Ekuttarikanayo

Ekakavāravaṇṇanā

321.Mūlavisuddhiyāantarāpattīti antarāpattiṃ āpajjitvā mūlāyapaṭikassanaṃ katvā ṭhitena āpannā. ‘‘Agghavisuddhiyā antarāpattīti sambahulā āpattiyo āpajjitvā tāsu sabbacirapaṭicchannavasena agghasamodhānaṃ gahetvā vasantena āpannāpattī’’ti gaṇṭhipadesu vuttaṃ. Saussāheneva cittenāti ‘‘punapi āpajjissāmī’’ti saussāheneva cittena. Bhikkhunīnaṃ aṭṭhavatthukāya vasena cetaṃ vuttaṃ. Tenevāha ‘‘aṭṭhame vatthusmiṃ bhikkhuniyā pārājikameva hotī’’ti. ‘‘Dhammikassa paṭissavassa asaccāpane’’ti vuttattā adhammikapaṭissavassa visaṃvāde dukkaṭaṃ na hoti. ‘‘Tumhe vibbhamathā’’ti hi vutte suddhacitto ‘‘sādhū’’ti paṭissuṇitvā sace na vibbhamati, anāpatti. Evaṃ sabbattha. Pañcadasasu dhammesūti ‘‘kālena vakkhāmi, no akālenā’’tiādinā vuttapañcadasadhammesu. Āpattiṃ āpajjituṃ bhabbatāya bhabbāpattikā.

Ekakavāravaṇṇanā niṭṭhitā.

Dukavāravaṇṇanā

322. Dukesu nidahaneti ātape aticiraṃ ṭhapetvā nidahane. Vatthusabhāgaṃ desento desento āpajjati, āpannaṃ āpattiṃ na desessāmīti dhuraṃ nikkhipanto na desento āpajjati. Romajanapade jātaṃ romakaṃ. Pakkālakanti yavakkhāraṃ. Anuññātaloṇattā loṇānipi dukesu vuttāni.

Dukavāravaṇṇanā niṭṭhitā.

Tikavāravaṇṇanā

323. Tikesu vacīsampayuttaṃ kāyakiriyaṃ katvāti kāyena nipaccakāraṃ katvā. Mukhālambarakaraṇādibhedoti mukhabherivādanādippabhedo. Yassa sikkhāpadassa vītikkame kāyasamuṭṭhānā āpattiyo, taṃ kāyadvāre paññattasikkhāpadaṃ. Upaghātetīti vināseti. Na ādātabbanti ‘‘imasmā vihārā parampi mā nikkhama, vinayadharānaṃ vā santikaṃ āgaccha vinicchayaṃ dātu’’nti vutte tassa vacanaṃ na gahetabbanti attho.

Akusalāni ceva mūlāni cāti akosallasambhūtaṭṭhena ekantākusalabhāvato akusalāni, attanā sampayuttadhammānaṃ suppatiṭṭhitabhāvasādhanato mūlāni, na akusalabhāvasādhanato. Na hi mūlato akusalānaṃ akusalabhāvo, kusalādīnaṃ vā kusalādibhāvo. Tathā ca sati momūhacittadvayamohassa akusalabhāvo na siyā.

Duṭṭhu caritānīti paccayato sampayuttadhammato pavattiākārato ca na suṭṭhu asammāpavattitāni. Virūpānīti bībhacchāni sampati āyatiñca aniṭṭharūpattā. Suṭṭhu caritānītiādīsu vuttavipariyāyena attho veditabbo. Dvepi cete tikā paṇṇattiyā vā kammapathehi vā kathetabbā. Paṇṇattiyā tāva kāyadvāre paññattasikkhāpadassa vītikkamo kāyaduccaritaṃ, avītikkamo kāyasucaritaṃ. Vacīdvāre paññattasikkhāpadassa vītikkamo vacīduccaritaṃ, avītikkamo vacīsucaritaṃ. Ubhayattha paññattasikkhāpadassa vītikkamo manoduccaritaṃ manodvāre paññattasikkhāpadassa abhāvato. Tayidaṃ dvāradvaye akiriyasamuṭṭhānāya āpattiyā vasena veditabbaṃ. Yathāvuttāya āpattiyā avītikkamova manosucaritaṃ. Ayaṃ paṇṇattikathā.

Pāṇātipātādayo pana tisso cetanā kāyadvāre vacīdvārepi uppannā kāyaduccaritaṃ dvārantare uppannassapi kammassa sanāmāpariccāgato yebhuyyavuttiyā tabbahulavuttiyā ca. Tenāhu aṭṭhakathācariyā –

‘‘Dvāre caranti kammāni, na dvārā dvāracārino;

Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā’’ti. (dha. sa. aṭṭha. kāmāvacarakusala dvārakathā, kāyakammadvāra);

Tathā catasso musāvādādicetanā kāyadvārepi vacīdvārepi uppannā vacīduccaritaṃ, abhijjhā byāpādo micchādiṭṭhīti tayo manokammabhūtāya cetanāya sampayuttadhammā manoduccaritaṃ, kāyavacīkammabhūtāya pana cetanāya sampayuttā abhijjhādayo taṃtaṃpakkhikā vā honti abbohārikā vā. Pāṇātipātādīhi viramantassa uppannā tisso cetanāpi viratiyopi kāyasucaritaṃ kāyikassa vītikkamassa akaraṇavasena pavattanato. Kāyena pana sikkhāpadānaṃ samādiyamāne sīlassa kāyasucaritabhāve vattabbameva natthi. Musāvādādīhi viramantassa catasso cetanāpi viratiyopi vacīsucaritaṃ vācasikassa vītikkamassa akaraṇavasena pavattanato. Anabhijjhā abyāpādo sammādiṭṭhīti tayo cetanāsampayuttadhammā manosucaritanti ayaṃ kammapathakathā.

Tikavāravaṇṇanā niṭṭhitā.

Catukkavāravaṇṇanā

324. Catukkesu anariyavohārāti anariyānaṃ lāmakānaṃ vohārā saṃvohārā abhilāpavācā. Ariyavohārāti ariyānaṃ sappurisānaṃ vohārā. Diṭṭhavāditāti ‘‘diṭṭhaṃ mayā’’ti evaṃvāditā. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo.

Paṭhamakappikesu paṭhamaṃ purisaliṅgameva uppajjatīti āha ‘‘paṭhamaṃ uppannavasenā’’ti. Purimaṃ purisaliṅgaṃ pajahatīti yathāvuttenatthena pubbaṅgamabhāvato purimasaṅkhātaṃ purisaliṅgaṃ jahati. Sataṃ tiṃsañca sikkhāpadānīti tiṃsādhikāni sataṃ sikkhāpadāni.

Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesūti sādhāraṇesuyeva catūsu pārājikesu. Paṭhamo pañhoti ‘‘atthi vatthunānattatā, no āpattinānattatā’’ti ayaṃ pañho. ‘‘Atthi āpattisabhāgatā, no vatthusabhāgatā’’ti ayaṃ idha dutiyo nāma.

Anāpattivassacchedassāti natthi etasmiṃ vassacchede āpattīti anāpattivassacchedo, tassa, anāpattikassa vassacchedassāti attho. Mantābhāsāti matiyā upaparikkhitvā bhāsanato asamphappalāpavācā idha ‘‘mantābhāsā’’ti vuttā.

Navamabhikkhunitopaṭṭhāya upajjhāyāpi abhivādanārahā no paccuṭṭhānārahāti yasmā ‘‘anujānāmi, bhikkhave, bhattagge aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatika’’nti vadantena bhagavatā bhattagge ādito paṭṭhāya aṭṭhannaṃyeva bhikkhunīnaṃ yathāvuḍḍhaṃ anuññātaṃ, avasesānaṃ āgatapaṭipāṭiyā, tasmā navamabhikkhunito paṭṭhāya sace upajjhāyāpi bhikkhunī pacchā āgacchati, na paccuṭṭhānārahā, yathānisinnāhiyeva sīsaṃ ukkhipitvā abhivādetabbattā abhivādanārahā. Ādito nisinnāsu pana aṭṭhasu yā abbhantarimā aññā vuḍḍhatarā āgacchati, sā attano navakataraṃ vuṭṭhāpetvā nisīdituṃ labhati. Tasmā sā tāhi aṭṭhahi bhikkhunīhi paccuṭṭhānārahā. Yā pana aṭṭhahipi navakatarā, sā sacepi saṭṭhivassā hoti, āgatapaṭipāṭiyāva nisīdituṃ labhati.

Idha na kappantīti vadantoti paccantimajanapadesu ṭhatvā ‘‘idha na kappantī’’ti vadanto vinayātisāradukkaṭaṃ āpajjati. Kappiyañhi ‘‘na kappatī’’ti vadanto paññattaṃ samucchindati nāma. Idha kappantītiādīsupi eseva nayo.

Catukkavāravaṇṇanā niṭṭhitā.

Pañcakavāravaṇṇanā

325. Pañcakesu ‘‘nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā’’ti (pāci. 294-297) vacanato akappiyanimantanaṃ sādiyantasseva anāmantacāro na vaṭṭatīti ‘‘piṇḍapātikassa kappantī’’ti vuttaṃ. Gaṇabhojanādīsupi eseva nayo. Adhiṭṭhahitvā bhojananti ‘‘gilānasamayo’’tiādinā ābhogaṃ katvā bhojanaṃ. Avikappanāti ‘‘mayhaṃ bhattapaccāsaṃ itthannāmassa dammī’’ti evaṃ avikappanā.

Ayasato vā garahato vāti ettha parammukhā aguṇavacanaṃ ayaso. Sammukhā garahā. Viyasatīti byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātivināsoti attho. Bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogavināsoti attho. Rogo eva byasanaṃ rogabyasanaṃ. Rogo hi ārogyaṃ byasati vināsetīti byasanaṃ. Sīlassa byasanaṃ sīlabyasanaṃ, dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva byasanaṃ diṭṭhibyasanaṃ. Ñātisampadāti ñātīnaṃ sampadā pāripūri bahubhāvo . Bhogasampadāyapi eseva nayo. Ārogyassa sampadā ārogyasampadā. Pāripūri dīgharattaṃ arogatā. Sīladiṭṭhisampadāsupi eseva nayo.

Vattaṃ paricchindīti tasmiṃ divase kātabbavattaṃ niṭṭhāpesi. Aṭṭha kappe anussarītiādinā tasmiṃ khaṇe jhānaṃ nibbattetvā pubbenivāsañāṇaṃ nibbattesīti dīpeti. Ñattiyā kammappatto hutvāti ñattiyā ṭhapitāya anussāvanakammappatto hutvāti attho.

Mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ, attano pana mandattā momūhattā aññāṇeneva āraññiko hoti. Pāpiccho icchāpakatoti ‘‘araññe me viharantassa ‘ayaṃ āraññiko’ti catuppaccayasakkāraṃ karissanti, ‘ayaṃ bhikkhu lajjī pavivitto’tiādīhi ca guṇehi sambhāvessantī’’ti evaṃ pāpikāya icchāya ṭhatvā tāya eva icchāya abhibhūto hutvā āraññiko hotīti attho. Tenāha ‘‘araññavāsena paccayalābhaṃ patthayamāno’’ti. Ummādavasena araññaṃ pavisitvā viharanto ummādā cittakkhepā āraññiko nāma hoti. Vaṇṇitanti idaṃ āraññikaṅgaṃ nāma buddhehi buddhasāvakehi ca vaṇṇitaṃ pasatthanti āraññiko hoti.

Pañcakavāravaṇṇanā niṭṭhitā.

Chakkavāravaṇṇanā

326. Chakkesu chabbassaparamatā dhāretabbanti padabhājanaṃ dassitaṃ. Sesaṃ uttānameva.

Chakkavāravaṇṇanā niṭṭhitā.

Sattakavāravaṇṇanā

327. Sattakesu chakke vuttāniyeva sattakavasena yojetabbānīti chakke vuttacuddasaparamāni dvidhā katvā dvinnaṃ sattakānaṃ vasena yojetabbāni.

Āpattiṃ jānātīti āpattiṃyeva ‘‘āpattī’’ti jānāti. Sesapadesupi eseva nayo. Ābhicetasikānanti ettha (ma. ni. aṭṭha. 1.66) abhicetoti pākatikakāmāvacaracittehi sundaratāya paṭipakkhato visuddhattā ca abhikkantaṃ visuddhacittaṃ vuccati, upacārajjhānacittassetaṃ adhivacanaṃ. Abhicetasi jātāni ābhicetasikāni, abhicetosannissitānīti vā ābhicetasikāni. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārabhūtānanti attho. Rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiññeva attabhāve asaṃkiliṭṭhaṃ nekkhammasukhaṃ vindanti, tasmā ‘‘diṭṭhadhammasukhavihārānī’’ti vuccanti. Nikāmalābhīti nikāmena lābhī, attano icchāvasena lābhī, icchiticchitakkhaṇe samāpajjituṃ samatthoti vuttaṃ hoti. Akicchalābhīti sukheneva paccanīkadhamme vikkhambhetvā samāpajjituṃ samatthoti vuttaṃ hoti. Akasiralābhīti akasirānaṃ lābhī vipulānaṃ, yathāparicchedeneva vuṭṭhātuṃ samatthoti vuttaṃ hoti. Ekacco hi lābhīyeva hoti, na pana sakkoti icchiticchitakkhaṇe samāpajjituṃ. Ekacco sakkoti tathā samāpajjituṃ, pāripanthike pana kicchena vikkhambheti. Ekacco tathā ca samāpajjati, pāripanthike ca akiccheneva vikkhambheti, na sakkoti kālamānanāḷikayantaṃ viya yathāparicchedeyeva vuṭṭhātuṃ.

Āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ khayā. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha ceto-vacanena arahattaphalasampayutto samādhi, paññā-vacanena taṃsampayuttā ca paññā vuttā. Tattha ca samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttañhetaṃ bhagavatā ‘‘yo hissa, bhikkhave, samādhi, tadassa samādhindriyaṃ (saṃ. ni. 5.520). Yā hissa, bhikkhave, paññā, tadassa paññindriyaṃ (saṃ. ni. 5.516). Iti kho, bhikkhave, rāgavirāgā cetovimutti avijjāvirāgā paññāvimuttī’’ti (a. ni. 2.32). Apicettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbāti. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayena ñatvāti attho. Sutamayañāṇādinā viya parappaccayataṃ nayaggāhañca muñcitvā paratoghosānugatabhāvanādhigamabhūtāya attanoyeva paññāya paccakkhaṃ katvā, na sayambhūñāṇabhūtāyāti adhippāyo. Upasampajja viharatīti pāpuṇitvā sampādetvā viharati.

Sattakavāravaṇṇanā niṭṭhitā.

Aṭṭhakavāravaṇṇanā

328. Aṭṭhakesu aṭṭhānisaṃse sampassamānenāti –

‘‘Idha pana, bhikkhave, bhikkhu āpattiṃ āpanno hoti, so tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti, te ce, bhikkhave, bhikkhū taṃ bhikkhuṃ evaṃ jānanti ‘ayaṃ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo, sace mayaṃ imaṃ bhikkhuṃ āpattiyā adassane ukkhipissāma, na mayaṃ iminā bhikkhunā saddhiṃ uposathaṃ karissāma, vinā iminā bhikkhunā uposathaṃ karissāma, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇa’nti, bhedagarukehi, bhikkhave, bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo’’ti (mahāva. 453) –

Ādinā vuttaaṭṭhānisaṃse sampassamānena. Tena hi saddhiṃ uposathādiakaraṇaṃ ādīnavo bhedāya saṃvattanato, karaṇaṃ ānisaṃso sāmaggiyā saṃvattanato. Tasmā ete aṭṭhānisaṃse sampassamānena na so bhikkhu ukkhipitabboti attho.

Dutiyaaṭṭhakepi aṭṭhānisaṃse sampassamānenāti –

‘‘Idha pana, bhikkhave, bhikkhu āpattiṃ āpanno hoti, so tassā āpattiyā anāpattidiṭṭhi hoti, aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti, so ce, bhikkhave, bhikkhu te bhikkhū evaṃ jānāti ‘ime kho āyasmanto bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā byattā medhāvino lajjino kukkuccakā sikkhākāmā, nālaṃ mamaṃ vā kāraṇā aññesaṃ vā kāraṇā chandā dosā mohā bhayā agatiṃ gantuṃ, sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiṃ uposathaṃ karissanti, vinā mayā uposathaṃ karissanti, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇa’nti, bhedagarukena, bhikkhave, bhikkhunā paresampi saddhāya sā āpatti desetabbā’’ti (mahāva. 453) –

Ādinā vuttaaṭṭhānisaṃse sampassamānenāti attho.

Pāḷiyaṃ āgatehi sattahīti ‘‘pubbevassa hoti ‘musā bhaṇissa’nti, bhaṇantassa hoti ‘musā bhaṇāmī’ti, bhaṇitassa hoti ‘musā mayā bhaṇita’nti vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāva’’nti (pārā. 220) evamāgatehi sattahi.

Abrahmacariyāti aseṭṭhacariyato. Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ upavuttho rattibhojanañca divāvikālabhojanañca na bhuñjeyya. Mañce chamāyaṃva sayetha santhateti kappiyamañce vā sudhādiparikammakatāya bhūmiyaṃ vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho. Etañhi aṭṭhaṅgīkamāhuposathanti etaṃ pāṇātipātādīni asamācarantena upavutthauposathaṃ aṭṭhahi aṅgehi samannāgatattā ‘‘aṭṭhaṅgika’’nti vadanti.

‘‘Akappiyakataṃ hoti appaṭiggahitaka’’ntiādayo aṭṭha anatirittā nāma. Sappiādi aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Aṭṭhakavasena yojetvā veditabbānīti purimāni aṭṭha ekaṃ aṭṭhakaṃ, tato ekaṃ apanetvā sesesupi ekekaṃ pakkhipitvāti evamādinā nayena aññānipi aṭṭhakāni kātabbānīti attho.

Aṭṭhakavāravaṇṇanā niṭṭhitā.

Navakavāravaṇṇanā

329. Navakesu āghātavatthūnīti (dī. ni. aṭṭha. 3.340; a. ni. aṭṭha. 3.9.29) āghātakāraṇāni. Āghātapaṭivinayānīti āghātassa paṭivinayakāraṇāni. Taṃ kutettha labbhāti ‘‘taṃ anatthacaraṇaṃ mā ahosī’’ti etasmiṃ puggale kuto labbhā kena kāraṇena sakkā laddhuṃ. ‘‘Paro nāma parassa attano cittaruciyā anatthaṃ karotī’’ti evaṃ cintetvā āghātaṃ paṭivinodeti. Atha vā sacāhaṃ paṭikkopaṃ kareyyaṃ, taṃ kopakaraṇaṃ ettha puggale kuto labbhā, kena kāraṇena laddhabbaṃ niratthakabhāvatoti attho. Kammassakā hi sattā, te kassa ruciyā dukkhitā sukhitā vā bhavanti, tasmā kevalaṃ tasmiṃ mayhaṃ kujjhanamattamevāti adhippāyo. Atha vā taṃ kopakaraṇaṃ ettha puggale kuto labbhā paramatthato kujjhitabbassa kujjhanakassa ca abhāvato. Saṅkhāramattañhetaṃ yadidaṃ khandhapañcakaṃ yaṃ ‘‘satto’’ti vuccati, te ca saṅkhārā ittarakālā khaṇikā, kassa ko kujjhatīti attho. ‘‘Kuto lābhā’’tipi pāṭho, sacāhaṃ ettha kopaṃ kareyyaṃ, tasmiṃ me kopakaraṇe kuto lābhā, lābhā nāma ke siyuṃ aññatra anatthuppattitoti attho. Imasmiñca atthe tanti nipātamattameva hoti.

Taṇhaṃ paṭiccāti (dī. ni. aṭṭha. 2.103; a. ni. aṭṭha. 3.9.23) dve taṇhā esanataṇhā esitataṇhā ca. Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma. Idha esitataṇhā daṭṭhabbā. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi esanataṇhāya sati hoti. Lābhoti rūpādiārammaṇappaṭilābho. So hi pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha ‘‘sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’’ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo. ‘‘Vinicchayoti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo cā’’ti (mahāni. 102) evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. ‘‘Chando kho, devānaminda, vitakkanidāno’’ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundarañca vitakkena vinicchināti ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti. Tena vuttaṃ ‘‘lābhaṃ paṭicca vinicchayo’’ti.

Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Ajjhosānanti ‘‘ahaṃ, mama’’nti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti ‘‘idaṃ acchariyaṃ mayheva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjūsāgopanādivasena suṭṭhu rakkhaṇaṃ. Adhi karotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekatodhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo purimo virodho viggaho, pacchimo pacchimo vivādo. Tuvaṃ tuvanti agāravavasena ‘‘tuvaṃ tuva’’nti vacanaṃ.

Adhiṭṭhitakālatopaṭṭhāya na vikappetabbānīti vikappentena adhiṭṭhānato pubbe vā

Vikappetabbaṃ, vijahitādhiṭṭhānaṃ vā pacchāvikappetabbaṃ. Avijahitādhiṭṭhānaṃ pana na vikappetabbanti adhippāyo. Dukkaṭavasena vuttānīti ‘‘vaggaṃ bhikkhunisaṅghaṃ vaggasaññī ovadatī’’tiādinā (pāci. 150) nayena adhammakamme dve navakāni dukkaṭavasena vuttāni.

Navakavāravaṇṇanā niṭṭhitā.

Dasakavāravaṇṇanā

330. Dasakesu natthi dinnantiādivasena veditabbāti ‘‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’’ti (ma. ni. 2.94, 225; 3.91, 116; saṃ. ni. 3.210) evamāgataṃ sandhāya vuttaṃ. Sassato lokotiādivasenāti ‘‘sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti (ma. ni. 1.269) evamāgataṃ saṅgaṇhāti.

Micchādiṭṭhiādayo micchāvimuttipariyosānāti ‘‘micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimuttī’’ti (vibha. 970) evamāgataṃ sandhāya vadati. Tattha micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpakaṃ katvā ‘‘sukataṃ mayā’’ti paccavekkhaṇākārena ca uppanno moho. Micchāvimuttīti avimuttasseva sato vimuttisaññitā. Samathakkhandhake niddiṭṭhāti ‘‘oramattakaṃ adhikaraṇaṃ hoti, na ca gatigataṃ, na ca saritasārita’’ntiādinā (cūḷava. 204) niddiṭṭhā. Samathakkhandhake vuttehi samannāgato hotīti sambandho. Māturakkhitādayo dasa itthiyo. Dhanakkītādayo dasa bhariyāyo.

Dasakavāravaṇṇanā niṭṭhitā.

Ekādasakavāravaṇṇanā

331. Ekādasakesu na vodāyantīti na pakāsanti. Suyuttayānasadisāya katāyāti icchiticchitakāle sukhena pavattetabbattā yuttayānaṃ viya katāya. Yathā patiṭṭhā hotīti sampattīnaṃ yathā patiṭṭhā hoti. Anu anu pavattitāyāti bhāvanābahulīkārehi anu anu pavattitāya.

Sukhaṃ supatītiādīsu (a. ni. aṭṭha. 3.11.15; visuddhi 1.258) yathā sesajanā samparivattamānā kākacchamānā dukkhaṃ supanti, evaṃ asupitvā sukhaṃ supati, niddaṃ okkantopi samāpattiṃ samāpanno viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe nitthunantā vijambhantā samparivattantā dukkhaṃ paṭibujjhanti, evaṃ appaṭibujjhitvā vikasamānamiva padumaṃ sukhaṃ nibbikāraṃ paṭibujjhati. Anubhūtapubbavasena devatūpasaṃhāravasena cassa bhaddakameva supinaṃ hoti, na pāpakanti āha ‘‘pāpakameva na passatī’’tiādi. Dhātukkhobhahetukampi cassa bahulaṃ bhaddakameva siyā yebhuyyena cittajarūpānuguṇatāya utuāhārajarūpānaṃ. Tattha pāpakameva na passatīti yathā aññe attānaṃ corehi samparivāritaṃ viya, vāḷehi upaddutaṃ viya, papāte patantaṃ viya ca passanti, evaṃ pāpakameva supinaṃ na passati. Bhadrakaṃ pana vuḍḍhikāraṇabhūtaṃ passatīti cetiyaṃ vandanto viya, pūjaṃ karonto viya, dhammaṃ suṇanto viya ca hoti.

Manussānaṃ piyo hotīti ure āmukkamuttāhāro viya, sīse piḷandhamālā viya ca manussānaṃ piyo hoti manāpo. Amanussānaṃ piyo hotīti yatheva ca manussānaṃ piyo, evaṃ amanussānampi piyo hoti visākhatthero viya. Nāssa aggi vā visaṃ vā satthaṃ vā kamatīti mettāvihārissa kāye uttarāya upāsikāya viya aggi vā, saṃyuttabhāṇakacūḷasīvattherasseva visaṃ vā, saṃkiccasāmaṇerasseva satthaṃ vā na kamati na pavisati, nāssa kāyaṃ vikopetīti vuttaṃ hoti. Dhenuvatthumpi cettha kathayanti, ekā kira dhenu vacchakassa khīradhāraṃ muñcamānā aṭṭhāsi. Eko luddako ‘‘taṃ vijjhissāmī’’ti hatthena samparivattetvā dīghadaṇḍakaṃ sattiṃ muñci. Sā tassā sarīraṃ āhacca tālapaṇṇaṃ viya vivaṭṭamānā gatā, neva upacārabalena na appanābalena, kevalaṃ pana vacchake balavahitacittatāya. Evaṃ mahānubhāvā mettā. Khippaṃ samādhiyatīti kenaci paripanthena parihīnajjhānassa byāpādassa dūrasamanussaritabhāvato khippameva samādhiyati. Mukhavaṇṇo vippasīdatīti bandhanā pamuttatālapakkaṃ viya cassa vippasannavaṇṇaṃ mukhaṃ hoti. Asammūḷho kālaṃkarotīti mettāvihārino sammohamaraṇaṃ nāma natthi, asammūḷhova niddaṃ okkamanto viya kālaṃ karoti.

Ekādasakavāravaṇṇanā niṭṭhitā.

Ekuttarikanayavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app