[41]

VI DIỆU TẠNG (PHÁP TỤ)

KINH TỤNG TRONG ĐÁM CÚNG VONG NHÂN

Kusalā dhammā,
Akusalā dhammā,
Abyākatā dhammā.
Sukhāya vedanāya sampayuttā dhammā,
Dukkhāya vedanāya sampayuttā dhammā,
Adukkhamasukhāya vedanāya sampayuttā dhammā.
Vipākā dhammā,
Vipākadhammadhammā,
Nevavipāka navipākadhamma dhammā.
Upādiṇṇupādāniyā dhammā,
Anupādiṇṇupādāniyā dhammā,
Anupādiṇṇānupādāniyā dhammā.
Saṅkiliṭṭhasaṅkilesikā dhammā,
Asaṅkiliṭṭhasaṅkilesikādhammā,
Asaṅkiliṭṭhāsaṅkilesikā dhammā,
Savitakkasavicārā dhammā,
Avitakkavicāramattā dhammā,
Avitakkā vicārā dhammā.
Pītisahagatā dhammā,
Sukhasahagatā dhammā,
Upekkhāsahagatā dhammā.
Dassanena pahātabbā dhammā,
Bhāvanāya pahātabbā dhammā,
Neva dassanena nabhāvanāya pahātabbā dhammā.
Dassanena pahātabbahetukā dhammā,
Bhāvanāya pahātabbahetukā dhammā,
Nevadassanena nabhāvanāya pahātabbahetukā dhammā.
Ācayagāmino dhammā,
Apacayagāmino dhammā,
Nevācayagāmino nāpacayagāmino dhammā.
Sekkhā dhammā,
Asekkhā dhammā,
Neva sekkhā nāsekkhā dhammā.
Parittā dhammā,
Mahaggatā dhammā,
Appamāṇā dhammā,
Parittārammaṇā dhammā,
Mahaggatārammaṇā dhammā,
Appamāṇārammaṇā dhammā.
Hīnā dhammā,
Majjhimā dhammā,
Paṇītā dhammā,
Micchattaniyatā dhammā,
Sammattaniyatā dhammā,
Aniyatā dhammā,
Maggārammaṇā dhammā,
Maggahetukā dhammā,
Maggādhipatino dhammā.
Uppannā dhammā,
Anuppannā dhammā,
Uppādino dhammā.
Atītā dhammā,
Anāgatā dhammā,
Paccuppanā dhammā,
Atītārammaṇā dhammā,
Anāgatārammaṇā dhammā
Paccuppannārammaṇā dhammā.
Ajjhattā dhammā,
Bahiddhā dhammā,
Ajjhattabahiddhā dhammā,
Ajjattārammaṇā dhammā,
Bahiddhārammaṇā dhammā,
Ajjhattbahiddhārammaṇā dhammā.
Sanidassanasappaṭighā dhammā,
Anidassanasappaṭighā dhammā,
Anidassanappaṭighā dhammā.
Bāvīsatitikamātikā dhammā
Saṅgaṇīpakaraṇaṃ nāma samattaṃ.

-ooOoo-

 

 

Các bài viết trong sách

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app