19. Saṭṭhinipāto

[529] 1. Soṇakajātakavaṇṇanā

Kassasutvā sataṃ dammīti idaṃ satthā jetavane viharanto nekkhammapāramiṃ ārabbha kathesi. Tadā hi bhagavā dhammasabhāyaṃ nekkhammapāramiṃ vaṇṇayantānaṃ bhikkhūnaṃ majjhe nisīditvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā atītaṃ āhari.

Atīte rājagahe magadharājā nāma rajjaṃ kāresi. Bodhisatto tassa aggamahesiyā kucchismiṃ nibbatti, nāmaggahaṇadivase cassa ‘‘arindamakumāro’’ti nāmaṃ kariṃsu. Tassa jātadivaseyeva purohitassapi putto jāyi, ‘‘soṇakakumāro’’tissa nāmaṃ kariṃsu. Te ubhopi ekatova vaḍḍhitvā vayappattā uttamarūpadharā rūpena nibbisesā hutvā takkasilaṃ gantvā uggahitasippā tato nikkhamitvā ‘‘sabbasamayasippañca desacārittañca jānissāmā’’ti anupubbena cārikaṃ carantā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ pavisiṃsu. Taṃ divasañca ekacce manussā ‘‘brāhmaṇavācanakaṃ karissāmā’’ti pāyāsaṃ paṭiyādetvā āsanāni paññāpetvā āgacchante te kumāre disvā gharaṃ pavesetvā paññattāsane nisīdāpesuṃ. Tattha bodhisattassa paññattāsane suddhavatthaṃ atthataṃ ahosi, soṇakassa rattakambalaṃ. So taṃ nimittaṃ disvāva ‘‘ajja me piyasahāyo arindamakumāro bārāṇasirājā bhavissati, mayhaṃ pana senāpatiṭṭhānaṃ dassatī’’ti aññāsi. Te ubhopi katabhattakiccā uyyānameva agamaṃsu.

Tadā bārāṇasirañño kālakatassa sattamo divaso hoti, aputtakaṃ rājakulaṃ. Amaccādayo pātova sasīsaṃ nhātā sannipatitvā ‘‘rajjārahassa santikaṃ gamissatī’’ti phussarathaṃ yojetvā vissajjesuṃ. So nagarā nikkhamitvā anupubbena rājuyyānaṃ gantvā uyyānadvāre nivattitvā ārohaṇasajjo hutvā aṭṭhāsi. Bodhisatto maṅgalasilāpaṭṭesasīsaṃ pārupitvā nipajji, soṇakakumāro tassa santike nisīdi. So tūriyasaddaṃ sutvā ‘‘arindamassa phussaratho āgacchati, ajjesa rājā hutvā mama senāpatiṭṭhānaṃ dassati, na kho pana mayhaṃ issariyenattho, etasmiṃ gate nikkhamitvā pabbajissāmī’’ti cintetvā ekamante paṭicchanne aṭṭhāsi. Purohito uyyānaṃ pavisitvā mahāsattaṃ nipannakaṃ disvā tūriyāni paggaṇhāpesi. Mahāsatto pabujjhitvā parivattitvā thokaṃ nipajjitvā uṭṭhāya silāpaṭṭe pallaṅkena nisīdi. Atha naṃ purohito añjaliṃ paggaṇhitvā āha – ‘‘rajjaṃ te, deva, pāpuṇātī’’ti. ‘‘Kiṃ aputtakaṃ rājakula’’nti? ‘‘Evaṃ, devā’’ti. ‘‘Tena hi sādhū’’ti. Atha naṃ te tattheva abhisiñcitvā rathaṃ āropetvā mahantena parivārena nagaraṃ pavesesuṃ. So nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhirūhi. So yasamahantatāya soṇakakumāraṃ na sari.

Sopi tasmiṃ nagaraṃ paviṭṭhe pacchā āgantvā silāpaṭṭe nisīdi. Athassa purato bandhanā pavuttaṃ sālarukkhato paṇḍupalāsaṃ pati. So taṃ disvāva ‘‘yathevetaṃ, tathā mamapi sarīraṃ jaraṃ patvā patissatī’’ti aniccādivasena vipassanaṃ paṭṭhapetvā paccekabodhiṃ pāpuṇi. Taṃkhaṇaññevassa gihiliṅgaṃ antaradhāyi, pabbajitaliṅgaṃ pāturahosi. So ‘‘natthi dāni punabbhavo’’ti udānaṃ udānento nandamūlakapabbhāraṃ agamāsi. Mahāsattopi cattālīsamattānaṃ saṃvaccharānaṃ accayena saritvā ‘‘kahaṃ nu kho me sahāyo soṇako’’ti soṇakaṃ punappunaṃ sarantopi ‘‘mayā suto vā diṭṭho vā’’ti vattāraṃ alabhitvā alaṅkatamahātale rājapallaṅke nisinno gandhabbanāṭakanaccagītādīhi parivuto sampattimanubhavanto ‘‘yo me kassaci santike sutvā ‘asukaṭṭhāne nāma soṇako vasatī’ti ācikkhissati, tassa sataṃ dassāmi, yo me sāmaṃ disvā ārocessati, tassa sahassa’’nti ekaṃ udānaṃ abhisaṅkharitvā gītavasena udānento paṭhamaṃ gāthamāha –

‘‘Kassa sutvā sataṃ dammi, sahassaṃ diṭṭha soṇakaṃ;

Ko me soṇakamakkhāti, sahāyaṃ paṃsukīḷita’’nti.

Athassa mukhato luñcantī viya gahetvā ekā nāṭakītthī taṃ gāyi. Athaññā athaññāti ‘‘amhākaṃ rañño piyagīta’’nti sabbā orodhā gāyiṃsu. Anukkamena nagaravāsinopi jānapadāpi tameva gītaṃ gāyiṃsu. Rājāpi punappunaṃ tameva gītaṃ gāyati. Paṇṇāsamattānaṃ saṃvaccharānaṃ accayena panassa bahū puttadhītaro ahesuṃ, jeṭṭhaputto dīghāvukumāro nāma ahosi. Tadā soṇakapaccekabuddho ‘‘arindamarājā maṃ daṭṭhukāmo, ahaṃ tattha gantvā kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ kathetvā pabbajjanākāraṃ karomī’’ti cintetvā iddhiyā ākāsenāgantvā uyyāne nisīdi. Tadā eko sattavassiko pañcacūḷakakumārako mātarā pahito gantvā uyyānavane dārūni uddharanto punappunaṃ tameva gītaṃ gāyi. Atha naṃ so pakkositvā ‘‘kumāraka, tvaṃ aññaṃ agāyitvā ekameva gītaṃ gāyasi, kiṃ aññaṃ na jānāsī’’ti pucchi. ‘‘Jānāmi, bhante, amhākaṃ pana rañño idameva piyaṃ, tena naṃ punnappunaṃ gāyāmī’’ti. ‘‘Etassa pana te gītassa paṭigītaṃ gāyanto koci diṭṭhapubbo’’ti. ‘‘Na diṭṭhapubbo, bhante’’ti. ‘‘Ahaṃ taṃ sikkhāpessāmi, sakkhissasi rañño santikaṃ gantvā paṭigītaṃ gāyitu’’nti. ‘‘Āma, bhante’’ti. Athassa so paṭigītaṃ ācikkhanto ‘‘mayhaṃ sutvā’’tiādimāha. Uggaṇhāpetvā ca pana taṃ uyyojesi – ‘‘gaccha, kumāraka, imaṃ paṭigītaṃ raññā saddhiṃ gāyāhi, rājā te mahantaṃ issariyaṃ dassati, kiṃ te dārūhi, vegena yāhī’’ti.

So ‘‘sādhū’’ti taṃ paṭigītaṃ uggaṇhitvā vanditvā, ‘‘bhante, yāvāhaṃ rājānaṃ ānemi, tāva idheva hothā’’ti vatvā vegena mātu santikaṃ gantvā, ‘‘amma, khippaṃ maṃ nhāpetvā alaṅkarotha, ajja taṃ daliddabhāvato mocessāmī’’ti vatvā nhātamaṇḍito rājadvāraṃ gantvā ‘‘ayya dovārika, ‘eko dārako tumhehi saddhiṃ paṭigītaṃ gāyissāmīti āgantvā dvāre ṭhito’ti rañño arocehī’’ti āha. So vegena gantvā rañño ārocesi. Rājā ‘‘āgacchatū’’ti pakkosāpetvā, ‘‘tāta, tvaṃ mayā saddhiṃ paṭigītaṃ gāyissasī’’ti āha. ‘‘Āma, devā’’ti. ‘‘Tena hi gāyassū’’ti. ‘‘Deva, imasmiṃ ṭhāne na gāyāmi, nagare pana bheriṃ carāpetvā mahājanaṃ sannipātāpetha, mahājanamajjhe gāyissāmī’’ti. Rājā tathā kāretvā alaṅkatamaṇḍape pallaṅkamajjhe nisīditvā tassānurūpaṃ āsanaṃ dāpetvā ‘‘idāni tava gītaṃ gāyassū’’ti āha. ‘‘Deva, tumhe tāva gāyatha, athāhaṃ paṭigītaṃ gāyissāmī’’ti. Tato rājā paṭhamaṃ gāyanto gāthamāha –

1.

‘‘Kassa sutvā sataṃ dammi, sahassaṃ diṭṭha soṇakaṃ;

So me soṇakamakkhāti, sahāyaṃ paṃsukīḷita’’nti.

Tattha sutvāti ‘‘asukaṭṭhāne nāma te piyasahāyo soṇako vasatī’’ti tassa vasanaṭṭhānaṃ sutvā ārocentassa kassa sataṃ dammi. Diṭṭhāti ‘‘asukaṭṭhāne nāma mayā diṭṭho’’ti disvā ārocentassa kassa sahassaṃ dammīti.

Evaṃ raññā paṭhamaṃ udānagāthāya gītāya pañcacūḷakadārakena paṭigītabhāvaṃ pakāsento satthā abhisambuddho hutvā dīyaḍḍhagāthā abhāsi –

2.

‘‘Athabravī māṇavako, daharo pañcacūḷako;

Mayhaṃ sutvā sataṃ dehi, sahassaṃ diṭṭha soṇakaṃ;

Ahaṃ te soṇakakkhissaṃ, sahāyaṃ paṃsukīḷita’’nti.

Tena vuttagāthāya pana ayamattho – mahārāja, yaṃ tvaṃ ‘‘sutvā ārocentassa sataṃ dammī’’ti vadasi, tampi mameva dehi, yaṃ ‘‘disvā ārocentassa sahassaṃ dammī’’ti vadasi, tampi mayhameva dehi, ahaṃ te piyasahāyaṃ idāneva paccakkhatova ‘‘ayaṃ soṇako’’ti ācikkhissanti.

Ito paraṃ suviññeyyā sambuddhagāthā pāḷinayeneva veditabbā –

3.

‘‘Katamasmiṃ so janapade, raṭṭhesu nigamesu ca;

Kattha soṇakamaddakkhi, taṃ me akkhāhi pucchito.

4.

‘‘Taveva deva vijite, tavevuyyānabhūmiyaṃ;

Ujuvaṃsā mahāsālā, nīlobhāsā manoramā.

5.

‘‘Tiṭṭhanti meghasamānā, rammā aññoññanissitā;

Tesaṃ mūlamhi soṇako, jhāyatī anupādano;

Upādānesu lokesu, ḍayhamānesu nibbuto.

6.

‘‘Tato ca rājā pāyāsi, senāya caturaṅgiyā;

Kārāpetvā samaṃ maggaṃ, agamā yena soṇako.

7.

‘‘Uyyānabhūmiṃ gantvāna, vicaranto brahāvane;

Āsīnaṃ soṇakaṃ dakkhi, ḍayhamānesu nibbuta’’nti.

Tattha ujuvaṃsāti ujukkhandhā. Mahāsālāti mahārukkhā. Meghasamānāti nīlameghasadisā. Rammāti ramaṇīyā. Aññoññanissitāti sākhāhi sākhaṃ, mūlena mūlaṃ saṃsibbitvā ṭhitā. Tesanti tesaṃ evarūpānaṃ tava uyyānavane sālānaṃ heṭṭhā. Jhāyatīti lakkhaṇūpanijjhānaārammaṇūpanijjhānasaṅkhātehi jhānehi jhāyati. Anupādanoti kāmupādānādivirahito. Ḍayhamānesūti ekādasahi aggīhi ḍayhamānesu sattesu. Nibbutoti te aggī nibbāpetvā sītalena hadayena jhāyamāno tava uyyāne maṅgalasālarukkhamūle silāpaṭṭe nisinno esa te sahāyo kañcanapaṭimā viya sobhamāno paṭimānetīti. Tato cāti, bhikkhave, tato so arindamo rājā tassa vacanaṃ sutvāva ‘‘soṇakapaccekabuddhaṃ passissāmī’’ti caturaṅginiyā senāya pāyāsi nikkhami. Vicarantoti ujukameva agantvā tasmiṃ mahante vanasaṇḍe vicaranto tassa santikaṃ gantvā taṃ āsīnaṃ addakkhi.

So taṃ avanditvā ekamantaṃ nisīditvā attano kilesābhiratattā taṃ ‘‘kapaṇo’’ti maññamāno imaṃ gāthamāha –

8.

‘‘Kapaṇo vatayaṃ bhikkhu, muṇḍo saṅghāṭipāruto;

Amātiko apitiko, rukkhamūlasmi jhāyatī’’ti.

Tattha jhāyatīti nimmātiko nippitiko kāruññappatto jhāyati.

9.

‘‘Imaṃ vākyaṃ nisāmetvā, soṇako etadabravi;

Na rāja kapaṇo hoti, dhammaṃ kāyena phassayaṃ.

10.

‘‘Yo ca dhammaṃ niraṃkatvā, adhammamanuvattati;

Sa rāja kapaṇo hoti, pāpo pāpaparāyaṇo’’ti.

Tattha imanti tassa kilesābhiratassa pabbajjaṃ arocentassa imaṃ pabbajjāgarahavacanaṃ sutvā. Etadabravīti pabbajjāya guṇaṃ pakāsento etaṃ abravi. Phassayanti phassayanto yena ariyamaggadhammo nāmakāyena phassito, so kapaṇo nāma na hotīti dassento evamāha. Niraṃkatvāti attabhāvato nīharitvā. Pāpo pāpaparāyaṇoti sayaṃ pāpānaṃ karaṇena pāpo, aññesampi karontānaṃ patiṭṭhābhāvena pāpaparāyaṇoti.

Evaṃ so bodhisattaṃ garahi. So attano garahitabhāvaṃ ajānanto viya hutvā nāmagottaṃ kathetvā tena saddhiṃ paṭisanthāraṃ karonto gāthamāha –

11.

‘‘Arindamoti me nāmaṃ, kāsirājāti maṃ vidū;

Kacci bhoto sukhasseyyā, idha pattassa soṇakā’’ti.

Tattha kaccīti amhākaṃ tāva na kiñci aphāsukaṃ, bhoto pana kacci idha pattassa imasmiṃ uyyāne vasato sukhavihāroti pucchati.

Atha naṃ paccekabuddho, ‘‘mahārāja, na kevalaṃ idha, aññatrāpi vasantassa me asukhaṃ nāma natthī’’ti vatvā tassa samaṇabhadragāthāyo nāma ārabhi –

12.

‘‘Sadāpi bhadramadhanassa, anāgārassa bhikkhuno;

Na tesaṃ koṭṭhe openti, na kumbhiṃ na kaḷopiyaṃ;

Paraniṭṭhitamesānā, tena yāpenti subbatā.

13.

‘‘Dutiyampi bhadramadhanassa, anāgārassa bhikkhuno;

Anavajjapiṇḍo bhottabbo, na ca kocūparodhati.

14.

‘‘Tatiyampi bhadramadhanassa, anāgārassa bhikkhuno;

Nibbuto piṇḍo bhottabbo, na ca kocūparodhati.

15.

‘‘Catutthampi bhadramadhanassa, anāgārassa bhikkhuno;

Muttassa raṭṭhe carato, saṅgo yassa na vijjati.

16.

‘‘Pañcamampi bhadramadhanassa, anāgārassa bhikkhuno;

Nagaramhi ḍayhamānamhi, nāssa kiñci aḍayhatha.

17.

‘‘Chaṭṭhampi bhadramadhanassa, anāgārassa bhikkhuno;

Raṭṭhe vilumpamānamhi, nāssa kiñci ahīratha.

18.

‘‘Sattamampi bhadramadhanassa, anāgārassa bhikkhuno;

Corehi rakkhitaṃ maggaṃ, ye caññe paripanthikā;

Pattacīvaramādāya, sotthiṃ gacchati subbato.

19.

‘‘Aṭṭhamampi bhadramadhanassa, anāgārassa bhikkhuno;

Yaṃ yaṃ disaṃ pakkamati, anapekkhova gacchatī’’ti.

Tattha anāgārassāti, mahārāja, gharāvāsaṃ pahāya anāgāriyabhāvaṃ pattassa adhanassa akiñcanassa bhikkhuno sabbakālaṃ bhadrameva. Na tesanti, mahārāja, tesaṃ adhanānaṃ bhikkhūnaṃ na koṭṭhāgāre dhanadhaññāni openti, na kumbhiyaṃ, na pacchiyaṃ, te pana subbatā paraniṭṭhitaṃ paresaṃ ghare pakkaṃ āhāraṃ saṅghāṭiṃ pārupitvā kapālamādāya gharapaṭipāṭiyā esānā pariyesantā tena tato laddhena piṇḍena taṃ āhāraṃ navannaṃ pāṭikulyānaṃ vasena paccavekkhitvā paribhuñjitvā jīvitavuttiṃ yāpenti.

Anavajjapiṇḍo bhottabboti vejjakammādikāya anesanāya vā kuhanā lapanā nemittikatā nippesikatā lābhena lābhaṃ nijigīsanatāti evarūpena micchājīvena vā uppāditā cattāro paccayā, dhammena uppāditāpi apaccavekkhitvā paribhuttā sāvajjapiṇḍo nāma. Anesanaṃ pana pahāya micchājīvaṃ vajjetvā dhammena samena uppāditā ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī’’ti vuttanayeneva paccavekkhitvā paribhuttā anavajjapiṇḍo nāma. Yena evarūpo anavajjapiṇḍo bhottabbo paribhuñjitabbo, yañca evarūpaṃ anavajjaṃ piṇḍaṃ bhuñjamānānaṃ paccaye nissāya koci appamattakopi kileso na uparodhati na pīḷeti, tassa dutiyampi bhadraṃ adhanassa anāgārassa bhikkhuno.

Nibbutoti puthujjanabhikkhuno dhammena uppannapiṇḍopi paccavekkhitvā paribhuñjiyamāno nibbutapiṇḍo nāma, ekantato pana khīṇāsavassa piṇḍova nibbutapiṇḍo nāma. Kiṃkāraṇā? So hi theyyaparibhogo, iṇaparibhogo , dāyajjaparibhogo, sāmiparibhogoti imesu catūsu paribhogesu sāmiparibhogavasena taṃ bhuñjati, taṇhādāsabyaṃ atīto sāmī hutvā paribhuñjati, na taṃ tappaccayā koci appamattakopi kileso uparodhati.

Muttassa raṭṭhe caratoti upaṭṭhākakulādīsu alaggamānasassa chinnavalāhakassa viya rāhumukhā pamuttassa vimalacandamaṇḍalassa viya ca yassa gāmanigamādīsu carantassa rāgasaṅgādīsu ekopi saṅgo natthi. Ekacco hi kulehi saṃsaṭṭho viharati sahasokī sahanandī, ekacco mātāpitūsupi alaggamānaso vicarati korunagaragāmavāsī daharo viya, evarūpassa puthujjanassapi bhadrameva .

Nāssa kiñcīti yo hi bahuparikkhāro hoti, so ‘‘mā me corā parikkhāre hariṃsū’’ti atirekāni ca cīvarādīni antonagare upaṭṭhākakule nikkhipati, atha nagaramhi ḍayhamāne ‘‘asukakule nāma aggi uṭṭhito’’ti sutvā socati kilamati, evarūpassa bhadraṃ nāma natthi. Yo pana, mahārāja, sakuṇavattaṃ pūreti, kāyapaṭibaddhaparikkhārova hoti, tassa tādisassa na kiñci aḍayhatha, tenassa pañcamampi bhadrameva.

Vilumpamānamhīti viluppamānamhi, ayameva vā pāṭho. Ahīrathāti yathā pabbatagahanādīhi nikkhamitvā raṭṭhaṃ vilumpamānesu coresu bahuparikkhārassa antogāme ṭhapitaṃ vilumpati harati, tathā yassa adhanassa kāyapaṭibaddhaparikkhārassa na kiñci ahīratha tassa chaṭṭhampi bhadrameva.

Ye caññe paripanthikāti ye ca aññepi tesu tesu ṭhānesu suṅkagahaṇatthāya ṭhapitā paripanthikā, tehi ca rakkhitaṃ. Pattacīvaranti corānaṃ anupakāraṃ suṅkikānaṃ asuṅkārahaṃ mattikāpattañceva katadaḷhīkammaparibhaṇḍaṃ paṃsukūlacīvarañca appagghāni kāyabandhanaparissāvanasūcivāsipattatthavikāni cāti sabbepi aṭṭha parikkhāre kāyapaṭibaddhe katvā maggappaṭipanno kenaci aviheṭhiyamāno sotthiṃ gacchati. Subbatoti lobhanīyāni hi cīvarādīni disvā corā haranti, suṅkikāpi ‘‘kiṃ nu kho etassa hatthe’’ti pattatthavikādīni sodhenti, subbato pana sallahukavutti tesaṃ passantānaññeva sotthiṃ gacchati, tenassa sattamampi bhadrameva.

Anapekkhova gacchatīti kāyapaṭibaddhato atirekassa vihāre paṭisāmitassa kassaci parikkhārassa abhāvā vasanaṭṭhānaṃ nivattitvāpi na oloketi. Yaṃ yaṃ disaṃ gantukāmo hoti, taṃ taṃ gacchantto anapekkhova gacchati anurādhapurā nikkhamitvā thūpārāme pabbajitānaṃ dvinnaṃ kulaputtānaṃ vuḍḍhataro viya.

Iti soṇakapaccekabuddho aṭṭha samaṇabhadrakāni kathesi. Tato uttariṃ pana satampi sahassampi aparimāṇāni samaṇabhadrakāni esa kathetuṃ samatthoyeva. Rājā pana kāmābhiratattā tassa kathaṃ pacchinditvā ‘‘mayhaṃ samaṇabhadrakehi attho natthī’’ti attano kāmādhimuttataṃ pakāsento āha –

20.

‘‘Bahūni samaṇabhadrāni, ye tvaṃ bhikkhu pasaṃsasi;

Ahañca giddho kāmesu, kathaṃ kāhāmi soṇaka.

21.

‘‘Piyā me mānusā kāmā, atho dibyāpi me piyā;

Atha kena nu vaṇṇena, ubho loke labhāmase’’ti.

Tattha vaṇṇenāti kāraṇena.

Atha naṃ paccekabuddho āha –

22.

‘‘Kāme giddhā kāmaratā, kāmesu adhimuccitā;

Narā pāpāni katvāna, upapajjanti duggatiṃ.

23.

‘‘Ye ca kāme pahantvāna, nikkhantā akutobhayā;

Ekodibhāvādhigatā, na te gacchanti duggatiṃ.

24.

‘‘Upamaṃ te karissāmi, taṃ suṇohi arindama;

Upamāya midhekacce, atthaṃ jānanti paṇḍitā.

25.

‘‘Gaṅgāya kuṇapaṃ disvā, vuyhamānaṃ mahaṇṇave;

Vāyaso samacintesi, appapañño acetaso.

26.

‘‘Yānañca vatidaṃ laddhaṃ, bhakkho cāyaṃ anappako;

Tattha rattiṃ tattha divā, tattheva nirato mano.

27.

‘‘Khādaṃ nāgassa maṃsāni, pivaṃ bhāgīrathodakaṃ;

Sampassaṃ vanacetyāni, na palettha vihaṅgamo.

28.

‘‘Tañca otaraṇī gaṅgā, pamattaṃ kuṇape rataṃ;

Samuddaṃ ajjhagāhāsi, agatī yattha pakkhinaṃ.

29.

‘‘So ca bhakkhaparikkhīṇo, udapatvā vihaṅgamo;

Na pacchato na purato, nuttaraṃ nopi dakkhiṇaṃ.

30.

‘‘Dīpaṃ so najjhagāgañchi, agatī yattha pakkhinaṃ;

So ca tattheva pāpattha, yathā dubbalako tathā.

31.

‘‘Tañca sāmuddikā macchā, kumbhīlā makarā susū;

Pasayhakārā khādiṃsu, phandamānaṃ vipakkhakaṃ.

32.

‘‘Evameva tuvaṃ rāja, ye caññe kāmabhogino;

Giddhā ce na vamissanti, kākapaññāva te vidū.

33.

‘‘Esā te upamā rāja, atthasandassanī katā;

Tvañca paññāyase tena, yadi kāhasi vā na vā’’ti.

Tattha pāpānīti, mahārāja, tvaṃ kāmagiddho, narā ca kāme nissāya kāyaduccaritādīni pāpāni katvā yattha supinantepi dibbā ca mānusikā ca kāmā na labbhanti, taṃ duggatiṃ upapajjantīti attho. Pahantvānāti kheḷapiṇḍaṃ viya pahāya. Akutobhayāti rāgādīsu kutoci anāgatabhayā. Ekodibhāvādhigatāti ekodibhāvaṃ ekavihārikataṃ adhigatā. Na teti te evarūpā pabbajitā duggatiṃ na gacchanti.

Upamaṃ teti, mahārāja, dibbamānusake kāme patthentassa hatthikuṇape paṭibaddhakākasadisassa tava ekaṃ upamaṃ karissāmi, taṃ suṇohīti attho. Kuṇapanti hatthikaḷevaraṃ. Mahaṇṇaveti gambhīraputhule udake . Eko kira mahāvāraṇo gaṅgātīre caranto gaṅgāyaṃ patitvā uttarituṃ asakkento tattheva mato gaṅgāya vuyhi, taṃ sandhāyetaṃ vuttaṃ. Vāyasoti ākāsena gacchanto eko kāko. Yānañca vatidanti so evaṃ cintetvā tattha nilīyitvā ‘‘idaṃ mayā hatthiyānaṃ laddhaṃ, ettha nilīno sukhaṃ carissāmi, ayameva ca me anappako bhakkho bhavissati, idāni mayā aññattha gantuṃ na vaṭṭatī’’ti sanniṭṭhānamakāsi. Tattha rattinti tattha rattiñca divā ca tattheva mano abhirato ahosi. Na paletthāti na uppatitvā pakkāmi.

Otaraṇīti samuddābhimukhī otaramānā. ‘‘Ohāriṇī’’tipi pāṭho, sā samuddābhimukhī avahāriṇīti attho. Agatī yatthāti samuddamajjhaṃ sandhāyāha. Bhakkhaparikkhīṇoti parikkhīṇabhakkho. Udapatvāti khīṇe camme ca maṃse ca aṭṭhisaṅghāto ūmivegena bhinno udake nimujji. Atha so kāko udake patiṭṭhātuṃ asakkonto uppati, evaṃ uppatitvāti attho. Agatī yattha pakkhinanti yasmiṃ samuddamajjhe pakkhīnaṃ agati, tattha so evaṃ uppatito pacchimaṃ disaṃ gantvā tattha patiṭṭhaṃ alabhitvā puratthimaṃ, tato uttaraṃ, tato dakkhiṇanti catassopi disā gantvā attano patiṭṭhānaṃ na ajjhagā nāgañchīti attho. Atha vā vāyaso evaṃ uppatitvā pacchimādīsu ekekaṃ disaṃ āgañchi, dīpaṃ pana najjhāgamāti evamettha attho daṭṭhabbo. Pāpatthāti papatito. Yathā dubbalakoti yathā dubbalako pateyya, tatheva patito. Susūti susunāmakā caṇḍamacchā. Pasayhakārāti anicchamānakaṃyeva balakkārena. Vipakkhakanti viddhastapakkhakaṃ.

Giddhā ce na vamissantīti yadi giddhā hutvā kāme na vamissanti, na chaḍḍessanti. Kākapaññāva teti kākassa samānapaññā iti te buddhādayo paṇḍitā vidū vidanti, jānantīti attho. Atthasandassanīti atthappakāsikā. Tvañca paññāyaseti tvañca paññāyissasi. Idaṃ vuttaṃ hoti – mahārāja, mayā hitakāmena tava ovādo dinno, taṃ pana tvaṃ yadi kāhasi, devaloke nibbattissasi, yadi na kāhasi, kāmapaṅke nimuggo jīvitapariyosāne niraye nibbattissasīti evaṃ tvameva tena kāraṇena vā akāraṇena vā sagge vā niraye vā paññāyissasi. Ahaṃ pana sabbabhavehi mutto appaṭisandhikoti.

Imaṃ pana ovādaṃ dentena paccekabuddhena nadī dassitā, tāya vuyhamānaṃ hatthikuṇapaṃ dassitaṃ, kuṇapakhādako kāko dassito, tassa kuṇapaṃ khāditvā pānīyapivanakālo dassito, ramaṇīyavanasaṇḍadassanakālo dassito, kuṇapassa nadiyā vuyhamānassa samuddapaveso dassito, samuddamajjhe kākassa hatthikuṇape patiṭṭhaṃ alabhitvā vināsaṃ pattakālo dassito. Tattha nadī viya anamataggo saṃsāro daṭṭhabbo, nadiyā vuyhamānaṃ hatthikuṇapaṃ viya saṃsāre pañca kāmaguṇā, kāko viya bālaputhujjano, kākassa kuṇapaṃ khāditvā pānīyapivanakālo viya puthujjanassa kāmaguṇe paribhuñjitvā somanassikakālo, kākassa kuṇape laggasseva ramaṇīyavanasaṇḍadassanaṃ viya puthujjanassa kāmaguṇesu laggasseva savanavasena aṭṭhatiṃsārammaṇadassanaṃ, kuṇape samuddaṃ paviṭṭhe kākassa patiṭṭhaṃ labhituṃ asakkontassa vināsaṃ pattakālo viya bālaputhujjanassa kāmaguṇagiddhassa pāpaparāyaṇassa kusaladhamme patiṭṭhaṃ labhituṃ asakkontassa mahāniraye mahāvināsapatti daṭṭhabbāti.

Evamassa so imāya upamāya ovādaṃ datvā idāni tameva ovādaṃ thiraṃ katvā patiṭṭhapetuṃ gāthamāha –

34.

‘‘Ekavācampi dvivācaṃ, bhaṇeyya anukampako;

Tatuttariṃ na bhāseyya, dāsovayyassa santike’’ti.

Tattha na bhāseyyāti vacanaṃ aggaṇhantassa hi tato uttariṃ bhāsamāno sāmikassa santike dāso viya hoti. Dāso hi sāmike kathaṃ gaṇhantepi aggaṇhantepi kathetiyeva. Tena vuttaṃ ‘‘tatuttariṃ na bhāseyyā’’ti.

35.

‘‘Idaṃ vatvāna pakkāmi, soṇako amitabuddhimā;

Vehāse antalikkhasmiṃ, anusāsitvāna khattiya’’nti. –

Ayaṃ abhisambuddhagāthā.

Tattha idaṃ vatvānāti, bhikkhave, so paccekabuddho amitāya lokuttarabuddhiyā amitabuddhimā idaṃ vatvā iddhiyā uppatitvā ‘‘sace pabbajissasi, taveva, no ce pabbajissasi, taveva, dinno te mayā ovādo, appamatto hohī’’ti evaṃ anusāsitvāna khattiyaṃ pakkāmi.

Bodhisattopi taṃ ākāsena gacchantaṃ yāva dassanapathā olokento ṭhatvā tasmiṃ cakkhupathe atikkante saṃvegaṃ paṭilabhitvā cintesi – ‘‘ayaṃ brāhmaṇo hīnajacco samāno asambhinne khattiyavaṃse jātassa mama matthake attano pādarajaṃ okiranto ākāsaṃ uppatitvā gato, mayāpi ajjeva nikkhamitvā pabbajituṃ vaṭṭatī’’ti. So rajjaṃ niyyādetvā pabbajitukāmo gāthādvayamāha –

36.

‘‘Ko nume rājakattāro, suddā veyyattamāgatā;

Rajjaṃ niyyādayissāmi, nāhaṃ rajjena matthiko.

37.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvaga’’nti.

Tattha ko numeti kuhiṃ nu ime. Rājakattāroti ye rājārahaṃ abhisiñcitvā rājānaṃ karonti. Suddā veyyattamāgatāti suddā ca ye ca aññe byattabhāvaṃ āgatā mukhamaṅgalikā. Rajjena matthikoti rajjena atthiko. Ko jaññā maraṇaṃ suveti maraṇaṃ ajja vā suve vāti idaṃ ko jānituṃ samattho.

Evaṃ rajjaṃ niyyādentassa sutvā amaccā āhaṃsu –

38.

‘‘Atthi te daharo putto, dīghāvu raṭṭhavaḍḍhano;

Taṃ rajje abhisiñcassu, so no rājā bhavissatī’’ti.

Tato paraṃ raññā vuttagāthamādiṃ katvā udānasambandhagāthā pāḷinayeneva veditabbā –

39.

‘‘Khippaṃ kumāramānetha, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

Taṃ rajje abhisiñcissaṃ, so vo rājā bhavissati.

40.

‘‘Tato kumāramānesuṃ, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

Taṃ disvā ālapī rājā, ekaputtaṃ manoramaṃ.

41.

‘‘Saṭṭhi gāmasahassāni, paripuṇṇāni sabbaso;

Te putta paṭipajjasu, rajjaṃ niyyādayāmi te.

42.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kāko va dummedho, kāmānaṃ vasamanvagaṃ.

43.

‘‘Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.

44.

‘‘Ārūḷhā gāmaṇīyebhi, tomaraṅkusapāṇibhi;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

45.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

46.

‘‘Saṭṭhi assasahassāni, sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā, sindhavā sīghavāhino.

47.

‘‘Ārūḷhā gāmaṇīyebhi, illiyācāpadhāribhi;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

48.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

49.

‘‘Saṭṭhi rathasahassāni, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

50.

‘‘Ārūḷhā gāmaṇīyebhi, cāpahatthehi vammibhi;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

51.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

52.

‘‘Saṭṭhi dhenusahassāni, rohaññā puṅgavūsabhā;

Tā putta paṭipajjassu, rajjaṃ niyyādayāmi te.

53.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

54.

‘‘Soḷasitthisahassāni, sabbālaṅkārabhūsitā;

Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā;

Tā putta paṭipajjassu, rajjaṃ niyyādayāmi te.

55.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

56.

‘‘Daharasseva me tāta, mātā matāti me sutaṃ;

Tayā vinā ahaṃ tāta, jīvitumpi na ussahe.

57.

‘‘Yathā āraññakaṃ nāgaṃ, poto anveti pacchato;

Jessantaṃ giriduggesu, samesu visamesu ca.

58.

‘‘Evaṃ taṃ anugacchāmi, pattamādāya pacchato;

Subharo te bhavissāmi, na te hessāmi dubbharo.

59.

‘‘Yathā sāmuddikaṃ nāvaṃ, vāṇijānaṃ dhanesinaṃ;

Vohāro tattha gaṇheyya, vāṇijā byasanī siyā.

60.

‘‘Evamevāyaṃ puttakali, antarāyakaro mama;

Imaṃ kumāraṃ pāpetha, pāsādaṃ rativaḍḍhanaṃ.

61.

‘‘Tattha kambusahatthāyo, yathā sakkaṃva accharā;

Tā naṃ tattha ramessanti, tāhi ceso ramissati.

62.

‘‘Tato kumāraṃ pāpesuṃ, pāsādaṃ rativaḍḍhanaṃ;

Taṃ disvā avacuṃ kaññā, dīghāvuṃ raṭṭhavaḍḍhanaṃ.

63.

‘‘Devatānusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ.

64.

‘‘Namhi devo na gandhabbo, nāpi sakko purindado;

Kāsirañño ahaṃ putto, dīghāvu raṭṭhavaḍḍhano;

Mamaṃ bharatha bhaddaṃ vo, ahaṃ bhattā bhavāmi vo.

65.

‘‘Taṃ tattha avacuṃ kaññā, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

Kuhiṃ rājā anuppatto, ito rājā kuhiṃ gato.

66.

‘‘Paṅkaṃ rājā atikkanto, thale rājā patiṭṭhito;

Akaṇḍakaṃ agahanaṃ, paṭipanno mahāpathaṃ.

67.

‘‘Ahañca paṭipannosmi, maggaṃ duggatigāminaṃ;

Sakaṇṭakaṃ sagahanaṃ, yena gacchanti duggatiṃ.

68.

‘‘Tassa te svāgataṃ rāja, sīhasseva giribbajaṃ;

Anusāsa mahārāja, tvaṃ no sabbāsamissaro’’ti.

Tattha khippanti tena hi naṃ sīghaṃ ānetha. Ālapīti ‘‘saṭṭhi gāmasahassānī’’tiādīni vadanto ālapi. Sabbālaṅkārabhūsitāti te nāgā sabbehi sīsūpagādīhi alaṅkārehi bhūsitā. Hemakappanavāsasāti suvaṇṇakhacitena kappanena paṭicchannasarīrā. Gāmaṇīyebhīti hatthācariyehi. Ājānīyāvāti kāraṇākāraṇavijānanakā va. Jātiyāti sindhavajātiyā sindhuraṭṭhe sindhunadītīre jātā. Gāmaṇīyebhīti assācariyehi. Illiyā cāpadhāribhīti illiyāvudhañca cāpāvudhañca dhārentehi. Dīpā athopi veyyagghāti dīpicammabyagghacammaparivārā. Gāmaṇīyebhīti rathikehi. Vammibhīti sannaddhavammehi. Rohaññāti rattavaṇṇā. Puṅgavūsabhāti usabhasaṅkhātena jeṭṭhakapuṅgavena samannāgatā.

Daharasseva me, tātāti atha naṃ kumāro, tāta, mama daharasseva sato mātā matā iti mayā sutaṃ, sohaṃ tayā vinā jīvituṃ na sakkhissāmīti āha. Pototi taruṇapotako. Jessantanti vicarantaṃ. Sāmuddikanti samudde vicarantaṃ. Dhanesinanti dhanaṃ pariyesantānaṃ. Vohāroti vicitravohāro heṭṭhākaḍḍhanako vāḷamaccho vā udakarakkhaso vā āvaṭṭo vā. Tatthāti tasmiṃ samudde. Vāṇijā byasanī siyāti atha te vāṇijā byasanappattā bhaveyyuṃ. ‘‘Siyyunti’’pi pāṭho . Puttakalīti puttalāmako puttakāḷakaṇṇī. Kumāro puna kiñci vattuṃ na visahi. Atha rājā amacce āṇāpento ‘‘ima’’ntiādimāha. Tattha kambusahatthāyoti kambusaṃ vuccati suvaṇṇaṃ, suvaṇṇābharaṇabhūsitahatthāyoti attho. Yathāti yathā icchanti, tathā karonti.

Evaṃ vatvā mahāsatto tattheva taṃ abhisiñcāpetvā nagaraṃ pāhesi. Sayaṃ pana ekakova uyyānā nikkhamitvā himavantaṃ pavisitvā ramaṇīye bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā vanamūlaphalāhāro yāpesi. Mahājanopi kumāraṃ bārāṇasiṃ pavesesi. So nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruhi. Tamatthaṃ pakāsento satthā ‘‘tato’’tiādimāha. Taṃ disvā avacuṃ kaññāti taṃ mahantena parivārena sirisobhaggena āgataṃ disvā ‘‘asuko nāmeso’’ti ajānantiyova tā nāṭakitthiyo gantvā avocuṃ. Mamaṃ bharathāti mamaṃ icchatha. Paṅkanti rāgādikilesapaṅkaṃ. Thaleti pabbajjāya. Akaṇṭakanti rāgakaṇṭakādivirahitaṃ. Teheva gahanehi agahanaṃ. Mahāpathanti saggamokkhagāminaṃ mahāmaggaṃ paṭipanno. Yenāti yena micchāmaggena duggatiṃ gacchanti, taṃ ahaṃ paṭipannoti vadati. Tato tā cintesuṃ – ‘‘rājā tāva amhe pahāya pabbajito, ayampi kāmesu virattacittarūpo, sace naṃ nābhiramessāma, nikkhamitvā pabbajeyya, abhiramanākāramassa karissāmā’’ti. Atha naṃ abhinandantiyo osānagāthamāhaṃsu. Tattha giribbajanti sīhapotakānaṃ vasanaṭṭhānaṃ kañcanaguhaṃ kesarasīhassa āgataṃ viya tassa tava āgataṃ suāgataṃ. Tvaṃ noti tvaṃ sabbāsampi amhākaṃ issaro, sāmīti.

Evañca pana vatvā sabbā tūriyāni paggaṇhiṃsu, nānappakārāni naccagītāni pavattiṃsu . Yaso mahā ahosi, so yasamadamatto pitaraṃ na sari, dhammena rajjaṃ kāretvā yathākammaṃ gato. Bodhisattopi jhānābhiññā nibbattetvā āyupariyosāne brahmalokūpago ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi tathāgato mahābhinikkhamanaṃ nikkhantoyevā’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā paccekabuddho parinibbāyi, putto rāhulakumāro ahosi , sesaparisā buddhaparisā, arindamarājā pana ahameva ahosi’’nti.

Soṇakajātakavaṇṇanā paṭhamā.

[530] 2. Saṃkiccajātakavaṇṇanā

Disvā nisinnaṃ rājānanti idaṃ satthā jīvakambavane viharanto ajātasattussa pitughātakammaṃ ārabbha kathesi. So hi devadattaṃ nissāya tassa vacanena pitaraṃ ghātāpetvā devadattassa saṅghabhedāvasāne bhinnaparisassa roge uppanne ‘‘tathāgataṃ khamāpessāmī’’ti mañcasivikāya sāvatthiṃ gacchantassa jetavanadvāre pathaviṃ paviṭṭhabhāvaṃ sutvā ‘‘devadatto sammāsambuddhassa paṭipakkho hutvā pathaviṃ pavisitvā avīciparāyaṇo jāto, mayāpi taṃ nissāya pitā dhammiko dhammarājā ghātito, ahampi nu kho pathaviṃ pavisissāmī’’ti bhīto rajjasiriyā cittassādaṃ na labhi, ‘‘thokaṃ niddāyissāmī’’ti niddaṃ upagatamattova navayojanabahalāyaṃ ayamahāpathaviyaṃ pātetvā ayasūlehi koṭṭiyamāno viya sunakhehi luñjitvā khajjamāno viya bheravaravena viravanto uṭṭhāti.

Athekadivasaṃ komudiyā cātumāsiniyā amaccagaṇaparivuto attano yasaṃ oloketvā ‘‘mama pitu yaso ito mahantataro, tathārūpaṃ nāma ahaṃ dhammarājānaṃ devadattaṃ nissāya ghātesi’’nti cintesi. Tassevaṃ cintentasseva kāye ḍāho uppajji, sakalasarīraṃ sedatintaṃ ahosi. Tato ‘‘ko nu kho me imaṃ bhayaṃ vinodetuṃ sakkhissatī’’ti cintetvā ‘‘ṭhapetvā dasabalaṃ añño natthī’’ti ñatvā ‘‘ahaṃ tathāgatassa mahāparādho, ko nu kho maṃ netvā dassessatī’’ti cintento ‘‘na añño koci aññatra jīvakā’’ti sallakkhetvā tassa gahetvā gamanūpāyaṃ karonto ‘‘ramaṇīyā vata, bho, dosinā rattī’’ti udānaṃ udānetvā ‘‘kaṃ nu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmī’’ti vatvā pūraṇasāvakādīhi pūraṇādīnaṃ guṇe kathite tesaṃ vacanaṃ anādiyitvā jīvakaṃ paṭipucchitvā tena tathāgatassa guṇaṃ kathetvā ‘‘taṃ devo bhagavantaṃ payirupāsatū’’ti vutto hatthiyānāni kappāpetvā jīvakambavanaṃ gantvā tathāgataṃ upasaṅkamitvā vanditvā tathāgatena katapaṭisanthāro sandiṭṭhikaṃ sāmaññaphalaṃ pucchitvā tathāgatassa madhuraṃ sāmaññaphaladhammadesanaṃ (dī. ni. 1.150 ādayo) sutvā suttapariyosāne upāsakattaṃ paṭiveditvā tathāgataṃ khamāpetvā pakkāmi. So tato paṭṭhāya dānaṃ dento sīlaṃ rakkhanto tathāgatena saddhiṃ saṃsaggaṃ katvā madhuradhammakathaṃ suṇanto kalyāṇamittasaṃsaggena pahīnabhayo vigatalomahaṃso hutvā cittassādaṃ paṭilabhitvā sukhena cattāro iriyāpathe kappesi.

Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘āvuso, ajātasattu pitughātakammaṃ katvā bhayappatto ahosi, rajjasiriṃ nissāya cittassādaṃ alabhanto sabbairiyāpathesu dukkhaṃ anubhoti, so dāni tathāgataṃ āgamma kalyāṇamittasaṃsaggena vigatabhayo issariyasukhaṃ anubhotī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepesa pitughātakammaṃ katvā maṃ nissāya sukhaṃ sayī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento brahmadattakumāraṃ nāma puttaṃ paṭilabhi. Tadā bodhisatto purohitassa gehe paṭisandhiṃ gaṇhi, jātassevassa ‘‘saṃkiccakumāro’’ti nāmaṃ kariṃsu. Te ubhopi rājanivesane ekatova vaḍḍhiṃsu. Aññamaññaṃ sahāyakā hutvā vayappattā takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgamiṃsu. Atha rājā puttassa uparajjaṃ adāsi. Bodhisattopi uparājasseva santike ahosi. Athekadivasaṃ uparājā pitu uyyānakīḷaṃ gacchantassa mahantaṃ yasaṃ disvā tasmiṃ lobhaṃ uppādetvā ‘‘mayhaṃ pitā mama bhātikasadiso, sace etassa maraṇaṃ olokessāmi, mahallakakāle rajjaṃ labhissāmi, tadā laddhenapi rajjena ko attho, pitaraṃ māretvā rajjaṃ gaṇhissāmī’’ti cintetvā bodhisattassa tamatthaṃ ārocesi. Bodhisatto, ‘‘samma, pitughātakammaṃ nāma bhāriyaṃ, nirayamaggo, na sakkā etaṃ kātuṃ, mā karī’’ti paṭibāhi. So punappunampi kathetvā yāvatatiyaṃ tena paṭibāhito pādamūlikehi saddhiṃ mantesi. Tepi sampaṭicchitvā rañño māraṇūpāyaṃ vīmaṃsiṃsu. Bodhisatto taṃ pavattiṃ ñatvā ‘‘nāhaṃ etehi saddhiṃ ekato bhavissāmī’’ti mātāpitaro anāpucchitvāva aggadvārena nikkhamitvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalāhāro vihāsi.

Rājakumāropi tasmiṃ gate pitaraṃ mārāpetvā mahantaṃ yasaṃ anubhavi. ‘‘Saṃkiccakumāro kira isipabbajjaṃ pabbajito’’ti sutvā bahū kulaputtā nikkhamitvā tassa santike pabbajiṃsu. So mahatā isigaṇena parivuto tattha vasi. Sabbepi samāpattilābhinoyeva. Rājāpi pitaraṃ māretvā appamattakaṃyeva kālaṃ rajjasukhaṃ anubhavitvā tato paṭṭhāya bhīto cittassādaṃ alabhanto niraye kammakaraṇappatto viya ahosi. So bodhisattaṃ anussaritvā ‘‘sahāyo me ‘pitughātakammaṃ bhāriyaṃ, mā karī’ti paṭisedhetvā maṃ attano kathaṃ gāhāpetuṃ asakkonto attānaṃ niddosaṃ katvā palāyi. Sace so idha abhavissa , na me pitughātakammaṃ kātuṃ adassa, idampi me bhayaṃ hareyya, kahaṃ nu kho so etarahi viharati. Sace tassa vasanaṭṭhānaṃ jāneyyaṃ, pakkosāpeyyaṃ, ko nu kho me tassa vasanaṭṭhānaṃ āroceyyā’’ti cintesi. So tato paṭṭhāya antepure ca rājasabhāyañca bodhisattasseva vaṇṇaṃ bhāsati.

Evaṃ addhāne gate bodhisatto ‘‘rājā maṃ sarati, mayā tattha gantvā tassa dhammaṃ desetvā taṃ nibbhayaṃ katvā āgantuṃ vaṭṭatī’’ti paṇṇāsa vassāni himavante vasitvā pañcasatatāpasaparivuto ākāsenāgantvā dāyapasse nāma uyyāne otaritvā isigaṇaparivuto silāpaṭṭe nisīdi. Uyyānapālo taṃ disvā ‘‘bhante, gaṇasatthā konāmo’’ti pucchitvā ‘‘saṃkiccapaṇḍito nāmā’’ti ca sutvā sayampi sañjānitvā ‘‘bhante, yāvāhaṃ rājānaṃ ānemi, tāva idheva hotha, amhākaṃ rājā tumhe daṭṭhukāmo’’ti vatvā vegena rājakulaṃ gantvā tassa āgatabhāvaṃ rañño ārocesi. Rājā tassa santikaṃ gantvā kattabbayuttakaṃ upahāraṃ katvā pañhaṃ pucchi. Tamatthaṃ pakāsento satthā āha –

69.

‘‘Disvā nisinnaṃ rājānaṃ, brahmadattaṃ rathesabhaṃ;

Athassa paṭivedesi, yassāsi anukampako.

70.

‘‘Saṃkiccāyaṃ anuppatto, isīnaṃ sādhusammato;

Taramānarūpo niyyāhi, khippaṃ passa mahesinaṃ.

71.

‘‘Tato ca rājā taramāno, yuttamāruyha sandanaṃ;

Mittāmaccaparibyūḷho, agamāsi rathesabho.

72.

‘‘Nikkhippa pañca kakudhāni, kāsīnaṃ raṭṭhavaḍḍhano;

Vālabījanimuṇhīsaṃ, khaggaṃ chattañcupāhanaṃ.

73.

‘‘Oruyha rājā yānamhā, ṭhapayitvā paṭicchadaṃ;

Āsīnaṃ dāyapassasmiṃ, saṃkiccamupasaṅkami.

74.

‘‘Upasaṅkamitvā so rājā, sammodi isinā saha;

Taṃ kathaṃ vītisāretvā, ekamantaṃ upāvisi.

75.

‘‘Ekamantaṃ nisinnova, atha kālaṃ amaññatha;

Tato pāpāni kammāni, pucchituṃ paṭipajjatha.

76.

‘‘Isiṃ pucchāma saṃkiccaṃ, isīnaṃ sādhusammataṃ;

Āsīnaṃ dāyapassasmiṃ, isisaṅghapurakkhataṃ.

77.

‘‘Kaṃ gatiṃ pecca gacchanti, narā dhammāticārino;

Aticiṇṇo mayā dhammo, taṃ me akkhāhi pucchito’’ti.

Tattha disvāti, bhikkhave, so uyyānapālo rājānaṃ rājasabhāyaṃ nisinnaṃ disvā athassa paṭivedesi, ‘‘yassāsī’’ti vadanto ārocesīti attho. Yassāsīti, mahārāja, yassa tvaṃ anukampako muducitto ahosi, yassa abhiṇhaṃ vaṇṇaṃ payirudāhāsi, so ayaṃ saṃkicco isīnaṃ antare sādhu laddhakoti sammato anuppatto tava uyyāne silāpaṭṭe isigaṇaparivuto kañcanapaṭimā viya nisinno. Taramānarūpoti, mahārāja, pabbajitā nāma kule vā gaṇe vā alaggā tumhākaṃ gacchantānaññeva pakkameyyuṃ, tasmā taramānarūpo khippaṃ niyyāhi, mahantānaṃ sīlādiguṇānaṃ esitattā passa mahesinaṃ.

Tatoti, bhikkhave, so rājā tassa vacanaṃ sutvā tato tassa vacanato anantarameva. Nikkhippāti nikkhipitvā tassa kira uyyānadvāraṃ patvāva etadahosi – ‘‘pabbajitā nāma garuṭṭhāniyā, saṃkiccatāpasassa santikaṃ uddhatavesena gantuṃ ayutta’’nti. So maṇicittasuvaṇṇadaṇḍaṃ vālabījaniṃ, kañcanamayaṃ uṇhīsapaṭṭaṃ, suparikkhittaṃ maṅgalakhaggaṃ, setacchattaṃ , sovaṇṇapādukāti imāni pañca rājakakudhabhaṇḍāni apanesi. Tena vuttaṃ ‘‘nikkhippā’’ti. Paṭicchadanti tameva rājakakudhabhaṇḍaṃ ṭhapayitvā bhaṇḍāgārikassa hatthe datvā. Dāyapassasminti evaṃnāmake uyyāne. Atha kālaṃ amaññathāti atha so idāni me pañhaṃ pucchituṃ kāloti jāni. Pāḷiyaṃ pana ‘‘yathākāla’’nti āgataṃ, tassa kālānurūpena pañhapucchanaṃ amaññathāti attho. Paṭipajjathāti paṭipajji. Peccāti paṭigantvā, paralokassa vā nāmetaṃ, tasmā paraloketi attho. Mayāti, bhante, mayā sucaritadhammo aticiṇṇo pitughātakammaṃ kataṃ, taṃ me akkhāhi, kaṃ gatiṃ pitughātakā gacchanti, katarasmiṃ niraye paccantīti pucchati.

Taṃ sutvā bodhisatto ‘‘tena hi, mahārāja, suṇohī’’ti vatvā ovādaṃ tāva adāsi. Satthā tamatthaṃ pakāsento āha –

78.

‘‘Isī avaca saṃkicco, kāsīnaṃ raṭṭhavaḍḍhanaṃ;

Āsīnaṃ dāyapassasmiṃ, mahārāja suṇohi me.

79.

‘‘Uppathena vajantassa, yo maggamanusāsati;

Tassa ce vacanaṃ kayirā, nāssa maggeyya kaṇṭako.

80.

‘‘Adhammaṃ paṭipannassa, yo dhammamanusāsati;

Tassa ce vacanaṃ kayirā, na so gaccheyya duggati’’nti.

Tattha uppathenāti corehi pariyuṭṭhitamaggena. Maggamanusāsatīti khemamaggaṃ akkhāti. Nāssa maggeyya kaṇṭakoti tassa ovādakarassa purisassa mukhaṃ corakaṇṭako na passeyya. Yo dhammanti yo sucaritadhammaṃ. Na soti so puriso nirayādibhedaṃ duggatiṃ na gaccheyya. Uppathasadiso hi, mahārāja, adhammo, khemamaggasadiso sucaritadhammo, tvaṃ pana pubbe ‘‘pitaraṃ ghātetvā rājā homī’’ti mayhaṃ kathetvā mayā paṭibāhito mama vacanaṃ akatvā pitaraṃ ghātetvā idāni socasi, paṇḍitānaṃ ovādaṃ akaronto nāma coramaggapaṭipanno viya mahābyasanaṃ pāpuṇātīti.

Evamassa ovādaṃ datvā upari dhammaṃ desento āha –

81.

‘‘Dhammo patho mahārāja, adhammo pana uppatho;

Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.

82.

‘‘Adhammacārino rāja, narā visamajīvino;

Yaṃ gatiṃ pecca gacchanti, niraye te suṇohi me.

83.

‘‘Sañjīvo kāḷasutto ca, saṅghāto dve ca roruvā;

Athāparo mahāvīci, tāpano ca patāpano.

84.

‘‘Iccete aṭṭha nirayā, akkhātā duratikkamā;

Ākiṇṇā luddakammehi, paccekā soḷasussadā.

85.

‘‘Kadariyatāpanā ghorā, accimanto mahabbhayā;

Lomahaṃsanarūpā ca, bhesmā paṭibhayā dukhā.

86.

‘‘Catukkaṇṇā catudvārā, vibhattā bhāgaso mitā;

Ayopākārapariyantā, ayasā paṭikujjitā.

87.

‘‘Tesaṃ ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, phuṭā tiṭṭhanti sabbadā.

88.

‘‘Ete patanti niraye, uddhaṃpādā avaṃsirā;

Isīnaṃ ativattāro, saññatānaṃ tapassinaṃ.

89.

‘‘Te bhūnahuno paccanti, macchā bilakatā yathā;

Saṃvacchare asaṅkheyye, narā kibbisakārino.

90.

‘‘Ḍayhamānena gattena, niccaṃ santarabāhiraṃ;

Nirayā nādhigacchanti, dvāraṃ nikkhamanesino.

91.

‘‘Puratthimena dhāvanti, tato dhāvanti pacchato;

Uttarenapi dhāvanti, tato dhāvanti dakkhiṇaṃ;

Yaṃ yañhi dvāraṃ gacchanti, taṃ tadeva pidhīyare.

92.

‘‘Bahūni vassasahassāni, janā nirayagāmino;

Bāhā paggayha kandanti, patvā dukkhaṃ anappakaṃ.

93.

‘‘Āsīvisaṃva kupitaṃ, tejassiṃ duratikkamaṃ;

Na sādhurūpe āsīde, saññatānaṃ tapassinaṃ.

94.

‘‘Atikāyo mahissāso, ajjuno kekakādhipo;

Sahassabāhu ucchinno, isimāsajja gotamaṃ.

95.

‘‘Arajaṃ rajasā vacchaṃ, kisaṃ avakiriya daṇḍakī;

Tālova mūlato chinno, sa rājā vibhavaṅgato.

96.

‘‘Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;

Sapārisajjo ucchinno, majjhāraññaṃ tadā ahu.

97.

‘‘Kaṇhadīpāyanāsajja, isiṃ andhakaveṇḍayo;

Aññoññaṃ musalā hantvā, sampattā yamasādhanaṃ.

98.

‘‘Athāyaṃ isinā satto, antalikkhacaro pure;

Pāvekkhi pathaviṃ cecco, hīnatto pattapariyāyaṃ.

99.

‘‘Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccūpasaṃhitaṃ.

100.

‘‘Manasā ce paduṭṭhena, yo naro pekkhate muniṃ;

Vijjācaraṇasampannaṃ, gantā so nirayaṃ adho.

101.

‘‘Ye vuḍḍhe paribhāsanti, pharusūpakkamā janā;

Anapaccā adāyādā, tālavatthu bhavanti te.

102.

‘‘Yo ca pabbajitaṃ hanti, katakiccaṃ mahesinaṃ;

Sa kāḷasutte niraye, cirarattāya paccati.

103.

‘‘Yo ca rājā adhammaṭṭho, raṭṭhaviddhaṃsano mago;

Tāpayitvā janapadaṃ, tāpane pecca paccati.

104.

‘‘So ca vassasahassāni, sataṃ dibbāni paccati;

Accisaṅghapareto so, dukkhaṃ vedeti vedanaṃ.

105.

‘‘Tassa aggisikhā kāyā, niccharanti pabhassarā;

Tejobhakkhassa gattāni, lomehi ca nakhehi ca.

106.

‘‘Ḍayhamānena gattena, niccaṃ santarabāhiraṃ;

Dukkhābhitunno nadati, nāgo tuttaṭṭito yathā.

107.

‘‘Yo lobhā pitaraṃ hanti, dosā vā purisādhamo;

Sa kāḷasutte niraye, cirarattāya paccati.

108.

‘‘Sa tādiso paccati lohakumbhiyaṃ, pakkañca sattīhi hananti nittacaṃ;

Andhaṃ karitvā muttakarīsabhakkhaṃ, khāre nimujjanti tathāvidhaṃ naraṃ.

109.

‘‘Tattaṃ pakkuthitamayoguḷañca, dīghe ca phāle cirarattatāpite;

Vikkhambhamādāya vibandharajjubhi, vivaṭe mukhe sampavisanti rakkhasā.

110.

‘‘Sāmā ca soṇā sabalā ca gijjhā, kākolasaṅghā ca dijā ayomukhā;

Saṅgamma khādanti vipphandamānaṃ, jivhaṃ vibhajja vighāsaṃ salohitaṃ.

111.

‘‘Taṃ daḍḍhatālaṃ paribhinnagattaṃ, nippothayantā anuvicaranti rakkhasā;

Ratī hi tesaṃ dukhino panītare, etādisasmiṃ niraye vasanti;

Ye keci loke idha pettighātino.

112.

‘‘Putto ca mātaraṃ hantvā, ito gantvā yamakkhayaṃ;

Bhusamāpajjate dukkhaṃ, attakammaphalūpago.

113.

‘‘Amanussā atibalā, hantāraṃ janayantiyā;

Ayomayehi vālehi, pīḷayanti punappunaṃ.

114.

‘‘Tamassavaṃ sakā gattā, rudhiraṃ attasambhavaṃ;

Tambalohavilīnaṃva, tattaṃ pāyenti mattighaṃ.

115.

‘‘Jigucchaṃ kuṇapaṃ pūtiṃ, duggandhaṃ gūthakaddamaṃ;

Pubbalohitasaṅkāsaṃ, rahadamogayha tiṭṭhati.

116.

‘‘Tamenaṃ kimayo tattha, atikāyā ayomukhā;

Chaviṃ bhetvāna khādanti, saṃgiddhā maṃsalohite.

117.

‘‘So ca taṃ nirayaṃ patto, nimuggo sataporisaṃ;

Pūtikaṃ kuṇapaṃ vāti, samantā satayojanaṃ.

118.

‘‘Cakkhumāpi hi cakkhūhi, tena gandhena jīyati;

Etādisaṃ brahmadatta, mātugho labhate dukhaṃ.

119.

‘‘Khuradhāramanukkamma, tikkhaṃ durabhisambhavaṃ;

Patanti gabbhapātiyo, duggaṃ vetaraṇiṃ nadiṃ.

120.

‘‘Ayomayā simbaliyo, soḷasaṅgulakaṇṭakā;

Ubhato abhilambanti, duggaṃ vetaraṇiṃ nadiṃ.

121.

‘‘Te accimanto tiṭṭhanti, aggikkhandhāva ārakā;

Ādittā jātavedena, uddhaṃ yojanamuggatā.

122.

‘‘Ete vajanti niraye, tatte tikhiṇakaṇṭake;

Nāriyo ca aticārā, narā ca paradāragū.

123.

‘‘Te patanti adhokkhandhā, vivattā vihatā puthū;

Sayanti vinividdhaṅgā, dīghaṃ jagganti sabbadā.

124.

‘‘Tato ratyā vivasāne, mahatiṃ pabbatūpamaṃ;

Lohakumbhiṃ pavajjanti, tattaṃ aggisamūdakaṃ.

125.

‘‘Evaṃ divā ca ratto ca, dussīlā mohapārutā;

Anubhonti sakaṃ kammaṃ, pubbe dukkaṭamattano.

126.

‘‘Yā ca bhariyā dhanakkītā, sāmikaṃ atimaññati;

Sassuṃ vā sasuraṃ vāpi, jeṭṭhaṃ vāpi nanandaraṃ.

127.

‘‘Tassā vaṅkena jivhaggaṃ, nibbahanti sabandhanaṃ;

Sa byāmamattaṃ kiminaṃ, jivhaṃ passati attani;

Viññāpetuṃ na sakkoti, tāpane pecca paccati.

128.

‘‘Orabbhikā sūkarikā, macchikā migabandhakā;

Corā goghātakā luddā, avaṇṇe vaṇṇakārakā.

129.

‘‘Sattīhi lohakūṭehi, nettiṃsehi usūhi ca;

Haññamānā khāranadiṃ, papatanti avaṃsirā.

130.

‘‘Sāyaṃ pāto kūṭakārī, ayokūṭehi haññati;

Tato vantaṃ durattānaṃ, paresaṃ bhuñjare sadā.

131.

‘‘Dhaṅkā bheraṇḍakā gijjhā, kākolā ca ayomukhā;

Vipphandamānaṃ khādanti, naraṃ kibbisakārakaṃ.

132.

‘‘Ye migena migaṃ hanti, pakkhiṃ vā pana pakkhinā;

Asanto rajasā channā, gantā te nirayussada’’nti.

Tattha dhammo pathoti dasakusalakammapathadhammo khemo appaṭibhayo sugatimaggo. Visamajīvinoti adhammena kappitajīvikā. Niraye teti te etesaṃ nibbattaniraye kathemi. Suṇohi meti mahāsatto raññā pitughātakānaṃ nibbattanirayaṃ pucchitopi pathamaṃ taṃ adassetvā aṭṭha mahāniraye soḷasa ca ussadaniraye dassetuṃ evamāha. Kiṃkāraṇā? Paṭhamañhi tasmiṃ dassiyamāne rājā phalitena hadayena tattheva mareyya, imesu pana nirayesu paccamānasatte disvā diṭṭhānugatiko hutvā ‘‘ahaṃ viya aññepi bahū pāpakammino atthi, ahaṃ etesaṃ antare paccissāmī’’ti sañjātupatthambho arogo bhavissatīti te pana niraye dassento mahāsatto paṭhamaṃ iddhibalena pathaviṃ dvidhā katvā pacchā dassesi.

Tesaṃ vacanattho – nirayapālehi pajjalitāni nānāvudhāni gahetvā khaṇḍākhaṇḍikaṃ chinnā hīraṃ hīraṃ katā nerayikasattā punappunaṃ sañjīvanti etthāti sañjīvo. Nirayapālā punappunaṃ nadantā vaggantā pajjalitāni nānāvudhāni gahetvā jalitāya lohapathaviyaṃ nerayike satte aparāparaṃ anubandhitvā paharitvā jalitapathaviyaṃ patite jalitakāḷasuttaṃ pātetvā jalitapharasuṃ gahetvā sayaṃ unnadantā mahantena aṭṭassarena viravante aṭṭhaṃse soḷasaṃse karontā ettha tacchantīti kāḷasutto. Mahantā jalitaayapabbatā ghātenti etthāti saṅghāto. Tattha kira satte navayojanāya jalitāya ayapathaviyā yāva kaṭito pavesetvā niccale karonti. Atha puratthimato jalito ayapabbato samuṭṭhāya asani viya viravanto āgantvā te satte saṇhakaraṇiyaṃ tile pisanto viya gantvā pacchimadisāya tiṭṭhati, pacchimadisato samuṭṭhitopi tatheva gantvā puratthimadisāya tiṭṭhati. Dve pana ekato samāgantvā ucchuyante ucchukhaṇḍāni viya pīḷenti. Evaṃ tattha bahūni vassasatasahassāni dukkhaṃ anubhonti.

Dve ca roruvāti jālaroruvo, dhūmaroruvo cāti dve. Tattha jālaroruvo kappena saṇṭhitāhi rattalohajālāhi puṇṇo, dhūmaroruvo khāradhūmena puṇṇo. Tesu jālaroruve paccantānaṃ navahi vaṇṇamukhehi jālā pavisitvā sarīraṃ dahanti, dhūmaroruve paccantānaṃ navahi vaṇamukhehi khāradhūmo pavisitvā piṭṭhaṃ viya sarīraṃ sedeti. Ubhayatthapi paccantā sattā mahāviravaṃ viravantīti dvepi ‘‘roruvā’’ti vuttā. Jālānaṃ vā paccanasattānaṃ vā tesaṃ dukkhassa vā vīci antaraṃ natthi etthāti avīci, mahanto avīci mahāvīci. Tattha hi puratthimādīhi bhittīhi jālā uṭṭhahitvā pacchimādīsu paṭihaññati, tā ca bhittiyo vinivijjhitvā purato yojanasataṃ gaṇhāti. Heṭṭhā uṭṭhitā jālā upari paṭihaññati, upari uṭṭhitā heṭṭhā paṭihaññati. Evaṃ tāvettha jālānaṃ vīci nāma natthi. Tassa pana anto yojanasataṃ ṭhānaṃ khīravallipiṭṭhassa pūritanāḷi viya sattehi nirantaraṃ pūritaṃ catūhi iriyāpathehi paccantānaṃ sattānaṃ pamāṇaṃ natthi, na ca aññamaññaṃ byābādhenti, sakaṭṭhāneyeva paccanti. Evamettha sattānaṃ vīci nāma natthi. Yathā pana jivhagge cha madhubindūni sattamassa tambalohabinduno anudahanabalavatāya abbohārikāni honti, tathā tattha anudahanabalavatāya sesā cha akusalavipākupekkhā abbohārikā honti, dukkhameva nirantaraṃ paññāyati. Evamettha dukkhassa vīci nāma natthi. Svāyaṃ saha bhittīhi vikkhambhato aṭṭhārasādhikatiyojanasato, āvaṭṭato pana catupaṇṇāsādhikanavayojanasato, saha ussadehi dasa yojanasahassāni. Evamassa mahantatā veditabbā.

Niccale satte tapatīti tāpano. Ativiya tāpetīti patāpano. Tattha tāpanasmiṃ tāva satte tālakkhandhappamāṇe jalitaayasūle nisīdāpenti. Tato heṭṭhā pathavī jalati, sūlāni jalanti, sattā jalanti. Evaṃ so nirayo niccale satte tapati. Itarasmiṃ pana nibbattasatte jalantehi āvudhehi paharitvā jalitaṃ ayapabbataṃ āropenti. Tesaṃ pabbatamatthake ṭhitakāle kammapaccayo vāto paharati. Te tattha saṇṭhātuṃ asakkontā uddhaṃpādā adhosirā patanti. Atha heṭṭhā ayapathavito jalitāni ayasūlāni uṭṭhahanti. Te tāni matthakeneva paharitvā tesu vinividdhasarīrā jalantā paccanti. Evamesa ativiya tāpetīti.

Bodhisatto pana ete niraye dassento paṭhamaṃ sañjīvaṃ dassetvā tattha paccante nerayikasatte disvā mahājanassa mahābhaye uppanne taṃ antaradhāpetvā puna pathaviṃ dvidhā katvā kāḷasuttaṃ dassesi, tatthapi paccamāne satte disvā mahājanassa mahābhaye uppanne tampi antaradhāpesīti evaṃ paṭipāṭiyā dassesi. Tato rājānaṃ āmantetvā, ‘‘mahārāja, tayā imesu aṭṭhasu mahānirayesu paccamāne satte disvā appamādaṃ kātuṃ vaṭṭatī’’ti vatvā puna tesaññeva mahānirayānaṃ kiccaṃ kathetuṃ ‘‘iccete’’tiādimāha. Tattha akkhātāti mayā ca tuyhaṃ kathitā, porāṇakehi ca kathitāyeva. Ākiṇṇāti paripuṇṇā. Paccekā soḷasussadāti etesaṃ nirayānaṃ ekekassa catūsu dvāresu ekekasmiṃ cattāro cattāro katvā soḷasa soḷasa ussadanirayāti sabbepi sataṃ aṭṭhavīsati ca ussadanirayā aṭṭha ca mahānirayāti chattiṃsanirayasataṃ. Kadariyatāpanāti sabbete kadariyānaṃ tāpanā. Balavadukkhatāya ghorā. Kammanibbattānaṃ accīnaṃ atthitāya accimanto. Bhayassa mahantatāya mahabbhayā. Diṭṭhamattā vā sutamattā vā lomāni haṃsantīti lomahaṃsanarūpā ca. Bhīsanatāya bhesmā. Bhayajananatāya paṭibhayā. Sukhābhāvena dukhā. Catukkaṇṇāti sabbepi caturassamañjūsasadisā. Vibhattāti catudvāravasena vibhattā. Bhāgaso mitāti dvāravīthīnaṃ vasena koṭṭhāse ṭhapetvā mitā. Ayasā paṭikujjitāti sabbepi navayojanikena ayakapālena paṭicchannā. Phuṭā tiṭṭhantīti sabbepi ettakaṃ ṭhānaṃ anupharitvā tiṭṭhanti.

Uddhaṃpādā avaṃsirāti evaṃ tesu tesu nirayesu samparivattitvā punappunaṃ patamāne sandhāyāha. Ativattāroti pharusavācāhi atikkamitvā vattāro. Mahānirayesu kira yebhuyyena dhammikasamaṇabrāhmaṇesu katāparādhāva paccanti, tasmā evamāha. Te bhūnahunoti te isīnaṃ ativattāro attano vuḍḍhiyā hatattā bhūnahuno koṭṭhāsakatā macchā viya paccanti. Asaṅkheyyeti gaṇetuṃ asakkuṇeyye. Kibbisakārinoti dāruṇakammakārino. Nikkhamanesinoti nirayā nikkhamanaṃ esantāpi gavesantāpi nikkhamanadvāraṃ nādhigacchanti. Puratthimenāti yadā taṃ dvāraṃ apārutaṃ hoti, atha tadabhimukhā dhāvanti, tesaṃ tattha chaviādīni jhāyanti. Dvārasamīpaṃ pattānañca tesaṃ taṃ pidhīyati, pacchimadvāraṃ apārutaṃ viya khāyati. Esa nayo sabbattha. Na sādhurūpeti vuttappakāraṃ sappaṃ viya sādhurūpe isayo na āsīde, na pharusavacanena kāyakammena vā ghaṭṭento upagaccheyya. Kiṃkāraṇā? Saññatānaṃ tapassīnaṃ āsāditattā aṭṭhasu mahānirayesu mahādukkhassa anubhavitabbattā.

Idāni ye rājāno tathārūpe āsādetvā taṃ dukkhaṃ pattā, te dassetuṃ ‘‘atikāyo’’tiādimāha. Tattha atikāyoti balasampanno mahākāyo. Mahissāsoti mahādhanuggaho. Kekakādhipoti kekakaraṭṭhādhipati. Sahassabāhūti pañcahi dhanuggahasatehi bāhusahassena āropetabbaṃ dhanuṃ āropanasamatthatāya sahassabāhu. Vibhavaṅgatoti vināsaṃ patto. Vatthūni pana sarabhaṅgajātake (jā. 2.17.50 ādayo) vitthāritāni. Upahacca mananti attano cittaṃ padūsetvā. Mātaṅgasminti mātaṅgapaṇḍite. Vatthu mātaṅgajātake (jā. 1.15.1 ādayo) vaṇṇitaṃ. Kaṇhadīpāyanāsajjāti kaṇhadīpāyanaṃ āsajja. Yamasādhananti nirayapālakarañño āṇāpavattaṭṭhānaṃ. Vatthu ghaṭapaṇḍitajātake (jā. 1.10.165 ādayo) vitthāritaṃ . Isināti kapilatāpasena. Pāvekkhīti paviṭṭho. Ceccoti cetiyarājā. Hīnattoti parihīnattabhāvo antarahitaiddhi. Pattapariyāyanti pariyāyaṃ maraṇakālaṃ patvā. Vatthu cetiyajātake (jā. 1.8.45 ādayo) kathitaṃ.

Tasmāhīti yasmā cittavasiko hutvā isīsu aparajjhitvā aṭṭhasu mahānirayesu paccati, tasmā hi. Chandāgamananti chandādicatubbidhampi agatigamanaṃ. Paduṭṭhenāti kuddhena. Gantā so nirayaṃ adhoti so tena adhogamaniyena kammena adhonirayameva gacchati. Pāḷiyaṃ pana ‘‘nirayussada’’nti likhitaṃ, tassa ussadanirayaṃ gacchatīti attho. Vuḍḍheti vayovuḍḍhe ca guṇavuḍḍhe ca. Anapaccāti bhavantarepi apaccaṃ vā dāyādaṃ vā na labhantīti attho. Tālavatthūti diṭṭhadhammepi chinnamūlatālo viya mahāvināsaṃ patvā niraye nibbattanti. Yo ca pabbajitaṃ hantīti yo bālajano samaṇaṃ hanati. Cirarattāyāti ciraṃ kālaṃ.

Evaṃ mahāsatto isiviheṭhakānaṃ paccananiraye dassetvā upari adhammikarājūnaṃ paccananiraye dassento ‘‘yo cā’’tiādimāha. Tattha raṭṭhaviddhaṃsanoti chandādivasena gantvā raṭṭhassa viddhaṃsano. Accisaṅghaparetoti accisamūhaparikkhitto. Tejobhakkhassāti aggimeva khādantassa. Gattānīti tigāvute sarīre sabbaṅgapaccaṅgāni. Lomehi ca nakhehi cāti etehi saddhiṃ sabbāni ekajālāni honti. Tuttaṭṭītoti āneñjakāraṇaṃ kāriyamāno tuttehi viddho nāgo yathā nadati.

Evaṃ mahāsatto adhammikarājūnaṃ paccananiraye dassetvā idāni pitughātakādīnaṃ paccananiraye dassetuṃ ‘‘yo lobhā’’tiādimāha. Tattha lobhāti yasadhanalobhena. Dosā vāti duṭṭhacittatāya vā. Nittacanti lohakumbhiyaṃ bahūni vasasahassāni pakkaṃ nīharitvā tigāvutamassa sarīraṃ nittacaṃ katvā jalitāya lohapathaviyaṃ pātetvā tiṇhehi ayasūlehi koṭṭetvā cuṇavicuṇṇaṃ karonti. Andhaṃ karitvāti, mahārāja, taṃ pitughātakaṃ nirayapālā jalitalohapathaviyaṃ uttānaṃ pātetvā jalitehi ayasūlehi akkhīni bhinditvā andhaṃ karitvā mukhe uṇhaṃ muttakarīsaṃ pakkhipitvā palālapīṭhaṃ viya naṃ parivattetvā kappena saṇṭhite khāre lohaudake nimujjāpenti. Tattaṃ pakkuthitamayoguḷañcāti puna pakkuthitaṃ gūthakalalañceva jalitaayoguḷañca khādāpenti. So pana taṃ āhariyamānaṃ disvā mukhaṃ pidheti. Athassa dīghe ciratāpite jalamāne phāle ādāya mukhaṃ vikkhambhetvā vivaritvā rajjubaddhaṃ ayabalisaṃ khipitvā jivhaṃ nīharitvā tasmiṃ vivaṭe mukhe taṃ ayoguḷaṃ sampavisanti pakkhipanti. Rakkhasāti nirayapālā.

Sāmā cāti, mahārāja, tassa pitughātakassa jivhaṃ balisena nikkaḍḍhitvā ayasaṅkūhi pathaviyaṃ nīhataṃ jivhaṃ sāmā soṇā sabalavaṇṇā sunakhā ca lohatuṇḍā gijjhā ca kākolasaṅghā ca aññe ca nānappakārā sakuṇā samāgantvā āvudhehi chindantā viya vibhajja kākapadākārena koṭṭhāse katvā vipphandamānaṃ salohitaṃ vighāsaṃ khādantā viya satte bhakkhayantīti attho. Taṃ daḍḍhatālanti taṃ pitughātakaṃ jhāyamānatālaṃ viya jalitasarīraṃ. Paribhinnagattanti tattha tattha paribhinnagattaṃ. Nippothayantāti jalitehi ayamuggarehi paharantā. Ratī hi tesanti tesaṃ nirayapālānaṃ sā rati kīḷā hoti. Dukhino panītareti itare pana nerayikasattā dukkhitā honti. Pettighātinoti pitughātakā. Iti imaṃ pitughātakānaṃ paccananirayaṃ disvā rājā bhītatasito ahosi.

Atha naṃ mahāsatto samassāsetvā mātughātakānaṃ paccananirayaṃ dassesi. Yamakkhayanti yamanivesanaṃ, nirayanti attho. Attakammaphalūpagoti attano kammaphalena upagato. Amanussāti nirayapālā. Hantāraṃ janayantiyāti mātughātakaṃ. Vālehīti ayamakacivālehi veṭhetvā ayayantena pīḷayanti. Tanti taṃ mātughātakaṃ. Pāyentīti tassa pīḷiyamānassa ruhiraṃ gaḷitvā ayakapallaṃ pūreti. Atha naṃ yantato nīharanti, tāvadevassa sarīraṃ pākatikaṃ hoti. Taṃ pathaviyaṃ uttānaṃ nipajjāpetvā vilīnaṃ tambalohaṃ viya pakkuthitaṃ lohitaṃ pāyenti. Ogayha tiṭṭhatīti taṃ bahūni vassasahassāni ayayantehi pīḷetvā jegucche duggandhe paṭikūle mahante gūthakalalaāvāṭe khipanti, so taṃ rahadaṃ ogayha ogāhitvā tiṭṭhati. Atikāyāti ekadoṇikanāvappamāṇasarīrā. Ayomukhāti ayasūcimukhā. Chaviṃ bhetvānāti chavimādiṃ katvā yāva aṭṭhimpi bhetvā aṭṭhimiñjampi khādanti. Saṃgiddhāti gadhitā mucchitā. Na kevalañca khādanteva, adhomaggādīhi pana pavisitvā mukhādīhi nikkhamanti, vāmapassādīhi pavisitvā dakkhiṇapassādīhi nikkhamanti, sakalampi sarīraṃ chiddāvachiddaṃ karonti, so tattha atidukkhapareto viravanto paccati. So cāti so mātughātako ca taṃ sataporisaṃ nirayaṃ patto sasīsako nimuggova hoti, tañca kuṇapaṃ samantā yojanasataṃ pūtikaṃ hutvā vāyati. Mātughoti mātughātako.

Evaṃ mahāsatto mātughātakānaṃ paccananirayaṃ dassetvā puna gabbhapātakānaṃ paccananirayaṃ dassento gāthamāha. Khuradhāramanukkammāti khuradhāranirayaṃ atikkamitvā. Tattha kira nirayapālā mahantamahante khure upari dhāre katvā santharanti, tato yāhi gabbhapātanakharabhesajjāni pivitvā gabbhā pātitā, tā gabbhapātiniyo itthiyo jalitehi āvudhehi pothentā anubandhanti, tā tikhiṇakhuradhārāsu khaṇḍākhaṇḍikā hutvā punappunaṃ uṭṭhāya taṃ durabhisambhavaṃ khuradhāranirayaṃ akkamantiyo atikkamitvā nirayapālehi anubaddhā duggaṃ duratikkamaṃ visamaṃ vetaraṇiṃ nadiṃ patanti. Tattha kammakāraṇaṃ nimijātake (jā. 2.22.421 ādayo) āvi bhavissati.

Evaṃ gabbhapātinīnaṃ nirayaṃ dassetvā mahāsatto yattha paradārikā ca aticāriniyo ca patantā paccanti, taṃ kaṇṭakasimbalinirayaṃ dassento ‘‘ayomayā’’tiādimāha. Tattha ubhato abhilambantīti vetaraṇiyā ubhosu tīresu tāsaṃ simbalīnaṃ sākhā olambanti. Te accimantoti te pajjalitasarīrā sattā accimanto hutvā tiṭṭhanti. Yojananti tigāvutaṃ tesaṃ sarīraṃ, tato uṭṭhitajālāya pana saddhiṃ yojanaubbedhā honti. Ete vajantīti te paradārikā sattā nānāvidhehi āvudhehi koṭṭiyamānā ete simbaliniraye abhiruhanti. Te patantīti te bahūni vassasahassāni rukkhaviṭapesu laggā jhāyitvā puna nirayapālehi āvudhehi vihatā vivattā hutvā parivattitvā adhosīsakā patanti. Puthūti bahū. Vinividdhaṅgāti tesaṃ tato patanakāle heṭṭhā ayapathavito sūlāni uṭṭhahitvā tesaṃ matthakaṃ paṭicchanti, tāni tesaṃ adhomaggena nikkhamanti, te evaṃ sūlesu viddhasarīrā cirarattā sayanti. Dīghanti supinepi niddaṃ alabhantā dīgharattaṃ jaggantīti attho. Ratyā vivasāneti rattīnaṃ accayena, cirakālātikkamenāti attho . Pavajjantīti saṭṭhiyojanikaṃ jalitaṃ lohakumbhiṃ kappena saṇṭhitaṃ jalitatambaloharasapuṇṇaṃ lohakumbhiṃ nirayapālehi khittā paccanti. Dussīlāti paradārikā.

Evaṃ mahāsatto paradārikaaticārikānaṃ paccanasimbalinirayaṃ dassetvā ito paraṃ sāmikavattasassusasuravattādīni apūrentīnaṃ paccanaṭṭhānaṃ pakāsento ‘‘yā cā’’tiādimāha. Tattha atimaññatīti bhisajātake (jā. 1.14.78 ādayo) vuttaṃ sāmikavattaṃ akarontī atikkamitvā maññati. Jeṭṭhaṃ vāti sāmikassa jeṭṭhabhātaraṃ. Nanandaranti sāmikassa bhaginiṃ. Etesampi hi aññatarassa hatthapādapiṭṭhiparikammanhāpanabhojanādibhedaṃ vattaṃ apūrentī tesu hirottappaṃ anupaṭṭhapentī te atimaññati nāma, sāpi niraye nibbatti. Vaṅkenāti tassā sāmikavattādīnaṃ aparipūrikāya sāmikādayo akkositvā paribhāsitvā niraye nibbattāya lohapathaviyaṃ nipajjāpetvā ayasaṅkunā mukhaṃ vivaritvā balisena jivhaggaṃ nibbahanti, rajjubandhanena sabandhanaṃ kaḍḍhanti. Kiminanti kimibharitaṃ. Idaṃ vuttaṃ hoti – mahārāja, so nerayikasatto evaṃ nikkaḍḍhitaṃ attano byāmena byāmamattaṃ jivhaṃ āvudhehi koṭṭitakoṭṭitaṭṭhāne sañjātehi mahādoṇippamāṇehi kimīhi bharitaṃ passati. Viññāpetuṃ na sakkotīti nirayapāle yācitukāmopi kiñci vattuṃ na sakkoti. Tāpaneti evaṃ sā tattha bahūni vassasahassāni paccitvā puna tāpanamahāniraye paccati.

Evaṃ mahāsatto sāmikavattasassusasuravattādīni apūrentīnaṃ paccananirayaṃ dassetvā idāni sūkarikādīnaṃ paccananiraye dassento ‘‘orabbhikā’’tiādimāha . Tattha avaṇṇe vaṇṇakārakāti pesuññakārakā. Khāranadinti ete orabbhikādayo etehi sattiādīhi haññamānā vetaraṇiṃ nadiṃ patantīti attho. Sesāni orabbhikādīnaṃ paccanaṭṭhānāni nimijātake āvi bhavissanti. Kuṭakārīti kūṭavinicchayassa ceva tulākūṭādīnañca kārake sandhāyetaṃ vuttaṃ. Tattha kūṭavinicchayakūṭaṭṭakārakakūṭaagghāpanikānaṃ paccananirayā nimijātake āvi bhavissanti. Vantanti vamitakaṃ. Durattānanti duggatattabhāvānaṃ. Idaṃ vuttaṃ hoti – mahārāja, te durattabhāvā sattā ayakūṭehi matthake bhijjamāne vamanti, tato taṃ vantaṃ jalitaayakapallehi tesu ekaccānaṃ mukhe khipanti , iti te paresaṃ vantaṃ bhuñjanti nāma. Bheraṇḍakāti siṅgālā. Vipphandamānanti adhomukhaṃ nipajjāpitaṃ nikkaḍḍhitajivhaṃ ito cito ca vipphandamānaṃ. Migenāti okacārakamigena. Pakkhināti tathārūpeneva. Gantā teti gantāro te. Nirayussadanti ussadanirayaṃ. Pāḷiyaṃ pana ‘‘nirayaṃ adho’’ti likhitaṃ. Ayaṃ pana nirayo nimijātake āvi bhavissatīti.

Iti mahāsatto ettake niraye dassetvā idāni devalokavivaraṇaṃ katvā rañño devaloke dassento āha –

133.

‘‘Santo ca uddhaṃ gacchanti, suciṇṇenidha kammunā;

Suciṇṇassa phalaṃ passa, saindā devā sabrahmakā.

134.

‘‘Taṃ taṃ brūmi mahārāja, dhammaṃ raṭṭhapatī cara;

Tathā rāja carāhi dhammaṃ, yathā taṃ suciṇṇaṃ nānutappeyya pacchā’’ti.

Tattha santoti kāyādīhi upasantā. Uddhanti devalokaṃ. Saindāti tattha tattha indehi saddhiṃ. Mahāsatto hissa cātumahārājādike deve dassento, ‘‘mahārāja, cātumahārājike deve passa, cattāro mahārājāno passa, tāvatiṃse passa, sakkaṃ passā’’ti evaṃ sabbepi saindake sabrahmake ca deve dassento ‘‘idampi suciṇṇassa phalaṃ idampi phala’’nti dassesi. Taṃ taṃ brūmīti tasmā taṃ bhaṇāmi. Dhammanti ito paṭṭhāya pāṇātipātādīni pañca verāni pahāya dānādīni puññāni karohīti. Yathā taṃ suciṇṇaṃ nānutappeyyāti yathā taṃ dānādipuññakammaṃ suciṇṇaṃ pitughātakammapaccayaṃ vippaṭisāraṃ paṭicchādetuṃ samatthatāya taṃ nānutappeyya, tathā taṃ suciṇṇaṃ cara, bahuṃ puññaṃ karohīti attho.

So mahāsattassa dhammakathaṃ sutvā tato paṭṭhāya assāsaṃ paṭilabhi. Bodhisatto pana kiñci kālaṃ tattha vasitvā attano vasanaṭṭhānaññeva gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepesa mayā assāsitoyevā’’ti vatvā jātakaṃ samodhānesi ‘‘tadā rājā ajātasattu ahosi, isigaṇo buddhaparisā, saṃkiccapaṇḍito pana ahameva ahosi’’nti.

Saṃkiccajātakavaṇṇanā dutiyā.

Jātakuddānaṃ –

Atha saṭṭhinipātamhi, suṇātha mama bhāsitaṃ;

Jātakasavhayano pavaro, soṇakaarindamasavhayano;

Tathā vuttarathesabhakiccavaroti.

Saṭṭhinipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app