8. Cīvarakkhandhakaṃ

Jīvakavatthukathāvaṇṇanā

329-330. Cīvarakkhandhake kammavipākanti kammajarogaṃ. Saṃyamassāti ānisaṃsassa, upayogatthe cetaṃ sāmivacanaṃ.

Pajjotarājavatthukathādivaṇṇanā

334-336.Vicchikassa jātoti tassa kira mātuyā utusamaye sayanagatāya vicchiko nābhippadesaṃ āruḷho, sā tassa samphassena gabbhaṃ gaṇhi. Taṃ sandhāya vuttaṃ ‘‘vicchikassa jāto’’ti. Ussannadosoti sañcitapittādidoso.

Varayācanakathāvaṇṇanā

337.Itarītarenāti itarena itarena. Itara-saddo pana aniyamavacano dvikkhattuṃ vuccamāno yaṃkiñci-saddehi samānattho hotīti vuttaṃ ‘‘appagghenapi mahagghenapi yena kenacī’’ti. Mahāpiṭṭhiyakojavanti hatthipiṭṭhīsu attharitabbatāya mahāpiṭṭhiyanti laddhasamaññaṃ caturaṅgulapupphaṃ kojavaṃ.

Kambalānujānanādikathāvaṇṇanā

340.Upacāreti susānassa āsanne padese. Chaḍḍetvā gatāti kiñci avatvāyeva chaḍḍetvā gatā. So eva sāmīti akatāya katikāya yena gahitaṃ, sova sāmī.

Cīvarapaṭiggāhakasammutiādikathāvaṇṇanā

342-343.Dhuravihāraṭṭhāneti vihāradvārassa sammukhaṭṭhāne. Vihāramajjheyeva sammannitabbanti sabbesaṃ jānanatthāya vihāramajjheyeva nisinnehi sammannitabbaṃ. Tulābhūtoti tulāsadiso. Vaṇṇāvaṇṇaṃ katvāti sabbakoṭṭhāse agghato samake katvā. Tenevāha ‘‘same paṭivīse ṭhapetvā’’ti. Idanti sāmaṇerānaṃ upaḍḍhapaṭivīsassa dānaṃ. Phātikammanti sammuñjanībandhanādihatthakammaṃ . Ukkuṭṭhiṃ karontīti mahāsaddaṃ karonti. Samapaṭivīso dātabboti karissāmāti yācantānaṃ paṭiññāmattenapi samakoṭṭhāso dātabbo.

Cīvararajanakathāvaṇṇanā

344.Rajanakumbhiyā majjhe ṭhapetvāti antorajanakumbhiyā majjhe ṭhapetvā evaṃ vaṭṭādhārake antorajanakumbhiyā pakkhitte majjhe udakaṃ tiṭṭhati, vaṭṭādhārakato bahi samantā antokumbhiyaṃ rajanacchalli. Rajanaṃ pakkhipitunti rajanacchalliṃ pakkhipituṃ.

Ticīvarānujānanakathāvaṇṇanā

346.Uddhaste aruṇeti uggate aruṇasīse. Nandimukhiyāti tuṭṭhamukhiyā.

Atirekacīvarādikathāvaṇṇanā

348.Acchupeyyanti patiṭṭhapeyyaṃ. Hatavatthakānanti kālātītavatthānaṃ. Uddharitvā allīyāpanakhaṇḍanti dubbalaṭṭhānaṃ apanetvā allīyāpanavatthakhaṇḍaṃ.

Visākhāvatthukathāvaṇṇanā

349-351. Visākhāvatthumhi kallakāyāti akilantakāyā pītisomanassehi phuṭasarīrā. Gatīti ñāṇagati ñāṇādhigamo. Abhisamparāyoti ñāṇābhisamparāyo ñāṇasahito peccabhāvo.

Taṃbhagavā byākarissatīti ‘‘so bhikkhu sotāpanno sakadāgāmī’’tiādinā tassa taṃ ñāṇagatiṃ, tato paraṃ ‘‘niyato sambodhiparāyaṇo sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatī’’tiādinā (saṃ. ni. 5.1004) ñāṇābhisamparāyañca āvi karissati. Sovaggikanti saggasaṃvattanikaṃ. Sokaṃ nudati vinodetīti sokanudaṃ.

Nisīdanādianujānanakathāvaṇṇanā

353.Dukkhaṃsupatīti nānāvidhasupinaṃ passanto dukkhaṃ supati. Dukkhaṃ paṭibujjhatīti paṭibujjhantopi uttasitvā salomahaṃso dukkhaṃ paṭibujjhati.

Pacchimavikappanupagacīvarādikathāvaṇṇanā

359-362.Aṭṭhapadakacchannena pattamukhaṃ sibbitunti aṭṭhapadaphalakākārena pattamukhe tattha tattha gabbhaṃ dassetvā sibbituṃ. Aggaḷaguttiyeva pamāṇanti imehi catūhi nikkhepakāraṇehi ṭhapentenapi aggaḷaguttivihāreyeva ṭhapetuṃ vaṭṭatīti adhippāyo.

Saṅghikacīvaruppādakathāvaṇṇanā

363.Pañca māseti accantasaṃyoge upayogavacanaṃ. Vaḍḍhiṃ payojetvā ṭhapitaupanikkhepatoti vassāvāsikatthāya veyyāvaccakarehi vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato. Tatruppādatoti nāḷikeraārāmāditatruppādato. ‘‘Vassāvāsikalābhavasena vā matakacīvaravasena vā tatruppādavasena vā aññena vā kenaci ākārena saṅghaṃ uddissa uppannacīvaraṃ, sabbaṃ tasseva atthatakathinassa pañca māse, anatthatakathinassa ekaṃ cīvaramāsaṃ pāpuṇātī’’ti avisesato vatvāpi puna vassāvāsikalābhavasena uppanne labbhamānavisesaṃ dassetuṃ ‘‘yaṃ pana ida’’ntiādi āraddhaṃ. Tattha idhāti abhilāpamattametaṃ. ‘‘Vassaṃvutthasaṅghassa demā’’ti vuttepi soyeva nayo. Anatthatakathinassapi pañca māse pāpuṇātīti vassāvāsikalābhavasena uppannattā anatthatakathinassapi vutthavassassa pañca māse pāpuṇāti. Kenaci pana ‘‘idha-saddena niyamitattā’’ti kāraṇaṃ vuttaṃ, taṃ akāraṇaṃ. Tathā hi idha-saddena aniyametvāpi ‘‘vassaṃvutthasaṅghassa demā’’ti vā ‘‘vassāvāsikaṃ demā’’ti vā antohemante vassāvāsikalābhavasena dinnaṃ cīvaraṃ anatthatakathinassapi vutthavassassa pañca māse pāpuṇāti, teneva parato aṭṭhasu mātikāsu ‘‘vassaṃvutthasaṅghassa detī’’ti imassa mātikāpadassa vinicchaye (mahāva. aṭṭha. 379) ‘‘cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demāti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā, atītavassaṃvutthānameva pāpuṇātī’’ti vuttaṃ. Tato paranti pañcamāsato paraṃ, gimhānassa paṭhamadivasato paṭṭhāyāti attho.

‘‘Kasmā? Piṭṭhisamaye uppannattā’’ti idaṃ ‘‘udāhu anāgatavasse’’ti imassānantaraṃ daṭṭhabbaṃ. Gimhānassa paṭhamadivasato paṭṭhāya uppannameva hi piṭṭhisamaye uppannattā ‘‘kiṃ atītavasse idaṃ vassāvāsika’’ntiādinā pucchitabbaṃ, teneva paratopi vakkhati ‘‘gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā ‘atītavassāvāsassa pañca māsā atikkantā, anāgato cātumāsaccayena bhavissati, kataravassāvāsassa desī’ti. Sace ‘atītavassaṃvutthānaṃ dammī’ti vadati, taṃantovassaṃvutthānameva pāpuṇātī’’ti (mahāva. aṭṭha. 379). Potthakesu pana ‘‘anatthatakathinassapi pañca māse pāpuṇātī’’ti imassānantaraṃ ‘‘kasmā? Piṭṭhisamaye uppannattā’’ti idaṃ likhanti, taṃ na yujjati. Na hi piṭṭhisamaye uppannaṃ sandhāya ‘‘anatthatakathinassapi pañca māse pāpuṇātī’’ti vuttaṃ, na ca piṭṭhisamaye uppannaṃ vutthavassasseva pāpuṇāti, sammukhībhūtānaṃ sabbesaṃ pāpuṇāti, teneva parato vakkhati ‘‘asukavihāre vassaṃvutthasaṅghassāti vadati, tatra vassaṃvutthānameva yāva kathinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā’’ti (mahāva. aṭṭha. 379).

Ṭhitikā pana na tiṭṭhatīti ettha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya pana ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā gacchati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhamārohati. Atha añño natthi, puna attano pāpetvā gahetabbaṃ. Duggahitāni hontīti ettha saṅghikāneva hontīti adhippāyo. Gahitameva nāmāti ‘‘imassa idaṃ patta’’nti kiñcāpi na viditaṃ, te pana bhāgā atthato tesaṃ pattāyevāti adhippāyo. Itovāti therānaṃ dātabbatoyeva.

Saṅghikacīvaruppādakathāvaṇṇanā niṭṭhitā.

Upanandasakyaputtavatthukathāvaṇṇanā

364.Sattāhavārenaaruṇameva uṭṭhāpetīti etaṃ vacanamattameva ekasmiṃ vihāre sattāhakiccābhāvato. Idanti ekādhippāyadānaṃ. Nānālābhehītiādīsu nānā visuṃ visuṃ lābho etesūti nānālābhā, dve vihārā, tehi nānālābhehi. Nānā visuṃ visuṃ pākārādīhi paricchinno upacāro etesanti nānūpacārā, tehi nānūpacārehi. Ekasīmavihārehīti ekūpacārasīmāyaṃ dvīhi vihārehi.

Gilānavatthukathāvaṇṇanā

365.Palipannoti nimuggo, makkhitoti attho. Uccāretvāti ukkhipitvā. Samānācariyakoti ettha sacepi ekassa ācariyassa eko antevāsiko hoti, eko saddhivihāriko, etepi aññamaññaṃ samānācariyakā evāti vadanti.

366.Bhesajjaṃ yojetuṃ asamattho hotīti vejjena ‘‘idañcidañca bhesajjaṃ gahetvā iminā yojetvā dātabba’’nti vutte tathā kātuṃ asamatthoti attho. Nīhātunti nīharituṃ, chaḍḍetunti attho.

Matasantakakathāvaṇṇanā

367-369.Bhikkhussa kālakateti ettha kālakata-saddo bhāvasādhanoti āha ‘‘kālakiriyāyā’’ti. Tattha tattha saṅghassāti tasmiṃ tasmiṃ vihāre saṅghassa.

Saṅghe bhinne cīvaruppādakathāvaṇṇanā

376.Yattha pana dakkhiṇodakaṃ pamāṇanti bhikkhū yasmiṃ raṭṭhe dakkhiṇodakapaaggahaṇamattenapi deyyadhammassa sāmino hontīti adhippāyo. Parasamuddeti jambudīpe.

378.Matakacīvaraṃ adhiṭṭhātīti ettha maggaṃ gacchanto tassa kālakiriyaṃ sutvā avihāraṭṭhāne ce dvādasaratanabbhantare aññesaṃ bhikkhūnaṃ abhāvaṃ ñatvā ‘‘idaṃ cīvaraṃ mayhaṃ pāpuṇātī’’ti adhiṭṭhāti, svādhiṭṭhitaṃ.

Aṭṭhacīvaramātikākathāvaṇṇanā

379.Puggalādhiṭṭhānanayenavuttanti ‘‘sīmāyadāna’’ntiādinā vattabbe ‘‘sīmāya detī’’tiādi puggalādhiṭṭhānanayena vuttaṃ. Parikkhepārahaṭṭhānena paricchinnāti iminā aparikkhittassa vihārassa dhuvasannipātaṭṭhānādito paṭhamaleḍḍupātassa anto upacārasīmāti dasseti. Idāni dutiyaleḍḍupātassa antopi upacārasīmāyevāti dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Dhuvasannipātaṭṭhānampi pariyantagatameva gahetabbaṃ. Bhikkhunīnaṃ ārāmappavesanasenāsanāpucchanādi parivāsamānattārocanavassacchedanissayasenāsanaggāhādi vidhānanti idaṃ sabbaṃ imissāyeva upacārasīmāya vasena veditabbaṃ. Lābhatthāya ṭhapitasīmā lābhasīmā. Samānasaṃvāsaavippavāsasīmāsu dinnassa idaṃ nānattaṃ – ‘‘avippavāsasīmāya dammī’’ti dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti. Kasmā? ‘‘Ṭhapetvā gāmañca gāmūpacārañcā’’ti vuttattā. ‘‘Samānasaṃvāsakasīmāya dammī’’ti dinnaṃ pana gāme ṭhitānampi pāpuṇātīti.

Buddhādhivutthoti buddhena bhagavatā adhivuttho. Ekasminti ekasmiṃ vihāre. Pākavaṭṭanti dānavaṭṭaṃ. Vattatīti pavattati. Paṃsukūlikānampi vaṭṭatīti ‘‘tuyhaṃ demā’’ti avatvā ‘‘bhikkhūnaṃ dema, therānaṃ demā’’ti vuttattā paṃsukūlikānaṃ vaṭṭati. Vicāritamevāti upāhanatthavikādīnamatthāya vicāritameva.

Upaḍḍhaṃ dātabbanti yaṃ ubhatosaṅghassa dinnaṃ, tato upaḍḍhaṃ bhikkhūnaṃ, upaḍḍhaṃ bhikkhunīnaṃ dātabbaṃ. Sacepi eko bhikkhu hoti ekā vā bhikkhunī, antamaso anupasampannassapi upaḍḍhameva dātabbaṃ. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte pana puggalo visuṃ na labhatīti idaṃ aṭṭhakathāpamāṇeneva gahetabbaṃ. Na hettha visesakāraṇaṃ upalabbhati. Tathā hi ‘‘ubhatosaṅghassa ca tuyhañca dammī’’ti vutte sāmaññavisesavacanehi saṅgahitattā yathā puggalo visuṃ labhati, evamidhāpi ‘‘bhikkhusaṅghassa ca tuyhañcā’’ti sāmaññavisesavacanasabbhāvato bhavitabbameva visuṃ puggalapaṭivīsenāti viññāyati, tasmā aṭṭhakathāvacanamevettha pamāṇaṃ. Pāpuṇanaṭṭhānato ekameva labhatīti attano vassaggena pattaṭṭhānato ekameva koṭṭhāsaṃ labhati. Tattha kāraṇamāha ‘‘kasmā? Bhikkhusaṅghaggahaṇena gahitattā’’ti, bhikkhusaṅghaggahaṇeneva puggalassapi gahitattāti adhippāyo. Bhikkhusaṅghassa harāti vuttepi haritabbanti īdisaṃ gihiveyyāvaccaṃ na hotīti katvā vuttaṃ.

Lakkhaṇaññū vadantīti idaṃ sanniṭṭhānavacanaṃ, aṭṭhakathāsu anāgatattā pana evaṃ vuttaṃ. Bahiupacārasīmāyaṃ…pe… sabbesaṃ pāpuṇātīti yattha katthaci vutthavassānaṃ sabbesaṃ pāpuṇātīti adhippāyo. Teneva mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. akālacīvarasikkhāpadavaṇṇanā) ‘‘sace pana bahiupacārasīmāyaṃ ṭhito ‘vassaṃvutthasaṅghassā’ti vadati, yattha katthaci vutthavassānaṃ sabbesaṃ sampattānaṃ pāpuṇātī’’ti vuttaṃ. Gaṇṭhipadesu pana ‘‘vassāvāsassa ananurūpe padese ṭhatvā vuttattā vassaṃvutthānaṃ avutthānañca sabbesaṃ pāpuṇātī’’ti vuttaṃ, taṃ na gahetabbaṃ. Na hi ‘‘vassaṃvutthasaṅghassa dammī’’ti vutte avutthavassānaṃ pāpuṇāti. Evaṃ vadatīti ‘‘vassaṃvutthasaṅghassa dammī’’ti vadati. Uddesaṃ gahetuṃ āgatoti tassa santike uddesaṃ agahitapubbassapi uddesaṃ gaṇhissāmīti āgatakālato paṭṭhāya antevāsikabhāvūpagamanato vuttaṃ. Sesamettha suviññeyyameva.

Aṭṭhacīvaramātikākathāvaṇṇanā niṭṭhitā.

Cīvarakkhandhakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app