Ganthārambhakathā

Ganthārambhakathā 1. Sammā sammābhisambuddhaṃ, dhammaṃ dhammappakāsanaṃ; Saṃghaṃ saṃghuttamaṃ loke, vanditvā vandanārahaṃ. 2. Nāmarūpaparicchedaṃ, pavakkhāmi samāsato; Mahāvihāravāsīnaṃ, vaṇṇanānayanissitaṃ. TẢI MOBILE APP

ĐỌC BÀI VIẾT

2. Dutiyo Paricchedo

2. Dutiyo paricchedo Lakkhaṇarasupaṭṭhānavibhāgo 67. Sabhāvo lakkhaṇaṃ nāma, kiccasampajjanā raso; Gayhākāro upaṭṭhānaṃ, padaṭṭhānaṃ tu paccayo. 68. Attupaladdhisaṅkhātā, sampattā ca panatthato;

ĐỌC BÀI VIẾT

3. Tatiyo Paricchedo

3. Tatiyo paricchedo Bhedasaṅgahavibhāgo 123. Evaṃ bhedasabhāvesu, tesveva puna saṅgahaṃ; Sabhāvatthavisesehi, pavakkhāmi ito paraṃ. 124. Asādhāraṇañāṇehi, satthā vatthuvivecako; Saṅgahetvā sabhāgehi,

ĐỌC BÀI VIẾT

4. Catuttho Paricchedo

4. Catuttho paricchedo Pakiṇṇakavibhāgo 211. Ito paraṃ kiccato ca, dvārālambaṇavatthuto; Bhūmipuggalato ṭhānā, janakā ca yathārahaṃ. 212. Saṅgaho ca pavatti ca,

ĐỌC BÀI VIẾT

5. Pañcamo Paricchedo

5. Pañcamo paricchedo Kammavibhāgo 328. Vibhāgaṃ pana kammānaṃ, Pavakkhāmi ito paraṃ; Kammapākakriyābhede, Amohāya samāsato. 329. Kammapaccayakammanti, cetanāva samīritā; Tatthāpi nānakkhaṇikā,

ĐỌC BÀI VIẾT

6. Chaṭṭho Paricchedo

6. Chaṭṭho paricchedo Rūpavibhāgo 481. Iti pañcapariccheda-paricchinnatthasaṅgahaṃ; Nāmadhammamasesena, vibhāvetvā sabhāvato. 482. Sappabhedaṃ pavakkhāmi, rūpadhammamito paraṃ; Bhūtopādāyabhedena, duvidhampi pakāsitaṃ. 483. Uddesalakkhaṇādīhi,

ĐỌC BÀI VIẾT

7. Sattamo Paricchedo

7. Sattamo paricchedo Sabbasaṅgahavibhāgo 617. Catupaññāsa dhammā hi, nāmanāmena bhāsitā; Aṭṭhārasavidhā vuttā, rūpadhammāti sabbathā. 618. Abhiññeyyā sabhāvena, dvāsattati samīritā; Saccikaṭṭhaparamatthā,

ĐỌC BÀI VIẾT

8. Aṭṭhamo Paricchedo

8. Aṭṭhamo paricchedo Kasiṇāsubhavibhāgo 880. Ito paraṃ pavakkhāmi, bhāvanānayamuttamaṃ; Nāmarūpaṃ pariggayha, paṭipajjitumīhato. 881. Bhāvanā duvidhā tattha, samatho ca vipassanā; Samatho

ĐỌC BÀI VIẾT

9. Navamo Paricchedo

9. Navamo paricchedo Dasānussativibhāgo 1100. Saddhāpabbajito yogī, bhāventonussatiṃ pana; Dasānussatibhedesu, bhāveyyaññataraṃ kathaṃ. 1101. Arahaṃ sugato loke, bhagavā lokapāragū; Vijjācaraṇasampanno, vimuttiparināyako.

ĐỌC BÀI VIẾT

10. Dasamo Paricchedo

10. Dasamo paricchedo Sesakammaṭṭhānavibhāgo 1298. Byāpādādīnavaṃ disvā, khemabhāvañca khantiyaṃ; Appamaññā tu bhāvento, vineyya paṭighaṃ kathaṃ. 1299. Cetosantāpano kodho, Sampasādavikopano; Virūpabībhacchakaro,

ĐỌC BÀI VIẾT

11. Ekādasamo Paricchedo

11. Ekādasamo paricchedo Vipassanāvibhāgo 1506. Dvidhā samuṭṭhānadhurā, tividhā bhūmiyo matā; Tividhābhinivesā ca, sarīraṃ tu catubbidhaṃ. 1507. Tividhā bhāvanā tattha, saṅkhāresu

ĐỌC BÀI VIẾT

12. Dvādasamo Paricchedo

12. Dvādasamo paricchedo Dasāvatthāvibhāgo 1642. Iccaṭṭhārasadhā bhinnā, paṭipakkhappahānato; Lakkhaṇākārabhedena, tividhāpi ca bhāvanā. 1643. Kalāpato sammasanaṃ, udayabbayadassanaṃ; Bhaṅge ñāṇaṃ bhaye ñāṇaṃ,

ĐỌC BÀI VIẾT

13. Terasamo Paricchedo

13. Terasamo paricchedo Nissandaphalavibhāgo 1792. Vipassanāya nissandamiti vuttamito paraṃ; Saccānaṃ paṭivedhādiṃ, pavakkhāmi yathākkamaṃ. 1793. Pariññā ca pahānañca, sacchikiriyā ca bhāvanā;

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app