Catuttho Paricchedo

Catuttho paricchedo 4. Vīthiparikammakathā 126. Paṭhamāvajjanaṃ pañca-dasannaṃ parato bhave; Dutiyāvajjanaṃ hoti, ekavīsatito paraṃ. 127. Ekamhā pañcaviññāṇaṃ, pañcamhā sampaṭicchanaṃ; Sukhasantīraṇaṃ hoti,

ĐỌC BÀI VIẾT

Tatiyo Paricchedo

Tatiyo paricchedo 3. Vīthisaṅgahakathā 85. Cakkhusotaghānajivhā-kāyāyatana pañcadhā; Pasādā hadayañceti, cha vatthūni viniddise. 86. Cakkhusotaghānajivhā-kāyadvārā ca pañcadhā; Manodvāraṃ bhavaṅganti, cha dvārā

ĐỌC BÀI VIẾT

Dutiyo Paricchedo

Dutiyo paricchedo 2. Pakiṇṇakakathā 46. Kusalānekavīseva , dvādasākusalāni ca; Chattiṃsati vipākāni, kriyācittāni vīsati. 47. Kāmesu catupaññāsa, rūpesu dasa pañca ca;

ĐỌC BÀI VIẾT

Paṭhamo Paricchedo

Paṭhamo paricchedo 1. Cittavibhāgo 1. Sarūpasaṅgahakathā 2. Cittaṃ cetasikaṃ rūpaṃ, nibbānanti niruttaro; Catudhā desayī dhamme, catusaccappakāsano. 3. Cittamekūnanavutividhaṃ tattha vibhāvaye;

ĐỌC BÀI VIẾT

Ganthārambhakathā

Ganthārambhakathā 1. Vanditvā vandaneyyānaṃ, uttamaṃ ratanattayaṃ; Pavakkhāmi samāsena, paramatthavinicchayaṃ. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

ĐỌC BÀI VIẾT

13. Terasamo Paricchedo

13. Terasamo paricchedo Nissandaphalavibhāgo 1792. Vipassanāya nissandamiti vuttamito paraṃ; Saccānaṃ paṭivedhādiṃ, pavakkhāmi yathākkamaṃ. 1793. Pariññā ca pahānañca, sacchikiriyā ca bhāvanā;

ĐỌC BÀI VIẾT

12. Dvādasamo Paricchedo

12. Dvādasamo paricchedo Dasāvatthāvibhāgo 1642. Iccaṭṭhārasadhā bhinnā, paṭipakkhappahānato; Lakkhaṇākārabhedena, tividhāpi ca bhāvanā. 1643. Kalāpato sammasanaṃ, udayabbayadassanaṃ; Bhaṅge ñāṇaṃ bhaye ñāṇaṃ,

ĐỌC BÀI VIẾT

11. Ekādasamo Paricchedo

11. Ekādasamo paricchedo Vipassanāvibhāgo 1506. Dvidhā samuṭṭhānadhurā, tividhā bhūmiyo matā; Tividhābhinivesā ca, sarīraṃ tu catubbidhaṃ. 1507. Tividhā bhāvanā tattha, saṅkhāresu

ĐỌC BÀI VIẾT

10. Dasamo Paricchedo

10. Dasamo paricchedo Sesakammaṭṭhānavibhāgo 1298. Byāpādādīnavaṃ disvā, khemabhāvañca khantiyaṃ; Appamaññā tu bhāvento, vineyya paṭighaṃ kathaṃ. 1299. Cetosantāpano kodho, Sampasādavikopano; Virūpabībhacchakaro,

ĐỌC BÀI VIẾT

9. Navamo Paricchedo

9. Navamo paricchedo Dasānussativibhāgo 1100. Saddhāpabbajito yogī, bhāventonussatiṃ pana; Dasānussatibhedesu, bhāveyyaññataraṃ kathaṃ. 1101. Arahaṃ sugato loke, bhagavā lokapāragū; Vijjācaraṇasampanno, vimuttiparināyako.

ĐỌC BÀI VIẾT

8. Aṭṭhamo Paricchedo

8. Aṭṭhamo paricchedo Kasiṇāsubhavibhāgo 880. Ito paraṃ pavakkhāmi, bhāvanānayamuttamaṃ; Nāmarūpaṃ pariggayha, paṭipajjitumīhato. 881. Bhāvanā duvidhā tattha, samatho ca vipassanā; Samatho

ĐỌC BÀI VIẾT

7. Sattamo Paricchedo

7. Sattamo paricchedo Sabbasaṅgahavibhāgo 617. Catupaññāsa dhammā hi, nāmanāmena bhāsitā; Aṭṭhārasavidhā vuttā, rūpadhammāti sabbathā. 618. Abhiññeyyā sabhāvena, dvāsattati samīritā; Saccikaṭṭhaparamatthā,

ĐỌC BÀI VIẾT

6. Chaṭṭho Paricchedo

6. Chaṭṭho paricchedo Rūpavibhāgo 481. Iti pañcapariccheda-paricchinnatthasaṅgahaṃ; Nāmadhammamasesena, vibhāvetvā sabhāvato. 482. Sappabhedaṃ pavakkhāmi, rūpadhammamito paraṃ; Bhūtopādāyabhedena, duvidhampi pakāsitaṃ. 483. Uddesalakkhaṇādīhi,

ĐỌC BÀI VIẾT

5. Pañcamo Paricchedo

5. Pañcamo paricchedo Kammavibhāgo 328. Vibhāgaṃ pana kammānaṃ, Pavakkhāmi ito paraṃ; Kammapākakriyābhede, Amohāya samāsato. 329. Kammapaccayakammanti, cetanāva samīritā; Tatthāpi nānakkhaṇikā,

ĐỌC BÀI VIẾT

4. Catuttho Paricchedo

4. Catuttho paricchedo Pakiṇṇakavibhāgo 211. Ito paraṃ kiccato ca, dvārālambaṇavatthuto; Bhūmipuggalato ṭhānā, janakā ca yathārahaṃ. 212. Saṅgaho ca pavatti ca,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app