena vaditabbo’’tiādi. Dubbacabhāvakaraṇīyehīti dubbacabhāvakārakehi. Kattuatthe anīyasaddo daṭṭhabbo. Tenevāha ‘‘ye dhammā dubbacaṃ puggalaṃ karontī’’tiādi. Pāpikā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā, asantaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā pāpicchatāti veditabbā. Attukkaṃsakā ca te paravambhakā cāti attukkaṃsakaparavambhakā. Ye attānaṃ ukkaṃsanti ukkhipanti ucce ṭhāne ṭhapenti, parañca vambhenti garahanti nīce ṭhāne ṭhapenti, tesametaṃ adhivacanaṃ. Tesaṃ bhāvo attukkaṃsakaparavambhakatā. Kujjhanasīlo kodhano, tassa bhāvo kodhanatā. Kujjhanalakkhaṇassa kodhassetaṃ adhivacanaṃ.

Pubbakāle kodho, aparakāle upanāhoti āha ‘‘kodhahetu upanāhitā’’ti. Tattha upanahanasīlo, upanāho vā etassa atthīti upanāhī, tassa bhāvo upanāhitā. Punappunaṃ cittapariyonaddhalakkhaṇassa kodhassevetaṃ adhivacanaṃ. Sakiñhi uppanno kodho kodhoyeva, tatuttari upanāho. Abhisaṅgoti dummocanīyo balavaupanāho. So assa atthīti abhisaṅgī, tassa bhāvo abhisaṅgitā. Dummocanīyassa balavaupanāhassetaṃ adhivacanaṃ. Codakaṃ paṭippharaṇatāti codakassa paṭiviruddhena paccanīkena hutvā avaṭṭhānaṃ. Codakaṃ apasādanatāti ‘‘kiṃ nu kho tuyhaṃ bālassa abyattassa bhaṇitena, tvampi nāma bhaṇitabbaṃ maññissasī’’ti evaṃ codakassa ghaṭṭanā. Codakassa paccāropanatāti ‘‘tvampi khosi itthannāmaṃ āpattiṃ āpanno, taṃ tāva paṭikarohī’’ti evaṃ codakassa upari paṭiāropanatā.

Aññena aññaṃ paṭicaraṇatāti aññena kāraṇena, vacanena vā aññassa kāraṇassa, vacanassa vā paṭicchādanavasena caraṇatā. Paṭicchādanattho eva vā carasaddo anekatthattā dhātūnanti paṭicchādanatāti attho. Tāya samannāgato hi puggalo yaṃ codakena dosavibhāvanakāraṇaṃ, vacanaṃ vā vuttaṃ, taṃ tato aññeneva codanāya amūlikabhāvadīpanena kāraṇena, tadatthabodhakena vacanena vā paṭicchādeti. ‘‘Āpattiṃ āpannosī’’ti vutte ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpanno, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti vā vatvā ‘‘evarūpaṃ kiñci tayā diṭṭha’’nti vutte ‘‘na suṇāmī’’ti sotaṃ vā upanāmetvā vikkhepaṃ karontopi aññenaññaṃ paṭicchādeti. ‘‘Itthannāmaṃ āpattiṃ āpannosī’’ti puṭṭhe ‘‘pāṭaliputtaṃ gatomhī’’ti vatvā puna ‘‘na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā’’ti vutte tato ‘‘rājagahaṃ gatomhī’’ti vatvā ‘‘rājagahaṃ vā yāhi brāhmaṇagahaṃ vā, āpattiṃ āpannosī’’ti vutte ‘‘tattha me sūkaramaṃsaṃ laddha’’ntiādīni vatvā bahiddhā kathāvikkhipanampi atthato aññenaññaṃ paṭicaraṇamevāti visuṃ na gahitaṃ.

Apadānenāti attano cariyāya. Apadīyanti hi dosā etena dakkhīyanti, luyanti chijjantīti vā apadānaṃ, sattānaṃ sammā micchā vā vattappayogo. Na sampāyanatāti ‘‘āvuso, tvaṃ kuhiṃ vasasi, kaṃ nissāya vasasī’’ti vā ‘‘yaṃ tvaṃ vadesi ‘mayā esa āpattiṃ āpajjanto diṭṭho’ti, tvaṃ tasmiṃ samaye kiṃ karosi, ayaṃ kiṃ karoti, kattha ca tvaṃ ahosi, kattha aya’’nti vā ādinā nayena cariyaṃ puṭṭhena sampādetvā akathanaṃ.

Makkhipaḷāsitāti ettha paraguṇamakkhanalakkhaṇo makkho, so etassa atthīti makkhī. Tādiso puggalo agāriyo anagāriyo vā samāno paresaṃ sukatakaraṇaṃ vināseti. Agāriyopi hi kenaci anukampakena daliddo samāno uccaṭṭhāne ṭhapito, aparena samayena ‘‘kiṃ tayā mayhaṃ kata’’nti tassa sukatakaraṇaṃ vināseti. Anagāriyopi sāmaṇerakālato pabhuti ācariyena vā upajjhāyena vā catūhi paccayehi uddesaparipucchādīhi ca anuggahetvā dhammakathānayapakaraṇakosallādīni sikkhāpito, aparena samayena rājarājamahāmattādīhi sakkato garukato ācariyupajjhāyesu acittīkato caramāno ‘‘ayaṃ amhehi daharakāle eva anuggahito saṃvaddhito ca, atha ca panidāni nissineho jāto’’ti vuccamāno ‘‘kiṃ mayhaṃ tumhehi kata’’nti tesaṃ sukatakaraṇaṃ vināseti.

‘‘Bahussutepi puggale ajjhottharitvā īdisassa ceva bahussutassa aniyatā gati, tava vā mama vā ko viseso’’tiādinā nayena uppajjamāno yugaggāhalakkhaṇo paḷāso. So paraguṇehi attano guṇānaṃ samakaraṇaraso. Tathā hesa paresaṃ guṇe ḍaṃsitvā viya attano guṇehi same karotīti paḷāsoti vuccati, so etassa atthīti paḷāsī. Makkhī ca paḷāsī ca makkhipaḷāsino, tesaṃ bhāvo makkhipaḷāsitā. Atthato pana makkho ceva paḷāso ca.

Issati parasampattiṃ na sahatīti issukī. Maccharāyati attano sampattiṃ nigūhati, paresaṃ sādhāraṇabhāvaṃ na sahati, maccheraṃ vā etassa atthīti maccharī. Saṭhayati na sammā bhāsatīti saṭho, attano avijjamānaguṇappakāsanalakkhaṇena sāṭheyyena samannāgato kerāṭikapuggalo. Kerāṭiko ca ānandamaccho viya hoti. Ānandamaccho nāma kira macchānaṃ naṅguṭṭhaṃ dasseti, sappānaṃ sīsaṃ ‘‘tumhehi sadiso aha’’nti jānāpetuṃ, evameva kerāṭiko puggalo yaṃ yaṃ suttantikaṃ vā ābhidhammikaṃ vā upasaṅkamati, taṃ taṃ evaṃ vadati ‘‘ahaṃ tumhākaṃ antevāsī, tumhe mayhaṃ anukampakā, nāhaṃ tumhe muñcāmī’’ti ‘‘evamete ‘sagāravo ayaṃ amhesu sappatisso’ti maññissantī’’ti. Sāṭheyyena hi samannāgatassa puggalassa asantaguṇasambhāvanena cittānurūpakiriyāviharato ‘‘evaṃcitto evaṃkiriyo’’ti duviññeyyattā kucchiṃ vā piṭṭhiṃ vā jānituṃ na sakkā. Yato so –

‘‘Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

Sarena nelako hoti, visāṇena jaraggavo’’ti. (dī. ni. aṭṭha. 2.296; vibha. aṭṭha. 894; mahāni. aṭṭha. 166) –

Evaṃ vuttayakkhasūkarasadiso hoti. Katapāpapaṭicchādanalakkhaṇā māyā, sā assa atthīti māyāvī.

Thambhasamaṅgitāya thaddho. Vātabharitabhastāsadisathaddhabhāvapaggahitasiraanivātavuttikārakaroti thambho. Yena samannāgato puggalo gilitanaṅgalasadiso viya ajagaro, vātabharitabhastā viya ca thaddho hutvā garuṭṭhāniye disvā onamitumpi na icchati, pariyanteneva carati. Abbhunnatilakkhaṇo atimāno, so etassa atthīti atimānī.

Saṃ attano diṭṭhiṃ parāmasati sabhāvaṃ atikkamitvā parato āmasatīti sandiṭṭhiparāmāsī. Ādhānaṃ gaṇhātīti ādhānaggāhī. ‘‘Ādhāna’’nti daḷhaṃ vuccati, daḷhaggāhīti attho. Yuttaṃ kāraṇaṃ disvāva laddhiṃ paṭinissajjatīti paṭinissaggī, dukkhena kicchena kasirena bahumpi kāraṇaṃ dassetvā na sakkā paṭinissaggiṃ kātunti duppaṭinissaggī, yo attano diṭṭhiṃ ‘‘idameva sacca’’nti daḷhaṃ gaṇhitvā api buddhādīhi kāraṇaṃ dassetvā vuccamāno na paṭinissajjati, tassetaṃ adhivacanaṃ. Tādiso hi puggalo yaṃ yadeva dhammaṃ vā adhammaṃ vā suṇāti, taṃ sabbaṃ ‘‘evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi suta’’nti kummova aṅgāni sake kapāle antoyeva samodahati. Yathā hi kacchapo attano pādādike aṅge kenaci ghaṭṭite sabbāni aṅgāni attano kapāleyeva samodahati, na bahi nīharati, evamayampi ‘‘na sundaro tava gāho, chaḍḍehi na’’nti vutto taṃ na vissajjeti, antoyeva attano hadaye eva ṭhapetvā vicarati. Yathā kumbhīlā gahitaṃ na paṭinissajjanti, evaṃ kumbhīlaggāhaṃ gaṇhāti, na vissajjeti. Makkhipaḷāsitādiyugaḷattayena dassite makkhapaḷāsādayo cha dhamme visuṃ visuṃ gahetvā ‘‘ekūnavīsati dhammā’’ti vuttaṃ. Anumānasuttaṭṭhakathāyaṃ (ma. ni. aṭṭha. 1.181) pana makkhapaḷāsādayopi yugaḷavasena ekaṃ katvā ‘‘soḷasa dhammā’’ti vuttaṃ.

Pakārehi āvahanaṃ padakkhiṇaṃ, tato padakkhiṇato gahaṇasīlo padakkhiṇaggāhī, na padakkhiṇaggāhī appadakkhiṇaggāhī. Yo vuccamāno ‘‘tumhe maṃ kasmā vadatha, ahaṃ attano kappiyākappiyaṃ sāvajjānavajjaṃ atthānatthaṃ jānāmī’’ti vadati, ayaṃ anusāsaniṃ padakkhiṇato na gaṇhāti, vāmatova gaṇhāti, tasmā ‘‘appadakkhiṇaggāhī’’ti vuccati, tenāha ‘‘yathānusiṭṭha’’ntiādi.

Uddeseti pātimokkhuddese. Atha sabbāneva sikkhāpadāni kathaṃ pātimokkhuddesapariyāpannānīti āha ‘‘yassa siyā āpatti, so āvikareyyāti evaṃ saṅgahitattā’’ti. ‘‘Yassa siyā āpattī’’ti hi iminā sabbāpi āpattiyo nidānuddese saṅgahitāyeva honti. Pañcahi sahadhammikehi sikkhitabbattāti labbhamānavasena vuttaṃ. Sahadhammikena sahakāraṇenātipi attho daṭṭhabbo. ‘‘Vacanāyā’’ti nissakke sampadānavacananti āha ‘‘tato mama vacanato’’ti. Aṅgāni cettha paṭhamasaṅghabhedasadisāni. Ayaṃ pana viseso – yathā tattha bhedāya parakkamanaṃ, evaṃ idha avacanīyakaraṇatā daṭṭhabbā.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

13. Kuladūsakasikkhāpadavaṇṇanā

431. Terasame kīṭāgirīti tassa nigamassa nāmaṃ. Tañhi sandhāya parato ‘‘na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba’’nti vuttaṃ. Tena pana yogato so janapadopi ‘‘kīṭāgiri’’icceva saṅkhyaṃ gatoti āha ‘‘evaṃnāmake janapade’’ti. Āvāse niyuttā āvāsikā, nibaddhavāsino. Te akataṃ senāsanaṃ karonti, jiṇṇaṃ paṭisaṅkharonti, kate issarā honti. Tenāha ‘‘so yesaṃ āyatto…pe… te āvāsikā’’ti . Nivāso nivāsamattaṃ etesaṃ atthīti nevāsikāti āha ‘‘ye pana kevala’’ntiādi. Teti assajipunabbasukā. Cha janāti paṇḍuko lohitako mettiyo bhūmajako assaji punabbasukoti ime cha janā. Sammāti ālapanavacanametaṃ. Āyamukhabhūtāti āyassa mukhabhūtā. Dhuraṭṭhāneti sāvatthiyā avidūre ṭhāne. Vassāne hemante cāti dvīsu utūsu vassanato ‘‘dvīhi meghehī’’ti vuttaṃ. Diyaḍḍhabhikkhusahassato gaṇācariyānaṃ channaṃ janānaṃ adhikattā ‘‘samadhika’’nti vuttaṃ, sādhikanti attho. Ma-kāro padasandhivasena āgato. Akatavatthunti akatapubbaṃ abhinavavatthuṃ.

Kaṇikārādayo puppharukkhā, jātisumanādayo pupphagacchā. Koṭṭananti sayaṃ chindanaṃ. Koṭṭāpananti ‘‘imaṃ chinda bhindā’’ti aññehi chedāpanaṃ. Āḷiyā bandhananti yathā gacchamūle udakaṃ santiṭṭhati, tathā samantato bandhanaṃ. Udakassāti akappiyaudakassa. Kappiyaudakasiñcananti imināva siñcāpanampi saṅgahitanti daṭṭhabbaṃ. Nanu ‘‘udakassa secanaṃ secāpana’’nti imināva sāmaññato kappiyākappiyaudakasiñcanādiṃ sakkā saṅgahetuṃ, tasmā kappiyaudakasiñcanādi kasmā visuṃ vuttanti? ‘‘Ārāmādiatthaṃ ropite akappiyavohāresupi kappiyaudakasiñcanādi vaṭṭatī’’ti vakkhamānattā idhāpi vibhāgaṃ katvā kappiyaudakasiñcanādi visuṃ dassitaṃ. Hatthamukhapādadhovananhānodakasiñcananti imināpi pakārantarena kappiyaudakasiñcanameva dasseti. ‘‘Akappiyavohāro’’ti koṭṭanakhaṇanādivasena sayaṃ karaṇassapi kathaṃ saṅgahoti? Akappiyanti voharīyatīti akappiyavohāroti akappiyabhūtaṃ karaṇakārāpanādi sabbameva saṅgahitaṃ, na pana akappiyavacanamattanti daṭṭhabbaṃ. Kappiyavohārepi eseva nayo. Sukkhamātikāya ujukaraṇanti iminā purāṇapaṇṇādiharaṇampi saṅgahitanti daṭṭhabbaṃ. Kudālādīni bhūmiyaṃ ṭhapetvā ṭhānato hatthena gahetvā ṭhānameva pākaṭataranti ‘‘obhāso’’ti vuttaṃ.

Mahāpaccarivādamhi patiṭṭhapetukāmo pacchā vadati. Vanatthāyāti idaṃ keci ‘‘vatatthāyā’’ti paṭhanti, tesaṃ vatiatthāyāti attho. Akappiyavohārepi ekaccaṃ vaṭṭatīti dassetuṃ ‘‘na kevalañca sesa’’ntiādimāha. Yaṃ kiñci mātikanti sukkhamātikaṃ vā asukkhamātikaṃ vā. ‘‘Kappiyaudakaṃsiñcitu’’nti iminā ‘‘kappiyaudakaṃ siñcathāti vattumpi vaṭṭatī’’ti dasseti. Sayaṃ ropetumpi vaṭṭatīti iminā ‘‘ropehīti vattuṃ vaṭṭatī’’tipi siddhaṃ. Aññatthāya vā karontassāti vatthupūjādiatthaṃ karontassa. Kasmā na anāpattīti vatthupūjanatthāya ganthanādīsu kasmā na anāpatti. Anāpattiyevāti paṭivacanaṃ datvā idāni tameva anāpattibhāvaṃ dassetuṃ ‘‘yathāhī’’tiādi vuttaṃ. Tatthāti ārāmādiatthāya rukkharopane. Tathā vatthupūjanatthāyapi anāpattiyevāti ratanattayapūjanatthāyapi kappiyavohārena pariyāyādīhi ca ganthāpane anāpattiyevāti attho.

‘‘Tathā vatthupūjanatthāyā’’ti hi sāmaññato vuttepi ‘‘yathā hi tattha kappiyavohārena pariyāyādīhi cā’’ti vuttattā kappiyavohārādīhi ganthāpane eva anāpatti viññāyati, na sayaṃ ganthane, teneva paro sayaṃ ganthanampi kasmā na vaṭṭatīti codento ‘‘nanu cā’’tiādimāha. Yathā ārāmādiatthaṃ kappiyapathaviyaṃ sayaṃ ropetumpi vaṭṭati, tathā vatthupūjanatthāya sayaṃ ganthanepi kasmā na vaṭṭatīti codakassa adhippāyo. Vuttantiādi ācariyassa parihāro. Atha ‘‘na pana mahāaṭṭhakathāya’’nti kasmā vadati. Mahāpaccariādīsu vuttampi hi pamāṇamevāti nāyaṃ virodho, mahāaṭṭhakathāyaṃ avuttampi tattheva vuttena saṃsanditvā pamāṇamevāti patiṭṭhāpetuṃ vuttattā. Taṃ kathanti maññeyyāsīti sambandho. Mahāaṭṭhakathāyañca kappiyaudakasecanaṃ vuttaṃ, taṃ kathanti etthāyamadhippāyo. Kiñcāpi mahāaṭṭhakathāyaṃ ārāmādiatthāya kappiyapathaviyaṃ sayaṃ ropanaṃ na vuttaṃ, kappiyaudakassa pana sayaṃ siñcanaṃ vuttameva, tasmā yathā ārāmādiatthāya kappiyaudakaṃ sayaṃ siñcitumpi vaṭṭati, tathā vatthupūjanatthāya sayaṃ ganthanampi kasmā na vaṭṭatīti. Tampi na virujjhatīti yadetaṃ ārāmādiatthāya sayaṃ ropanaṃ kappiyaudakasiñcanañca vuttaṃ, tampi na virujjhati. Kathaṃ taṃ na virujjhatīti āha ‘‘tatrahī’’tiādi. Etaṃ vuttanti mālāvacchaṃ ropentipi ropāpentipi siñcantipi siñcāpentipīti etaṃ vuttaṃ. Aññatra pana pariyāyo atthīti ‘‘mālāvacchaṃ ropentipi ropāpentipi siñcantipi siñcāpentipī’’ti kulasaṅgahatthāya ropanasiñcanaṃ sandhāya vuttattā tato aññatra ārāmādiatthāya mālāvaccharopane pariyāyo atthi. Tattha pariyāyaṃ idhaca pariyāyābhāvaṃ ñatvāti tattha ‘‘mālāvacchaṃ ropentī’’tiādīsu ‘‘mālāvaccha’’nti visesavacanasabbhāvato pariyāyaṃ, idha ‘‘ganthentī’’tiādīsu tathāvidhavisesavacanābhāvato pariyāyābhāvañca ñatvā.

Nanu ca yathā ‘‘ganthentī’’ti sāmaññato vuttattā pariyāyo na labbhatīti yassa kassaci atthāya sayaṃ ganthanaṃ na vaṭṭati, evaṃ ‘‘ganthāpentī’’ti sāmaññato vuttattā pariyāyena ganthāpanampi na vaṭṭatīti āpajjati. Evañca sati parato ‘‘evaṃ jāna, evaṃ kate sobheyya, yathā etāni pupphāni na vikiriyanti, tathā karohītiādinā kappiyavacanena kāretuṃ vaṭṭatī’’ti idaṃ virujjhatīti? Na virujjhati, pariyāyena hi kārāpanaṃ ganthāpanameva na hoti, tasmā yathāvuttanayena pariyāyato kārāpanaṃ vaṭṭati. Sabbaṃ vuttanayeneva veditabbanti heṭṭhā vuttaṃ vinicchayameva saṅkhepato nigameti. Haraṇādīsu kasmā anāpattīti vatthupūjanatthāya haraṇādīsu kasmā anāpatti. Kulitthiādīnaṃ atthāya haraṇatoti kulitthiādīnaṃ haraṇassa tattha vuttattāti adhippāyo. Tenevāha ‘‘haraṇādhikāre hī’’tiādi. Mālanti pupphadāmaṃ. Mañjarī viyāti kusumamañjarī viya. Hārasadisanti muttāhārasadisaṃ.

Pācittiyañceva dukkaṭañcāti pathavīkhaṇanapaccayā pācittiyaṃ, kulasaṅgahapaccayā dukkaṭaṃ. Akappiyavohārenāti ‘‘idaṃ khaṇa, idaṃ ropehī’’tiādiakappiyavohārena. Dukkaṭamevāti kulasaṅgahapaccayā dukkaṭaṃ. Ubhayatthāti kappiyākappiyapathaviyaṃ. Sabbatthāti kulasaṅgahaparibhogaārāmādiatthāya ropite. Dukkaṭampīti na kevalaṃ pācittiyameva. Kappiyenāti kappiyena udakena. Tesaṃyeva dvinnanti kuladūsanaparibhogānaṃ. Dukkaṭanti kulasaṅgahatthāya sayaṃ siñcane kappiyavohārena akappiyavohārena vā siñcāpane ca dukkaṭaṃ, paribhogatthāya pana sayaṃ siñcane akappiyavohārena siñcāpane ca dukkaṭaṃ. Āpattibahulatā veditabbāti ettha sayaṃ siñcane dhārāpacchedagaṇanāya āpattigaṇanā veditabbā. Siñcāpane pana punappunaṃ āṇāpentassa vācāya vācāya āpatti, sakiṃ āṇattassa bahūnaṃ siñcanepi ekāva.

Dukkaṭapācittiyānīti kulasaṅgahapaccayā dukkaṭaṃ, bhūtagāmapātabyatāya pācittiyaṃ. Aññatthāti vatthupūjādiatthāya ocinane. Sakiṃ āṇattoti akappiyavohārena āṇatto. Pācittiyamevāti akappiyavacanena āṇattattā pācittiyaṃ. Kappiyavacanena pana vatthupūjādiatthāya ocināpentassa anāpattiyeva.

Ganthanena nibbattaṃ gantimaṃ. Esa nayo sesesupi. Na vaṭṭatīti kulasaṅgahatthāya vatthupūjādiatthāya vā vuttanayena karontassa ca kārāpentassa ca dukkaṭanti attho. Purimanayenevāti ‘‘bhikkhussa vā’’tiādinā vuttanayena. Dhammāsanavitāne baddhakaṇṭakesu pupphāni vijjhitvā ṭhapentīti sambandho. Uparūpari vijjhitvā chattasadisaṃ katvā āvuṇanato ‘‘chattātichattaṃ viyā’’ti vuttaṃ. ‘‘Kadalikkhandhamhī’’tiādinā vuttaṃ sabbameva sandhāya ‘‘taṃ atioḷārikamevā’’ti vuttaṃ, sayaṃ karontassa akappiyavacaneneva kārāpentassa ca dukkaṭamevāti attho. Pupphavijjhanatthanti vuttattā pupphāni vijjhituṃyeva kaṇṭakaṃ bandhituṃ na vaṭṭati, pupphadāmādibandhanatthaṃ pana vaṭṭati. Kaṇṭakampi bandhituṃ na vaṭṭatīti ca idaṃ aṭṭhakathācariyappamāṇena gahetabbaṃ. Pavesetuṃ na vaṭṭatīti vuttattā pupphacchidde apavesetvā uparūpari ṭhapetuṃ vaṭṭati. Jālamayaṃ vitānaṃ jālavitānaṃ. Nāgadantakampi sacchiddakaṃyeva gahetabbaṃ. Pupphapaṭicchakaṃ daṇḍādīhi katapupphādhāraṇaṃ, tampi sacchiddameva idha vuttaṃ. Asokapiṇḍiyāti asokapupphamañjarikāya. ‘‘Dhammarajju nāma cetiyaṃ vā bodhiṃ vā pupphapavesanatthaṃ āvijjhitvā baddharajjū’’ti mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ, tasmā tathābaddhāya rajjuyā cetiyassa ca antare pupphāni pavesetuṃ vaṭṭatīti viññāyati. Gaṇṭhipade pana ‘‘dhammarajjunti sithilaṃ vaṭṭikaṃ rajjuṃ katvā bodhiṃ vā cetiyaṃ vā parikkhipitvā dhammāsane vā lambitvā tattha pupphāni pavesentī’’ti vuttaṃ, tasmā sithilavaṭṭikāya rajjuyā antarepi pupphāni pavesetuṃ vaṭṭatīti viññāyati, vīmaṃsitvā yuttataraṃ gahetabbaṃ. Ubhayatthāpi panettha nevatthi virodhoti amhākaṃ khanti.

Matthakadāmanti dhammāsanādimatthake lambakadāmaṃ. Pupphehi veṭhentīti pupphadāmena veṭhenti. Tesaṃyevāti uppalādīnaṃyeva. Vākena vā daṇḍakena vāti visuṃ acchinnena pupphasahiteneva vākena vā daṇḍakena vā. Khandhe ṭhapitakāsāvassāti khandhe ṭhapitasaṅghāṭiṃ sandhāya vuttaṃ. Tañhi tathā bandhituṃ sakkā bhaveyya. Imināva aññampi tādisaṃ kāsāvaṃ vā vatthaṃ vā vuttanayena bandhitvā tattha pupphāni pakkhipituṃ vaṭṭatīti siddhaṃ. Aṃsabhaṇḍikaṃ pasibbake pakkhittasadisattā veṭhimaṃ nāma na jātaṃ, tasmā sithilabandhassa antarantarā pakkhipituṃ vaṭṭatīti vadanti.

Pupphapaṭeca daṭṭhabbanti pupphapaṭaṃ karontassa dīghato pupphadāmassa haraṇapaccāharaṇavasena pūraṇaṃ sandhāya vuttaṃ. Tiriyato haraṇaṃ pana vāyimaṃ nāma hoti, na pūrimaṃ. Purimaṭṭhānaṃ atikkāmetīti ettha ‘‘aphusāpetvāpi atikkāmentassa āpattiyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Purimaṭṭhānaṃ atikkāmetī’’ti avisesena vuttattā taṃ yuttaṃ. Keci pana ‘‘aññamaññaṃ aphusāpetvā anekakkhattuṃ parikkhipituṃ vaṭṭatī’’ti vadantīti vuttaṃ, tattha kāraṇaṃ na dissati. Bandhituṃ vaṭṭatīti puppharahitāya suttakoṭiyā vākakoṭiyā vā bandhituṃ vaṭṭati. Ekavāraṃ haritvā vā parikkhipitvā vāti idaṃ pubbe vuttacetiyādiparikkhepaṃ pupphapaṭakaraṇañca sandhāya vuttaṃ, tasmā cetiyaṃ vā bodhiṃ vā parikkhipantena ekavāraṃ parikkhipitvā purimaṭṭhānaṃ sampatte aññassa dātabbaṃ, tenapi ekavāraṃ parikkhipitvā tatheva kātabbaṃ. Pupphapaṭaṃ karontena ca ekavāraṃ haritvā aññassa dātabbaṃ, tenapi tatheva kātabbaṃ. Sacepi dveyeva bhikkhū ubhosu passesu ṭhatvā pariyāyena haranti, vaṭṭatiyevāti vadanti.

Pūritanti dīghato pasāraṇavasena pūritaṃ. Vāyituṃ na labhatīti dīghato pasārite tiriyato haraṇaṃ vāyanaṃ nāma hotīti ekavārampi pupphaguṇaṃ tiriyato harituṃ na vaṭṭati. Pupphāni ṭhapentenāti aganthitāni pākatikapupphāni ṭhapentena. Pupphadāmaṃ pana pūjanatthāya bhūmiyaṃ ṭhapentena phusāpetvā vā aphusāpetvā vā diguṇaṃ katvā ṭhapetuṃ na vaṭṭatīti vadanti. Ghaṭikadāmaolambakoti ante ghaṭikākārayutto yamakadāmaolambako. Ekekaṃ pana dāmaṃ nikkhantasuttakoṭiyāva bandhitvā olambituṃ vaṭṭati, pupphadāmadvayaṃ saṅghaṭitukāmenapi nikkhantasuttakoṭiyāva suttakoṭiṃ saṅghaṭituṃ vaṭṭati. Aḍḍhacandākārena mālāguṇaparikkhepoti aḍḍhacandākārena mālāguṇassa punappunaṃ haraṇapaccāharaṇavasena pūretvā parikkhipanaṃ. Teneva taṃ pūrime paviṭṭhaṃ, tasmā etampi aḍḍhacandākāraṃ punappunaṃ haraṇapaccāharaṇavasena pūritaṃ na vaṭṭati. Ekavāraṃ pana aḍḍhacandākārena mālāguṇaṃ harituṃ vaṭṭatīti vadanti. Pupphadāmakaraṇanti ettha suttakoṭiyaṃ gahetvāpi ekato kātuṃ na vaṭṭatīti vadanti. Geṇḍukakharapattadāmānaṃ paṭikkhittattā celādīhi katadāmampi na vaṭṭati akappiyānulomattāti vadanti.

‘‘Lāsiyanāṭakaṃnāṭentī’’ti vatvā tameva pariyāyantarena dassetuṃ ‘‘recakaṃ dentī’’ti vuttaṃ, abhinayaṃ dassentīti attho, attano adhippāyaṃ pakāsetvā ‘‘evaṃ naccitabba’’nti paṭhamaṃ uṭṭhahitvā naccanākāraṃ dassentīti vuttaṃ hoti. Keci pana ‘‘mukhe aṅguliyo pakkhipitvā saddaṃ karontā cakkamiva attānaṃ bhamayamānā recakaṃ denti nāmā’’ti vadanti. Ekekāya pantiyā aṭṭha aṭṭha padāni assāti aṭṭhapadaṃ. ‘‘Aṭṭhāpada’’ntipi paṭhanti. Dasapadepi eseva nayo. Padānīti ca sāriādīnaṃ patiṭṭhānaṭṭhānāni. Dasapadaṃ nāma dvīhi pantīhi vīsatiyā padehi kīḷanajūtaṃ. Ākāseyeva kīḷantīti ‘‘ayaṃ sārī asukapadaṃ mayā nītā, ayaṃ asukapada’’nti kevalaṃ mukheneva vadantā ākāseyeva jūtaṃ kīḷanti. Jūtaphalaketi jūtamaṇḍale. Pāsakakīḷāya kīḷantīti pāsakaṃ vuccati chasu passesu ekekaṃ yāva chakkaṃ dassetvā katakīḷanaṃ, taṃ vaḍḍhetvā yathāladdhaekakādivasena sāriyo apanentā upanentā ca kīḷanti. Ghaṭena kīḷā ghaṭikāti eke.

Mañjaṭṭhiyā vāti mañjaṭṭhirukkhasāraṃ gahetvā pakkakasāvaṃ sandhāya vadati. Salākahatthanti tālahīrādīnaṃ kalāpassetaṃ adhivacanaṃ. Bahūsu salākāsu visesarahitaṃ ekaṃ salākaṃ gahetvā tāsu pakkhipitvā puna taṃyeva uddharantā salākahatthena kīḷantīti keci. Paṇṇena vaṃsākārena katā nāḷikā paṇṇanāḷikā. Tenevāha ‘‘taṃ dhamantā’’ti. Pucchantassa mukhāgataṃ akkharaṃ gahetvā naṭṭhamuṭṭhilābhālābhādijānanakīḷā akkharikātipi vadanti. Hatthisminti nimittatthe bhummaṃ, hatthinimittasippeti attho. Assasmintiādīsupi eseva nayo. ‘‘Usseḷenti apphoṭentī’’ti dvinnaṃ padānaṃ attho pākaṭoyevāti na vutto. Tattha usseḷentīti mukhena usseḷanasaddaṃ pamuñcanti, mahantaṃ katvā abyattasaddaṃ pavattentīti attho. ‘‘Ajānaṃ saññaṃ dentā ajapālakā viya mukhena vātaṃ nicchārentā sukhumaṃ abyattanādaṃ pavattentī’’tipi vadanti. Apphoṭentīti bhujahatthasaṅghaṭṭanasaddaṃ pavattenti, vāmahatthaṃ ure ṭhapetvā dakkhiṇena pāṇinā tattha tāḷanena saddaṃ karontīti attho. Mukhaḍiṇḍimanti mukhabheriyā etaṃ adhivacanaṃ.

432.Pasādāvahenāti pasādajananakena. Abhikkamanaṃ abhikkantanti āha ‘‘gamanenā’’ti. Paṭikkamanaṃ paṭikkantaṃ. Nivattanenāti nivattimattaṃ dasseti. Nivattetvā pana gamanaṃ gamanameva. Abhimukhaṃ lokitaṃ ālokitanti āha ‘‘purato dassanenā’’ti. Ito cito ca dassanenāti anudisāpekkhanaṃ dasseti. Yaṃdisābhimukho gacchati tiṭṭhati nisīdati, tadabhimukhaṃ pekkhanaṃ ālokitaṃ, tadanugatadisālokanaṃ ‘‘vilokita’’nti hi vuccati. Aññānipi heṭṭhā upari pacchato pekkhanavasena olokitaullokitāpalokitāni nāma honti. Tāni pana na samaṇasāruppāni appasādāvahāni, tenevettha ālokitavilokitāneva gahitāni. Tesanti samāse guṇībhūtānipi pabbāni parāmasati. ‘‘Pabbasaṅkocanenā’’ti hi vuttattā pabbāni tattha guṇībhūtāni saṅkocanassa padhānattā. Satisampajaññehīti sātthakatādipariggāhikāya satiyā tathāpavattasampajaññena ca samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, tassa bhāvo sampajaññaṃ. Tathāpavattañāṇassetaṃ adhivacanaṃ. Abhisaṅkhatattāti sammā pavattitattā. Heṭṭhākhittacakkhūti khandhaṃ anāmetvāva adhokhittacakkhu. Khandhaṃ nāmetvā hi heṭṭhāvalokanaṃ na samaṇasāruppaṃ. ‘‘Okkhittacakkhū’’ti ca iminā yugamattadassitā vuttā.

Bondoti lolo mandadhātukoti attho. Bhakuṭiṃ katvāti bhamukabhedaṃ katvā. Sākhalyena yuttāti ‘‘tattha katamaṃ sākhalyaṃ? Yā sā vācā nelā kaṇṇasukhā’’tiādinā (dha. sa. 1350) nayena vuttasākhalyena samannāgatā, muduvacanāti attho. Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho. Kaṇṇasukhāti byañjanamadhuratāya kaṇṇānaṃ sukhā, sūcinā vijjhanaṃ viya kaṇṇasūlaṃ na janeti. Dānanibaddhānīti nibaddhadānāni.

‘‘Sāriputtamoggallāne āmantesī’’ti vatvā ‘‘gacchatha tumhe sāriputtā’’ti vacanato ‘‘sāriputtā’’ti idaṃ ekasesanayena vuttanti ayamattho pākaṭoyevāti na vutto. ‘‘Sāriputtā’’ti hi idaṃ ekasesanayena vuttaṃ virūpekasesassapi icchitattā, tenevettha bahuvacananiddeso katoti. Saddhassa pasannassāti ratanattayassa saddhāya samannāgatassa tatoyeva ca pasannassa, kammaphalasaddhāya vā samannāgatattā saddhassa ratanattayappasādabahulatāya pasannassa.

433.Āpattiṃ ropetabbāti kuladūsakakammena āpannāpattiṃ ropetabbā. Tasmiṃ vihāreti bahigāme vihāraṃ sandhāya vuttaṃ. Antogāme vihāro pana ‘‘tasmiṃ gāme na vasitabba’’nti imināva saṅgahito gāmaggahaṇeneva gahitattā. ‘‘Tasmiṃ vihāre’’ti vacanato tassa gāmassa sāmantā aññasmiṃ vihāre vasituṃ vaṭṭati. Sāmantagāme piṇḍāya na caritabbanti tasmiṃ vihāre vāsassa paṭikkhittattā yadi tattha vasati, tena sāmantagāmepi piṇḍāya na caritabbanti adhippāyo. Tasmiṃ gāme piṇḍāya na caritabbanti yasmiṃ gāme kuladūsakakammaṃ kataṃ, tasmiṃ gāme na caritabbaṃ. Yasmiñhi gāme vā nigame vā kuladūsakakammaṃ kataṃ, yasmiñca vihāre vasati, neva tasmiṃ gāme vā nigame vā carituṃ labbhati, na vihāre vasituṃ. Sāmantavihāre vasantena pana sāmantagāme carituṃ vaṭṭati tattha vāsassa appaṭikkhittattā.

435.Aṭṭhārasavattānīti ‘‘na upasampādetabbaṃ, na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatena bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena pabbājanīyakammaṃ kataṃ hoti, na sā āpatti āpajjitabbā aññā vā tādisikā tato vā pāpiṭṭhatarā, kammaṃ na garahitabbaṃ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṃ kātabbaṃ, na anuvādo ṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabba’’nti evamāgatāni aṭṭhārasa vattāni.

Assajipunabbasukappadhānā assajipunabbasukāti vuttā sahacaraṇañāyena. Anulomapaṭipadaṃ appaṭipajjanatāyāti yathāpaññattasammāvattasaṅkhātaṃ anulomapaṭipadaṃ appaṭipajjanatāya, yena vattena ciṇṇena saṅgho anulomiko hoti, tasmiṃ avattanatoti vuttaṃ hoti. Na pannalomā hontīti patitalomā na honti, anukūlavuttino na hontīti attho. Nittharaṇamaggaṃ na paṭipajjantīti anulomavattasaṅkhātaṃ nittharaṇūpāyaṃ na paṭipajjanti, yena vattena ciṇṇena sāpattikabhāvato nittiṇṇā honti, tasmiṃ nittharaṇakavattasmiṃ na vattanti, āpattivuṭṭhānatthaṃ turitaturitā chandajātā na hontīti vuttaṃ hoti. Dasahi akkosavatthūhīti jātināmagottakammasippaābādhaliṅgakilesaāpattihīnasaṅkhātehidasahi akkosakāraṇehi. Chandagāmitā pāpentītiādīsu ya-kāro ‘‘sayaṃ abhiññā’’tiādīsu viya luttaniddiṭṭhoti āha ‘‘chandagāmitāyapi pāpentī’’tiādi. Tesanti assajipunabbasukānaṃ gaṇapāmokkhānaṃ.

436-437. Nigamassa apākaṭattā taṃ dassetuṃ ‘‘tatthā’’tiādimāha. Parasantakaṃ deti, dukkaṭamevāti vissāsaggāhena parasantakaṃ gahetvā dentaṃ sandhāya vuttaṃ. Tañca kho vatthupūjanatthāyāti mātāpitūnampi dentena vatthupūjanatthāya eva dātabbanti dasseti. ‘‘Maṇḍanatthāya pana sivaliṅgādipūjanatthāyāti ettakameva vuttattā imaṃ vikkiṇitvā jīvikampi kappessantīti mātuādīnaṃ dātuṃ vaṭṭatī’’ti vadanti. Kassacipīti ñātakassa aññātakassa vā kassacipi. Ñātisāmaṇerehevāti anucchavikattā vuttaṃ. Sampattānaṃ sāmaṇerānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭatīti saṅghikassa lābhassa upacārasīmagatānaṃ sāmaṇerānampi santakattā tesampi upaḍḍhabhāgo labbhatevāti katvā vuttaṃ. Cūḷakanti upaḍḍhabhāgatopi upaḍḍhaṃ. Catutthabhāgassetaṃ adhivacanaṃ.

‘‘Sāmaṇerā…pe… ṭhapentī’’ti idaṃ vassaggena abhājiyaṃ sandhāya vuttaṃ. Tattha tatthāti magge vā cetiyaṅgaṇe vā. Dāpetuṃ na labhantīti sāmaṇerehi dāpetuṃ ananucchavikattā vuttaṃ. Na hi taṃ pupphadānaṃ nāma siyā. Yadi hi tathā āgatānaṃ tesaṃ dānaṃ pupphadānaṃ bhaveyya, sāmaṇerehipi dātuṃ na labbheyya. Sayamevāti sāmaṇerā sayameva. Yāgubhattādīni ādāyāti idaṃ bhikkhūnaṃ atthāya yāgubhattādisampādanaṃ sandhāya vuttattā ‘‘na vaṭṭatī’’ti avisesena vuttaṃ.

Vuttanayenevāti mātāpitūnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi dātuṃ vaṭṭati, sesañātakānaṃ pakkosāpetvāva. Mātāpitūnañca harāpentena ñātisāmaṇereheva harāpetabbaṃ, itare pana yadi sayameva icchanti, vaṭṭatīti imaṃ pupphe vuttanayaṃ phalepi atidisati, tasmā phalampi mātāpitūnaṃ haraṇaharāpanādinā dātuṃ vaṭṭati, sesañātīnaṃ pakkosāpetvāva. Idāni ‘‘yo haritvā vā harāpetvā vā…pe… issaravatāya dadato thullaccaya’’nti imaṃ pupphe vuttanayaṃ phalepi saṅkhipitvā dassento ‘‘kulasaṅgahatthāya panā’’tiādimāha. Khīṇaparibbayānanti āgantuke sandhāya vuttaṃ. Phalaparicchedena vāti ‘‘ettakāni phalāni dātabbānī’’ti evaṃ phalaparicchedena vā. Rukkhaparicchedena vāti ‘‘imehi rukkhehi dātabbānī’’ti evaṃ rukkhaparicchedena vā. Paricchinnesupi rukkhesu ‘‘idha phalāni sundarāni, ito gaṇhathā’’ti vadantena kulasaṅgaho kato nāma hotīti āha ‘‘evaṃ pana na vattabba’’nti.

Rukkhacchallīti rukkhattaco. Tesaṃ tesaṃ gihīnaṃ gāmantaradesantarādīsu sāsanapaṭisāsanaharaṇaṃ jaṅghapesanikaṃ. Tenāha ‘‘gihīnaṃ dūteyyaṃ sāsanaharaṇakamma’’nti. Dūtassa kammaṃ dūteyyaṃ. Paṭhamaṃ sāsanaṃ aggahetvāpi…pe… pade pade dukkaṭanti idaṃ tassa sāsanaṃ ārocessāmīti iminā adhippāyena gamanaṃ sandhāya vuttaṃ, tassa pana sāsanaṃ paṭikkhipitvā sayameva kāruññe ṭhito gantvā attano patirūpaṃ sāsanaṃ āroceti, anāpatti. Pubbe vuttappakāranti ‘‘mama vacanena bhagavato pāde vandathā’’tiādinā vuttappakāraṃ sikkhāpade paṭhamaṃ vuttaṃ. Pakkamatāyasmāti idaṃ pabbājanīyakammavasena vuttaṃ. Puna pakkamatāyasmāti idaṃ pana pabbājanīyakammakatassa vattavasena vuttaṃ. Paṭhamasaṅghabhedasadisānevāti ettha aṅgesupi yathā tattha parakkamanaṃ, evaṃ idha chandādīhi pāpanaṃ daṭṭhabbaṃ. Sesaṃ tādisamevāti.

Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

442. Paṭhamaṃ āpatti āpajjanaṃ etesanti paṭhamāpattikā. Tattakāni ahānīti paṭicchāditadivasato paṭṭhāya yāva ārocitadivaso, tāva divasapakkhamāsasaṃvaccharavasena yattako kālo atikkanto, tattakaṃ kālanti attho. Akāmena avasenāti ettha appaṭikammakatāya āpattiyā saggamokkhāvaraṇabhāvato anicchantenapi parivasitabbanti adhippāyo. Avhātabboti abbhānakammavasena pakkositabbo. Te ca bhikkhū gārayhāti ettha ye ūnabhāvaṃ ñatvā abbhenti, te bhikkhū ca garahitabbā sātisārā sadosā, dukkaṭaṃ āpajjantīti ayamattho pākaṭoyevāti na vutto. Sāmīcīti vattaṃ.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Terasakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app