3. Pañcaṅgikavaggo

3. Pañcaṅgikavaggo 1. Paṭhamaagāravasuttavaṇṇanā 21. Tatiyassa paṭhame asabhāgavuttikoti asabhāgāya visadisāya jīvitavuttiyā samannāgato . Ābhisamācārikaṃ dhammanti uttamasamācārabhūtaṃ vattavasena paññattasīlaṃ. Sekhaṃ dhammanti sekhapaṇṇattisīlaṃ. Sīlānīti cattāri mahāsīlāni. Sammādiṭṭhinti vipassanāsammādiṭṭhiṃ. Sammāsamādhinti maggasamādhiñceva

ĐỌC BÀI VIẾT

2. Balavaggo

2. Balavaggo 1. Ananussutasuttavaṇṇanā 11. Dutiyassa paṭhame pubbāhaṃ, bhikkhave, ananussutesu dhammesūti ahaṃ, bhikkhave, pubbe ananussutesu catūsu saccadhammesu. Abhiññāvosānapāramippatto paṭijānāmīti catūsu saccesu catūhi maggehi

ĐỌC BÀI VIẾT

1. Sekhabalavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Pañcakanipāta-aṭṭhakathā 1. Paṭhamapaṇṇāsakaṃ 1. Sekhabalavaggo 1. Saṃkhittasuttavaṇṇanā 1. Pañcakanipātassa paṭhame sattannaṃ sekhānaṃ balānīti sekhabalāni. Saddhābalādīsu assaddhiye

ĐỌC BÀI VIẾT

(28) 8. Rāgapeyyālavaṇṇanā

(28) 8. Rāgapeyyālavaṇṇanā 274-783. Rāgapeyyālaṃ arahattaṃ pāpetvā kathitaṃ. Sesaṃ sabbattha uttānatthamevāti. Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya Catukkanipātassa saṃvaṇṇanā niṭṭhitā.   TẢI MOBILE APP

ĐỌC BÀI VIẾT

(27) 7. Kammapathavaggavaṇṇanā

(27) 7. Kammapathavaggavaṇṇanā 264-273. Kammapathavaggepi dasapi kammapathā lokiyalokuttaramissakāva kathitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

ĐỌC BÀI VIẾT

(26) 6. Abhiññāvaggo

(26) 6. Abhiññāvaggo 1-3. Abhiññāsuttādivaṇṇanā 254-256. Chaṭṭhassa paṭhame abhiññāyāti jānitvā. Samatho ca vipassanā cāti cittekaggatā ca saṅkhārapariggahavipassanāñāṇañca. Vijjā ca vimutti cāti maggañāṇavijjā ca sesā

ĐỌC BÀI VIẾT

(25) 5. Āpattibhayavaggo

(25) 5. Āpattibhayavaggo 1. Saṅghabhedakasuttavaṇṇanā 243. Pañcamassa paṭhame api nu taṃ, ānanda, adhikaraṇanti vivādādhikaraṇādīsu aññataraṃ adhikaraṇaṃ bhikkhusaṅghassa uppajji, satthā tassa vūpasantabhāvaṃ pucchanto

ĐỌC BÀI VIẾT

(24) 4. Kammavaggo

(24) 4. Kammavaggo 1. Saṃkhittasuttavaṇṇanā 232. Catutthassa paṭhame kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍarakaṃ kusalakammapathakammaṃ . Sukkavipākanti sagge nibbattanato paṇḍarakavipākaṃ. Kaṇhasukkanti missakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā

ĐỌC BÀI VIẾT

(23) 3. Duccaritavaggavaṇṇanā

(23) 3. Duccaritavaggavaṇṇanā 221-231. Tatiyassa paṭhamādīni uttānatthāneva. Dasame yo cintetvā kabyaṃ karoti, ayaṃ cintākavi nāma. Yo sutvā karoti, ayaṃ sutakavi nāma. Yo ekaṃ atthaṃ nissāya

ĐỌC BÀI VIẾT

(22) 2. Parisāvaggo

(22) 2. Parisāvaggo 1. Parisāsuttavaṇṇanā 211. Dutiyassa paṭhame parisaṃ dūsentīti parisadūsanā. Parisaṃ sobhentīti parisasobhanā. 2. Diṭṭhisuttavaṇṇanā 212. Dutiye manoduccarite pariyāpannāpi micchādiṭṭhi mahāsāvajjatāya visuṃ

ĐỌC BÀI VIẾT

(21) 1. Sappurisavaggo

(21) 1. Sappurisavaggo 1-6. Sikkhāpadasuttavaṇṇanā 201. Pañcamassa paṭhame asappurisanti lāmakapurisaṃ tucchapurisaṃ mūḷhapurisaṃ avijjāya andhīkataṃ bālaṃ. Asappurisataranti atirekena asappurisaṃ. Itare dve vuttapaṭipakkhavasena veditabbā. Sesamettha

ĐỌC BÀI VIẾT

(20) 5. Mahāvaggo

(20) 5. Mahāvaggo 1. Sotānugatasuttavaṇṇanā 191. Pañcamassa paṭhame sotānugatānanti pasādasotaṃ odahitvā ñāṇasotena vavatthapitānaṃ. Cattāro ānisaṃsā pāṭikaṅkhāti cattāro guṇānisaṃsā pāṭikaṅkhitabbā. Idaṃ pana bhagavatā atthuppattivasena

ĐỌC BÀI VIẾT

(19) 4. Brāhmaṇavaggo

(19) 4. Brāhmaṇavaggo 1. Yodhājīvasuttavaṇṇanā 181. Catutthassa paṭhame ṭhānakusaloti yena ṭhānena ṭhito avirādhetvā vijjhituṃ sakkoti, tasmiṃ ṭhāne kusalo. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ.

ĐỌC BÀI VIẾT

(18) 3. Sañcetaniyavaggo

(18) 3. Sañcetaniyavaggo 1. Cetanāsuttavaṇṇanā 171. Tatiyassa paṭhame kāyeti kāyadvāre, kāyaviññattiyā satīti attho. Kāyasañcetanāhetūtiādīsu kāyasañcetanā nāma kāyadvāre cetanā pakappanā. Sā aṭṭha kāmāvacarakusalavasena aṭṭhavidhā,

ĐỌC BÀI VIẾT

(17) 2. Paṭipadāvaggo

(17) 2. Paṭipadāvaggo 1. Saṃkhittasuttavaṇṇanā 161. Dutiyassa paṭhame sukhapaṭikkhepena dukkhā paṭipajjitabbato paṭipadā etissāti dukkhāpaṭipadā. Asīghappavattitāya garubhāvena dandhā abhiññā etissāti dandhābhiññā. Imināva nayena sabbapadesu

ĐỌC BÀI VIẾT

(16) 1. Indriyavaggo

(16) 1. Indriyavaggo 1. Indriyasuttādivaṇṇanā 151. Catutthassa paṭhame saddhādhurena indaṭṭhaṃ karotīti saddhindriyaṃ. Sesesupi eseva nayo. Dutiye assaddhiye akampanaṭṭhena saddhābalaṃ. Sesesupi eseva nayo. Tatiye anavajjabalanti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app