24. Catuvīsatimo paricchedo

Paccayaniddeso

1395.

Yesaṃ paccayadhammānaṃ, vasā sappaccayā ime;

Dhammā te paccaye cāhaṃ, dassayissāmito paraṃ.

Katame paccayāti? Vuccate – hetārammaṇādhipatianantarasamanantarasahajāta- aññamaññanissayūpanissayapurejātapacchājātāsevanakammavipākāhārindriya- jhānamaggasampayuttavippayuttaatthinatthivigatāvigatavasena catuvīsatividhā honti.

Tattha hetupaccayoti lobho doso moho alobho adoso amohoti ime cha dhammā hetupaccayā. Ārammaṇapaccayoti sabbalokiyalokuttaraṃ yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo.

Adhipatipaccayoti ettha sahajātādhipatiārammaṇādhipativasena duvidho. Tattha sahajātādhipati chandacittavīriyavīmaṃsāvasena catubbidho, ārammaṇādhipati pana domanassavicikicchuddhaccakiriyābyākatākusalavipāke ca aniṭṭhasammatañca rūpaṃ ṭhapetvā avasesaṃ. Anantarapaccayoti anantaraniruddhā cittacetasikā dhammā. Tathā samanantarapaccayopi.

Sahajātapaccayoti cittacetasikā, mahābhūtā ceva hadayavatthu ca. Tathā aññamaññapaccayopi. Nissayapaccayoti vatthurūpāni ceva mahābhūtā, cittacetasikā ca. Upanissayapaccayoti ārammaṇānantarapakatūpanissayavasena tividho. Tattha ārammaṇūpanissayo ārammaṇādhipatiyeva, anantarūpanissayo pana anantarapaccayova, pakatūpanissayo pana kāyikasukhadukkhautubhojanasenāsanapuggalā saddhāsīlasutacāgapaññārāgadosamohādayo ca.

Purejātapaccayoti vatthārammaṇavasena duvidho. Tattha vatthupurejāto nāma vatthurūpāni, ārammaṇapurejāto nāma paccuppannarūpādīneva. Pacchājātapaccayoti cittacetasikā ca. Āsevanapaccayoti ṭhapetvā āvajjanadvayaṃ lokiyakusalākusalakiriyābyākatā dhammāva.

Kammapaccayoti sahajātanānakkhaṇikavasena duvidho. Tattha sahajātā lokiyalokuttarā eva, nānakkhaṇikā pana sāsavakusalākusalacetanā, anāsavakusalacetanā anantarameva attano vipākassa paccayo hoti. Vipākapaccayoti vipākacittacetasikā. Āhārapaccayoti kabaḷīkārāhāraphassacetanāviññāṇavasena catubbidho.

Indriyapaccayoti rūpasattakamanajīvitasukhadukkhasomanassadomanassaupekkhāsaddhāvīriya- satisamādhipaññāanaññātaññassāmītindriyaaññindriyaaññatāvindriyānīti vīsatindriyāni, tesu itthindriyapurisindriyāni vajjetvā vīsatindriyāni honti. Jhānapaccayoti vitakkavicārapītisukhacittekaggatāvasena pañcavidho. Maggapaccayoti diṭṭhisaṅkappavāyāmasatisamādhivācākammantājīvamicchādiṭṭhivasena navavidho.

Sampayuttapaccayoti cittacetasikāva. Vippayuttapaccayoti vatthupurejātāni ceva pacchājātā cittacetasikā ca. Atthipaccayoti jīvitindriyakabaḷīkāraāhāraārammaṇapurejātāni ceva nissayapaccaye vuttadhammāpi ca. Natthipaccayoti anantarapaccayova. Tathā vigatapaccayo ca. Avigatapaccayoti atthipaccayova. Evamime catuvīsati paccayā nāma.

Ettha pana katihākārehi rūpaṃ rūpassa paccayo hotīti? Yathārahaṃ sahajātaaññamaññanissayāhārindriyaatthiavigatavasena sattadhā paccayo hoti.

Rūpaṃ arūpassa yathārahaṃ ārammaṇādhipatisahajātaaññamaññanissayūpanissayapurejātindriyavippa- yuttaatthiavigatavasena ekādasahi ākārehi paccayo hoti.

Rūpaṃ rūpārūpassāti natthi.

1396.

Sattadhā rūpaṃ rūpassa, bhavatekādasehi taṃ;

Paccayo nāmadhammassa, missakassa na kiñci tu.

Arūpaṃ arūpassa yathārahaṃ hetārammaṇādhipatianantarasamanantarasahajātaaññamaññanissayūpanissayā- sevanakammavipākāhārindriyajhānamaggasampayuttaatthinatthivigatāvigata- vasena ekavīsatidhā paccayo hoti.

Arūpaṃrūpassa yathārahaṃ hetādhipatisahajātaaññamaññanissayapacchājātakammavipākāhārindriya- jhānamaggavippayuttaatthiavigatavasena pannarasadhā paccayo hoti.

Arūpaṃ rūpārūpassa yathārahaṃ hetādhipatisahajātaaññamaññanissayakammavipākāhārindriyajhānamagga- atthiavigatavasena terasadhā paccayo hoti.

1397.

Ekavīsatidhā nāmaṃ, paccayo bhavatattano;

Tipañcahi taṃ rūpassa, ubhinnaṃ terasadhā pana.

Rūpārūpaṃ rūpassa yathārahaṃ sahajātanissayaatthiavigatavasena catudhā paccayo hoti.

Rūpārūpaṃ arūpassa yathārahaṃ sahajātaaññamaññanissayindriyaatthiavigatavasena chadhā paccayo hoti.

Rūpārūpaṃ rūpassāti natthi.

1398.

Ubhopi rūpadhammassa, catudhā honti paccayā;

Chabbidhā nāmadhammassa, missakassa na kiñci tu.

Etesu pana paccayesu kati rūpā, kati arūpā, katimissakāti? Purejātapaccayo eko rūpadhammova, hetuanantarasamanantarapacchājātāsevanakammavipākajhānamaggasampayuttanatthi- vigatānaṃ vasena dvādasa paccayā arūpadhammāva, sesā pana ekādasa paccayā rūpārūpamissakāti veditabbā.

Puna kālavasena hetusahajātaaññamaññanissayapurejātapacchājātavipākāhārindriyajhānamagga- sampayuttavippayuttaatthiavigatānaṃ vasena pannarasa paccayā paccuppannāva honti. Anantarasamanantarāsevananatthivigatapaccayā atītāva, kammapaccayo atīto vā hoti paccuppanno vā, ārammaṇādhipatiupanissayapaccayā pana tikālikā honti kālavinimuttā ca.

1399.

Paccuppannāva hontettha,

Paccayā dasa pañca ca;

Atītā eva pañceko,

Dvekālikova dassito;

Tayo tikālikā ceva,

Vinimuttāpi kālato.

Sabbe panime catuvīsati paccayā yathārahaṃ ārammaṇūpanissayakammaatthipaccayānaṃ vasena catūsu paccayesu saṅgahaṃ gacchantīti veditabbā.

Iti abhidhammāvatāre paccayaniddeso nāma

Catuvīsatimo paricchedo.

Nigamanakathā

1400.

Abhidhammāvatāroyaṃ, varo paramagambhīro;

Icchatā nipuṇaṃ buddhiṃ, bhikkhunā pana sotabbo.

1401.

Sumatimativicārabodhano,

Vimativimohavināsano ayaṃ;

Kumatimatimahātamonāso,

Paṭumatibhāsakaro mato mayā.

1402.

Yato sumatinā mato nāmato,

Āyācitasammānato mānato;

Tato hi racito sadā tosadā,

Mayā hitavibhāvanā bhāvanā.

1403.

Atthato ganthato cāpi, yuttito cāpi ettha ca;

Ayuttaṃ vā viruddhaṃ vā, yadi dissati kiñcipi.

1404.

Pubbāparaṃ viloketvā, vicāretvā punappunaṃ;

Dhīmatā saṅgahetabbaṃ, gahetabbaṃ na dosato.

1405.

Tividhā byappathānañhi, gatiyo dubbidhāpi ce;

Tasmā upaparikkhitvā, veditabbaṃ vibhāvinā.

1406.

Nikāyantaraladdhīhi, asammisso anākulo;

Mahāvihāravāsīnaṃ, vācanāmagganissito.

1407.

Madhurakkharasaṃyutto, attho yasmā pakāsito;

Tasmā hitatthakāmena, kātabbo ettha ādaro.

1408.

Saddhammaṭṭhitikāmena, karontena ca yaṃ mayā;

Puññamadhigataṃ tena, sukhaṃ pappontu pāṇino.

1409.

Antarāyaṃ vinā cāyaṃ, yathāsiddhimupāgato;

Tathā kalyāṇasaṅkappā, siddhiṃ gacchantu pāṇinaṃ.

1410.

Naranārigaṇākiṇṇe , asaṃkiṇṇakulākule;

Phīte sabbaṅgasampanne, supasannasitodake.

1411.

Nānāratanasampuṇṇe, vividhāpaṇasaṅkaṭe;

Kāverapaṭṭane ramme, nānārāmopasobhite.

1412.

Kelāsasikharākārapāsādapaṭimaṇḍite;

Kārite kaṇhadāsena, dassanīye manorame.

1413.

Vihāre vividhākāracārupākāragopure;

Tattha pācīnapāsāde, mayā nivasatā sadā.

1414.

Asallekhamasākhalye, sīlādiguṇasobhinā;

Ayaṃ sumatinā sādhu, yācitena kato satā.

1415.

Devā kālena vassantu, vassaṃ vassavalāhakā;

Pālayantu mahīpālā, dhammato sakalaṃ mahiṃ.

1416.

Yāva tiṭṭhati lokasmiṃ, himavā pabbatuttamo;

Tāva tiṭṭhatu saddhammo, dhammarājassa satthunoti.

Uragapuranivasanena ācariyena bhadantabuddhadattena sīlācārasampannena kato abhidhammāvatāro nāmāyaṃ.

Abhidhammāvatāro niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app