7. Kathinakkhandhakaṃ

Kathinānujānanakathāvaṇṇanā

306. Kathinakkhandhake sīsavasenāti padhānaṅgavasena. ‘‘Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti gaṇṭhipadesu vuttaṃ. ‘‘So nesaṃ bhavissatī’’ti yujjatīti ‘‘so tumhāka’’nti avatvā ‘‘nesa’’nti vacanaṃ yujjati. Ye atthatakathināti na kevalaṃ tumhākameva, ye aññepi atthatakathinā, tesampi bhavissatīti attho. Anāmantetvā caraṇanti cārittasikkhāpade vuttanayena anāpucchitvā kulesu caraṇaṃ. Matakacīvaranti matassa santakaṃ cīvaraṃ. Tatruppādena ābhatanti vihārasantakena khettavatthuādinā ānītaṃ.

Paṭhamapavāraṇāya pavāritāti idaṃ vassacchedaṃ akatvā vassaṃvutthabhāvasandassanatthaṃ vuttaṃ antarāyena appavāritānampi vutthavassānaṃ kathinatthārasambhavato. Teneva ‘‘appavāritā vā’’ti avatvā ‘‘chinnavassā vā pacchimikāya upagatā vā na labhantī’’ti ettakameva vuttaṃ. Aññasmiṃ vihāre vutthavassāpi na labhantīti nānāsīmāya aññasmiṃ vihāre vutthavassā imasmiṃ vihāre kathinatthāraṃ na labhantīti attho. Khalimakkhitasāṭakoti ahatavatthaṃ sandhāya vuttaṃ. Dānakammavācāti kathinadussadānakammavācā. Akātuṃ na labbhatīti iminā anādariyena akarontassa dukkaṭanti dīpeti. Kammavācā pana ekāyeva vaṭṭatīti kathinatthārasāṭakassa dānakāle vuttā ekāyeva kammavācā vaṭṭati. Puna tassa aññasmiṃ vatthe diyyamāne kammavācāya dātabbakiccaṃ natthi, apalokanameva alanti adhippāyo.

308.Mahābhūmikanti mahāvisayaṃ, catuvīsatiākāravantatāya mahāvitthārikanti vuttaṃ hoti. Pañcakanti pañcakhaṇḍaṃ. Esa nayo sesesupi. Paṭhamacimilikāti kathinavatthato aññā attano pakaticimilikā. ‘‘Kucchicimilikaṃ katvā sibbitamattenāti thirajiṇṇānaṃ cimilikānaṃ ekato katvā sibbanassetaṃ adhivacana’’nti gaṇṭhipadesu vuttaṃ. Mahāpaccariyaṃ kurundiyañca ‘‘vuttavacananidassanaṃ byañjane eva bhedo, atthe natthīti dassanatthaṃ kata’’nti vadanti. Piṭṭhianuvātāropanamattenāti dīghato anuvātassa āropanamattena. Kucchianuvātāropanamattenāti puthulato anuvātassa āropanamattena. Sāruppaṃ hotīti samaṇasāruppaṃ hoti. Rattinissaggiyenāti rattiatikkantena.

Kathinānujānanakathāvaṇṇanā niṭṭhitā.

Ādāyasattakādikathāvaṇṇanā

311.Ayanti āsāvacchediko kathinuddhāro. Idha na vuttoti pāḷiyaṃ mātikāpadabhājane savanantikānantaraṃ na vutto. Tatthāti tasmiṃ sīmātikkantike kathinuddhāre. ‘‘Sīmātikkantiko nāma cīvarakālasīmātikkantiko’’ti kenaci vuttaṃ. ‘‘Bahisīmāyaṃ cīvarakālasamayassa atikkantattā sīmātikkantiko’’ti ayaṃ amhākaṃ khanti. Sahubbhāre ‘‘so katacīvaro’’ti pāṭho dissati, evañca sati cīvarapalibodho paṭhamaṃ chijjatīti viññāyati, idha pana parivārapāḷiyañca ‘‘dve palibodhā apubbaṃ acarimaṃ chijjantī’’ti (pari. 415) vacanato taṃ na sameti, tasmā vīmaṃsitabbamettha kāraṇaṃ.

312. ‘‘Samādāyavāro ādāyavārasadiso, upasaggamattamettha viseso’’ti gaṇṭhipadesu vuttaṃ. Keci pana ‘‘sabbaṃ attano parikkhāraṃ anavasesetvā pakkamanto ‘samādāya pakkamatī’ti vuccatī’’ti vadanti. Puna samādāyavārepi teyeva dassitāti sambandho. Vippakatacīvare pakkamanantikassa kathinuddhārassa asambhavato ‘‘yathāsambhava’’nti vuttaṃ. Pakkamanantiko hi kathinuddhāro niṭṭhitacīvarasseva vasena vutto ‘‘bhikkhu atthatakathino katacīvaraṃ ādāya pakkamatī’’ti vuttattā, tasmā so vippakatacīvaro na sambhavatīti chaḷeva ubbhārā tattha dassitā.

Tatrāyaṃ ādito paṭṭhāya vāravibhāvanā – ādāyavārā satta, tathā samādāyavārāti dve sattakavārā, tato pakkamanantikaṃ vajjetvā vippakatacīvarassa ādāyasamādāyavāravasena dve chakkavārā, tato paraṃ niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena tīṇi tikāni dassitāni. Tattha paṭhamattikaṃ antosīmāyaṃ ‘‘paccessaṃ na paccessa’’nti imaṃ vidhiṃ anāmasitvā bahisīmāyameva ‘‘na paccessa’’nti pavattaṃ, tasmā pakkamanantikasīmātikkantikasaubbhārā tattha na yujjanti. Dutiyattikaṃ antosīmāyaṃ ‘‘na paccessa’’nti pavattaṃ. Tatiyattikaṃ anadhiṭṭhita-padena visesetvā pavattaṃ, atthato paṭhamattikena sameti. Anadhiṭṭhitenāti ca ‘‘paccessaṃ na paccessa’’nti evaṃ anadhiṭṭhitena, aniyamitenāti attho. Tatiyattikānantaraṃ catutthattikaṃ sambhavantaṃ antosīmāyaṃ ‘‘paccessa’’nti vacanavisesena sambhavati. Tathā ca yojiyamānaṃ itarehi savanantikādīhi aviruddhaṃ hotīti catutthattikaṃ ahutvā chakkaṃ jātanti veditabbaṃ. Evaṃ tīṇi tikāni ekaṃ chakkañcāti paṭhamaṃ pannarasakaṃ veditabbaṃ.

316-320. Tato idameva pannarasakaṃ upasaggavisesena dutiyaṃ samādāyapannarasakaṃ nāma kataṃ. Puna ‘‘vippakatacīvaraṃ ādāyā’’ti tatiyaṃ pannarasakaṃ, ‘‘samādāyā’’ti catutthaṃ pannarasakaṃ dassitanti evaṃ cattāri pannarasakāni veditabbāni. Tattha paṭhamadutiyesu pannarasakesu sabbena sabbaṃ akatacīvaraṃ adhippetaṃ, itaresu dvīsu vippakatanti veditabbaṃ. Tato paraṃ ‘‘cīvarāsāya pakkamatī’’tiādinā nayena niṭṭhānasanniṭṭhānanāsanaāsāvacchedikavasena eko vāroti idamekaṃ catukkaṃ jātaṃ, tasmā pubbe vuttāni tikāni āsāvacchedikāni tīṇi ca tikānīti etaṃ anāsāyadvādasakanti veditabbaṃ. Tadanantare āsāyadvādasake kiñcāpi paṭhamaṃ dvādasakaṃ labbhati, tathāpi taṃ nibbisesanti tamekaṃ dvādasakaṃ avuttasiddhaṃ katvā visesato dassetuṃ ādito paṭṭhāya ‘‘antosīmāyaṃ paccessa’’nti vuttaṃ. Taṃ dutiyacatukke ‘‘so bahisīmagato suṇātī’’tiādivacanassa tatiyacatukke savanantikādīnañca okāsakaraṇatthanti veditabbaṃ. Idaṃ pana dvādasakaṃ anāsāyavasenapi labbhamānaṃ iminā avuttasiddhaṃ katvā na dassitanti veditabbaṃ. Evamettha dve dvādasakāni uddharitabbāni. Karaṇīyadvādasakepi yathādassitaṃ anāsāyadvādasakaṃ avuttasiddhaṃ āsāyadvādasakañcāti dve dvādasakāni uddharitabbāni.

321-322. Yasmā disaṃgamikanavake ‘‘disaṃgamiko pakkamatī’’ti vacaneneva ‘‘na paccessa’’nti idaṃ avuttasiddhameva, tasmā taṃ na vuttaṃ. Ettāvatā ca āvāsapalibodhābhāvo dassito. Cīvarapaṭivīsaṃ apavilāyamānoti iminā cīvarapalibodhasamaṅgitamassa dasseti. Tattha cīvarapaṭivīsanti attano pattabbacīvarabhāgaṃ. Apavilāyamānoti ākaṅkhamāno. Tassa cīvaralābhe sati vassaṃvutthāvāse niṭṭhānasanniṭṭhānanāsanantikānaṃ vasena ekaṃ tikaṃ, tesaṃyeva vasena antarāmagge ekaṃ, gataṭṭhāne ekanti tiṇṇaṃ tikānaṃ vasena ekaṃ navakaṃ veditabbaṃ.

324. Tato paraṃ niṭṭhānasanniṭṭhānanāsanantikasīmātikkantikasaubbhārānaṃ vasena phāsuvihārapañcakaṃ vuttaṃ. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Ādāyasattakādikathāvaṇṇanā niṭṭhitā.

Kathinakkhandhakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app