3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

733. Nissaggiyesu paṭhamaṃ uttānameva.

740. Dutiye ‘‘ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ. Teneva mātikāṭṭhakathāyampi ‘‘nissaṭṭhaṃ paṭilabhitvāpi yathādāneyeva upanetabba’’nti vuttaṃ. Yathādāneyeva upanetabbanti yathā dāyakena dinnaṃ, tathā upanetabbaṃ, akālacīvarapakkheyeva ṭhapetabbanti vuttaṃ hoti. Ettha ca bhājāpitāya laddhacīvarameva nissaggiyaṃ hoti, taṃ vinayakammaṃ katvāpi attanā na labhati. Sesamettha uttānameva. Akālacīvaratā, tathāsaññitā, kālacīvaranti adhiṭṭhāya lesena bhājāpanaṃ, paṭilābhoti imāni panettha cattāri aṅgāni.

743. Tatiye metanti me etaṃ. Sakasaññāya gahitattā pācittiyaṃ dukkaṭañca vuttaṃ. Itarathā bhaṇḍagghena kāretabbaṃ. Upasampannatā, parivattitacīvarassa vikappanupagatā, sakasaññāya acchindanaṃ vā acchindāpanaṃ vāti imāni panettha tīṇi aṅgāni.

748-752. Catutthe āhaṭasappiṃ datvāti attano datvā. Yamakaṃ pacitabbanti sappiñca telañca ekato katvā pacitabbaṃ. Lesena gahetukāmatā, aññassa viññāpanaṃ, paṭilābhoti imāni panettha tīṇi aṅgāni.

753. Pañcame ti thullanandā. Ayanti ayaṃ sikkhamānā. Cetāpetvāti jānāpetvā icceva atthoti idha vuttaṃ, mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. aññacetāpanasikkhāpadavaṇṇanā) pana ‘‘aññaṃ cetāpetvāti attano kappiyabhaṇḍena idaṃ nāma āharāti aññaṃ parivattāpetvā’’ti vuttaṃ, tasmā ‘‘cetāpetvā’’ti imassa parivattāpetvātipi attho daṭṭhabbo. Aññaṃ cetāpeyyāti ‘‘evaṃ me idaṃ datvā aññampi āharissatī’’ti maññamānā ‘‘na me iminā attho, idaṃ nāma me āharā’’ti tato aññaṃ cetāpeyya.

758. Chaṭṭhe dhammakiccanti puññakammaṃ. Pāvārikassāti dussavāṇijakassa. Yāya cetāpitaṃ, tassāyeva nissaggiyaṃ nissaṭṭhapaṭilābho ca, tasmā tāya bhikkhuniyā nissaṭṭhaṃ paṭilabhitvā yathādāne upanetabbaṃ, na attanā gahetabbaṃ. Aññassatthāyāti cīvarādīsu aññatarassatthāya. Aññuddisikenāti purimassevatthadīpanaṃ. Parikkhārenāti kappiyabhaṇḍena.

764. Sattame sayaṃ yācitakenāti sayaṃ yācitakenāpīti attho. Teneva pāḷiyaṃ ‘‘tena ca parikkhārena sayampi yācitvā’’ti vuttaṃ, tatoyeva mātikāṭṭhakathāyaṃ ‘‘saññācikenāti sayaṃ yācitakenāpī’’ti attho vutto.

768-773. Aṭṭhamanavamadasamāni uttānatthāneva.

784. Ekādasame yasmā pavāritaṭṭhāne viññatti nāma na paṭisedhetabbā, tasmā bhagavā dhammanimantanavasena pavāritaṭṭhāne ‘‘vadeyyāsi yenattho’’ti vuttāya ‘‘catukkaṃsaparamaṃ viññāpetabba’’nti paricchedaṃ dassetīti veditabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. garupāvuraṇasikkhāpadavaṇṇanā) ‘‘cetāpetabbanti ṭhapetvā sahadhammike ca ñātakapavārite ca aññena kismiñcideva guṇe parituṭṭhena vadeyyāsi yenatthoti vuttāya viññāpetabba’’nti vuttaṃ.

788. Dvādasamaṃ uttānatthameva.

Bhikkhunīvibhaṅge nissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app