Sedamocanagāthā

Avippavāsādipañhavaṇṇanā

479. Sedamocanagāthāsu tahinti tasmiṃ puggale. ‘‘Akappiyasambhogo nāma methunadhammādī’’ti gaṇṭhipadesu vuttaṃ. Esā pañhā kusalehi cintitāti liṅgavipallāsavasenetaṃ vuttaṃ, eso pañho kusalehi cintitoti attho.

Dasāti avandiye dasa. Ekādasāti paṇḍakādayo ekādasa. Ubbhakkhake na vadāmīti iminā mukhe methunadhammābhāvaṃ dīpeti. Adhonābhiṃ vivajjiyāti iminā vaccamaggapassāvamaggesu.

Gāmantarapariyāpannaṃ nadīpāraṃ okkantabhikkhuniṃ sandhāyāti ettha nadī bhikkhuniyā gāmapariyāpannā, paratīraṃ gāmantarapariyāpannaṃ. Tattha paratīre paṭhamaleḍḍupātappamāṇo gāmūpacāro nadīpariyantena paricchinno, tasmā paratīre ratanamattampi araññaṃ natthi, paratīrañca tiṇādīhi paṭicchannattā dassanūpacāravirahitaṃ karoti. Tattha attano gāme āpatti natthi, paratīre pana paṭhamaleḍḍupātasaṅkhāte gāmūpacāreyeva pādaṃ ṭhapeti. Antare abhidhamme vuttanayena araññabhūtaṃ sakagāmaṃ atikkamati nāma, tasmā gaṇamhā ohīyanā nāma hotīti veditabbaṃ.

Bhikkhūnaṃ santike ekatoupasampannā nāma mahāpajāpatipamukhā pañcasatasākiniyo bhikkhuniyo. Mahāpajāpatipi hi ānandattherena dinnaovādassa paṭiggahitattā bhikkhūnaṃ santike upasampannā nāma.

Pārājikādipañhavaṇṇanā

480. Saha dussena methunavītikkamassa sakkuṇeyyatāya ‘‘dussakuṭiādīni sandhāyā’’ti vuttaṃ. Liṅgaparivattaṃ sandhāya vuttāti ‘‘liṅgaparivatte sati paṭiggahaṇassa vijahanato sāmaṃ gahetvā bhuñjituṃ na vaṭṭatī’’ti liṅgaparivattanaṃ sandhāya vuttā.

481.Suppatiṭṭhitanigrodhasadisanti yojanadviyojanādiparamaṃ mahānigrodhaṃ sandhāya vuttaṃ.

Sedamocanagāthāvaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app