Paṭhamagāthāsaṅgaṇikaṃ

Sattanagaresu paññattasikkhāpadavaṇṇanā

335.Aḍḍhuḍḍhasatānīti tīṇi satāni paññāsañca sikkhāpadāni. Viggahanti manussaviggahaṃ. Atirekanti dasāhaparamaṃ atirekacīvaraṃ. Kāḷakanti ‘‘suddhakāḷakāna’’nti vuttakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Paramparabhattanti paramparabhojanaṃ. Bhikkhunīsu ca akkosoti ‘‘yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā’’ti (pāci. 1029) vuttasikkhāpadaṃ. Antaravāsakanti aññātikāya bhikkhuniyā cīvarapaṭiggaṇhanaṃ. Rūpiyanti rūpiyasaṃvohāraṃ. Suttanti ‘‘sāmaṃ suttaṃ viññāpetvā tantavāyehī’’ti (pārā. 637) vuttasikkhāpadaṃ. Ujjhāpanaketi ujjhāpanake khiyyanake pācittiyaṃ. Pācitapiṇḍanti bhikkhunīparipācitaṃ. Cīvaraṃ datvāti ‘‘samaggena saṅghena cīvaraṃ datvā’’ti (pāci. 485) vuttasikkhāpadaṃ. Vosāsantīti ‘‘bhikkhū paneva kulesu nimantitā bhuñjanti, tatra cesā bhikkhunī’’ti (pāci. 558) vuttapāṭidesanīyaṃ. Giragganti ‘‘yā pana bhikkhunī naccaṃ vā gītaṃ vā’’ti (pāci. 834) vuttasikkhāpadaṃ. Cariyāti ‘‘antovassaṃ cārikaṃ careyyā’’ti (pāci. 970) ca, ‘‘vassaṃvutthā cārikaṃ na pakkameyyā’’ti (pāci. 974) ca vuttasikkhāpadadvayaṃ. Chandadānenāti pārivāsikena chandadānena.

Pārājikāni cattārīti bhikkhunīnaṃ cattāri pārājikāni. Kuṭīti kuṭikārasikkhāpadaṃ. Kosiyanti kosiyamissakasikkhāpadaṃ. Seyyāti anupasampannena sahaseyyasikkhāpadaṃ. Khaṇaneti pathavīkhaṇanaṃ. Gaccha devateti bhūtagāmasikkhāpadaṃ. Siñcanti sappāṇakaudakasiñcanaṃ. Mahāvihāroti mahallakavihāro. Aññanti aññavādakaṃ. Dvāranti yāva dvārakosā. Sahadhammoti sahadhammikaṃ vuccamāno. Payopānanti surusurukārakaṃ. Eḷakalomānīti eḷakalomadhovāpanaṃ. Pattoti ūnapañcabandhanapatto. Ovādoti bhikkhunupassayaṃ upasaṅkamitvā ovādo. Bhesajjanti taduttaribhesajjaviññāpanaṃ. Sūcīti aṭṭhimayādisūcigharaṃ. Āraññikoti ‘‘yāni kho pana tāni āraññakāni senāsanānī’’tiādinā (pāci. 570) vuttapāṭidesanīyaṃ . Ovādoti ‘‘yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyyā’’ti (pāci. 1055) vuttasikkhāpadaṃ.

Pārājikāni cattārītiādinā chasu nagaresu paññattaṃ ekato sampiṇḍitvā sāvatthiyā paññattaṃ visuṃ gaṇetvā sabbāneva sikkhāpadāni dvīhi rāsīhi saṅgaṇhāti.

Sattanagaresu paññattasikkhāpadavaṇṇanā niṭṭhitā.

Catuvipattivaṇṇanā

336.Ekatiṃsa garukā nāma ubhato aṭṭha pārājikā, bhikkhūnaṃ terasa, bhikkhunīnaṃ dasa saṅghādisesā. Aṭṭhettha anavasesāti etesu yathāvuttagarukesu sādhāraṇāsādhāraṇavasena aṭṭha pārājikā anavasesā nāma.

Asādhāraṇādivaṇṇanā

338. ‘‘Dhovanañca paṭiggaho’’ti gāthā aṭṭhakathācariyānaṃ. Tattha dhovanañca paṭiggahoti aññātikāya bhikkhuniyā cīvaradhovāpanaṃ cīvarapaṭiggahaṇañca. Koseyya…pe… dve lomāti eḷakalomavagge ādito satta sikkhāpadāni vuttāni. Vassikāti vassikasāṭikasikkhāpadaṃ. Āraññakena cāti sāsaṅkasikkhāpadaṃ vuttaṃ. Paṇītanti paṇītabhojanaviññatti. Ūnanti ūnavīsativassasikkhāpadaṃ. Nisīdane ca yā sikkhā, vassikā yā ca sāṭikāti nisīdanavassikasāṭikānaṃ pamāṇātikkamo.

Āpattikkhandhā ceva uposathādīni ca ‘‘pārājikasaṅghādisesā’’tiādinā vibhattattā ‘‘vibhattiyo’’ti vuttāni. Tevīsati saṅghādisesāti bhikkhunīnaṃ āgatāni dasa, bhikkhūnaṃ terasāti tevīsati. Dvecattālīsa nissaggiyātiādīsupi eseva nayo. Dvīhi…pe… kiccaṃ ekena sammatīti dvīhi vivādādhikaraṇaṃ, catūhi anuvādādhikaraṇaṃ, tīhi āpattādhikaraṇaṃ, ekena kiccādhikaraṇaṃ sammatīti attho.

339.Niraṅkatoti saṅghamhā apasārito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app