Pañcavaggo

Kammavaggavaṇṇanā

483. Kammavagge ummattakassa bhikkhuno ummattakasammuti ummattake yācitvā gate asammukhāpi dātuṃ vaṭṭati, tattha nisinnepi na kuppati niyamābhāvato. Asammukhā kate pana dosābhāvaṃ dassetuṃ ‘‘asammukhākataṃ sukataṃ hotī’’ti vuttaṃ. Dūtena upasampadā pana sammukhā kātuṃ na sakkā kammavācānānattasambhavato. Pattanikkujjanādayo hatthapāsato apanītamattepi kātuṃ vaṭṭanti. Saṅghasammukhatātiādīsu yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṃ saṅghasammukhatā. Yena dhammena yena vinayena yena satthusāsanena saṅgho kammaṃ karoti, ayaṃ dhammasammukhatā. Tattha dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsanaṃ nāma ñattisampadā ceva anussāvanasampadā ca. Yassa saṅgho kammaṃ karoti, tassa sammukhabhāvo puggalasammukhatā. Kattikamāsassa pavāraṇamāsattā ‘‘ṭhapetvā kattikamāsa’’nti vuttaṃ. Paccukkaḍḍhitvā ṭhapitadivaso cāti kāḷapakkhe cātuddasiṃ vā pannarasiṃ vā sandhāya vuttaṃ. Dve ca puṇṇamāsiyoti paṭhamapacchimavassūpagatānaṃ vasena vuttaṃ.

485. Ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ sithilaṃ, tāniyeva dhanitāni asithilāni katvā uccāretabbaṃ akkharaṃ dhanitaṃ. Dvimattakālaṃ dīghaṃ, ekamattakālaṃ rassaṃ. Dasadhā byañjanabuddhiyā pabhedoti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa dasappakārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthabyañjanato byañjanāni ca. Saṃyogo paro etasmāti saṃyogaparo, na saṃyogaparo asaṃyogaparo. Āyasmato buddharakkhitatherassa yassa na khamatīti ettha ta-kāra na-kārasahitākāro asaṃyogaparo. Karaṇānīti kaṇṭhādīni.

488. Anukkhittā pārājikaṃ anāpannā ca pakatattāti āha ‘‘pakatattā anukkhittā’’tiādi. Tattha anissāritāti purimapadasseva vevacanaṃ. Parisuddhasīlāti pārājikaṃ anāpannā. Na tesaṃ chando vā pārisuddhi vā etīti tīsu dvīsu vā nisinnesu ekassa vā dvinnaṃ vā chandapārisuddhi āhaṭāpi anāhaṭāva hotīti adhippāyo.

Apalokanakammakathāvaṇṇanā

495-496.Kāyasambhogasāmaggīti sahaseyyapaṭiggahaṇādi. So ratoti subhe rato. Suṭṭhu oratoti vā sorato. Nivātavuttīti nīcavutti. Paṭisaṅkhāti paṭisaṅkhāya ñāṇena upaparikkhitvā. Yaṃ taṃ avandiyakammaṃ anuññātanti sambandho. Imassa apalokanakammassa ṭhānaṃ hotīti evampi apalokanakammaṃ pavattatīti attho. Kammameva lakkhaṇanti kammalakkhaṇaṃ. Osāraṇanissāraṇabhaṇḍukammādayo viya kammañca hutvā aññañca nāmaṃ na labhati, kammameva hutvā upalakkhīyatīti ‘‘kammalakkhaṇa’’nti vuccati. Etampi kammalakkhaṇamevāti vuttakammalakkhaṇaṃ dassetuṃ ‘‘acchinnacīvarajiṇṇacīvaranaṭṭhacīvarāna’’ntiādi vuttaṃ. Iṇapalibodhampīti iṇameva palibodho iṇapalibodho, tampi dātuṃ vaṭṭati. Sace tādisaṃ bhikkhuṃ iṇāyikā palibundhanti, tatruppādatopi tassa iṇaṃ sodhetuṃ vaṭṭatīti adhippāyo.

Chattaṃ vā vedikaṃ vāti ettha vedikāti cetiyassa upari caturassacayo vuccati. Chattanti tato uddhaṃ valayāni dassetvā kato aggacayo vuccati. Cetiyassa upanikkhepatoti cetiye navakammattāya upanikkhittato, cetiyasantakatoti vuttaṃ hoti. Aññā katikā kātabbāti purimakatikāya asaṅgahitattā vuttaṃ. Tehīti yesaṃ puggalikaṭṭhāne tiṭṭhanti, tehi. Dasabhāganti dasamabhāgaṃ. Tatthāti tasmiṃ vihāre. Mūleti pubbe. ‘‘Ito paṭṭhāya bhājetvā khādantū’’ti vacaneneva yathāsukhaṃ paribhogo paṭikkhitto hotīti āha ‘‘purimakatikā paṭippassambhatī’’ti.

Anuvicaritvāti pacchato pacchato gantvā. Apaccāsīsantenāti tesaṃ santikā

Paccayaṃ apaccāsīsantena. Mūlabhāganti vuttamevatthaṃ vibhāveti ‘‘dasabhāgamatta’’nti. Akatāvāsaṃ vā katvāti tato uppannaāyena katvā. Jaggitakāle ca na vāretabbāti jaggitānaṃ pupphaphalabharitakāle na vāretabbā. Jagganakāleti jaggituṃ āraddhakāle. Ñattikammaṭṭhānabhedeti ñattikammassa ṭhānabhede.

Kammavaggavaṇṇanā niṭṭhitā.

Apaññatte paññattavaggavaṇṇanā

500. Satta āpattikkhandhā paññattaṃ nāmāti sambandho. Kakusandhakoṇāgamanakassapā eva satta āpattikkhandhe paññapesuṃ, vipassīādayo pana ovādapātimokkhaṃ uddisiṃsu, na sikkhāpadaṃ paññapesunti āha ‘‘kakusandhañca…pe… antarā kenaci apaññatte sikkhāpade’’ti. Sesamettha suviññeyyameva.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Parivāraṭṭhakathāvaṇṇanā samattā.

Nigamanakathāvaṇṇanā

Avasānagāthāsu pana ayamattho. Vibhattadesananti ubhatovibhaṅgakhandhakaparivārehi vibhattadesanaṃ vinayapiṭakanti yojetabbaṃ. Tassāti tassa vinayassa.

Tatridantiādi paṭhamapārājikavaṇṇanāyaṃ vuttanayameva.

Satthumahābodhivibhūsitoti satthunā paribhuttamahābodhivibhūsito maṇḍito, tassa mahāvihārassa dakkhiṇabhāge uttamaṃ yaṃ padhānagharanti sambandho. Tattha padhānagharanti taṃnāmakaṃ pariveṇaṃ. Sucicārittasīlena, bhikkhusaṅghena sevitanti idampi padhānagharavisesanaṃ.

Tatthāti tasmiṃ padhānaghare. Cārupākārasañcitanti manāpena pākārena parikkhittaṃ. Sītacchāyatarūpetanti ghananicitapattasañchannasākhāpasākhatāya sītacchāyehi rukkhehi upetaṃ. Vikasitakamalakuvalayapuṇḍarīkasogandhikādipupphasañchannamadhurasītaludakapuṇṇatāya sampannā salilāsayā assāti sampannasalilāsayo. Uddisitvāti buddhasiriṃ nāma theraṃ nissāya, tassa ajjhesanaṃ nissāyāti vuttaṃ hoti. Iddhāti atthavinicchayādīhi iddhā phītā paripuṇṇā.

Sirinivāsassāti siriyā nivāsaṭṭhānabhūtassa. Jayasaṃvacchareti jayappattasaṃvacchare. Ayanti theraṃ buddhasiriṃ uddissa yā vinayavaṇṇanā āraddhā, ayaṃ. Dhammūpasaṃhitāti kusalasannissitā. Idāni sadevakassa lokassa accantasukhādhigamāya attano puññaṃ pariṇāmento ‘‘ciraṭṭhitattha dhammassā’’tiādimāha . Tattha samācitanti upacitaṃ. Sabbassa ānubhāvenāti sabbassa tassa puññassa tejena. Sabbepi pāṇinoti kāmāvacarādibhedā sabbe sattā. Saddhammarasasevinoti yathārahaṃ bodhittayādhigamavasena saddhammarasasevino bhavantu. Sesamettha suviññeyyameva.

Nigamanakathāvaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

Vinaye pāṭavatthāya, sāsanassa ca vuḍḍhiyā;

Vaṇṇanā yā samāraddhā, vinayaṭṭhakathāya sā.

Sāratthadīpanī nāma, sabbaso pariniṭṭhitā;

Tiṃsasahassamattehi, ganthehi parimāṇato.

Ajjhesito narindena, sohaṃ parakkamabāhunā;

Saddhammaṭṭhitikāmena, sāsanujjotakārinā.

Teneva kārite ramme, pāsādasatamaṇḍite;

Nānādumagaṇākiṇṇe, bhāvanābhiratālaye.

Sītalūdakasampanne, vasaṃ jetavane imaṃ;

Atthabyañjanasampannaṃ, akāsiṃ suvinicchayaṃ.

Yaṃ siddhaṃ iminā puññaṃ, yaṃ caññaṃ pasutaṃ mayā;

Etena puññakammena, dutiye attasambhave.

Tāvatiṃse pamodento, sīlācāraguṇe rato;

Alaggo pañcakāmesu, patvāna paṭhamaṃ phalaṃ.

Antime attabhāvamhi, metteyyaṃ munipuṅgavaṃ;

Lokaggapuggalaṃ nāthaṃ, sabbasattahite rataṃ.

Disvāna tassa dhīrassa, sutvā saddhammadesanaṃ;

Adhigantvā phalaṃ aggaṃ, sobheyyaṃ jinasāsanaṃ.

Sadā rakkhantu rājāno, dhammeneva imaṃ pajaṃ;

Niratā puññakammesu, jotentu jinasāsanaṃ.

Ime ca pāṇino sabbe, sabbadā nirupaddavā;

Niccaṃ kalyāṇasaṅkappā, pappontu amataṃ padanti.

Sāratthadīpanī nāma vinayaṭīkā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app