5. Pañcakanipāto

1. Aññatarātherīgāthā

67.

‘‘Paṇṇavīsativassāni , yato pabbajitā ahaṃ;

Nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ.

68.

‘‘Aladdhā cetaso santiṃ, kāmarāgenavassutā;

Bāhā paggayha kandantī, vihāraṃ pāvisiṃ ahaṃ.

69.

‘‘Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu;

Sā me dhammamadesesi, khandhāyatanadhātuyo.

70.

‘‘Tassā dhammaṃ suṇitvāna, ekamante upāvisiṃ;

Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ.

71.

‘‘Cetopariccañāṇañca [cetopariyañāṇañca (ka.)], sotadhātu visodhitā;

Iddhīpi me sacchikatā, patto me āsavakkhayo;

Chaḷabhiññā [cha mebhiññā (syā. ka.)] sacchikatā, kataṃ buddhassa sāsana’’nti.

… Aññatarā therī ….

2. Vimalātherīgāthā

72.

‘‘Mattā vaṇṇena rūpena, sobhaggena yasena ca;

Yobbanena cupatthaddhā, aññāsamatimaññihaṃ.

73.

‘‘Vibhūsetvā imaṃ kāyaṃ, sucittaṃ bālalāpanaṃ;

Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiya.

74.

‘‘Pilandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahuṃ;

Akāsiṃ vividhaṃ māyaṃ, ujjagghantī bahuṃ janaṃ.

75.

‘‘Sājja piṇḍaṃ caritvāna, muṇḍā saṅghāṭipārutā;

Nisinnā rukkhamūlamhi, avitakkassa lābhinī.

76.

‘‘Sabbe yogā samucchinnā, ye dibbā ye ca mānusā;

Khepetvā āsave sabbe, sītibhūtāmhi nibbutā’’ti.

… Vimalā purāṇagaṇikā therī….

3. Sīhātherīgāthā

77.

‘‘Ayoniso manasikārā, kāmarāgena aṭṭitā;

Ahosiṃ uddhatā pubbe, citte avasavattinī.

78.

‘‘Pariyuṭṭhitā klesehi, subhasaññānuvattinī;

Samaṃ cittassa na labhiṃ, rāgacittavasānugā.

79.

‘‘Kisā paṇḍu vivaṇṇā ca, satta vassāni cārihaṃ;

Nāhaṃ divā vā rattiṃ vā, sukhaṃ vindiṃ sudukkhitā.

80.

‘‘Tato rajjuṃ gahetvāna, pāvisiṃ vanamantaraṃ;

Varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare.

81.

‘‘Daḷhapāsaṃ [daḷhaṃ pāsaṃ (sī.)] karitvāna, rukkhasākhāya bandhiya;

Pakkhipiṃ pāsaṃ gīvāyaṃ, atha cittaṃ vimucci me’’ti.

… Sīhā therī….

4. Sundarīnandātherīgāthā

82.

‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

83.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

84.

‘‘Evametaṃ avekkhantī, rattindivamatanditā;

Tato sakāya paññāya, abhinibbijjha [abhinibbijja (sī. syā.)] dakkhisaṃ.

85.

‘‘Tassā me appamattāya, vicinantiyā yoniso;

Yathābhūtaṃ ayaṃ kāyo, diṭṭho santarabāhiro.

86.

‘‘Atha nibbindahaṃ kāye, ajjhattañca virajjahaṃ;

Appamattā visaṃyuttā, upasantāmhi nibbutā’’ti.

… Sundarīnandā therī….

5. Nanduttarātherīgāthā

87.

‘‘Aggiṃ candañca sūriyañca, devatā ca namassihaṃ;

Nadītitthāni gantvāna, udakaṃ oruhāmihaṃ.

88.

‘‘Bahūvatasamādānā , aḍḍhaṃ sīsassa olikhiṃ;

Chamāya seyyaṃ kappemi, rattiṃ bhattaṃ na bhuñjahaṃ.

89.

‘‘Vibhūsāmaṇḍanaratā, nhāpanucchādanehi ca;

Upakāsiṃ imaṃ kāyaṃ, kāmarāgena aṭṭitā.

90.

‘‘Tato saddhaṃ labhitvāna, pabbajiṃ anagāriyaṃ;

Disvā kāyaṃ yathābhūtaṃ, kāmarāgo samūhato.

91.

‘‘Sabbe bhavā samucchinnā, icchā ca patthanāpi ca;

Sabbayogavisaṃyuttā, santiṃ pāpuṇi cetaso’’ti.

… Nanduttarā therī….

6. Mittākāḷītherīgāthā

92.

‘‘Saddhāya pabbajitvāna, agārasmānagāriyaṃ;

Vicariṃhaṃ tena tena, lābhasakkāraussukā.

93.

‘‘Riñcitvā paramaṃ atthaṃ, hīnamatthaṃ asevihaṃ;

Kilesānaṃ vasaṃ gantvā, sāmaññatthaṃ na bujjhihaṃ.

94.

‘‘Tassā me ahu saṃvego, nisinnāya vihārake;

Ummaggapaṭipannāmhi, taṇhāya vasamāgatā.

95.

‘‘Appakaṃ jīvitaṃ mayhaṃ, jarā byādhi ca maddati;

Purāyaṃ bhijjati [jarāya bhijjate (sī.)] kāyo, na me kālo pamajjituṃ.

96.

‘‘Yathābhūtamavekkhantī, khandhānaṃ udayabbayaṃ;

Vimuttacittā uṭṭhāsiṃ, kataṃ buddhassa sāsana’’nti.

… Mittā kāḷī therī….

7. Sakulātherīgāthā

97.

‘‘Agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhuno;

Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutaṃ.

98.

‘‘Sāhaṃ puttaṃ dhītarañca, dhanadhaññañca chaḍḍiya;

Kese chedāpayitvāna, pabbajiṃ anagāriyaṃ.

99.

‘‘Sikkhamānā ahaṃ santī, bhāventī maggamañjasaṃ;

Pahāsiṃ rāgadosañca, tadekaṭṭhe ca āsave.

100.

‘‘Bhikkhunī upasampajja, pubbajātimanussariṃ;

Dibbacakkhu visodhitaṃ [visodhitaṃ dibbacakkhu (sī.)], vimalaṃ sādhubhāvitaṃ.

101.

‘‘Saṅkhāre parato disvā, hetujāte palokite [palokine (ka.)];

Pahāsiṃ āsave sabbe, sītibhūtāmhi nibbutā’’ti.

… Sakulā therī….

8. Soṇātherīgāthā

102.

‘‘Dasa putte vijāyitvā, asmiṃ rūpasamussaye;

Tatohaṃ dubbalā jiṇṇā, bhikkhuniṃ upasaṅkamiṃ.

103.

‘‘Sā me dhammamadesesi, khandhāyatanadhātuyo;

Tassā dhammaṃ suṇitvāna, kese chetvāna pabbajiṃ.

104.

‘‘Tassā me sikkhamānāya, dibbacakkhu visodhitaṃ;

Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.

105.

‘‘Animittañca bhāvemi, ekaggā susamāhitā;

Anantarāvimokkhāsiṃ, anupādāya nibbutā.

106.

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

Dhi tavatthu jare jamme, natthi dāni punabbhavo’’ti.

… Soṇā therī….

9. Bhaddākuṇḍalakesātherīgāthā

107.

‘‘Lūnakesī paṅkadharī, ekasāṭī pure cariṃ;

Avajje vajjamatinī, vajje cāvajjadassinī.

108.

‘‘Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;

Addasaṃ virajaṃ buddhaṃ, bhikkhusaṅghapurakkhataṃ.

109.

‘‘Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;

‘Ehi bhadde’ti maṃ avaca, sā me āsūpasampadā.

110.

‘‘Ciṇṇā aṅgā ca magadhā, vajjī kāsī ca kosalā;

Anaṇā paṇṇāsavassāni, raṭṭhapiṇḍaṃ abhuñjahaṃ.

111.

‘‘Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;

Yo bhaddāya cīvaraṃ adāsi, vippamuttāya sabbaganthehī’’ti.

… Bhaddā kuṇḍalakesā therī….

10. Paṭācārātherīgāthā

112.

‘‘Naṅgalehi kasaṃ khettaṃ, bījāni pavapaṃ chamā;

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

113.

‘‘Kimahaṃ sīlasampannā, satthusāsanakārikā;

Nibbānaṃ nādhigacchāmi, akusītā anuddhatā.

114.

‘‘Pāde pakkhālayitvāna, udakesu karomahaṃ;

Pādodakañca disvāna, thalato ninnamāgataṃ.

115.

‘‘Tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyaṃ;

Tato dīpaṃ gahetvāna, vihāraṃ pāvisiṃ ahaṃ;

Seyyaṃ olokayitvāna, mañcakamhi upāvisiṃ.

116.

‘‘Tato sūciṃ gahetvāna, vaṭṭiṃ okassayāmahaṃ;

Padīpasseva nibbānaṃ, vimokkho ahu cetaso’’ti.

… Paṭācārā therī….

11. Tiṃsamattātherīgāthā

117.

‘‘‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā [mānavā (sī.)];

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

118.

‘‘‘Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;

Khippaṃ pādāni dhovitvā, ekamante nisīdatha;

Cetosamathamanuyuttā, karotha buddhasāsanaṃ’.

119.

‘‘Tassā tā [taṃ (sī.)] vacanaṃ sutvā, paṭācārāya sāsanaṃ;

Pāde pakkhālayitvāna, ekamantaṃ upāvisuṃ;

Cetosamathamanuyuttā, akaṃsu buddhasāsanaṃ.

120.

‘‘Rattiyā purime yāme, pubbajātimanussaruṃ;

Rattiyā majjhime yāme, dibbacakkhuṃ visodhayuṃ;

Rattiyā pacchime yāme, tamokhandhaṃ padālayuṃ.

121.

‘‘Uṭṭhāya pāde vandiṃsu, ‘katā te anusāsanī;

Indaṃva devā tidasā, saṅgāme aparājitaṃ;

Purakkhatvā vihassāma [viharāma (sī.), viharissāma (syā.)], tevijjāmha anāsavā’’’ti.

Itthaṃ sudaṃ tiṃsamattā therī bhikkhuniyo paṭācārāya santike aññaṃ byākariṃsūti.

12. Candātherīgāthā

122.

‘‘Duggatāhaṃ pure āsiṃ, vidhavā ca aputtikā;

Vinā mittehi ñātīhi, bhattacoḷassa nādhigaṃ.

123.

‘‘Pattaṃ daṇḍañca gaṇhitvā, bhikkhamānā kulā kulaṃ;

Sītuṇhena ca ḍayhantī, satta vassāni cārihaṃ.

124.

‘‘Bhikkhuniṃ puna disvāna, annapānassa lābhiniṃ;

Upasaṅkamma avocaṃ [avociṃ (ka.)], ‘pabbajjaṃ anagāriyaṃ’.

125.

‘‘Sā ca maṃ anukampāya, pabbājesi paṭācārā;

Tato maṃ ovaditvāna, paramatthe niyojayi.

126.

‘‘Tassāhaṃ vacanaṃ sutvā, akāsiṃ anusāsaniṃ;

Amogho ayyāyovādo, tevijjāmhi anāsavā’’ti.

… Candā therī….

Pañcakanipāto niṭṭhito.

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app