3. Tikanipāto

1. Aparāsāmātherīgāthā

39.

‘‘Paṇṇavīsativassāni , yato pabbajitāya me;

Nābhijānāmi cittassa, samaṃ laddhaṃ kudācanaṃ.

40.

‘‘Aladdhā cetaso santiṃ, citte avasavattinī;

Tato saṃvegamāpādiṃ, saritvā jinasāsanaṃ.

41.

‘‘Bahūhi dukkhadhammehi, appamādaratāya me;

Taṇhakkhayo anuppatto, kataṃ buddhassa sāsanaṃ;

Ajja me sattamī ratti, yato taṇhā visositā’’ti.

… Aparā sāmā therī….

2. Uttamātherīgāthā

42.

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;

Aladdhā cetaso santiṃ, citte avasavattinī.

43.

‘‘Sā bhikkhuniṃ upagacchiṃ, yā me saddhāyikā ahu;

Sā me dhammamadesesi, khandhāyatanadhātuyo.

44.

‘‘Tassā dhammaṃ suṇitvāna, yathā maṃ anusāsi sā;

Sattāhaṃ ekapallaṅkena, nisīdiṃ pītisukhasamappitā [nisīdiṃ sukhasamappitā (sī.)];

Aṭṭhamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā’’ti.

… Uttamā therī….

3. Aparāuttamātherīgāthā

45.

‘‘Ye ime satta bojjhaṅgā, maggā nibbānapattiyā;

Bhāvitā te mayā sabbe, yathā buddhena desitā.

46.

‘‘Suññatassānimittassa, lābhinīhaṃ yadicchakaṃ;

Orasā dhītā buddhassa, nibbānābhiratā sadā.

47.

‘‘Sabbe kāmā samucchinnā, ye dibbā ye ca mānusā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Aparā uttamā therī….

4. Dantikātherīgāthā

48.

‘‘Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;

Nāgaṃ ogāhamuttiṇṇaṃ, nadītīramhi addasaṃ.

49.

‘‘Puriso aṅkusamādāya, ‘dehi pāda’nti yācati;

Nāgo pasārayī pādaṃ, puriso nāgamāruhi.

50.

‘‘Disvā adantaṃ damitaṃ, manussānaṃ vasaṃ gataṃ;

Tato cittaṃ samādhesiṃ, khalu tāya vanaṃ gatā’’ti.

… Dantikā therī….

5. Ubbiritherīgāthā

51.

‘‘Amma jīvāti vanamhi kandasi, attānaṃ adhigaccha ubbiri;

Cullāsītisahassāni [cūḷāsītisahassāni (sī.)], sabbā jīvasanāmikā;

Etamhāḷāhane daḍḍhā, tāsaṃ kamanusocasi.

52.

‘‘Abbahī [abbutī (syā.), abbuḷhaṃ (ka.)] vata me sallaṃ, duddasaṃ hadayassitaṃ [hadayanissitaṃ (sī. syā.)];

Yaṃ me sokaparetāya, dhītusokaṃ byapānudi.

53.

‘‘Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;

Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muni’’nti.

… Ubbirī therī….

6. Sukkātherīgāthā

54.

‘‘Kiṃme katā rājagahe manussā, madhuṃ pītāva [madhupītāva (sī.)] acchare;

Ye sukkaṃ na upāsanti, desentiṃ buddhasāsanaṃ.

55.

‘‘Tañca appaṭivānīyaṃ, asecanakamojavaṃ;

Pivanti maññe sappaññā, valāhakamivaddhagū.

56.

‘‘Sukkā sukkehi dhammehi, vītarāgā samāhitā;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhana’’nti.

… Sukkā therī….

7. Selātherīgāthā

57.

‘‘Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;

Bhuñjāhi kāmaratiyo, māhu pacchānutāpinī’’.

58.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ tvaṃ ‘kāmaratiṃ’ brūsi, ‘aratī’ dāni sā mama.

59.

‘‘Sabbattha vihatā nandī [nandi (sī. syā.)], tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti.

… Selā therī….

8. Somātherīgāthā

60.

‘‘Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;

Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā’’.

61.

‘‘Itthibhāvo no kiṃ kayirā, cittamhi susamāhite;

Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.

62.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antakā’’ti.

… Somā therī….

Tikanipāto niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app