Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Therīgāthāpāḷi

1. Ekakanipāto

1. Aññatarātherīgāthā

1.

‘‘Sukhaṃ supāhi therike, katvā coḷena pārutā;

Upasanto hi te rāgo, sukkhaḍākaṃ va kumbhiya’’nti.

Itthaṃ sudaṃ aññatarā therī apaññātā bhikkhunī gāthaṃ abhāsitthāti.

2. Muttātherīgāthā

2.

‘‘Mutte muccassu yogehi, cando rāhuggahā iva;

Vippamuttena cittena, anaṇā bhuñja piṇḍaka’’nti.

Itthaṃ sudaṃ bhagavā muttaṃ sikkhamānaṃ imāya gāthāya abhiṇhaṃ ovadatīti.

3. Puṇṇātherīgāthā

3.

‘‘Puṇṇe pūrassu dhammehi, cando pannaraseriva;

Paripuṇṇāya paññāya, tamokhandhaṃ [tamokkhandhaṃ (sī. syā.)] padālayā’’ti.

Itthaṃ sudaṃ puṇṇā therī gāthaṃ abhāsitthāti.

4. Tissātherīgāthā

4.

‘‘Tisse sikkhassu sikkhāya, mā taṃ yogā upaccaguṃ;

Sabbayogavisaṃyuttā, cara loke anāsavā’’ti.

… Tissā therī….

5. Aññatarātissātherīgāthā

5.

‘‘Tisse yuñjassu dhammehi, khaṇo taṃ mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā’’ti.

… Aññatarā tissā therī….

6. Dhīrātherīgāthā

6.

‘‘Dhīre nirodhaṃ phusehi [phussehi (sī.)], saññāvūpasamaṃ sukhaṃ;

Ārādhayāhi nibbānaṃ, yogakkhemamanuttara’’nti [yogakkhemaṃ anuttaranti (sī. syā.)].

… Dhīrā therī….

7. Vīrātherīgāthā

7.

‘‘Vīrā vīrehi [dhīrā dhīrehi (ka.)] dhammehi, bhikkhunī bhāvitindriyā;

Dhārehi antimaṃ dehaṃ, jetvā māraṃ savāhini’’nti [savāhananti (ka.)].

… Vīrā therī….

8. Mittātherīgāthā

8.

‘‘Saddhāya pabbajitvāna, mitte mittaratā bhava;

Bhāvehi kusale dhamme, yogakkhemassa pattiyā’’ti.

… Mittā therī….

9. Bhadrātherīgāthā

9.

‘‘Saddhāya pabbajitvāna, bhadre bhadraratā bhava;

Bhāvehi kusale dhamme, yogakkhemamanuttara’’nti.

… Bhadrā therī….

10. Upasamātherīgāthā

10.

‘‘Upasame tare oghaṃ, maccudheyyaṃ suduttaraṃ;

Dhārehi antimaṃ dehaṃ, jetvā māraṃ savāhana’’nti.

… Upasamā therī….

11. Muttātherīgāthā

11.

‘‘Sumuttā sādhumuttāmhi, tīhi khujjehi muttiyā;

Udukkhalena musalena, patinā khujjakena ca;

Muttāmhi jātimaraṇā, bhavanetti samūhatā’’ti.

… Muttā therī….

12. Dhammadinnātherīgāthā

12.

‘‘Chandajātā avasāyī, manasā ca phuṭā [phuṭṭhā (syā.), phuṭhā (sī. aṭṭha.)] siyā;

Kāmesu appaṭibaddhacittā [appaṭibandhacittā (ka.)]uddhaṃsotāti vuccatī’’ti [uddhaṃsotā vimuccatīti (sī. pī.)].

… Dhammadinnā therī….

13. Visākhātherīgāthā

13.

‘‘Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;

Khippaṃ pādāni dhovitvā, ekamante nisīdathā’’ti.

… Visākhā therī….

14. Sumanātherīgāthā

14.

‘‘Dhātuyo dukkhato disvā, mā jātiṃ punarāgami;

Bhave chandaṃ virājetvā, upasantā carissasī’’ti.

… Sumanā therī….

15. Uttarātherīgāthā

15.

‘‘Kāyena saṃvutā āsiṃ, vācāya uda cetasā;

Samūlaṃ taṇhamabbuyha, sītibhūtāmhi nibbutā’’ti.

… Uttarā therī….

16. Vuḍḍhapabbajitasumanātherīgāthā

16.

‘‘Sukhaṃ tvaṃ vuḍḍhike sehi, katvā coḷena pārūtā;

Upasanto hi te rāgo, sītibhūtāsi nibbutā’’ti.

… Sumanā vuḍḍhapabbajitā therī….

17. Dhammātherīgāthā

17.

‘‘Piṇḍapātaṃ caritvāna, daṇḍamolubbha dubbalā;

Vedhamānehi gattehi, tattheva nipatiṃ chamā;

Disvā ādīnavaṃ kāye, atha cittaṃ vimucci me’’ti.

… Dhammā therī….

18. Saṅghātherīgāthā

18.

‘‘Hitvā ghare pabbajitvā [pabbajitā (sī. aṭṭha.)], hitvā puttaṃ pasuṃ piyaṃ;

Hitvā rāgañca dosañca, avijjañca virājiya;

Samūlaṃ taṇhamabbuyha, upasantāmhi nibbutā’’ti.

… Saṅghā therī….

Ekakanipāto niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app