12. Sattasatikakkhandhakaṃ

Dasavatthukathāvaṇṇanā

446. Sattasatikakkhandhake nikkhittamaṇisuvaṇṇāti rūpiyasikkhāpadeneva paṭikkhittamaṇisuvaṇṇā. Tattha maṇiggahaṇena sabbaṃ dukkaṭavatthu, suvaṇṇaggahaṇena sabbaṃ pācittiyavatthu gahitaṃ hoti. Bhikkhaggenāti bhikkhugaṇanāya.

447.Upakkilesāti virocituṃ adatvā upakkiliṭṭhabhāvakaraṇena upakkilesā. Mahikāti himaṃ. Dhūmo ca rajo ca dhūmarajo. Ettha purimā tayo asampattaupakkilesā, rāhu pana sampattaupakkilesavasena kathitoti veditabbo. Samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti guṇapatāpena na tapanti guṇobhāsena na bhāsanti guṇavirocanena na virocanti. Surāmerayapānā appaṭiviratāti pañcavidhāya surāya catubbidhassa ca merayassa pānato aviratā.

Avijjānivuṭāti avijjāya nivāritā pihitā. Piyarūpābhinandinoti piyarūpaṃ sātarūpaṃ abhinandamānā tussamānā. Sādiyantīti gaṇhanti. Aviddasūti andhabālā. Sarajāti sakilesarajā. Magāti migasadisā. Tasmiṃ tasmiṃ visaye bhave vā netīti netti, taṇhāyetaṃ adhivacanaṃ. Tāya saha vattantīti sanettikā.

448.Taṃ parisaṃ etadavocāti (saṃ. ni. aṭṭha. 3.4.362) tassa kira evaṃ ahosi ‘‘kulaputtā pabbajantā puttadārañceva jātarūparajatañca pahāyeva pabbajanti, na ca sakkā yaṃ pahāya pabbajitā taṃ etehi gāhetu’’nti nayaggāhe ṭhatvā etaṃ ‘‘mā ayyā’’tiādivacanaṃ avoca. Ekaṃsenetanti etaṃ pañcakāmaguṇakappanaṃ ‘‘assamaṇadhammo asakyaputtiyadhammo’’ti ekaṃsena dhāreyyāsi.

Tiṇanti senāsanacchadanatiṇaṃ. Pariyesitabbanti tiṇacchadane vā iṭṭhakacchadane vā gehe palujjante yehi taṃ kāritaṃ, tesaṃ santikaṃ gantvā ‘‘tumhehi kāritaṃ senāsanaṃ ovassati, na sakkā tattha vasitu’’nti ācikkhitabbaṃ. Manussā sakkontā karissanti, asakkontā ‘‘tumhe vaḍḍhakī gahetvā kārāpetha, mayaṃ te saññāpessāmā’’ti vakkhanti. Evaṃ vutte kāretvā tesaṃ ācikkhitabbaṃ, manussā vaḍḍhakīnaṃ dātabbaṃ dassanti. Sace āvāsasāmikā natthi, aññesampi bhikkhācāravattena ārocetvā kāretuṃ vaṭṭati. Imaṃ sandhāya ‘‘pariyesitabba’’nti vuttaṃ.

Dārūti senāsane gopānasiādīsu palujjamānesu tadatthāya dāru pariyesitabbaṃ. Sakaṭanti gihivikaṭaṃ vā tāvakālikaṃ vā katvā sakaṭaṃ pariyesitabbaṃ. Na kevalañca sakaṭameva, aññampi vāsipharasukudālādiupakaraṇaṃ evaṃ pariyesituṃ vaṭṭati. Purisoti hatthakammavasena puriso pariyesitabbo. Yaṃ kañci hi purisaṃ ‘‘hatthakammaṃ āvuso dassasī’’ti vatvā ‘‘dassāmi bhante’’ti vutte ‘‘imasmiṃ idañcidañca karohī’’ti yaṃ icchati, taṃ kāretuṃ vaṭṭati. Na tvevāhaṃ gāmaṇi kenaci pariyāyenāti jātarūparajataṃ panāhaṃ kenacipi kāraṇena pariyesitabbanti na vadāmi.

449.Pāpakaṃ katanti asundaraṃ kataṃ.

450.Ahogaṅgoti tassa pabbatassa nāmaṃ.

451.Paṭikacceva gaccheyyanti yattha taṃ adhikaraṇaṃ vūpasametuṃ bhikkhū sannipatanti, tattha paṭhamameva gaccheyyaṃ. Sambhāvesunti pāpuṇiṃsu.

452.Aloṇakaṃ bhavissatīti aloṇakaṃ bhattaṃ vā byañjanaṃ vā bhavissati. Āsutāti sabbasambhārasajjitā. ‘‘Asuttā’’ti vā pāṭho.

453.Ujjaviṃsūti nāvaṃ āruyha paṭisotena gacchiṃsu. Pācīnakāti pācīnadesavāsino.

454.Nanu tvaṃ āvuso vuḍḍho vīsativassosīti nanu tvaṃ āvuso vīsativasso, na nissayapaṭibaddho , kasmā taṃ thero paṇāmetīti dīpenti. Garunissayaṃ gaṇhāmāti kiñcāpi mayaṃ mahallakā, etaṃ pana theraṃ garuṃ katvā vasissāmāti adhippāyo.

455. Mettāya rūpāvacarasamādhimattabhāvato ‘‘kullakavihārenā’’ti vuttaṃ, khuddakena vihārenāti attho, khuddakatā cassa agambhīrabhāvatoti āha ‘‘uttānavihārenā’’ti. Suññatāvihārenāti suññatāmukhena adhigataphalasamāpattiṃ sandhāya vuttaṃ.

457.Suttavibhaṅgeti padabhājanīye. Tena saddhinti purepaṭiggahitaloṇena saddhiṃ. Na hi ettha yāvajīvikaṃ tadahupaṭiggahitanti ‘‘kappati siṅgiloṇakappo’’ti ettha vuttasiṅgiloṇaṃ sandhāya vuttaṃ. Tañhi pure paṭiggahetvā siṅgena parihaṭaṃ na tadahupaṭiggahitaṃ. Yāvakālikameva tadahupaṭiggahitanti siṅgiloṇena missetvā bhuñjitabbaṃ aloṇāmisaṃ sandhāya vuttaṃ. Uposathasaṃyutteti uposathapaṭisaṃyutte, uposathakkhandhaketi vuttaṃ hoti. Atisaraṇaṃ atisāro, atikkamo. Vinayassa atisāro vinayātisāro. Taṃ pamāṇaṃ karontassāti dasāya saddhiṃ nisīdane yaṃ pamāṇaṃ vuttaṃ, dasāya vinā taṃ pamāṇaṃ karontassa. Sesamettha suviññeyyameva.

Sattasatikakkhandhakavaṇṇanā niṭṭhitā.

Dvivaggasaṅgahāti cūḷavaggamahāvaggasaṅkhātehi dvīhi vaggehi saṅgahitā. Dvāvīsatipabhedanāti mahāvagge dasa, cūḷavagge dvādasāti evaṃ dvāvīsatippabhedā. Sāsaneti satthusāsane. Ye khandhakā vuttāti yojetabbaṃ.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Cūḷavaggavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app