2. Dukanipāto

1. Abhirūpanandātherīgāthā

19.

[apa. therī 2.4.157 apadānepi] ‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

20.

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasantā carissasī’’ti.

Itthaṃ sudaṃ bhagavā abhirūpanandaṃ sikkhamānaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti [itthaṃ sudaṃ bhagavā abhirūpanandaṃ sikkhamānaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti (ka.)].

2. Jentātherīgāthā

21.

‘‘Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;

Bhāvitā te mayā sabbe, yathā buddhena desitā.

22.

‘‘Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

Itthaṃ sudaṃ jentā therī gāthāyo abhāsitthāti.

3. Sumaṅgalamātātherīgāthā

23.

‘‘Sumuttikā sumuttikā [sumuttike sumuttike (sī.), sumuttike sumuttikā (syā. ka.)], sādhumuttikāmhi musalassa;

Ahiriko me chattakaṃ vāpi, ukkhalikā me deḍḍubhaṃ vāti.

24.

‘‘Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmi;

Sā rukkhamūlamupagamma, aho sukhanti sukhato jhāyāmī’’ti.

… Sumaṅgalamātā therī [aññatarā therī bhikkhunī apaññātā (syā. ka.)].

4. Aḍḍhakāsitherīgāthā

25.

‘‘Yāva kāsijanapado, suṅko me tatthako ahu;

Taṃ katvā negamo agghaṃ, aḍḍhenagghaṃ ṭhapesi maṃ.

26.

‘‘Atha nibbindahaṃ rūpe, nibbindañca virajjahaṃ;

Mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunaṃ;

Tisso vijjā sacchikatā, kataṃ buddhassa sāsana’’nti.

… Aḍḍhakāsi therī….

5. Cittātherīgāthā

27.

‘‘Kiñcāpi khomhi kisikā, gilānā bāḷhadubbalā;

Daṇḍamolubbha gacchāmi, pabbataṃ abhirūhiya.

28.

‘‘Saṅghāṭiṃ nikkhipitvāna, pattakañca nikujjiya;

Sele khambhesimattānaṃ, tamokhandhaṃ padāliyā’’ti.

… Cittā therī….

6. Mettikātherīgāthā

29.

‘‘Kiñcāpi khomhi dukkhitā, dubbalā gatayobbanā;

Daṇḍamolubbha gacchāmi, pabbataṃ abhirūhiya.

30.

‘‘Nikkhipitvāna saṅghāṭiṃ, pattakañca nikujjiya;

Nisinnā camhi selamhi, atha cittaṃ vimucci me;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Mettikā therī….

7. Mittātherīgāthā

31.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

32.

‘‘Uposathaṃ upāgacchiṃ, devakāyābhinandinī;

Sājja ekena bhattena, muṇḍā saṅghāṭipārutā;

Devakāyaṃ na patthehaṃ, vineyya hadaye dara’’nti.

… Mittā therī….

8. Abhayamātutherīgāthā

33.

‘‘Uddhaṃ pādatalā amma, adho ve kesamatthakā;

Paccavekkhassumaṃ kāyaṃ, asuciṃ pūtigandhikaṃ.

34.

‘‘Evaṃ viharamānāya, sabbo rāgo samūhato;

Pariḷāho samucchinno, sītibhūtāmhi nibbutā’’ti.

… Abhayamātu therī….

9. Abhayātherīgāthā

35.

‘‘Abhaye bhiduro kāyo, yattha satā puthujjanā;

Nikkhipissāmimaṃ dehaṃ, sampajānā satīmatī.

36.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me;

Taṇhakkhayo anuppatto, kataṃ buddhassa sāsana’’nti.

… Abhayā therī….

10. Sāmātherīgāthā

37.

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;

Aladdhā cetaso santiṃ, citte avasavattinī;

Tassā me aṭṭhamī ratti, yato taṇhā samūhatā.

38.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me;

Taṇhakkhayo anuppatto, kataṃ buddhassa sāsana’’nti.

… Sāmā therī….

Dukanipāto niṭṭhito.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app