1. Paṭhamo paricchedo

Nāmattayavibhāgo

3.

Tattha cittaṃ cetasikaṃ, nibbānanti mataṃ tidhā;

Nāmaṃ rūpaṃ tu duvidhaṃ, bhūtopādāyabhedato.

4.

Kāmabhūmādibhedena, tattha cittaṃ catubbidhaṃ;

Cetoyuttā dvipaññāsa, dhammā cetasikā matā.

5.

Cakkhusotaghānajivhā-kāyaviññāṇadhātuyo;

Sampaṭicchanacittañca, tathā santīraṇadvayaṃ.

6.

Somanassasahagataṃ, upekkhāsahitanti ca;

Iccāhetukacittāni, puññapākāni aṭṭhadhā.

7.

Somanassayutaṃ tattha, hitvā santīraṇaṃ tathā;

Sattākusalapākāni, tānevāti viniddise.

8.

Pañcadvāramanodvārāvajjanaṃ hasananti ca;

Kriyacittamudīritaṃ, tividhampi ahetukaṃ.

9.

Evaṃ aṭṭhārasavidhaṃ, mānasaṃ hotihetukaṃ;

Mūlabhedenākusalaṃ, cittaṃ tu tividhaṃ mataṃ.

10.

Somanassasahagataṃ, upekkhāsahitaṃ tathā;

Diṭṭhigatasampayuttaṃ, vippayuttanti bheditaṃ.

11.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ panaṭṭhadhā;

Lobhamūlaṃ pakāsenti, tatthākusalamānasaṃ.

12.

Domanassasahagataṃ, paṭighena samāyutaṃ;

Dosamūlamasaṅkhāraṃ, sasaṅkhārantipi dvidhā.

13.

Vicikicchāsahagataṃ , uddhaccasahitanti ca;

Mohamūlañca duvidhaṃ, upekkhāya samāyutaṃ.

14.

Dvādasākusalānevaṃ, cittānīti vibhāvaye;

Hitvāhetukapāpāni, sobhanāni tato paraṃ.

15.

Somanassasahagataṃ, upekkhāsahitaṃ tathā;

Dvidhā ñāṇena saṃyuttaṃ, vippayuttanti bheditaṃ.

16.

Asaṅkhāraṃ sasaṅkhāramiti bhinnaṃ panaṭṭhadhā;

Sahetukāmāvacara-puññapākakriyā bhave.

17.

Kāme tevīsa pākāni, puññāpuññāni vīsati;

Ekādasa kriyā ceti, catupaññāsa sabbathā.

18.

Takkacārapītisukhekaggatāsahitaṃ pana;

Paṭhamajjhānakusalaṃ, vipākañca kriyā tathā.

19.

Dutiyaṃ takkato hīnaṃ, tatiyaṃ tu vicārato;

Catutthaṃ pītito hīnaṃ, upekkhekaggatāyutaṃ.

20.

Pañcamaṃ pañcadasadhā, rūpāvacaramīritaṃ;

Pañcamajjhānamevekamarūpāvacaraṃ pana.

21.

Ākāsānañcāyatanaṃ, puññapākakriyā tathā;

Viññāṇañcāyatanañca, ākiñcaññāyatanakaṃ;

Nevasaññānāsaññāyatanaṃ dvādasadhā bhave.

22.

Sotāpattimaggacittaṃ, phalacittaṃ tathāparaṃ;

Sakadāgāmānāgāmi, arahattanti aṭṭhadhā.

23.

Jhānaṅgayogabhedena, katvekekaṃ tu pañcadhā;

Vitthārānuttaraṃ cittaṃ, cattālīsavidhaṃ bhave.

24.

Rūpāvacaracittāni , gayhantānuttarāni ca;

Paṭhamādijjhānabhede, āruppañcāpi pañcame.

25.

Dvādasākusalānevaṃ, kusalānekavīsati;

Chattiṃseva vipākāni, kriyacittāni vīsati.

26.

Ekavīsasataṃ vātha, ekūnanavutīvidhaṃ;

Cittaṃ taṃsampayogena, bhinnā cetasikā tathā.

27.

Phasso ca vedanā saññā, cetanekaggatā tathā;

Jīvitaṃ manasīkāro, sabbasādhāraṇā matā.

28.

Takkacārādhimokkhā ca, vīriyaṃ chandapītiyo;

Pakiṇṇakā cha akkhātā, terasaññasamānatā.

29.

Pakiṇṇakā na viññāṇe, vitakko dutiyādisu;

Vicāro tatiyādimhi, adhimokkho tu kaṅkhite.

30.

Santīraṇamanodhātuttikesu vīriyaṃ tathā;

Catutthasukhite pīti, chandohetumhi momuhe.

31.

Chasaṭṭhi pañcapaññāsa, ekādasa ca soḷasa;

Sattati vīsati ceva, tāni cittāni dīpaye.

32.

Mohāhirikānottappa-muddhaccaṃ sabbapāpajaṃ;

Issāmaccherakukkuccadosā tu paṭighe tathā.

33.

Lobho lobhe tu diṭṭhi ca, diṭṭhiyutte viyuttake;

Māno ca thinamiddhaṃ tu, sasaṅkhāresu pañcasu.

34.

Kaṅkhite vicikicchāti, cuddasākusalānime;

Dvādasākusalesveva, niyamena vavatthitā.

35.

Saddhā sati hirottappaṃ, alobhādosamajjhatā;

Kāyacittānaṃ passaddhi, lahutā mudutā tathā.

36.

Kammaññatā ca pāguññaujutāti yugā cha ca;

Ekūnavīsati dhammā, aññamaññāviyogino;

Ekūnasaṭṭhicittesu, sobhanesu pavattitā.

37.

Sammāvācā ca kammantājīvāti viratī imā;

Lokuttare sadā sabbā, saha kāmasubhe visuṃ.

38.

Karuṇāmuditā nānā, rūpe pañcamavajjite;

Kadāci kāme kusale, kriyacitte sahetuke.

39.

Tihetukesu cittesu, paññā sabbattha labbhati;

Ete saddhādayo dhammā, pañcavīsati sobhanā.

40.

Issāmaccherakukkuccaviratīkaruṇādayo;

Nānā kadāci māno ca, thinamiddhaṃ tathā saha.

41.

Satta sabbattha jāyanti, cha tu dhammā yathārahaṃ;

Cuddasākusalesveva, sobhanesveva sobhanā.

42.

Dvepaññāsa paniccevaṃ, dhamme saṅgayha mānase;

Labbhamāne vibhāveyya, paccekampi vicakkhaṇo.

43.

Sobhanaññasamānā ca, paṭhame viratī vinā;

Dutiyādīsu takkañca, vicāraṃ tatiyādisu.

44.

Catutthādīsu pītiñca, karuṇādiñca pañcame;

Hitvā neva viyojeyya, saṅkhipitvāna pañcadhā.

45.

Pañcatiṃsa catuttiṃsa, tettiṃsa ca yathākkamaṃ;

Dvattiṃsa tiṃsa evātha, jāyantīti mahaggate.

46.

Gahetvā viratī sabbā, hitvāna karuṇādayo;

Paṭhame dutiyādimhi, vitakkādiṃ vinā tathā.

47.

Pañcadhāva gaṇeyyevaṃ, chattiṃsā ca yathākkamaṃ;

Pañcatiṃsa catuttiṃsa, tettiṃsadvayamuttare.

48.

Sobhanaññasamānā ca, kāmesu kusale kriye;

Hitvā viratiyo pāke, viratīkaruṇādayo.

49.

Ñāṇayutte somanasse, viyutte ñāṇavajjitā;

Upekkhake pītihīnā, vippayutte dvayaṃ vinā.

50.

Catudhā tividhesvevaṃ, vigaṇeyya dvayaṃ dvayaṃ;

Na santupekkhāsahite, karuṇādīti kecana.

51.

Aṭṭhatiṃsa sattatiṃsadvayaṃ chattiṃsakaṃ subhe;

Pañcatiṃsa catuttiṃsadvayaṃ tettiṃsakaṃ kriye.

52.

Tettiṃsa pāke dvattiṃsadvayekatiṃsakaṃ bhave;

Sahetukāmāvacarapuññapākakriyāmane.

53.

Mohādayo samānā ca, paṭhame lobhadiṭṭhiyā;

Tatiye lobhamānena, jāyantekūnavīsati.

54.

Aṭṭhārasa pītihīnā, pañcame sattame tathā;

Navame dosakukkuccamaccharissāhi vīsati.

55.

Paṭhamādīsu vuttāva, dutiyādīsu jāyare;

Thinamiddhenekavīsa, vīsa dvevīsatikkamā.

56.

Chandapītiṃ vinuddhacce, kaṅkhite nicchayaṃ vinā;

Pañcadaseva kaṅkhāya, asubhesu vibhāvaye.

57.

Site samānā nicchandā, dvādasekādaseva tu;

Pītiṃ hitvāna voṭṭhabbe, vīriyaṃ sukhatīraṇe.

58.

Dvayaṃ hitvā manodhātu, upekkhātīraṇe dasa;

Satta sādhāraṇā eva, pañcaviññāṇasambhavā.

59.

Iti cetasi sambhūtā,

Dvepaññāsa yathārahaṃ;

Ñeyyā cetasikā dhammā,

Cetobhedappabhedino.

60.

Suññatañcānimittañca, tathāpaṇihitanti ca;

Tividhākāramīrenti, nibbānamamataṃ budhā.

61.

Yaṃ ārabbha pavattantaṃ, tatthānuttaramānasaṃ;

Suññatādivimokkhoti, nāmamālambato labhe.

62.

Sopādisesanibbānadhātu ceva tathāparā;

Anupādisesā cāti, duvidhā pariyāyato.

63.

Tadetaṃ vānanikkhantamaccantaṃ santilakkhaṇaṃ;

Assāsakaraṇarasaṃ, khemabhāvena gayhati.

64.

Taṃ nāmetīti nibbānaṃ, namantīti tatopare;

Tepaññāsāti nāmāni, catupaññāsa sabbathā.

65.

Cittacetasikayojanānayaṃ,

Cittamuttamamidaṃ pakāsitaṃ;

Sādhu cetasi nidhāya paṇḍitā,

Sādhu sāsanadharā bhavanti te.

66.

Buddhappavattamavagāhitabodhiñāṇa-

Miccābhidhammamavagāhitasabbadhammaṃ ;

Ogayha nāmagatarāsimasesayitvā,

Saṅgayha sabbamidha yojitamādarena.

Iti nāmarūpaparicchede nāmattayavibhāgo nāma

Paṭhamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app