29. Kathinatthāravinicchayakathā

226. Evaṃ catupaccayabhājanavinicchayaṃ kathetvā idāni kathinavinicchayaṃ kathetumāha ‘‘kathinanti ettha panā’’tiādi. Tattha kathinanti katamaṃ kathinaṃ? Samūhapaññatti. Na hi paramatthato kathinaṃ nāma eko dhammo atthi, purimavassaṃvutthā bhikkhū, anūnapañcavaggasaṅgho, cīvaramāso, dhammena samena uppannacīvarantiādīsu yesu nāmarūpesu samuppajjamānesu tesaṃ nāmarūpadhammānaṃ samūhasamavāyasaṅkhātaṃ samūhapaññattimattameva kathinaṃ. Ayamattho kathaṃ jānitabboti? ‘‘Tesaññeva dhammānaṃ saṅgaho samavāyo nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo, yadidaṃ kathina’’nti parivārapāḷiyaṃ (pari. 412) āgatattā ca, ‘‘tesaññeva dhammānanti yesu rūpādidhammesu sati kathinaṃ nāma hoti, tesaṃ samodhānaṃ missībhāvo. Nāmaṃ nāmakammantiādinā pana ‘kathina’nti idaṃ bahūsu dhammesu nāmamattaṃ, na paramatthato eko dhammo atthīti dassetī’’ti aṭṭhakathāyaṃ (pari. aṭṭha. 412) āgatattā ca, ‘‘yesu rūpādidhammesūti purimavassaṃvutthā bhikkhū, pañcahi anūno saṅgho, cīvaramāso, dhammena samena samuppannaṃ cīvaranti evamādīsu yesu rūpārūpadhammesu. Satīti santesu. Missībhāvoti saṃsaggatā samūhapaññattimattaṃ. Tenāha na paramatthato eko dhammo atthīti dassetī’’ti vimativinodaniyaṃ (vi. vi. ṭī. parivāra 2.412) āgatattā ca jānitabboti.

Kenaṭṭhena kathinanti? Thiraṭṭhena. Kasmā thiranti? Anāmantacāraasamādānacāragaṇabhojanayāvadatthacīvarayocatatthacīvaruppādasaṅkhāte pañcānisaṃse antokaraṇasamatthatāya. Vuttañhi sāratthadīpaniyaṃ (sārattha. ṭī. mahāvagga 3.306) ‘‘pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti, tathā vimativinodaniyaṃ (vi. vi. ṭī. mahāvagga 2.306) vajirabuddhiṭīkāyañca (vajira. ṭī. mahāvagga 306). Atha vā kenaṭṭhena kathinanti? Saṅgaṇhanaṭṭhena. Kathaṃ saṅgaṇhātīti? Pañcānisaṃse aññattha gantuṃ adatvā saṅgaṇhāti saṅkhipitvā gaṇhāti. Vuttañhi vinayatthamañjūsāyaṃ (kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) ‘‘pañcānisaṃse aññattha gantuṃ adatvā saṅgaṇhanaṭṭhena kathina’’nti.

Kathina-saddo kāya dhātuyā kena paccayena sijjhatīti? Ṭīkācariyā dhātupaccaye acintetvā anipphannapāṭipadikavaseneva vaṇṇenti, tasmā ayaṃ saddo ruḷhīsuddhanāmabhūto anipphannapāṭipadikasaddoti vuccati. Kathaṃ viññāyatīti ce? Tīsupi vinayaṭīkāsu (sārattha. ṭī. mahāvagga 3.306; vi. vi. ṭī. mahāvagga 2.306; vajira. ṭī. mahāvagga 306; kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) ‘‘thiranti attho’’ icceva vaṇṇitattā. Pañcānisaṃse antokaraṇasamatthatāyāti pana thiratā cassa hetupadameva. Atha vā kathina-saddo kathadhātuyā inapaccayena sijjhati. Kathaṃ? Katha saṅgahaṇetimassa laddhadhātusaññādissa pañcānisaṃse aññattha gantuṃ adatvā saṅgaṇhātīti atthe ‘‘ina sabbatthā’’ti yogavibhāgena vā ‘‘supato cā’’ti ettha ca-saddena vā inapaccayaṃ katvā parakkharaṃ netvā kathinasaddato syuppattādimhi kate rūpaṃ. Kathaṃ viññāyatīti ce? ‘‘Saṅgaṇhanaṭṭhenā’’ti vuttaṃ kaṅkhāvitaraṇīṭīkāpāṭhaṃ nissāya viññāyati. Atha vā kaṭha kicchajīvaneti dhātuto inapaccayaṃ katvā sijjhati. Ayamattho ‘‘kaṭha kicchajīvane, muddhajadutiyanto dhātu, ino’’ti abhidhānappadīpikāṭīkāyaṃ vuttattā viññāyati.

Bahū pana paṇḍitā imaṃ pāṭhaṃyeva gahetvā ‘‘kathina-saddo muddhajadutiyantoyeva hoti, na dantajo’’ti vadanti ceva likhanti ca, na panevaṃ ekantato vattabbaṃ. Kasmā? Abhidhānappadīpikāṭīkāyaṃ kakkhaḷapariyāyaṃ guṇasaddabhūtaṃ kaṭhinasaddaṃ sandhāya vuttaṃ, na sāsanavohārato nāmasaddabhūtaṃ. Tenevāha ‘‘pañcakaṃ kakkhaḷe’’ti. Anekesu pana pāḷiaṭṭhakathādipotthakesu jinasāsanavohārato nāmasaddabhūto kathina-saddo dantajoyeva yebhuyyena paññāyati , teneva ca kāraṇena abhidhānappadīpikāṭīkāyampi vaṇṇavipariyāye kathinantipi vuttaṃ. Atha vā kattha silāghāyanti dhātuto inapaccayaṃ katvā sasaṃyogatthakāraṃ nisaṃyogaṃ katvā sijjhati. Ayamattho silāghādisuttassa vuttiyaṃ ‘‘silāgha katthane’’ti vacanato, saddanītiyañca ‘‘katthanaṃ pasaṃsana’’nti vaṇṇitattā ca viññāyati. Idañca vacanaṃ ‘‘idañhi kathinavattaṃ nāma buddhappasattha’’nti aṭṭhakathāvacanena (mahāva. aṭṭha. 306) sameti. Ācariyā pana ‘‘kaṭhadhātu inapaccayo’’ti vikappetvā ‘‘kaṭha samatthane’’ti atthaṃ vadanti, taṃ ṭīkāsu (sārattha. ṭī. mahāvagga 3.306; vi. vi. ṭī. mahāvagga 2.306; vajira. ṭī. mahāvagga 306; kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) ‘‘thiranti attho’’ti vacanaṃ anapekkhitvā ‘‘pañcānisaṃse antokaraṇasamatthatāyā’’ti hetumeva atthabhāvena gahetvā vuttaṃ siyā, taṃ pana thirabhāvassa hetuyeva.

Kathaṃ viggaho kātabboti? Ayaṃ kathina-saddo catūsu padesu nāmapadaṃ, pañcasu nāmesu suddhanāmaṃ, catūsu suddhanāmesu ruḷhīsuddhanāmaṃ, dvīsu pāṭipadikasaddesu anipphannapāṭipadikasaddao, tasmā viggaho na kātabbo. Vuttañhi –

‘‘Ruḷhīkhyātaṃ nipātañcu-pasaggālapanaṃ tathā;

Sabbanāmikametesu, na kato viggaho chasū’’ti.

Ayamattho ‘‘kathinanti…pe… thiranti attho’’ti ṭīkāsu (sārattha. ṭī. mahāvagga 3.306; vi. vi. ṭī. mahāvagga 2.306; vajira. ṭī. mahāvagga 306; kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) vacanato viññāyati. Atha vā pañcānisaṃse aññattha gantuṃ adatvā kathati saṅgaṇhātīti kathinaṃ, ayaṃ vacanattho yathāvuttavinayatthamañjūsāpāṭhavasena (kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) viññāyati. Atha vā kaṭhati kicchena jīvatīti kathino, rukkho, tassa esoti kathino, thirabhāvo, so etassa atthīti kathinaṃ, paññattijātaṃ ṭha-kārassa tha-kāraṃ katvā kathinanti vuttaṃ. Ayaṃ nayo ‘‘kaṭha kicchajīvane’’ti dhātvatthasaṃvaṇṇanāya ca ‘‘pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti ṭīkāvacanena (sārattha. ṭī. mahāvagga 3.306; vi. vi. ṭī. mahāvagga 2.306; vajira. ṭī. mahāvagga 306; kaṅkhā. abhi. kathinasikkhāpadavaṇṇanā) ca sametīti daṭṭhabbo. Atha vā kathīyate silāghate pasaṃsīyate buddhādīhīti kathinaṃ, ayaṃ nayo ‘‘kattha silāghāya’’nti dhātvatthasaṃvaṇṇanāya ca ‘‘idañhi kathinavattaṃ nāma buddhappasattha’’nti (mahāva. aṭṭha. 306) aṭṭhakathāvacanena ca sametīti daṭṭhabbo.

Ettha pana saṅkheparucittā ācariyassa saddalakkhaṇaṃ avicāretvā atthameva pucchaṃ katvā vissajjetuṃ ‘‘kathinaṃ attharituṃ ke labhanti, ke na labhantī’’tiādimāha. Tattha ke labhantīti ke sādhentīti attho. Pañca janā labhantīti pañca janā sādhenti. Kathinadussassa hi dāyakā pacchimakoṭiyā cattāro honti, eko paṭiggāhakoti. ‘‘Tatra, bhikkhave, yvāyaṃ catuvaggo bhikkhusaṅgho ṭhapetvā tīṇi kammāni upasampadaṃ pavāraṇaṃ abbhāna’’nti campeyyakkhandhake (mahāva. 388) vuttattā na pañcavaggakaraṇīyanti gahetabbaṃ. Paṭhamappavāraṇāya pavāritāti idaṃ vassacchedaṃ akatvā vassaṃvutthabhāvasandassanatthaṃ vuttaṃ antarāyena apavāritānampi vutthavassānaṃ kathinatthārasambhavato. Teneva ‘‘appavāritā vā’’ti avatvā ‘‘chinnavassā vā pacchimikāya upagatā vā na labhantī’’ti ettakameva vuttaṃ. Aññasmiṃ vihāre vutthavassāpi nalabhantīti nānāsīmāya aññasmiṃ vihāre vutthavassā imasmiṃ vihāre kathinatthāraṃ na labhantīti attho. Sabbeti chinnavassādayo, anupagatāpi tattheva saṅgahitā. Ānisaṃsanti kathinānisaṃsacīvaraṃ. Ekaṃ atthatacīvaraṃyeva hi kathinacīvaraṃ nāma hoti, avasesāni cīvarāni vā sāṭakā vā kathinānisaṃsāyeva nāma. Vakkhati hi ‘‘avasesakathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbānī’’ti. (Vi. saṅga. aṭṭha. 226) itaresanti purimikāya upagatānaṃ.

So ce pacchimikāya upasampajjati, gaṇapūrako ceva hoti, ānisaṃsañca labhatīti iminā sāmaṇerānaṃ vassūpagamanaṃ anuññātaṃ hoti. So hi purimikāya vassūpagatattā ānisaṃsaṃ labhati, pacchimikāya pana upasampajjitattā gaṇapūrako hotīti. Sace purimikāya upagatā kathinatthārakusalā na hontītiādinā ‘‘aṭṭhadhammakovido bhikkhu, kathinatthāramarahatī’’ti vinayavinicchaye (vi. vi. 2704) āgatattā sayaṃ ce aṭṭhadhammakusalo, sayameva attharitabbaṃ. No ce, aññe aṭṭhadhammakusale pariyesitvā netabbā, evaṃ akatvā kathinaṃ attharituṃ na vaṭṭatīti dasseti. Kathinaṃ attharāpetvāti sakāritavacanena tehi bāhirato āgatattherehi sayaṃ kathinaṃ na attharitabbaṃ, sabbapubbakiccādikaṃ saṃvidahitvā te purimikāya vassūpagatā antosīmaṭṭhabhikkhūyeva attharāpetabbāti dasseti, aññathā añño kathinaṃ attharati, añño ānisaṃsaṃ labhatīti āpajjati, na panevaṃ yujjati. Vakkhati hi ‘‘ānisaṃso pana itaresaṃyeva hotī’’ti. Dānañca bhuñjitvāti khādanīyabhojanīyabhūtaṃ annapānādidānaṃ bhuñjitvā. Na hi te vatthudānaṃ labhanti.

Kathinacīvaraṃdemāti dātuṃ vaṭṭatīti ettha ‘‘saṅghassa kathinacīvaraṃ demā’’ti vattabbaṃ. Evañhi sati ‘‘idaṃ saṅghassa kathinadussaṃ uppanna’’nti (mahāva. 307) kammavācāya sameti. Atha ca pana pubbe kataparicayattā ‘‘saṅghassā’’ti avuttepi sampadānaṃ pākaṭanti katvā avuttaṃ siyāti. Ettheke ācariyā vadanti ‘‘saṅghassāti avuttepi kāle dinnaṃ saṅghikaṃ hotī’’ti, tatrevaṃ vattabbaṃ ‘‘na kāle dinnaṃ sabbaṃ saṅghikaṃ hotī’’ti. Kathaṃ viññāyatīti ce? ‘‘Yañca kālepi saṅghassa vā idaṃ akālacīvaranti, puggalassa vā idaṃ tuyhaṃ dammītiādinā nayena dinnaṃ, etaṃ akālacīvaraṃ nāmā’’ti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. akālacivarasikkhāpadavaṇṇanā) āgatattā puggalikampi hotīti viññāyati, tasmā parammukhāpi nāmaṃ vatvā sammukhāpi pādamūle ṭhapetvā dinnaṃ puggalikameva hoti, na saṅghikaṃ. Vuttañhetaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) ‘‘puggalassa detīti ‘imaṃ cīvaraṃ itthannāmassa dammī’ti evaṃ parammukhā vā, pādamūle ṭhapetvā ‘imaṃ, bhante, tumhākaṃ dammī’ti evaṃ sammukhā vā detī’’ti. Evaṃ puggalike sati taṃ cīvaraṃ saṅghassa bhājetabbaṃ hoti vā na hoti vāti? So puggalo attano saddhivihārikaantevāsikabhūtassa saṅghassa vā aññassa sahadhammikasaṅghassa vā bhājetukāmo bhājeyya, abhājetukāmo ‘‘bhājetū’’ti na kenaci vacanīyo. Kathaṃ viññāyatīti ce? ‘‘Na hi puggalassa ādissa dinnaṃ kenaci bhājanīyaṃ hotī’’ti ṭīkāsu āgamanato viññāyati. Atheke ācariyā evaṃ vadanti ‘‘kathinassa ekaṃ mūlaṃ saṅghoti (pari. 408) vuttattā puggalaṃ uddissa dinnepi saṅghāyattaṃ saṅghikaṃ hoti. Yathā kiṃ ‘sīmāya dammi, senāsanassa dammī’ti vuttepi taṃ dānaṃ saṅghikaṃ hoti, yathā ca ‘kathinacīvaraṃ dammī’ti vutte saṅghikaṃ hotī’’ti.

Tatrevaṃ vicāretabbaṃ – ‘‘kathinassa ekaṃ mūlaṃ saṅgho’’ti vacanaṃ (pari. 408) kathinassa mūlaṃ kathinassa kāraṇaṃ dasseti. Yathā hi mūle vijjamāne rukkho tiṭṭhati, avijjamāne na tiṭṭhati, tasmā mūlaṃ rukkhassa kāraṇaṃ hoti, patiṭṭhaṃ hoti, evaṃ saṅghe vijjamāne kathinaṃ hoti, no avijjamāne, tasmā saṅgho kathinassa mūlaṃ kathinassa kāraṇaṃ nāma hoti. Kathaṃ saṅghe vijjamāne kathinaṃ hoti? Sabbantimena paricchedena catuvaggabhūtena saṅghena atthārārahassa bhikkhuno ñattidutiyakammavācāya kathinacīvare dinneyeva tena cīvarena atthataṃ kathinaṃ nāma hoti, no adinne, tasmā catuvaggasaṅghe alabbhamāne sahassakkhattuṃ ‘‘kathinaṃ dammī’’ti vuttepi kathinaṃ nāma na hoti, tasmā upacārasīmāya paricchinne vihāre eko vā dve vā tayo vā cattāro vā bhikkhū viharanti, tattha kathinacīvare uppanne aññato pariyesitvā catuvaggasaṅgho eko paṭiggāhakoti pañcannaṃ bhikkhūnaṃ pūraṇe sati kathinaṃ attharituṃ labhati, nāsati, evaṃ saṅghe vijjamāneyeva kathinaṃ nāma hoti, no avijjamāne, tasmā saṅghassa kathinassa mūlabhūtataṃ kāraṇabhūtataṃ sandhāya ‘‘kathinassa ekaṃ mūlaṃ saṅgho’’ti vuttaṃ. ‘‘Kathina’’nti vutte saṅghikaṃyeva hoti, no puggalikanti adhippāyo etasmiṃ pāṭhe na labbhati. Yathā kiṃ ‘‘kiccādhikaraṇassa ekaṃ mūlaṃ saṅgho’’ti (cūḷava. 219) ettha apalokanakammañattikammañattidutiyakammañatticatutthakammasaṅkhātaṃ kiccādhikaraṇaṃ catuvaggādike saṅghe vijjamāneyeva hoti, no avijjamāne, tasmā saṅghassa kiccādhikaraṇassa mūlabhūtataṃ kāraṇabhūtataṃ sandhāya ‘‘kiccādhikaraṇassa ekaṃ mūlaṃ saṅgho’’ti vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ.

Yadipi vuttaṃ ‘‘yathā ‘sīmāya dammi, senāsanassa dammī’tiādīsu taṃ dānaṃ saṅghāyattameva hoti, tathā ‘kathina dammī’ti vutte puggalaṃ uddissa dinnepi saṅghāyattameva saṅghikameva hotī’’ti, tathāpi evaṃ vicāraṇā kātabbā – ‘‘sīmāya dammi, senāsanassa dammī’’tiādīsu sīmā ca senāsanañca dānapaṭiggāhakā na honti, tasmā sīmaṭṭhassa ca senāsanaṭṭhassa ca saṅghassa āyattaṃ hoti, puggalo pana dānapaṭiggāhakova, tasmā ‘‘imaṃ kathinacīvaraṃ itthannāmassa bhikkhuno dammī’’ti parammukhā vā tassa bhikkhuno pādamūle ṭhapetvā sammukhā vā dinnaṃ kathaṃ saṅghāyattaṃ saṅghasantakaṃ bhaveyya, evaṃ saṅghassa apariṇataṃ puggalikacīvaraṃ saṅghassa pariṇāmeyya, navasu adhammikadānesu ekaṃ bhaveyya, tassa cīvarassa paṭiggahopi navasu adhammikapaṭiggahesu eko bhaveyya, tassa cīvarassa paribhogopi navasu adhammikaparibhogesu eko bhaveyya. Kathaṃ viññāyatīti ce? Nava adhammikāni dānānīti saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti, cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmeti, ‘‘nava adhammikā paribhogā’’ti āgataṃ parivārapāḷiñca (pari. 329) ‘‘nava paṭiggahaparibhogāti etesaṃyeva dānānaṃ paṭiggahā ca paribhogā cā’’ti āgataṃ aṭṭhakathañca (pari. aṭṭha. 329) oloketvā viññāyatīti.

Athāpi evaṃ vadanti – dāyako saṅghattherassa vā ganthadhutaṅgavasena abhiññātassa vā bhattuddesakassa vā pahiṇati ‘‘amhākaṃ bhattaggahaṇatthāya aṭṭha bhikkhū gahetvā āgacchathā’’ti, sacepi ñātiupaṭṭhākehi pesitaṃ hoti, ime tayo janā pucchituṃ na labhanti. Āruḷhāyeva mātikaṃ, saṅghato aṭṭha bhikkhū uddisāpetvā attanavamehi gantabbaṃ. Kasmā? Bhikkhusaṅghassa hi ete bhikkhū nissāya lābho uppajjatīti. Ganthadhutaṅgādīhi pana anabhiññāto āvāsikabhikkhu pucchituṃ labhati, tasmā tena ‘‘kiṃ saṅghato gaṇhāmi, udāhu ye jānāmi, tehi saddhiṃ āgacchāmī’’ti mātikaṃ āropetvā yathā dāyakā vadanti, tathā paṭipajjitabbanti (cūḷava. aṭṭha. 325), īdisesu ṭhānesu ‘‘saṅghassa lābho puggalaṃ upanissāya uppajjatī’’ti vacanaṃ upanidhāya ‘‘saṅghassa lābho puggalaṃ nissāya uppajjati, puggalassa pattalābho saṅghaṃ āmasitvā dento saṅghāyatto hotī’’ti viññāyatīti.

Imasmimpi vacane evaṃ vicāraṇā kātabbā – tasmiṃ tu nimantane na puggalaṃyeva nimanteti, atha kho sasaṅghaṃ puggalaṃ nimanteti. Tattha tu ‘‘saṅgha’’nti avatvā ‘‘aṭṭha bhikkhū’’ti vuttattā ‘‘kiṃ saṅghato gaṇhāmi, udāhu ye jānāmi, tehi saddhiṃ āgacchāmī’’ti anabhiññāto puggalo pucchituṃ labhati. Saṅghattherassa pana saṅghaṃ pariharitvā vasitattā ‘‘aṭṭha bhikkhū’’ti vutte saṅghaṃ ṭhapetvā aññesaṃ gahaṇakāraṇaṃ natthi, ganthadhutaṅgavasena abhiññātapuggalopi saṅghassa puññanissitattā ‘‘aṭṭha bhikkhū’’ti vutte saṅghatoyeva gaṇhāti, bhattuddesakassapi devasikaṃ saṅghasseva bhattavicāraṇattā ‘‘aṭṭha bhikkhū’’ti vutte saṅghaṃ ṭhapetvā aññesaṃ gahaṇakāraṇaṃ natthi. Evaṃ ‘‘aṭṭha bhikkhū gahetvā āgacchathā’’ti saha saṅghena nimantitattā ‘‘ime tayo janā pucchituṃ na labhantī’’ti vuttaṃ, na ‘‘tvaṃ āgacchāhī’’ti puggalasseva nimantane satipi saṅghaṃ gahetvā āgantabbatoti. Evaṃ ‘‘aṭṭha bhikkhū gahetvā āgacchathā’’ti sasaṅghasseva puggalassa nimantitattā saṅgho gahetabbo hoti, na ‘‘tumhe āgacchathā’’ti puggalasseva nimantitattā, tasmā ‘‘puggalassa lābho saṅghāyatto’’ti na sakkā vattuṃ , aṭṭhakathādīsu pakaraṇesupi ‘‘puggalaṃ nissāya saṅghassa lābho uppajjati’’ icceva vutto, na ‘‘puggalassa lābho saṅghāyatto’’ti. Cīvaralābhakhettabhūtāsu aṭṭhasu mātikāsu ca ‘‘saṅghassa detī’’ti ca visuṃ, ‘‘puggalassa detī’’ti ca visuṃ āgataṃ. Puggalassa detīti ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti evaṃ parammukhā vā, pādamūle ṭhapetvā ‘‘imaṃ bhante tumhākaṃ dammī’’ti evaṃ sammukhā vā detīti.

Idāni pana cīvaraṃ dātukāmā upāsakā vā upāsikāyo vā sayaṃ anāgantvā puttadāsādayo āṇāpentāpi ‘‘imaṃ cīvaraṃ itthannāmassa therassa dethā’’ti vatvā puggalasseva dāpenti, sāmaṃ gantvā dadantāpi pādamūle ṭhapetvā vā hatthe ṭhapetvā vā hatthena phusāpetvā vā dadanti ‘‘imaṃ, bhante, cīvaraṃ tumhe uddissa ettakaṃ dhanaṃ pariccajitvā kataṃ, evañca evañca hatthakammaṃ katvā sampāditaṃ, tasmā tumhe nivāsatha pārupatha paribhuñjathā’’tiādīni vadanti, tassa puggalassa paribhogakaraṇameva icchanti, na saṅghassa dānaṃ. Keci atuṭṭhakathampi kathenti. Evaṃ puggalameva uddissa dinnacīvarassa saṅghena āyattakāraṇaṃ natthi. ‘‘Sace pana ‘idaṃ tumhākañca tumhākaṃ antevāsikānañca dammī’ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇātī’’ti (mahāva. aṭṭha. 379) āgamanato evaṃ vatvā dente pana ācariyantevāsikānaṃ pāpuṇāti, anantevāsikassa pana na pāpuṇāti. ‘‘Uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi, tassapi pāpuṇātī’’ti āgamanato bahisīmaṭṭhassa dhammantevāsikassapi pāpuṇāti. ‘‘Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammīti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇātī’’ti (mahāva. aṭṭha. 379) āgamanato evaṃ vatvā dente dhammantevāsikānaṃ vattapaṭipattikārakānañca antevāsikānaṃ pāpuṇāti. Evaṃ dāyakānaṃ vacanānurūpameva dānassa pavattanato ‘‘yathā dāyakā vadanti, tathā paṭipajjitabba’’nti (cūḷava. aṭṭha. 325) aṭṭhakathācariyā vadanti.

Evaṃ idāni dāyakā yebhuyyena puggalasseva denti, satesu sahassesu ekoyeva paṇḍito bahussuto dāyako saṅghassa dadeyya, puggalikacīvarañca saṅghikabhavanatthāya akariyamānaṃ na ñattiyā kammavācāya ca arahaṃ hoti. Kathaṃ viññāyatīti ce? Ñattikammavācāvirodhato. Kathaṃ virodhoti ce? Ñattiyā kammavācāya ca ‘‘idaṃ saṅghassa kathinadussaṃ uppanna’’nti kathinacīvarassa saṅghikabhāvo vutto, idāni pana taṃ cīvaraṃ ‘‘puggalassa dinnaṃ puggalika’’nti vacanatthānurūpato puggalikaṃ hoti, evampi virodho. ‘‘Saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno dadeyya kathinaṃ attharitu’’nti ettha ca saṅghoti dhātuyā kattā hoti, bhikkhunoti sampadānaṃ, idha pana saṅghassa tasmiṃ kathinacīvare anissarabhāvato saṅgho kattā na hoti, bhikkhu paṭiggāhalakkhaṇābhāvato sampadānaṃ na hoti, evampi virodho. Dāyakena pana saṅghassa pariccattattā saṅghikabhūtaṃ kathinacīvaraṃ yasmiṃ kāle saṅgho kathinaṃ attharituṃ aṭṭhaṅgasamannāgatassa bhikkhuno deti, tasmiṃ kāle ñattidutiyakammavācaṃ idāni manussā ‘‘ñattī’’ti voharanti, tañca cīvaraṃ ‘‘ñattiladdhacīvara’’nti, taṃ cīvaradāyakañca ‘‘ñattiladdhadāyako’’ti , tasmā saṅghikacīvarameva ñattiladdhaṃ hoti, no puggalikacīvaraṃ. Ñattiladdhakālato pana paṭṭhāya taṃ cīvaraṃ puggalikaṃ hoti. Kasmā? Atthārakapuggalassa cīvarabhāvatoti.

Athāpi vadanti ‘‘dinnanti pāṭhañca ‘sādhentī’ti pāṭhañca ‘ānisaṃsaṃ labhantī’ti pāṭhañca upanidhāya ayamattho viññāyatī’’ti, tatthāyamācariyānamadhippāyo – ‘‘dinnaṃ idaṃ saṅghenā’’ti ettha dā-dhātuyā saṅghenāti kattā, idanti kammaṃ, imassa kathinacīvarassa saṅghikattā saṅghena dinnaṃ hoti, tena viññāyati ‘‘kathina’’nti vutte saṅghikaṃ hotīti. ‘‘Kathinatthāraṃ ke labhantīti ettha ke labhantīti ke sādhentīti attho. Pañca janā sādhentī’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 306) vuttaṃ. Tattha pañca janāti saṅgho vutto, imināpi viññāyati ‘‘kathinanti vutte saṅghikaṃ hotī’’ti. Ānisaṃsaṃ labhantīti ettha ca saṅghikattā sabbe sīmaṭṭhakabhikkhū ānisaṃsaṃ labhanti, imināpi viññāyati ‘‘kathinanti vutte saṅghikaṃ hotī’’ti.

Tatrāpyevaṃ vicāraṇā kātabbā – pubbedāyakā cattāropi paccaye yebhuyyena saṅghasseva denti, tasmā saṅghassa catupaccayabhājanakathā ativitthārā hoti. Appakato pana puggalassa denti, tasmā saṅghassa dinnaṃ kathinacīvaraṃ saṅghena atthārakassa puggalassa dinnaṃ sandhāya vuttaṃ. Sādhentīti ca kathinadussassa dāyakā cattāro, paṭiggāhako ekoti pañca janā kathinadānakammaṃ sādhentīti vuttaṃ. Ānisaṃsaṃ labhantīti idañca atthārakassa ca anumodanānañca bhikkhūnaṃ ānisaṃsalābhameva vuttaṃ, na etehi pāṭhehi ‘‘kathina’’nti vutte saṅghikaṃ hotīti attho viññātabbo hotīti daṭṭhabbo. Saṅghassa uppannacīvaraṃ saṅghena atthārakassa dinnabhāvo kathaṃ viññāyatīti? ‘‘Idaṃ saṅghassa kathinadussaṃ uppannaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno deti kathinaṃ attharitu’’nti vuttaṃ pāḷipāṭhañca (mahāva. 307) ‘‘saṅgho ajja kathinadussaṃ labhitvā punadivase deti, ayaṃ nicayasannidhī’’ti vuttaṃ aṭṭhakathāpāṭhañca disvā viññāyatīti. Saṅghasantakabhūtaṃ cīvarameva dānakiriyāya kammaṃ, saṅgho kattā, puggalo sampadānaṃ bhavituṃ arahabhāvo ca yathāvuttapāḷipāṭhameva upanidhāya viññāyatīti.

Evaṃ sante puggalassa dinnaṃ puggalikacīvaraṃ saṅghikaṃ kātuṃ kathaṃ paṭipajjitabbanti? Sace so paṭiggāhakapuggalo dāyakānaṃ evaṃ vadati ‘‘upāsaka dānaṃ nāma puggalassa dinnato saṅghassa dinnaṃ mahapphalataraṃ hoti, tasmā saṅghassa dehi, saṅghassa datvā puna saṅghena atthārārahassa bhikkhuno kammavācāya datvā tena puggalena yathāvinayaṃ atthateyeva kathinaṃ nāma hoti, na puggalassa datvā puggalena sāmaṃyeva atthate, tasmā saṅghassa dehī’’ti uyyojetvā saṅghassa dāpitepi taṃ cīvaraṃ saṅghikaṃ hoti kathinatthārārahaṃ. Yadi pana dāyako appassutatāya ‘‘nāhaṃ, bhante, kiñci jānāmi, imaṃ cīvaraṃ tumhākameva dammī’’ti vakkhati, evaṃ sati puggalikavaseneva sampaṭicchitvā tena puggalena taṃ cīvaraṃ saṅghassa dinnampi saṅghikaṃ hoti.

Yadi evaṃ samaṇeneva samaṇassa dinnaṃ cīvaraṃ kathaṃ kathinatthārārahaṃ bhaveyyāti? No na bhaveyya. Vuttañhetaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) ‘‘kathinaṃ kena dinnaṃ vaṭṭati? Yena kenaci devena vā manussena vā pañcannaṃ vā sahadhammikānaṃ aññatarena dinnaṃ vaṭṭatī’’ti. Atha kasmā paramparabhūtehi ācariyehi ñattiladdhacīvarato avasesāni cīvarāni saṅghassa bhājetvā eva paribhuñjitānīti? Vuccate – ekacce bhikkhū ācariyaparamparāgataanausāreneva paṭipajjanti, keci bahūnaṃ kiriyaṃ disvā diṭṭhānugativasena paṭipajjanti, bahussutāpi keci therā aruccantāpi paveṇibhedabhayena paṭipajjanti, apare rucivasena atthañca adhippāyañca pariṇāmetvā gaṇhanti, pakaraṇamevānugatabhikkhū pana yathāpakaraṇāgatameva atthaṃ gahetvā saṅghikañca puggalikañca amissaṃ katvā, kālacīvarañca akālacīvarañca amissaṃ katvā gaṇhanti. Bhikkhunivibhaṅge (pāci. 738) ‘‘thūlanandā bhikkhunī akālacīvaraṃ ‘kālacīvara’nti adhiṭṭhahitvā bhājāpessati, atha bhagavā nissaggiyapācittiyāpattiṃ paññapesī’’ti āgataṃ, tasmā lajjīpesalabahussutasikkhākāmabhūtena bhikkhunā aneka-pāḷiaṭṭhakathādayo pakaraṇe oloketvā saṃsanditvā pakaraṇamevānugantabbaṃ, na aññesaṃ kiriyaṃ saddahitabbaṃ, na ca anugantabbaṃ. Bhagavato hi dharamānakāle vā tato pacchā vā pubbe dāyakā yebhuyyena cattāro paccaye saṅghasseva denti, tasmā saṅghikasenāsanassa saṅghikacīvarassa ca bāhullato pubbācariyā saṅghassa bhājetvā eva paribhuñjiṃsu.

Idāni pana dāyakā yebhuyyena cattāro paccaye puggalasseva denti, tasmā senāsanampi abhinavabhūtaṃ puggalikameva bahulaṃ hoti, cīvarampi puggalikameva bahulaṃ. Daliddāpi suttakantanakālato paṭṭhāya ‘‘imaṃ cīvaraṃ kathinakāle itthannāmassa bhikkhuno dassāmī’’ti cintetvā ca tatheva vatvā ca sabbakiccāni karonti, mahaddhanā ca sāṭakassa kīṇitakālato paṭṭhāya tatheva cintetvā kathetvā karonti, dānakāle ca ‘‘imaṃ cīvaraṃ itthannāmassa dehī’’ti puttadāsādayo vā pesenti, sāmaṃ vā gantvā cīvaraṃ tassa bhikkhussa pādamūle vā hatthe vā ṭhapetvā ‘‘imaṃ cīvaraṃ tuyhaṃ dammī’’ti vatvā vā cintetvā vā denti, satesu vā sahassesu vā eko paṇḍitapuriso ‘‘puggalassa dinnadānato saṅghassa dinnaṃ mahapphala’’nti ñatvā ‘‘imaṃ kathinacīvaraṃ saṅghassa dammī’’ti vatvā vā cintetvā vā deti, tassa sā dakkhiṇā saṅghagatā hoti. Sace pana dāyako puggalassa dātukāmo hoti, puggalo pana tassa mahapphalabhāvamicchanto dakkhiṇā-vibhaṅgasuttādidhammadesanāya (ma. ni. 3.376 ādayo) puggalikadānato saṅghikadānassa mahapphalabhāvaṃ jānāpetvā ‘‘imaṃ tava cīvaraṃ saṅghassa dehī’’ti uyyojeti, dāyakopi tassa vacanaṃ sampaṭicchitvā ‘‘imaṃ kathinacīvaraṃ saṅghassa dammī’’ti vatvā vā cintetvā vā deti, evampi sā dakkhiṇā saṅghagatā hoti.

Yadi pana bhikkhunā uyyojitopi duppañño dāyako tassa vacanaṃ anādiyitvā puggalasseva deti, tassa sā dakkhiṇā puggalagatā hoti. Atha pana so puggalo sayaṃ sampaṭicchitvā puna saṅghassa pariccajati, evampi taṃ cīvaraṃ saṅghikaṃ hoti, taṃ saṅghikavasena bhājetabbaṃ. Yadi pana dāyakopi puggalasseva deti, puggalopi sampaṭicchitvā na pariccajati, evaṃ sante taṃ cīvaraṃ puggalikaṃ hoti, na kathinakālamattena vā kathinavacanamattena vā saṅghikaṃ hoti. Idāni pana iminā nayena puggalikacīvaraṃyeva bahulaṃ hoti. Evaṃ santepi ācariyaparamparā paveṇiṃ abhinditukāmā saṅghikaṃ viya katvā bhājetvā paribhuñjiṃsu . Yadi mukhyato saṅghikaṃ siyā, saṅghena dinnato paraṃ ekasūcimattampi puggalo adhikaṃ gaṇhituṃ na labheyya.

Ekacce therā saṅghikanti pana vadanti, bhājanakāle pana issaravatāya yathāruci vicārenti, ekacce bhikkhū mukhyasaṅghikanti maññamānā abhājetukāmampi puggalaṃ abhibhavitvā bhājāpenti, tassa puggalassa mātā pitā ñātakā upāsakādayo ‘‘amhākaṃ puttassa dema, amhākaṃ ñātakabhikkhussa dema, amhākaṃ kulūpakassa demā’’ti, aññepi saddhā pasannā dāyakā ‘‘itthannāmassa puggalassa demā’’ti vicāretvā parammukhāpi ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti vatvā sammukhāpi pādamūle vā hatthe vā ṭhapetvā denti, evarūpaṃ cīvaraṃ puggalikaṃ hoti, saṅghaṃ āmasitvā avuttattā saṅghāyattaṃ na hoti, ‘‘kathinaṃ dassāmī’’ti vā ‘‘kathinaṃ dātuṃ gato’’ti vā ‘‘kathinacīvara’’nti vā pubbāparakālesu vacanaṃ pana mukhyakathinabhūtassa saṅghikacīvarassa kāle dinnattā tadupacārato vohāramattaṃ hoti. Yathā kiṃ? ‘‘Uposathika’’nti vuttaṃ bhattaṃ cuddasasu saṅghikabhattesu antogadhaṃ mukhyasaṅghikaṃ hoti, samādinnauposathā dāyakā sāyaṃ bhuñjitabbabhattabhāgaṃ saṅghassa denti, taṃ saṅgho salākabhattaṃ viya ṭhitikaṃ katvā bhuñjati, iti saṅghassa dinnattā saṅghikaṃ hoti. Idāni pana dāyakā attano attano kulūpakassa vā ñātibhikkhussa vā uposathadivasesu bhattaṃ denti, taṃ saṅghassa adinnattā saṅghikaṃ na hoti. Evaṃ santepi uposathadivase dinnattā mukhyavasena pavattauposathabhattaṃ viya tadupacārena ‘‘uposathabhatta’’nti voharīyati, evaṃsampadamidaṃ daṭṭhabbaṃ.

Evaṃ imasmiṃ kāle yebhuyyena puggalasseva dinnattā puggalikabhūtaṃ cīvaraṃ ñattikammavācārahaṃ na hoti, saṅghikameva ñattikammavācārahaṃ hoti, tadeva ca pañcānisaṃsakāraṇaṃ hoti, tasmā paṇḍitena puggalena ‘‘upāsakā saṅghe detha, saṅghe dinnaṃ mahapphalaṃ hotī’’tiādinā niyojetvā dāpetabbaṃ, sayaṃ vā sampaṭicchitvā saṅghassa pariccajitabbaṃ. Evaṃ pariccajitattā saṅghikabhūtaṃ cīvaraṃ ñattikammavācārahañca hoti pañcānisaṃsanipphādakañca. Evaṃ niyojanañca ‘‘saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti (ma. ni. 3.376) bhagavatā vuttavacanaṃ anugataṃ hotīti daṭṭhabbaṃ.

Parikammaṃkarontānaṃ bhikkhūnaṃ yāgubhattañca dātuṃ vaṭṭatīti idaṃ pucchitattā doso natthīti katvā vuttaṃ, apucchite pana evaṃ kathetuṃ na vaṭṭati. Khalimakkhitasāṭakoti ahatavatthaṃ sandhāya vuttaṃ. Suṭṭhu dhovitvātiādinā sapubbakaraṇaṃ atthāraṃ dasseti. Dhovanasibbanarajanakappakaraṇena hi vicāraṇachedanabandhanānipi dassitāniyeva honti, atthāradassanena paccuddhāraadhiṭṭhānānipi dasseti. Sūciādīni cīvarakammupakaraṇāni sajjetvā bahūhi bhikkhūhi saddhinti idaṃ pana sibbanassa upakaraṇanidassanaṃ. Tadahevāti idaṃ pana karaṇasannidhimocanatthaṃ vuttaṃ. Dāyakassa hatthato sāṭakaṃ laddhadivaseyeva saṅghena atthārakassa bhikkhuno dātabbaṃ, evaṃ adente nicayasannidhi hoti. Atthārakenapi saṅghato laddhadivaseyeva kathinaṃ attharitabbaṃ, evaṃ akaronte karaṇasannidhi hoti.

Aññāni ca bahūni ānisaṃsavatthāni detīti iminā attharitabbasāṭakoyeva kathinasāṭako nāma, tato aññe sāṭakā bahavopi kathinānisaṃsāyeva nāmāti dasseti. Etena ca ‘‘kathinānisaṃso’’ti vatthāniyeva vuttāni na agghoti dīpeti. Yadi aggho vutto siyā, evaṃ sati ‘‘bahvānisaṃsāni kathinavatthāni detī’’ti vattabbaṃ, evaṃ pana avatvā ‘‘bahūni kathinānisaṃsavatthāni detī’’ti vuttaṃ, tena ñāyati ‘‘na aggho vutto’’ti, tasmā bahvānisaṃsabhāvo agghavasena na gahetabbo, atha kho vatthavaseneva gahetabboti. Itaroti añño dāyako. Tathātathā ovaditvā saññāpetabboti ‘‘upāsaka dānaṃ nāma saṅghassa dinnakālato paṭṭhāya mahapphalaṃ hoti mahānisaṃsaṃ, atthāro pana bhikkhūnaṃ upakāratthāya bhagavatā anuññāto, tasmā ñattiladdhampi aladdhampi mahapphalamevā’’ti vā ‘‘upāsaka ayampi dāyako saṅghasseva deti, tvampi saṅghasseva desi, bhagavatā ca –

‘Yo sīlavā sīlavantesu dadāti dānaṃ;

Dhammena laddhaṃ supasannacitto;

Abhisaddahaṃ kammaphalaṃ uḷāraṃ;

Taṃ ve dānaṃ vipulaphalanti brūmī’ti. (ma. ni. 3.382) –

Vuttaṃ, tasmā saṅghassa dinnakālato paṭṭhāya mahapphalamevā’’ti vā itiādīni vatvā saññāpetabbo.

Yassa saṅgho kathinacīvaraṃ deti, tena bhikkhunā kathinaṃ attharitabbanti yojanā. Yo jiṇṇacīvaro hoti bhikkhu, tassa dātabbanti sambandho. Imasmiṃ ṭhāne idāni bhikkhū –

‘‘Paṭiggahaṇañca sappāyaṃ, ñatti ca anusāvanaṃ;

Kappabindu paccuddhāro, adhiṭṭhānattharāni ca;

Niyojanānumodā ca, iccayaṃ kathine vidhī’’ti. –

Imaṃ gāthaṃ āharitvā kathinadānakammavācāya paṭhamaṃ kathinacīvarassa paṭiggahaṇañca sappāyapucchanañca karonti, tadayuttaṃ viya dissati. Kasmāti ce? ‘‘Aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ…pe… pubbakaraṇaṃ jānāti, paccuddhāraṃ jānāti, adhiṭṭhānaṃ jānāti, atthāraṃ jānāti, mātikaṃ jānāti, palibodhaṃ jānāti, uddhāraṃ jānāti, ānisaṃsaṃ jānātī’’ti parivārapāḷiyañca (pari. 409),

‘‘Aṭṭhadhammavido bhikkhu, kathinatthāramarahati;

Pubbapaccuddhārādhiṭṭhā-natthāro mātikāti ca;

Palibodho ca uddhāro, ānisaṃsā panaṭṭhime’’ti. (vi. vi. 2704, 2706) –

Vinayavinicchayappakaraṇe ca āgatesu aṭṭhasu aṅgesu anāgatattā ca ‘‘pubbakaraṇaṃ sattahi dhammehi saṅgahitaṃ dhovanena vicāraṇena chedanena bandhanena sibbanena rajanena kappakaraṇenā’’ti parivārapāḷiyañca (pari. 408),

‘‘Dhovanañca vicāro ca, chedanaṃ bandhanampi ca;

Sibbanaṃ rajanaṃ kappaṃ, pubbakiccanti vuccatī’’ti. (vi. vi. 2707) –

Vinayavinicchayappakaraṇe ca vuttesu sattasu pubbakaraṇesu anāgatattā ca.

Na kevalañca pakaraṇesu anāgatameva, atha kho yuttipi na dissati. Kathaṃ? Paṭiggahaṇaṃ nāma ‘‘yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhāreyya aññatra udakadantaponā, pācittiya’’nti (pāci. 265) yāvakālikādīsu ajjhoharitabbesu catūsu kālikavatthūsu bhagavatā vuttaṃ, na cīvare, taṃ pana pādamūle ṭhapetvā dinnampi parammukhā dinnampi labbhateva. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) ‘‘imaṃ cīvaraṃ itthannāmassa dammīti evaṃ parammukhā vā pādamūle ṭhapetvā ‘imaṃ tumhāka’nti evaṃ sammukhā vā detī’’ti, tasmā paṭiggahaṇakiccaṃ natthi, dāyakena cīvare dinne saṅghassa cittena sampaṭicchanamattameva pamāṇaṃ hoti.

Sappāyapucchanañca evaṃ karonti – ekena bhikkhunā ‘‘bhonto saṅghā saṅghassa kathine sampatte kassa puggalassa sappāyārahaṃ hotī’’ti pucchite eko bhikkhu nāmaṃ vatvā ‘‘itthannāmassa therassa sappāyārahaṃ hotī’’ti vadati, sappāyaiti ca nivāsanapārupanatthaṃ gahetvā vadanti. Etasmiṃ vacane saddato ca atthato ca adhippāyato ca yutti gavesitabbā hoti. Kathaṃ? Saddato vaggabhede satiyeva bahuvacanaṃ kattabbaṃ, na abhede, evaṃ saddato. Sappāyaitivacanañca anurūpattheyeva vattabbaṃ, na nivāsanapārupanatthe, evaṃ atthato. Idañca cīvaraṃ saṅgho kathinaṃ attharituṃ puggalassa deti, na nivāsanapārupanatthaṃ. Vuttañhi pāḷiyaṃ (mahāva. 307) ‘‘saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno deti kathinaṃ attharitu’’nti, tasmā yutti gavesitabbā hoti. ‘‘Paṭiggahaṇañca sappāya’’ntiādigāthāpi katthaci pāḷiyaṃ aṭṭhakathāṭīkādīsu ca na dissati, tasmā idha vuttanayeneva paṭipajjitabbaṃ.

Sace bahū jiṇṇacīvarā, vuḍḍhassa dātabbanti idaṃ kathinacīvarassa saṅghikattā ‘‘na ca, bhikkhave, saṅghikaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ, yo paṭibāheyya, āpatti dukkaṭassā’’ti iminā pāḷinayena (cūḷava. 311) vuttaṃ. Eteneva nayena sabbesu balavacīvaresu santesupi vuḍḍhasseva dātabbanti siddhaṃ. Vuḍḍhesu…pe… dātabbanti karaṇasannidhimocanatthaṃ vuttaṃ. Tenevāha ‘‘sace vuḍḍho’’tyādi. Navakatarenapi hi karaṇasannidhiṃ mocetvā kathine atthate anumodanaṃ karontassa saṅghassa pañcānisaṃsalābho hotīti. Apicātiādinā saṅghena kattabbavattaṃ dasseti. Vacanakkamo pana evaṃ kātabbo – kathinadussaṃ labhitvā saṅghe sīmāya sannipatite ekena bhikkhunā ‘‘bhante, saṅghassa idaṃ kathinadussaṃ uppannaṃ, saṅgho imaṃ kathinadussaṃ kathannāmassa bhikkhuno dadeyya kathinaṃ attharitu’’nti vutte aññena ‘‘yo jiṇṇacīvaro, tassā’’ti vattabbaṃ, tato purimena ‘‘bahū jiṇṇacīvarā’’ti vā ‘‘natthi idha jiṇṇacīvarā’’ti vā vutte aparena ‘‘tena hi vuḍḍhassā’’ti vattabbaṃ, puna purimena ‘‘ko ettha vuḍḍho’’ti vutte itarena ‘‘itthannāmo bhikkhū’’ti vattabbaṃ, puna purimena ‘‘so bhikkhu tadaheva cīvaraṃ katvā attharituṃ sakkotī’’ti vutte itarena ‘‘so sakkotī’’ti vā ‘‘saṅgho mahātherassa saṅgahaṃ karissatī’’ti vā vattabbaṃ, puna purimena ‘‘so mahāthero aṭṭhahi aṅgehi samannāgato’’ti vutte itarena ‘‘āma samannāgato’’ti vattabbaṃ, tato ‘‘sādhu suṭṭhu tassa dātabba’’nti vutte byattena bhikkhunā paṭibalena saṅgho ñātabbo.

Ettha ca ‘‘bhante, saṅghassā’’tiādivacanaṃ ‘‘suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno dadeyya kathinaṃ attharitu’’nti imāya ñattipāḷiyā sameti. ‘‘Yo jiṇṇacīvaro, tassā’’tiādi ‘‘saṅghena kassā’’tiādi ‘‘saṅghena kassa dātabbaṃ, yo jiṇṇacīvaro hotī’’tiādinā aṭṭhakathāvacanena (mahāva. aṭṭha. 306) sameti. ‘‘So mahāthero aṭṭhahaṅgehi samannāgato’’tiādi ‘‘aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharitu’’ntiādikāya parivārapāḷiyā (pari. 409) sametīti daṭṭhabbaṃ. Yassa pana dīyati, tassa ñattidutiyakammavācāya dātabbanti sambandho. Iminā imassa kathinadānakammassa garukattā na apalokanamattena dātabbanti imamatthaṃ pakāseti. Garukalahukānaṃ bhedo kammākammavinicchayakathāyaṃ āvi bhavissati.

Evaṃ dinne pana kathine paccuddharitabbā adhiṭṭhātabbā vācā bhinditabbāti sambandho. Sace taṃ kathinadussaṃ niṭṭhitaparikammameva hotīti iminā kathinadussaṃ nāma na kevalaṃ pakatisāṭakameva hoti, atha kho pariniṭṭhitasattavidhapubbakiccacīvarampi hotīti dasseti, tasmā niṭṭhitacīvarasmiṃ dinne sattavidhapubbakiccakaraṇena attho natthi, kevalaṃ paccuddharaṇādīniyeva kātabbāni. Sace pana kiñci apariniṭṭhitaṃ hoti, antamaso kappabindumattampi, taṃ niṭṭhāpetvāyeva paccuddharaṇādīni kātabbāni. Gaṇṭhikapaṭṭapāsakapaṭṭāni pana sibbanantogadhāni, tānipi niṭṭhāpetvāyeva kātabbāni. Aniṭṭhāpento aniṭṭhitasibbanakiccameva hoti. Vuttañhi aṭṭhakathāyaṃ (pārā. aṭṭha. 2.462-463) ‘‘tattha katanti sūcikammapariyosānena kataṃ, sūcikammapariyosānaṃ nāma yaṃ kiñci sūciyā kattabbaṃ. Pāsakapaṭṭagaṇṭhikapaṭṭapariyosānaṃ katvā sūciyā paṭisāmana’’nti. Idañhi kathinavattaṃ nāma buddhappasatthanti ‘‘atthatakathinānaṃ vo bhikkhave pañca kappissantī’’tiādinā pasatthaṃ.

Katapariyositaṃ pana kathinaṃ gahetvāti –

‘‘Dhovanañca vicāro ca, chedanaṃ bandhanampi ca;

Sibbanaṃ rajanaṃ kappaṃ, pubbakiccanti vuccatī’’ti. (vi. vi. 2707) –

Vuttāni sattavidhapubbakaraṇāni katvā pariyosāpitaṃ kathinacīvaraṃ gahetvā. Atthārakena bhikkhunā paccuddharitabbā adhiṭṭhātabbā vācā bhinditabbāti sambandho. Saṅghāṭiyā kathinaṃ attharitukāmo bhikkhu pubbe ticīvarādhiṭṭhānena adhiṭṭhitaṃ porāṇikaṃ saṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti vatvā paccuddharitabbā, tato anadhiṭṭhitaṃ navaṃ saṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vatvā adhiṭṭhātabbā, tato attharaṇakāle tameva adhiṭṭhitasaṅghāṭiṃ ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vācā bhinditabbāti attho. Esa nayo itaresu. Etena kathinatthāraṇaṃ nāma vacībhedakaraṇameva hoti, na kiñci kāyavikārakaraṇanti imamatthaṃ dīpeti . Tathā hi vuttaṃ vinayatthamañjūsāyaṃ (kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) ‘‘attharitabbanti attharaṇaṃ kātabbaṃ, tañca kho tathāvacībhedakaraṇamevāti daṭṭhabba’’nti.

Tattha paccuddhāro tividho ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti saṅghāṭiyā paccuddhāro, ‘‘imaṃ uttarāsaṅgaṃ paccuddharāmī’’ti uttarāsaṅgassa paccuddhāro, ‘‘imaṃ antaravāsakaṃ paccuddharāmī’’ti antaravāsakassa paccuddhāroti. Vuttañhetaṃ parivāre (pari. 408) ‘‘paccuddhāro tīhi dhammehi saṅgahito saṅghāṭiyā uttarāsaṅgena antaravāsakenā’’ti. Adhiṭṭhānaṃ tividhaṃ ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti saṅghāṭiyā adhiṭṭhānaṃ, ‘‘imaṃ uttarāsaṅgaṃ adhiṭṭhāmī’’ti uttarāsaṅgassa adhiṭṭhānaṃ, ‘‘imaṃ antaravāsakaṃ adhiṭṭhāmī’’ti antaravāsakassa adhiṭṭhānanti. Vuttañhetaṃ parivāre (pari. 408) ‘‘adhiṭṭhānaṃ tīhi dhammehi saṅgahitaṃ saṅghāṭiyā uttarāsaṅgena antaravāsakenā’’ti.

Atha vā adhiṭṭhānaṃ duvidhaṃ kāyena adhiṭṭhānaṃ, vācāya adhiṭṭhānanti. Tattha porāṇikaṃ saṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti paccuddharitvā navaṃ saṅghāṭiṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikārakaraṇena kāyena vā adhiṭṭhātabbaṃ, vacībhedaṃ katvā vācāya vā adhiṭṭhātabbaṃ. Vuttañhi aṭṭhakathāyaṃ (pārā. aṭṭha. 2.469; kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘tattha yasmā dve cīvarassa adhiṭṭhānāni kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetīti vuttaṃ, tasmā…pe… adhiṭṭhātabbā’’ti. Atha vā adhiṭṭhānaṃ duvidhaṃ sammukhādhiṭṭhānaparammukhādhiṭṭhānavasena. Tattha yadi cīvaraṃ hatthapāse ṭhitaṃ hoti, ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vacībhedaṃ katvā adhiṭṭhātabbaṃ, atha antogabbhe vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vacībhedaṃ katvā adhiṭṭhātabbaṃ. Vuttañhi aṭṭhakathāyaṃ (pārā. aṭṭha. 2.469; kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘tatra duvidhaṃ adhiṭṭhānaṃ sace hatthapāse hotī’’tiādi, vinayatthamañjūsāyañca (kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) ‘‘duvidhanti sammukhāparammukhābhedena duvidha’’nti.

Atthāro katividho? Atthāro ekavidho. Vacībhedakaraṇeneva hi atthāro sampajjati, na kāyavikārakaraṇena. Ayamattho yathāvutta-parivārapāḷiyā ca ‘‘attharitabbanti attharaṇaṃ kātabbaṃ, tañca kho tathāvacībhedakaraṇamevāti daṭṭhabba’’nti vinayatthamañjūsāvacanena ca viññāyati. Atha vā atthāro tividho vatthuppabhedena. Tattha yadi saṅghāṭiyā kathinaṃ attharitukāmo hoti, porāṇikā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā, ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vācā bhinditabbā. Atha uttarāsaṅgena kathinaṃ attharitukāmo hoti, porāṇako uttarāsaṅgo paccuddharitabbo, navo uttarāsaṅgo adhiṭṭhātabbo, ‘‘iminā uttarāsaṅgena kathinaṃ attharāmī’’ti vācā bhinditabbā. Atha antaravāsakena kathinaṃ attharitukāmo hoti, porāṇako antaravāsako paccuddharitabbo, navo antaravāsako adhiṭṭhātabbo, ‘‘iminā antaravāsakena kathinaṃ attharāmī’’ti vācā bhinditabbā. Vuttañhetaṃ parivāre (pari. 413) ‘‘sace saṅghāṭiyā’’tiādi.

Ettha siyā – kiṃ pana ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti visesaṃ katvāva paccuddharitabbā, udāhu ‘‘imaṃ paccuddharāmī’’ti sāmaññatopi paccuddharitabbāti? Parikkhāracoḷādhiṭṭhānena adhiṭṭhitaṃ cīvaraṃ ‘‘imaṃ paccuddharāmī’’ti sāmaññato paccuddharitabbaṃ, na ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti visesato paccuddharitabbaṃ. Kasmā? Pubbe aladdhanāmattā. Ticīvarādhiṭṭhānena adhiṭṭhitaṃ pana cīvaraṃ visesatoyeva paccuddharitabbaṃ, na sāmaññato. Kasmā? Paṭiladdhavisesanāmattā . Idha pana kathinādhikāre pubbeva ticīvarādhiṭṭhānena adhiṭṭhitattā visesatoyeva paccuddharitabbanti daṭṭhabbaṃ. Vuttañhetaṃ parivāre (pari. 408) kathinādhikāre ‘‘paccuddhāro tīhi dhammehi saṅgahito saṅghāṭiyā uttarāsaṅgena antaravāsakenā’’ti. Kiṃ pana niccatecīvarikoyeva kathinaṃ attharituṃ labhati, udāhu avatthātecīvarikopīti? Tecīvariko duvidho dhutaṅgatecīvarikavinayatecīvarikavasena. Tattha dhutaṅgatecīvariko ‘‘atirekacīvaraṃ paṭikkhipāmi, tecīvarikaṅgaṃ samādiyāmī’’ti adhiṭṭhahitvā dhāraṇato sabbakālameva dhāreti. Vinayatecīvariko pana yadā ticīvarādhiṭṭhānena adhiṭṭhahitvā dhāretukāmo hoti, tadā tathā adhiṭṭhahitvā dhāreti. Yadā pana parikkhāracoḷādhiṭṭhānena adhiṭṭhahitvā dhāretukāmo hoti, tadā tathā adhiṭṭhahitvā dhāreti, tasmā ticīvarādhiṭṭhānassa dupparihārattā sabbadā dhāretuṃ asakkonto hutvā parikkhāracoḷavasena dhārentopi taṃ paccuddharitvā āsanne kāle ticīvarādhiṭṭhānena adhiṭṭhahantopi kathinaṃ attharituṃ labhatiyevāti daṭṭhabbaṃ.

Kacci nu bho kathinadānakammavācābhaṇanasīmāyameva kathinaṃ attharitabbaṃ, udāhu aññasīmāyāti? Yadi kathinadānakammavācābhaṇanabaddhasīmā vassūpanāyikakhettabhūtaupacārasīmāya anto ṭhitā, evaṃ sati tasmiṃyeva sīmamaṇḍale attharaṇaṃ kātabbaṃ. Kathaṃ viññāyatīti ce? ‘‘Pariniṭṭhitapubbakaraṇameva ce dāyako saṅghassa deti, sampaṭicchitvā kammavācāya dātabbaṃ. Tena ca tasmiṃyeva sīmamaṇḍale adhiṭṭhahitvā attharitvā saṅgho anumodāpetabbo’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 308) āgatattā viññāyatīti. Yadi evaṃ ‘‘tasmiṃyeva sīmamaṇḍale’’icceva ṭīkāyaṃ vuttattā ‘‘yasmiṃ kismiñci sīmamaṇḍale kammavācaṃ bhaṇitvā tasmiṃyeva sīmamaṇḍale attharitabba’’nti vattabbaṃ, na ‘‘kathinadānakammavācābhaṇanabaddhasīmā vassūpanāyikakhettabhūtaupacārasīmāya anto ṭhitā’’ti visesaṃ katvā vattabbanti? Na na vattabbaṃ. Kammavācābhaṇanasīmā hi baddhasīmābhūtā, kathinatthārasīmā pana upacārasīmābhūtā, upacārasīmā ca nāma baddhasīmaṃ avattharitvāpi gacchati, tasmā sā sīmā baddhasīmā ca hoti upacārasīmā cāti tasmiṃyeva sīmamaṇḍale kathinadānakammavācaṃ bhaṇitvā tattheva attharaṇaṃ kātabbaṃ, na yasmiṃ kismiñci sīmamaṇḍale kammavācaṃ bhaṇitvā tattheva attharaṇaṃ kattabbanti daṭṭhabbaṃ. Evampi ‘‘upacārasīmāya’’icceva vattabbaṃ, na ‘‘vassūpanāyikakhettabhūtaupacārasīmāyā’’ti, tampi vattabbameva. Tesaṃ bhikkhūnaṃ vassūpanāyikakhettabhūtāya eva upacārasīmāya kathinatthāraṃ kātuṃ labhati, na aññaupacārasīmāya. Vuttañhi aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) ‘‘aññasmiṃ vihāre vutthavassāpi na labhantīti mahāpaccariyaṃ vutta’’nti.

Yathicchasi, tathā bhavatu, api tu khalu ‘‘kammavācābhaṇanasīmā baddhasīmābhūtā, kathinatthārasīmā upacārasīmābhūtā’’ti tumhehi vuttaṃ, tathābhūtabhāvo kathaṃ jānitabboti? Vuccate – kathinatthārasīmāyaṃ tāva upacārasīmābhūtabhāvo ‘‘sace pana ekasīmāya bahū vihārā honti, sabbe bhikkhū sannipātetvā ekattha kathinaṃ attharitabba’’nti imissā aṭṭhakathāya (mahāva. aṭṭha. 306) atthaṃ saṃvaṇṇetuṃ ‘‘ekasīmāyāti ekaupacārasīmāyāti attho yujjatī’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 306) āgatattā viññāyati. Kammavācābhaṇanasīmāya baddhasīmābhūtabhāvo pana ‘‘te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā. Sīmā ca nāmesā baddhasīmā abaddhasīmāti duvidhā hotī’’ti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) āgatattā ca ‘‘sīmā ca nāmesā katamā, yattha hatthapāsaṃ avijahitvā ṭhitā kammappattā nāma hontīti anuyogaṃ sandhāya sīmaṃ dassento vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanamukheneva hotīti ‘sīmā ca nāmesā’tiādimāhā’’ti vinayatthamañjūsāyaṃ (kaṅkhā. abhi. ṭī. nidānavaṇṇanā) āgatattā ca viññāyati.

Tattha katividhā baddhasīmā, katividhā abaddhasīmāti? Tividhā baddhasīmā khaṇḍasīmāsamānasaṃvāsasīmāavippavāsasīmāvasena. Tividhā abaddhasīmā gāmasīmāudakukkhepasīmāsattabbhantarasīmāvasenāti daṭṭhabbā. Kathaṃ viññāyatīti ce? ‘‘Evaṃ ekādasa vipattisīmāyo atikkamitvā tividhasampattiyuttā nimittena nimittaṃ sambandhitvā sammatā sīmā baddhasīmāti veditabbā. Khaṇḍasīmā samānasaṃvāsasīmā avippavāsasīmāti tassāyeva bhedo. Abaddhasīmā pana gāmasīmā sattabbhantarasīmā udakukkhepasīmāti tividhā’’ti kaṅkhāvitaraṇiyaṃ (kaṅkhā. aṭṭha. nidānavaṇṇanā) āgatattā viññāyati. Evaṃ tīsu baddhasīmāsu , tīsu abaddhasīmāsūti chasuyeva sīmāsu kammappattasaṅghassa catuvaggakaraṇīyādikammassa kattabbabhāvavacanato suddhāya upacārasīmāya kammavācāya abhaṇitabbabhāvo viññāyati. Antoupacārasīmāya baddhasīmāya sati taṃ baddhasīmaṃ avattharitvāpi upacārasīmāya gamanato sā baddhasīmā kammavācābhaṇanārahā ca hoti kathinatthārārahā cāti veditabbaṃ.

Nanu ca pannarasavidhā sīmā aṭṭhakathāsu (mahāva. aṭṭha. 379; kaṅkhā. aṭṭha. akālacīvarasikkhāpadavaṇṇanā) āgatā, atha kasmā chaḷeva vuttāti? Saccaṃ, tāsu pana pannarasasu sīmāsu upacārasīmā saṅghalābhavibhajanādiṭṭhānameva hoti, lābhasīmā tatruppādagahaṇaṭṭhānameva hotīti imā dve sīmāyo saṅghakammakaraṇaṭṭhānaṃ na honti, nigamasīmā nagarasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmāti imā pana sīmāyo gāmasīmāya samānagatikā gāmasīmāyameva antogadhāti na visuṃ vuttāti daṭṭhabbaṃ. Ettha ca upacārasīmāya baddhasīmaṃ avattharitvā gatabhāvo kathaṃ jānitabboti? ‘‘Upacārasīmā parikkhittassa vihārassa parikkhepena, aparikkhittassa parikkhepārahaṭṭhānena paricchinnā’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) vuttattā parikkhepaparikkhepārahaṭṭhānānaṃ anto baddhasīmāya vijjamānāya taṃ avattharitvā upacārasīmā gatā. Tathā hi ‘‘imissā upacārasīmāya ‘saṅghassa dammī’ti dinnaṃ pana khaṇḍasīmasīmantarikāsu ṭhitānampi pāpuṇātī’’ti (mahāva. aṭṭha. 379) vuttaṃ. Tena ñāyati ‘‘upacārasīmāya anto ṭhitā baddhasīmā upacārasīmāpi nāma hotī’’ti. Hotu, evaṃ sati antoupacārasīmāyaṃ baddhasīmāya sati tattheva kathinadānakammavācaṃ vācāpetvā tattheva kathinaṃ attharitabbaṃ bhaveyya, antoupacārasīmāyaṃ baddhasīmāya avijjamānāya kathaṃ karissantīti? Antoupacārasīmāyaṃ baddhasīmāya avijjamānāya bahiupacārasīmāyaṃ vijjamānabaddhasīmaṃ vā udakukkhepalabhanaṭṭhānaṃ vā gantvā kammavācaṃ vācāpetvā puna vihāraṃ āgantvā vassūpanāyikakhettabhūtāya upacārasīmāyaṃ ṭhatvā kathinaṃ attharitabbanti daṭṭhabbaṃ.

Nanu ca bho evaṃ sante aññissā sīmāya ñatti, aññissā atthāro hoti, evaṃ sante ‘‘pariniṭṭhitapubbakaraṇameva ce dāyako saṅghassa deti, sampaṭicchitvā kammavācāya dātabbaṃ. Tena ca tasmiṃyeva sīmamaṇḍale adhiṭṭhahitvā attharitvā saṅgho anumodāpetabbo’’ti vuttena vajirabuddhiṭīkāvacanena (vajira. ṭī. mahāvagga 308) virujjhatīti? Nanu avocumha ‘‘kammavācābhaṇanasīmā baddhasīmābhūtā, kathinatthārasīmā upacārasīmābhūtā’’ti. Tasmā vajirabuddhiṭīkāvacanena na virujjhati. Tattha pubbe yebhuyyena baddhasīmavihārattā samaggaṃ saṅghaṃ sannipātetvā kammavācaṃ vācāpetvā upacārasīmabaddhasīmabhūte tasmiṃyeva vihāre attharaṇaṃ sandhāya vuttaṃ. Baddhasīmavihāre ahontepi antoupacārasīmāyaṃ baddhasīmāya vijjamānāya tattheva sīmamaṇḍale kammavācaṃ vācāpetvā tattheva attharitabbabhāvo amhehipi vuttoyeva. Yadi pana na ceva baddhasīmavihāro hoti, na ca antoupacārasīmāyaṃ baddhasīmā atthi, evarūpe vihāre kammavācaṃ vācāpetuṃ na labhati, aññaṃ baddhasīmaṃ vā udakukkhepaṃ vā gantvā kammavācaṃ vācāpetvā attano vihāraṃ āgantvā vassūpanāyikakhettabhūtāya upacārasīmāya ṭhatvā kathinaṃ attharitabbaṃ. Evameva paramparabhūtā bahavo ācariyavarā karontīti daṭṭhabbaṃ.

Apare pana ācariyā ‘‘baddhasīmavirahāya suddhaupacārasīmāya sati tassaṃyeva upacārasīmāyaṃ ñattikammavācāpi vācetabbā, kathinaṃ attharitabbaṃ, na aññissā sīmāya ñatti, aññissā attharaṇaṃ kātabba’’nti vadanti. Ayaṃ pana nesamadhippāyo – ‘‘kathinatthatasīmāyanti upacārasīmaṃ sandhāya vutta’’nti vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 306) kathinatthāraṭṭhānabhūtāya sīmāya upacārasīmābhāvo vutto, tassaṃyeva ṭīkāyaṃ (vajira. ṭī. mahāvagga 308) pubbe niddiṭṭhapāṭhe ‘‘tasmiṃyeva sīmamaṇḍale adhiṭṭhahitvā attharitvā saṅgho anumodāpetabbo’’ti kammavācābhaṇanasīmāyameva attharitabbabhāvo ca vutto, tasmā aññissā sīmāya ñatti, aññissā attharaṇaṃ na kātabbaṃ, tassaṃyeva upacārasīmāyaṃ kammavācaṃ sāvetvā tasmiṃyeva atthāro kātabbo, upacārasīmato bahi ṭhitaṃ baddhasīmaṃ gantvā attharaṇakiccaṃ natthīti.

Tatrevaṃ vicāraṇā kātabbā – idaṃ bhāsantaresu ‘‘ñattī’’ti kathitaṃ kathinadānakammaṃ catūsu saṅghakammesu ñattidutiyakammaṃ hoti, ñattidutiyakammassa navasu ṭhānesu kathinadānaṃ, garukalahukesu garukaṃ, yadi ‘‘upacārasīmāyaṃ cattāri saṅghakammāni kātabbānī’’ti pakaraṇesu āgataṃ abhavissā, evaṃ sante tesaṃ ācariyānaṃ vacanānurūpato upacārasīmāyaṃ kathinadānañattikammavācaṃ vācetabbaṃ abhavissā, na pana pakaraṇesu ‘‘upacārasīmāyaṃ cattāri saṅghakammāni kātabbānī’’ti āgataṃ, atha kho ‘‘saṅghalābhavibhajanaṃ, āgantukavattaṃ katvā ārāmappavisanaṃ , gamikassa bhikkhuno senāsanaāpucchanaṃ, nissayapaappassambhanaṃ, pārivāsikamānattacārikabhikkhūnaṃ aruṇuṭṭhāpanaṃ, bhikkhunīnaṃ ārāmappavisanaāpucchanaṃ iccevamādīni eva upacārasīmāya kattabbānī’’ti āgataṃ, tasmā kathinadānañattidutiyakammavācā kevalāyaṃ upacārasīmāyaṃ na vācetabbāti siddhā. Kathaṃ viññāyatīti ce? ‘‘Avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayapaṭipannassa bhikkhuno tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhapetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavisanaṃ āpucchitabbaṃ bhavissati, sabbampetaṃ upacārasīmāya paricchedavaseneva kātuṃ vaṭṭati, tasmā upacārasīmāyameva bhājetabba’’nti evamādiaṭṭhakathāpāṭhato (mahāva. aṭṭha. 379) viññāyatīti.

Athevaṃ vadeyyuṃ – ‘‘upacārasīmā ñattidutiyakammavācāya ṭhānaṃ na hotī’’ti tumhehi vuttaṃ, atha ca pana katapubbaṃ atthi. Tathā hi cīvarapaṭiggāhakasammuticīvaranidahakasammuticīvarabhājakasammutīnaṃ ‘‘suṇātu me…pe… dhārayāmīti imāya kammavācāya vā apalokanena vā antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyapi sammannituṃ vaṭṭatiyevā’’ti upacārasīmāyaṃ ñattidutiyakammavācāya nipphādetabbabhāvo aṭṭhakathāyaṃ (vi. saṅga. aṭṭha. 194) āgato. Bhaṇḍāgārassa pana ‘‘imaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā khaṇḍasīmāya nisinnehi sammannituṃ na vaṭṭati, vihāramajjheyeva ‘suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyyā’tiādinā nayena kammavācāya vā apalokanena vā sammannitabba’’nti aṭṭhakathāyaṃ (vi. saṅga. aṭṭha. 197) upacārasīmāyameva ñattidutiyakammavācāya sammannitabbabhāvo āgatoti.

Te evaṃ vattabbā – sacepi aṭṭhakathāyaṃ āgataṃ ‘‘antovihāre’’ti pāṭho ‘‘vihāramajjhe’’ti pāṭho ca upacārasīmaṃ sandhāya vuttoti maññamānā tumhe āyasmanto evaṃ avacuttha, te pana pāṭhā upacārasīmaṃ sandhāya aṭṭhakathācariyehi na vuttā, atha kho avippavāsasīmāsaṅkhātaṃ mahāsīmaṃ sandhāya vuttā. Kathaṃ viññāyatīti ce? Khaṇḍasīmāya vakkhamānattā. Khaṇḍasīmāya hi mahāsīmā eva paṭiyogī hoti. Upacārasīmāti ayamattho kathaṃ jānitabboti ce? ‘‘Imaṃ pana samānasaṃvāsakasīmaṃ sammannantehi pabbajjūpasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ paṭhamaṃ khaṇḍasīmā sammannitabbā…pe… evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya ṭhitā bhikkhū mahāsīmāya kammaṃ karontānaṃ na kopenti , mahāsīmāya vā ṭhitā khaṇḍasīmāya kammaṃ karontānaṃ. Sīmantarikāya pana ṭhitā ubhinnampi na kopentī’’ti vuttaaṭṭhakathāpāṭhavasena (mahāva. aṭṭha. 138) jānitabboti. Atha vā tehi āyasmantehi ābhatabhaṇḍāgārasammutipāṭhavasenapi ayamattho viññāyati. Kathaṃ? Cīvarapaṭiggāhakādipuggalasammutiyo pana antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyampi sammannituṃ vaṭṭati, bhaṇḍāgārasaṅkhātavihārasammuti pana vihāramajjheyevāti aṭṭhakathāyaṃ vuttaṃ, tattha visesakāraṇaṃ pariyesitabbaṃ.

Tatrevaṃ visesakāraṇaṃ paññāyati – ‘‘aññissā sīmāya vatthu aññissā kammavācā’’ti vattabbadosaparihāratthaṃ vuttaṃ. Puggalasammutiyo hi puggalassa vatthuttā yadi mahāsīmabhūte antovihāre kattukāmā honti, sabbasaṅghamajjhe taṃ vatthubhūtaṃ puggalaṃ hatthapāse katvā kareyyuṃ. Yadi khaṇḍasīmāya kattukāmā, taṃ vatthubhūtaṃ puggalaṃ khaṇḍasīmaṃ ānetvā tattha sannipatitakammappattasaṅghassa hatthapāse katvā kareyyuṃ. Ubhayathāpi yathāvuttadoso natthi, bhaṇḍāgārasammuti pana bhaṇḍāgārassa vihārattā khaṇḍasīmaṃ ānetuṃ na sakkā, tasmā yadi taṃ sammutiṃ khaṇḍasīmāyaṃ ṭhatvā kareyyuṃ, vatthu mahāsīmāyaṃ hoti, kammavācā khaṇḍasīmāyanti yathāvuttadoso hoti, tasmiñca dose sati vatthuvipannattā kammaṃ vipajjati, tasmā mahāsīmabhūtavihāramajjheyeva sā sammuti kātabbāti aṭṭhakathācariyānaṃ mati, na upacārasīmāya ñattidutiyakammaṃ kātabbanti.

Athāpi evaṃ vadeyyuṃ ‘‘vihārasaddena avippavāsasīmabhūtā mahāsīmāva vuttā, na upacārasīmā’’ti idaṃ vacanaṃ kathaṃ paccetabbanti? Imināyeva aṭṭhakathāvacanena. Yadi hi upacārasīmā vuttā bhaveyya, upacārasīmā nāma baddhasīmaṃ avattharitvāpi pavattā āvāsesu vā bhikkhūsu vā vaḍḍhantesu aniyamavasena vaḍḍhati, tasmā khaṇḍasīmaṃ avattharitvā pavattanato vihārena saha khaṇḍasīmā ekasīmāyeva hoti, evaṃ sati vihāre ṭhitaṃ bhaṇḍāgāraṃ khaṇḍasīmāya ṭhatvā sammannituṃ sakkā bhaveyya, na pana sakkā ‘‘khaṇḍasīmāya nisinnehi sammannituṃ na vaṭṭatī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 343) paṭisiddhattā. Tena ñāyati ‘‘imasmiṃ ṭhāne vihārasaddena avippavāsasīmabhūtā mahāsīmā vuttā, na upacārasīmā’’ti. Upacārasīmāya aniyamavasena vaḍḍhanabhāvo kathaṃ jānitabboti? ‘‘Upacārasīmā parikkhittassa vihārassa parikkhepena, aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti. Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto upacārasīmā veditabbā, sā pana āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana ‘bhikkhūsupi vaḍḍhantesu vaḍḍhatī’ti vuttaṃ, tasmā sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇātī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 379) vacanatoti.

Yadi evaṃ upacārasīmāya kathinatthatabhāvo kasmā vuttoti? Kathinattharaṇaṃ nāma na saṅghakammaṃ, puggalakammameva hoti, tasmā vassūpanāyikakhettabhūtāya upacārasīmāya kātabbā hoti. Ñattikammavācā pana saṅghakammabhūtā, tasmā upacārasīmāya kātuṃ na vaṭṭati, suvisodhitaparisāya baddhābaddhasīmāyameva vaṭṭatīti daṭṭhabbaṃ. Nanu ca bho ‘‘kathinaṃ attharituṃ ke labhanti, ke na labhanti? Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassampi, pañcannaṃ heṭṭhā na labhantī’’ti aṭṭhakathāyaṃ vuttaṃ, atha kasmā ‘‘kathinattharaṇaṃ nāma na saṅghakammaṃ, puggalakammameva hotī’’ti vuttanti? ‘‘Na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharatī’’ti parivāre (pari. 414) vuttattā ca apalokanakammādīnaṃ catunnaṃ saṅghakammānaṃ ṭhānesu apaviṭṭhattā ca. Aṭṭhakathāyaṃ pana kathinatthārassa upacārabhūtaṃ kathinadānakammavācābhaṇanakālaṃ sandhāya vuttaṃ. Tasmiñhi kāle kathinadāyakā cattāro, paṭiggāhako ekoti pacchimakoṭiyā pañca honti, tato heṭṭhā na labhatīti. Ñattikammavācāya saṅghakammabhāvo kathaṃ jānitabboti? ‘‘Catunnaṃ saṅghakammānaṃ ñattidutiyakammassa navasu ṭhānesu kathinadāna’’nti āgatattā, ‘‘suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppanna’’ntiādinā vuttattā cāti.

Apare pana ācariyā ‘‘bhāsantaresu ñattīti vuttā kathinadānakammavācā atthārakiriyāya pavisati, atthārakiriyā ca upacārasīmāyaṃ kātabbā, tasmā kathinadānakammavācāpi upacārasīmāyaṃ kātabbāyevā’’ti vadanti, tesaṃ ayamadhippāyo – mahāvaggapāḷiyaṃ (mahāva. 306) ‘‘evañca pana, bhikkhave, kathinaṃ attharitabba’’nti ārabhitvā ‘‘byattena bhikkhunā paṭibalena saṅgho ñāpetabbo…pe… evaṃ kho, bhikkhave, atthataṃ hoti kathina’’nti kathinadānañattikammavācāto paṭṭhāya yāva anumodanā pāṭho āgato, parivārapāḷiyañca (pari. 412) ‘‘kathinatthāro jānitabbo’’ti uddesassa niddese ‘‘sace saṅghassa kathinadussaṃ uppannaṃ hoti, saṅghena kathaṃ paṭipajjitabbaṃ, atthārakena kathaṃ paṭipajjitabbaṃ, anumodakena kathaṃ paṭipajjitabba’’nti pucchaṃ nīharitvā ‘‘saṅghena ñattidutiyena kammena kathinatthārakassa bhikkhuno dātabbaṃ…pe… anumodāmā’’ti ñattito paṭṭhāya yāva anumodanā pāṭho āgato, tasmā ñattito paṭṭhāya yāva anumodanā sabbo vidhi kathinatthārakiriyāyaṃ pavisati, tato kathinatthārakiriyāya upacārasīmāyaṃ kattabbāya sati ñattisaṅkhātakathinadānakammavācāpi upacārasīmāyaṃ kattabbāyevāti.

Tatrevaṃ vicāraṇā kātabbā – atthārakiriyāya visuṃ anāgatāya sati ‘‘sabbo vidhi atthārakiriyāyaṃ pavisatī’’ti vattabbaṃ bhaveyya, atha ca pana mahāvaggapāḷiyañca parivārapāḷiyañca atthārakiriyā visuṃ āgatāyeva, tasmā ñattisaṅkhātā kathinadānakammavācā atthārakiriyāyaṃ na pavisati, kevalaṃ atthārakiriyāya upacārabhūtattā pana tato paṭṭhāya anukkamena vuttaṃ. Yathā ‘‘anujānāmi, bhikkhave, sīmaṃ sammannitu’’nti sīmāsammutiṃ anujānitvā ‘‘evañca pana, bhikkhave, sammannitabbā’’ti sīmāsammutividhiṃ dassento ‘‘paṭhamaṃ nimittā kittetabbā…pe… evametaṃ dhārayāmī’’ti nimittakittanena saha sīmāsammutikammavācā desitā, tattha nimittakittanaṃ sīmāsammutikammaṃ na hoti, kammavācāyeva sīmāsammutikammaṃ hoti, tathāpi sīmāsammutikammavācāya upacārabhāvato saha nimittakittanena sīmāsammutikammavācā desitā. Yathā ca upasampadākammavidhiṃ desento ‘‘paṭhamaṃ upajjhaṃ gāhāpetabbo…pe… evametaṃ dhārayāmī’’ti upajjhāyagāhāpanādinā saha upasampadākammaṃ desitaṃ, tattha upajjhāyagāhāpanādi upasampadākammaṃ na hoti, ñatticatutthakammavācāyeva upasampadākammaṃ hoti, tathāpi upasampadākammassa samīpe bhūtattā upajjhāyagāhāpanādinā saha ñatticatutthakammavācā desitā, evamettha kathinadānakammavācā atthārakiriyā na hoti, tathāpi atthārakiriyāya upacārabhūtattā kathinadānañattidutiyakammavācāya saha kathinatthārakiriyā desitā, tasmā kathinadānakammavācā atthārakiriyāyaṃ na pavisatīti daṭṭhabbaṃ.

Atha vā ñattidutiyakammavācā ca atthāro cāti ime dve dhammā atulyakiriyā atulyakattāro atulyakammā atulyakālā ca honti, tena viññāyati ‘‘bhāsantaresu ñattīti vuttā ñattidutiyakammavācā atthārakiriyāyaṃ na pavisatī’’ti. Tattha kathaṃ atulyakiriyā honti? Kammavācā dānakiriyā hoti, atthāro pannarasadhammānaṃ kāraṇabhūtā atthārakiriyā, evaṃ atulyakiriyā. Kathaṃ atulyakattāroti? Kammavācāya kattā saṅgho hoti, atthārassa kattā puggalo, evaṃ atulyakattāro honti. Kathaṃ atulyakammā honti? Kammavācāya kammaṃ kathinadussaṃ hoti, atthārassa kammaṃ kathinasaṅkhātā samūhapaññatti, evaṃ atulyakammā honti. Kathaṃ atulyakālā honti? Kathinadānakammavācā pubbakaraṇapaccuddhāraadhiṭṭhānānaṃ pubbe hoti, atthāro tesaṃ pacchā, evaṃ atulyakālā hontīti. Atha vā atthāro ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādinā vacībhedasaṅkhātena ekena dhammena saṅgahito, na ñattianussāvanādinā anekehi dhammehi saṅgahito. Vuttañhetaṃ parivāre (pari. 408) ‘‘atthāro ekena dhammena saṅgahito vacībhedenā’’ti. Imināpi kāraṇena jānitabbaṃ ‘‘na ñatti atthāre paviṭṭhā’’ti.

Aññe pana ācariyā evaṃ vadanti – ‘‘kathinatthāraṃ ke labhanti, ke na labhantīti? Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassampi, pañcannaṃ heṭṭhā na labhantī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) āgatattā ‘‘heṭṭhimantato pañca bhikkhū kathinatthāraṃ labhanti, tato appakatarā na labhantī’’ti viññāyati. ‘‘Pañcannaṃ janānaṃ vaṭṭatīti pacchimakoṭiyā cattāro kathinadussassa dāyakā, eko paṭiggāhakoti pañcannaṃ janānaṃ vaṭṭatī’’ti kaṅkhāvitaraṇīṭīkāyaṃ (kaṅkhā. abhi. ṭī. kathinasikkhāpadavaṇṇanā) āgatattā tasmiṃ vākye ‘‘vaṭṭatī’’ti kiriyāya kattā ‘‘so kathinatthāro’’ti vuccati, tasmā atthāroti iminā ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vuttaattharaṇakiriyā na adhippetā, catūhi bhikkhūhi atthārakassa bhikkhuno ñattiyā dānaṃ adhippetanti viññāyati. ‘‘Kathinatthāraṃ ke labhanti…pe… uddhaṃ satasahassanti idaṃ atthārakassa bhikkhuno saṅghassa kathinadussadānakammaṃ sandhāya vutta’’nti vinayavinicchayaṭīkāyaṃ vuttaṃ. Tasmimpi pāṭhe ñattiyā dinnaṃyeva sandhāya ‘‘pañca janā atthāraṃ labhantī’’ti idaṃ vacanaṃ aṭṭhakathācariyehi vuttaṃ, ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādi puggalassa attharaṇaṃ sandhāya na vuttanti ṭīkācariyassa adhippāyo. Evaṃ kaṅkhāvitaraṇīṭīkā-vinayavinicchayaṭīkākārakehi ācariyehi ‘‘ñattidutiyakammaṃ atthāro nāmā’’ti vinicchitattā upacārasīmāyaṃ kathinadānañattikammavācākaraṇaṃ yuttanti viññāyatīti vadanti.

Tatrevaṃ vicāraṇā kātabbā – ‘‘ñattidutiyakammaṃyeva atthāro nāmā’’ti ṭīkācariyā na vadeyyuṃ. Vadeyyuṃ ce, aṭṭhakathāya viruddho siyā. Kathaṃ viruddhoti ce? ‘‘Chinnavassā vā pacchimikāya upagatā vā na labhanti, aññasmiṃ vihāre vutthavassāpi na labhantīti mahāpaccariyaṃ vutta’’nti aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) āgatattā ‘‘te chinnavassādayo kathinatthāraṃ na labhantī’’ti viññāyati. Yadi ñattidutiyakammaṃ atthāro nāma siyā, evaṃ sati te bhikkhū ñattidutiyakammepi gaṇapūrakabhāvena appaviṭṭhā siyuṃ. Atha ca pana ‘‘purimikāya upagatānaṃ pana sabbe gaṇapūrakā hontī’’ti aṭṭhakathāya (mahāva. aṭṭha. 306) vuttattā te ñattidutiyakamme paviṭṭhāva honti, tasmā aṭṭhakathācariyo pañcānisaṃsahetubhūtaṃ ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādikaṃ vacībhedaṃyeva ‘‘atthāro’’ti vadati, na ñattidutiyakammaṃ, tasmā te chinnavassādayo pañcānisaṃsahetubhūtaṃ kathinatthāraṃ na labhanti, ñattidutiyakamme pana catuvaggasaṅghapūrakabhāvaṃ labhantīti viññāyati. Punapi vuttaṃ aṭṭhakathāyaṃ ‘‘sace purimikāya upagatā cattāro vā honti tayo vā dve vā eko vā, itare gaṇapūrake katvā kathinaṃ attharitabba’’nti. Evaṃ alabbhamānakathinatthāreyeva chinnavassādayo gaṇapūrake katvā ñattidutiyakammavācāya kathinadussaṃ dāpetvā purimikāya upagatehi kathinassa attharitabbabhāvato ‘‘ñattidutiyakammaṃyeva atthāro nāmāti ṭīkācariyā na vadeyyu’’nti avacimhāti.

Nanu ca bho imasmimpi aṭṭhakathāvacane ‘‘itare gaṇapūrake katvā kathinaṃ attharitabba’’nti vacanena catuvaggasaṅghena kattabbaṃ ñattidutiyakammaṃyeva ‘‘atthāro’’ti vuttanti? Na, pubbāparavirodhato. Pubbe hi chinnavassādīnaṃ kathinaṃ attharituṃ alabbhamānabhāvo vutto, idha ‘‘ñattidutiyakammaṃ atthāro’’ti vutte tesampi labbhamānabhāvo vutto bhaveyya, na aṭṭhakathācariyā pubbāparaviruddhaṃ katheyyuṃ, tasmā ‘‘katvā’’ti padaṃ ‘‘attharitabba’’nti padena sambajjhantena samānakālavisesanaṃ akatvā pubbakālavisesanameva katvā sambandhitabbaṃ, evaṃ sati pubbavacanenāparavacanaṃ gaṅgodakena yamunodakaṃ viya saṃsandati, pacchāpi ca ‘‘kammavācaṃ sāvetvā kathinaṃ attharāpetvā dānañca bhuñjitvā gamissantī’’ti visuṃ kammavācāsāvanaṃ visuṃ kathinattharaṇaṃ pubbāparānukkamato vuttaṃ , tasmā ñattidutiyakammaṃ atthāro nāma na hoti, kevalaṃ atthārassa kāraṇameva upacārameva hotīti daṭṭhabbaṃ. Kiñca bhiyyo – ‘‘na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharatī’’ti parivāravacanena (pari. 414) ayamattho jānitabboti.

Yadi evaṃ kaṅkhāvitaraṇīṭīkā-vinayavinicchayaṭīkāsu āgatapāṭhānaṃ adhippāyo kathaṃ bhāsitabbo bhaveyya. Nanu kaṅkhāvitaraṇīṭīkāyaṃ ‘‘vaṭṭatī’’ti imissā kiriyāya kattā ‘‘so kathinatthāro’’ti vutto, vinayavinicchayaṭīkāyañca ‘‘kathinadussadānakamma’’nti padaṃ ‘‘sandhāyā’’ti kiriyāya kammaṃ, kathinatthāro…pe… idaṃ ‘‘vutta’’nti kiriyāya kammaṃ hoti. Evaṃ ṭīkāsu nītatthato āgatapāṭhesu santesu ‘‘ñattidutiyakammaṃyeva atthāro nāmāti ṭīkācariyā na vadeyyu’’nti na vattabbanti? Yenākārena aṭṭhakathāvacanena ṭīkāvacanañca pubbāparaaṭṭhakathāvacanañca aviruddhaṃ bhaveyya, tenākārena ṭīkāpāṭhānaṃ adhippāyo gahetabbo. Kathaṃ? Kaṅkhāvitaraṇīaṭṭhakathāyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘so sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭatī’’ti āgato, tasmiṃ aṭṭhakathāvacane codakena codetabbassa atthitāya taṃ pariharituṃ ‘‘pañcannaṃ janānaṃ vaṭṭatīti pacchimakoṭiyā cattāro kathinadussassa dāyakā, eko paṭiggāhakoti pañcannaṃ janānaṃ vaṭṭatī’’ti pāṭho ṭīkācariyena vutto, kathaṃ codetabbaṃ atthīti? Bho aṭṭhakathācariya ‘‘so sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭatī’’ti vutto, evaṃ sati pañcannaṃ kathinatthārakānaṃ eva so kathinatthāro vaṭṭati, na ekadviticatupuggalānanti attho āpajjati, evaṃ sati ‘‘na saṅgho kathinaṃ attharati, na gaṇo kathinaṃ attharati, puggalo kathinaṃ attharatī’’ti āgatapāḷiyā virujjhanato āgamavirodho āpajjati, taṃ codanaṃ pariharanto ‘‘pañcannaṃ janānaṃ vaṭṭatīti pacchimakoṭiyā cattāro kathinadussassa dāyakā, eko paṭiggāhakoti pañcannaṃ janānaṃ vaṭṭatī’’ti pāṭho ṭīkācariyena vutto. Tatthāyamadhippāyo – bho codakācariya aṭṭhakathācariyena kathinatthārakāle pañcannaṃ atthārakānaṃ bhikkhūnaṃ vasena ‘‘so sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭatī’’ti pāṭho na vutto, atha kho saṅghena atthārakassa kathinadussadānakāle pacchimakoṭiyā cattāro kathinadussassa dāyakā, eko paṭiggāhakoti pañcannaṃ dāyakapaṭiggāhakapuggalānaṃ atthitāya so pacchā kattabbo atthāro vaṭṭati, kāraṇasampattiyā phalasampatti hoti, tasmā tasmiṃ aṭṭhakathāvacane āgamavirodho nāpajjatīti.

Vinayavinicchayaṭīkāyampi ‘‘kathinatthāraṃ ke labhanti, ke na labhantīti? Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti, uddhaṃ satasahassampi, pañcannaṃ heṭṭhā na labhantī’’ti aṭṭhakathāvacane parehi pucchitabbassa atthitāya taṃ pucchaṃ vissajjetuṃ ‘‘idaṃ atthārakassa bhikkhuno saṅghassa kathinadussadānakammaṃ sandhāya vutta’’nti pāṭho ṭīkācariyena vutto. Kathaṃ pucchitabbanti ce? Bho aṭṭhakathācariya ‘‘heṭṭhimakoṭiyā pañcannaṃ janānaṃ vaṭṭatī’’ti idaṃ vacanaṃ kiṃ pañcānisaṃsassa kāraṇabhūtaṃ ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādiatthārakiriyaṃ sandhāya vuttaṃ, udāhu atthārassa kāraṇabhūtaṃ kathinadussadānakammanti. Kathaṃ vissajjanāti? Bho bhadramukha ‘‘heṭṭhimakoṭiyā pañcannaṃ janānaṃ vaṭṭatī’’ti idaṃ pañcānisaṃsassa kāraṇabhūtaṃ ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādikaṃ atthārakiriyaṃ sandhāya aṭṭhakathācariyena na vuttaṃ, atha kho atthārassa kāraṇabhūtaṃ kathinadānakammaṃ sandhāya vuttanti . Tatrāyamadhippāyo – saṅghena atthārakassa dinnadussena eva kathinatthāro sambhavati, na ṭhitikāya laddhacīvarena vā puggalikacīvarena vā sambhavati, tañca kathinadussadānakammaṃ cattāro kathinadussadāyakā, eko paṭiggāhakoti pañcasu bhikkhūsu vijjamānesuyeva sampajjati, na tato ūnesūti pacchimakoṭiyā pañcannaṃ vaṭṭati, kāraṇasiddhiyā phalasiddhi hoti, teneva ca kāraṇena ‘‘kathinadussadānakammaṃ vutta’’nti mukhyavasena avatvā ‘‘sandhāya vutta’’nti upacāravasenāha. Evaṃ vutteyeva aṭṭhakathāvacanassa pubbāparavirodho natthi, aṭṭhakathāvacanena ca ṭīkāvacanaṃ viruddhaṃ na hotīti daṭṭhabbaṃ, ‘‘apalokanādisaṅghakammakaraṇatthaṃ baddhasīmā bhagavatā anuññātā’’ti iminā vinayalakkhaṇena ca sameti.

‘‘Imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādikā pana atthārakiriyā apalokanādīsu catūsu saṅghakammesu appaviṭṭhā, adhiṭṭhānādayo viya pañcānisaṃsalābhakāraṇabhūtā puggalakiriyāva hotīti vassūpanāyikakhettabhūtāya antoupacārasīmāya kātabbā, tasmā antoupacārasīmāyaṃ baddhasīmāya avijjamānāya bahiupacārasīmāyaṃ baddhasīmaṃ vā udakukkhepasattabbhantaralabhamānaṭṭhānaṃ vā gantvā ñattidutiyakammena kathinadussaṃ dāpetvā puna vihāraṃ āgantvā antoupacārasīmāyameva kathinattharaṇaṃ pubbācariyehi kataṃ, taṃ sukatameva hotīti daṭṭhabbaṃ. Evaṃ aggahetvā suddhaupacārasīmāyameva ñattidutiyakammaṃ kātabbanti gayhamāne sati tesaṃ āyasmantānaṃ diṭṭhānugatiṃ āpajjamānā sissānusissā dhuvavāsatthāya vihāradānādiapalokanakammaṃ vā uposathapavāraṇādiñattikammaṃ vā sīmāsammannanādiñattidutiyakammaṃ vā upasampadādiñatticatutthakammaṃ vā upacārasīmāyameva kareyyuṃ, evaṃ karontā bhagavato sāsane mahantaṃ jaṭaṃ mahantaṃ gumbaṃ mahantaṃ visamaṃ kareyyuṃ, tasmā tamakaraṇatthaṃ yuttito ca āgamato ca anekāni kāraṇāni āharitvā kathayimhāti.

Sāsane gāravaṃ katvā, saddhammassānulomato;

Mayā kataṃ vinicchayaṃ, sammā cintentu sādhavo.

Punappunaṃ vicintetvā, yuttaṃ ce hoti gaṇhantu;

No ce yuttaṃ mā gaṇhantu, sammāsambuddhasāvakāti.

Ito parānipi kāraṇasādhakāni āharanti ācariyā, tesaṃ paṭivacanena ativitthāro bhavissati, upacārasīmāya catunnaṃ saṅghakammānaṃ kataṭṭhānabhāvo pubbe vuttova, tasmā taṃ vacanaṃ manasi katvā saṃsayaṃ akatvā dhāretabboti.

‘‘Imāya saṅghāṭiyā kathinaṃ attharāmī’’ti vācā bhinditabbāti kiṃ ettakena vacībhedena kathinaṃ atthataṃ hoti, udāhu añño koci kāyavikāro kātabbo? Na kātabbo. Ettakeneva hi vacībhedena atthataṃ hoti, kathinaṃ. Vuttañhetaṃ parivāre (pari. 408) ‘‘atthāro ekena dhammena saṅgahito vacībhedenā’’ti.

Evaṃ kathinatthāraṃ dassetvā anumodāpanaanumodane dassento ‘‘tena kathinatthārakenā’’tiādimāha. Tattha yena bhikkhunā ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’tiādinā vacībhedena kathinaṃ atthataṃ, tena ‘‘kathinassa atthārā pannarasa dhammā jāyantī’’ti parivāre (pari. 403) āgatattā kathinatthārena saheva pañca ānisaṃsā āgatā, atha kasmā saṅghaṃ anumodāpetīti? Kiñcāpi atthārakassa bhikkhuno pañca ānisaṃsā āgatā, saṅghassa pana anāgatā, tasmā saṅghassa ca āgamanatthaṃ saṅghaṃ anumodāpeti, saṅgho ca anumodanaṃ karoti, evaṃ kate ubhinnampi ānisaṃsā āgatā honti. Vuttañhetaṃ parivāre (pari. 403) ‘‘dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ atthārakassa ca anumodakassa cā’’ti. Ettha ca kathinatthārakabhikkhuto vuḍḍhataro bhikkhu tasmiṃ saṅghe atthi, idha vuttanayena atthārakena ‘‘bhante’’ti vattabbaṃ, anumodakena ‘‘āvuso’’ti. Yadi pana kathinatthārako bhikkhu sabbesaṃ vuḍḍhataro hoti, tena ‘‘āvuso’’ti vattabbaṃ, itarehi ‘‘bhante’’ti, evaṃ sesanayadvayepi. Evaṃ sabbesaṃ atthataṃ hoti kathinanti. Imesu pana saṅghapuggalesu ye tasmiṃ vihāre purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā, teyeva anumodituṃ labhanti, chinnavassā vā pacchimikāya upagatā vā aññasmiṃ vihāre vutthavassā vā na labhanti, ananumodantāpi ānisaṃsaṃ na labhanti.

Evaṃ kathinatthāraṃ dassetvā idāni cīvaravibhāgaṃ dassetuṃ ‘‘evaṃ atthate pana kathine’’tiādimāha. Tattha sace kathinacīvarena saddhiṃ ābhataṃ ānisaṃsanti iminā ekaṃ atthatacīvarameva kathinacīvaraṃ nāma, tato aññaṃ tena saddhiṃ ābhataṃ sabbaṃ cīvaraṃ kathinānisaṃsacīvaraṃ nāmāti dasseti. Vakkhati hi ‘‘avasesakathinānisaṃse balavavatthānī’’tiādi. Tena ñāyati ‘‘vatthameva idha ānisaṃso nāma, na aggho, kathinasāṭakena saddhiṃ ābhatānaṃ aññasāṭakānaṃ bahulavasena attharitabbaṃ, na kathinasāṭakassa mahagghavasenā’’ti. Bhikkhusaṅgho anissaro, atthatakathino bhikkhuyeva issaro. Kasmā? Dāyakehi vicāritattā. Bhikkhusaṅgho issaro, kasmā? Dāyakehi avicāritattā, mūlakathinassa ca saṅghe dinnattā. Avasesakathinānisaṃseti tassa dinnavatthehi avasesakathinānisaṃsavatthe. Balavavatthānīti attharitabbakathinasāṭakaṃyeva ahataṃ vā ahatakappaṃ vā dātuṃ vaṭṭati, ānisaṃsacīvaraṃ pana yathāsatti yathābalaṃ purāṇaṃ vā abhinavaṃ vā dubbalaṃ vā balavaṃ vā dātuṃ vaṭṭati, tasmā tesu dubbalavatthe ṭhitikāya dinne laddhabhikkhussa upakārakaṃ na hoti, tasmā upakāraṇayoggāni balavavatthāni dātabbānīti adhippāyo. Vassāvāsikaṭhitikāya dātabbānīti yattakā bhikkhū vassāvāsikacīvaraṃ labhiṃsu, te ṭhapetvā tesaṃ heṭṭhato paṭṭhāya yathākkamaṃ dātabbāni. Therāsanato paṭṭhāyāti yattakā bhikkhū tissaṃ kathinatthatasīmāyaṃ santi, tesu jeṭṭhakabhikkhuto paṭṭhāya dātabbāni. Āsanaggahaṇaṃ pana yathāvuḍḍhaṃ nisinne sandhāya kataṃ. Etena vassāvāsikakathinānisaṃsānaṃ samānagatikataṃ dīpeti. Garubhaṇḍaṃ na bhājetabbanti kathinasāṭakena saddhiṃ ābhatesu mañcapīṭhādikaṃ garubhaṇḍaṃ na bhājetabbaṃ, saṅghikavaseneva paribhuñjitabbanti attho. Tattha garubhaṇḍavinicchayo anantarakathāyaṃ āvi bhavissati.

Imasmiṃ pana ṭhāne vattabbaṃ atthi. Kathaṃ? Idāni bhikkhū kathinānisaṃsacīvaraṃ kusapātaṃ katvā vibhajanti, taṃ yuttaṃ viya na dissatīti. Kasmāti ce? ‘‘Avasesakathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbāni, ṭhitikāya abhāve therāsanato paṭṭhāya dātabbānī’’ti vacanatoti. Evaṃ sante kattha kusapāto kātabboti? Bhaṇḍāgāre ṭhapitacīvareti. Kathaṃ viññāyatīti ce? ‘‘Ussannaṃ hotīti bahu rāsikataṃ hoti, bhaṇḍāgāraṃ na gaṇhāti. Sammukhībhūtenāti antoupacārasīmāyaṃ ṭhitena. Bhājetunti kālaṃ ghosāpetvā paṭipāṭiyā bhājetuṃ…pe… evaṃ ṭhapitesu cīvarapaṭivīsesu kuso pātetabbo’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 343) vuttattā, tasmā imissaṃ aṭṭhakathāyaṃ vuttanayeneva bhājetabbanti amhākaṃ khanti.

Ekacce pana bhikkhū ekekassa ekekasmiṃ cīvare appahonte cīvaraṃ parivattetvā akappiyavatthuṃ gahetvā bhājenti, taṃ atioḷārikameva. Aññepi ekaccānaṃ cīvarānaṃ mahagghatāya ekaccānaṃ appagghatāya samagghaṃ kātuṃ na sakkāti tatheva karonti, tampi oḷārikameva. Tattha hi akappiyavatthunā parivattanepi tassa vicāraṇepi bhāgaggahaṇepi āpattiyeva hoti. Eke ‘‘kathinaṃ nāma dubbicāraṇīya’’nti vatvā attharaṇaṃ na karonti, puggalikavaseneva yathājjhāsayaṃ vicārenti, taṃ pana yadi dāyakehi puggalasseva dinnaṃ, puggalena ca saṅghassa apariccajitaṃ, evaṃ sati attano santakattā yuttaṃ viya dissati. Yadi pana saṅghassa vā gaṇassa vā dinnaṃ, puggalassa dinnepi saṅghassa vā gaṇassa vā pariccajitaṃ, evaṃ sante saṅghagaṇānaṃ santakattā ayuttaṃ bhaveyya. Apare pana kathinavasena paṭiggahite vicāretuṃ dukkaranti maññamānā ‘‘na mayaṃ kathinavasena paṭiggaṇhāma, vassāvāsikabhāveneva paṭiggaṇhāmā’’ti vatvā yathāruci vicārenti, tampi ayuttaṃ. Vassāvāsikampi hi saṅghassa dinnaṃ saṅghikaṃ hotiyeva, puggalassa dinnaṃ puggalikaṃ. Kathaṃ viññāyatīti ce? ‘‘Sace pana tesaṃ senāsane paṃsukūliko vasati, āgatañca taṃ disvā ‘tumhākaṃ vassāvāsikaṃ demā’ti vadanti, tena saṅghassa ācikkhitabbaṃ. Sace tāni kulāni saṅghassa dātuṃ na icchanti, ‘tumhākaṃyeva demā’ti vadanti, sabhāgo bhikkhu ‘vattaṃ katvā gaṇhāhī’ti vattabbo, paṃsukūlikassa panetaṃ na vaṭṭatī’’ti aṭṭhakathāyaṃ (cūḷava. aṭṭha. 318; vi. saṅga. aṭṭha. 219) vuttattā.

Vassāvāsikaṃ duvidhaṃ saddhādeyyatatruppādavasena. Vuttañhi aṭṭhakathāyaṃ (cūḷava. aṭṭha. 318) ‘‘iti saddhādeyye dāyakamanussā pucchitabbā, tatruppāde pana kappiyakārakā pucchitabbā’’ti. Saddhādeyyavassāvāsikampi savihārāvihāravasena duvidhaṃ. Vuttañhetaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 318) ‘‘mahāpadumatthero panāha na evaṃ kātabbaṃ. Manussā hi attano āvāsapaṭijagganatthāya paccayaṃ denti, tasmā aññehi bhikkhūhi tattha pavisitabba’’nti, ‘‘yesaṃ pana senāsanaṃ natthi, kevalaṃ paccayameva denti, tesaṃ paccayaṃ avassāvāsike senāsane gāhetuṃ vaṭṭatī’’ti ca. Tatruppādavassāvāsikaṃ nāma kappiyakārakānaṃ hatthe kappiyavatthupaabhuñjanatthāya dinnavatthuto nibbattaṃ. Vuttampi cetaṃ aṭṭhakathāyaṃ (cūḷava. aṭṭha. 318) ‘‘kappiyakārakānañhi hatthe ‘kappiyabhaṇḍaṃ paribhuñjathā’ti dinnavatthuto yaṃ yaṃ kappiyaṃ, taṃ sabbaṃ paribhuñjituṃ anuññāta’’nti. Evaṃ vassāvāsikacīvarampi pubbe yebhuyyena saṅghasseva denti, tasmā ‘‘kathinacīvaraṃ demā’’ti vutte kathinacīvarabhāvena paṭiggahetabbaṃ, ‘‘vassāvāsikaṃ demā’’ti vutte vassāvāsikacīvarabhāveneva paṭiggahetabbaṃ. Kasmā? ‘‘Yathā dāyakā vadanti, tathā paṭipajjitabba’’nti (cūḷava. aṭṭha. 325) vacanato.

Kiñci avatvā hatthe vā pādamūle vā ṭhapetvā gate kiṃ kātabbanti? Tattha sace ‘‘idaṃ vatthu cetiyassa vā saṅghassa vā parapuggalassa vā atthāya pariṇata’’nti jāneyya, tesaṃ atthāya paṭiggahetabbaṃ. Atha ‘‘mamatthāya pariṇata’’nti jāneyya, attano atthāya paṭiggahetabbaṃ. Vuttañhetaṃ parivāre (pari. 329) ‘‘nava adhammikadānānī’’tiādi. Atha na kiñci jāneyya, attano hatthe vā pādamūle vā kiñci avatvā ṭhapitaṃ tasseva puggalikaṃ hoti. Na hi cetiyādīnaṃ atthāya pariṇataṃ kiñci avatvā bhikkhussa hatthe vā pādamūle vā ṭhapetīti. Vuttañhetaṃ samantapāsādikāyaṃ (mahāva. aṭṭha. 379) ‘‘puggalassa detīti ‘imaṃ cīvaraṃ itthannāmassa dammī’ti evaṃ parammukhā vā pādamūle ṭhapetvā ‘imaṃ, bhante, tumhākaṃ dammī’ti evaṃ sammukhā vā detī’’tiādi.

‘‘Imissaṃ aṭṭhakathāyaṃ vuttanayeneva bhājetabba’’nti vuttaṃ, kathaṃ bhājetabbanti? ‘‘Avasesakathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbānī’’ti vuttattā ye bhikkhū imasmiṃ vasse vassāvāsikaṃ na labhiṃsu, tesaṃ heṭṭhato paṭṭhāya ekekaṃ cīvaraṃ vā sāṭakaṃ vā dātabbaṃ. Atha cīvarānaṃ vā sāṭakānaṃ vā avasiṭṭhesu santesu puna therāsanato paṭṭhāya dutiyabhāgo dātabbo. Tato cīvaresu vā sāṭakesu vā khīṇesu ye labhanti, tesu pacchimassa vassādīni sallakkhetabbāni. Na kevalaṃ tasmiṃ kathinatthatadivase dinnadussāni eva kathinānisaṃsāni nāma honti, atha kho yāva kathinassa ubbhārā saṅghaṃ uddissa dinnacīvarānipi saṅghikena tatruppādena ārāmikehi ābhatacīvarānipi kathinānisaṃsāniyeva honti. Tasmā tādisesu cīvaresu uppajjamānesu yathāvuttasallakkhitavassassa bhikkhuno heṭṭhato paṭṭhāya punappunaṃ gāhetabbaṃ. ‘‘Ṭhitikāya abhāve therāsanato paṭṭhāya dātabbānī’’ti (mahāva. aṭṭha. 306) vacanato tasmiṃ vasse vassāvāsikacīvarānaṃ anuppajjanato vā uppajjamānesupi ṭhitikāya agāhāpanato vā vassāvāsikaṭhitikāya abhāve sati laddhabbakathinānisaṃse tassaṃ upacārasīmāyaṃ sabbe bhikkhū paṭipāṭiyā nisīdāpetvā therāsanato paṭṭhāya ṭhitikaṃ katvā ekekassa bhikkhuno ekekaṃ cīvaraṃ vā sāṭakaṃ vā dātabbaṃ. Saṅghanavakassa dānakālepi mahātherā āgacchanti, ‘‘bhante, vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ. Dutiyabhāge pana therāsanaṃ āruḷhe pacchā āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbo. Ayaṃ ṭhitikāvicāro catupaccayabhājanakathāto (vi. saṅga. aṭṭha. 202) gahetabboti.

Nanu ca bho ekaccāni kathinānisaṃsacīvarāni mahagghāni, ekaccāni appagghāni honti, kathaṃ ekekassa ekekasmiṃ dinne agghasamattaṃ bhaveyyāti? Vuccate – bhaṇḍāgāracīvarabhājane agghasamattaṃ icchitabbaṃ. Tathā hi vuttaṃ cīvarakkhandhake (mahāva. 343) ‘‘tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, sammukhībhūtena saṅghena bhājetuṃ…pe… atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi ‘kathaṃ nu kho cīvaraṃ bhājetabba’nti. Bhagavato etamatthaṃ ārocesuṃ – anujānāmi, bhikkhave, paṭhamaṃ uccinitvā tulayitvā vaṇṇāvaṇṇaṃ katvā bhikkhū gaṇetvā vaggaṃ bandhitvā cīvarapaṭivīsaṃ ṭhapetu’’nti. Aṭṭhakathāyañca (mahāva. aṭṭha. 343) ‘‘uccinitvāti ‘idaṃ thūlaṃ, idaṃ saṇhaṃ, idaṃ ghanaṃ, idaṃ tanukaṃ, idaṃ paribhuttaṃ, idaṃ aparibhuttaṃ, idaṃ dīghato ettakaṃ, puthulato ettaka’nti evaṃ vatthāni vicinitvā. Tulayitvāti ‘idaṃ ettakaṃ agghati, idaṃ ettaka’nti evaṃ agghaparicchedaṃ katvā. Vaṇṇāvaṇṇaṃ katvāti sace sabbesaṃ ekekameva dasadasaagghanakaṃ pāpuṇāti, iccetaṃ kusalaṃ. No ce pāpuṇāti, yaṃ nava vā aṭṭha vā agghati, taṃ aññena ekaagghanakena ca dviagghanakena ca saddhiṃ bandhitvā etena upāyena same paṭivīse ṭhapetvāti attho . Bhikkhū gaṇetvā vaggaṃ bandhitvāti sace ekekassa dīyamāne divaso na pahoti, dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭivīse ekavaggaṃ bandhitvā ekaṃ bhaṇḍikaṃ katvā evaṃ cīvarapaṭivīsaṃ ṭhapetuṃ anujānāmīti attho. Evaṃ ṭhapitesu cīvarapaṭivīsesu kuso pātetabbo’’ti vuttaṃ. Tena ñāyati ‘‘bhaṇḍāgāracīvarabhājane agghasamattaṃ icchitabbaṃ, kusapāto ca kātabbo’’ti.

Imasmiṃ pana kathinānisaṃsacīvarabhājane agghasamattaṃ na icchitabbaṃ, kusapāto ca na kātabbo. Tathā hi vuttaṃ kathinakkhandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 306) ‘‘evaṃ atthate pana kathine sace kathinacīvarena saddhiṃ ābhataṃ ānisaṃsaṃ dāyakā ‘yena amhākaṃ kathinaṃ gahitaṃ, tasseva demā’ti denti, bhikkhusaṅgho anissaro. Atha avicāretvāva datvā gacchanti, bhikkhusaṅgho issaro, tasmā sace kathinatthārakassa sesacīvarānipi dubbalāni honti, saṅghena apaloketvā tesampi atthāya vatthāni dātabbāni, kammavācā pana ekāyeva vaṭṭati. Avasesakathinānisaṃse balavavatthāni vassāvāsikaṭhitikāya dātabbāni. Ṭhitikāya abhāve therāsanato paṭṭhāya dātabbāni’’icceva vuttaṃ, na vuttaṃ ‘‘agghaparicchedaṃ katvā’’ti vā ‘‘kusapāto kātabbo’’ti vā. Tena ñāyati ‘‘kathinānisaṃsacīvarāni vassāvāsikaṭhitikāya vā vuḍḍhatarato vā paṭṭhāyeva dātabbāni, neva agghasamattaṃ kātabbaṃ, na kuso pātetabbo’’ti.

Idāni pana vassāvāsikabhāvena adinnattā vassāvāsikaṭhitikāya akatattā ca kathinatthatacīvarato ca kathinatthārakassa avasesacīvaratthāya dinnavatthato ca avasesakathinānisaṃse balavavatthāni vuḍḍhatarato paṭṭhāya ekassa bhikkhussa ekaṃ vatthaṃ dātabbaṃ, tesu pana varaṃ varaṃ vuḍḍhassa dātabbaṃ . Kathaṃ viññāyatīti ce? ‘‘Pacchimavassūpanāyikadivase pana sace kālaṃ ghosetvā sannipatite saṅghe koci dasahatthaṃ vatthaṃ āharitvā vassāvāsikaṃ deti, āgantuko sace bhikkhusaṅghatthero hoti, tassa dātabbaṃ. Navako ce hoti, sammatena bhikkhunā saṅghatthero vattabbo ‘sace, bhante, icchatha, paṭhamabhāgaṃ muñcitvā idaṃ vatthaṃ gaṇhathā’ti. Amuñcantassa na dātabbaṃ. Sace pana pubbe gāhitaṃ muñcitvā gaṇhāti, dātabbaṃ. Eteneva upāyena dutiyattherato paṭṭhāya parivattetvā pattaṭṭhāne āgantukassa dātabbaṃ. Sace paṭhamavassūpagatā dve tīṇi cattāri pañca vā vatthāni alatthuṃ, laddhaṃ laddhaṃ eteneva upāyena vissajjāpetvā yāva āgantukassa samakaṃ hoti, tāva dātabbaṃ. Tena pana samake laddhe avasiṭṭho anubhāgo therāsane dātabbo’’ti senāsanakkhandhakaṭṭhakathāyaṃ (cūḷava. aṭṭha. 318) vacanato taṃsaṃvaṇṇanābhūtāyaṃ vimativinodaniyañca (vi. vi. ṭī. cūḷavagga 2.318) ‘‘āgantuko sace bhikkhūti cīvare gāhite pacchā āgato āgantuko bhikkhu. Pattaṭṭhāneti vassaggena pattaṭṭhāne. Paṭhamavassūpagatāti āgantukassa āgamanato puretarameva pacchimikāya vassūpanāyikāya vassūpagatā. Laddhaṃ laddhanti dāyakānaṃ santikā āgatāgatasāṭaka’’nti vacanato, vajirabuddhiṭīkāyañca (vajira. ṭī. cūḷavagga 318) ‘‘paṭhamabhāgaṃ muñcitvāti idaṃ ce paṭhamagāhitavatthuto mahagghaṃ hotīti likhita’’nti vacanato ca viññāyati. Evaṃ aṭṭhakathāyaṃ ṭīkāsu ca vassāvāsikadāne pacchā ābhataṃ mahagghavatthaṃ mahātherato paṭṭhāya parivattetvā tehi anicchitaṃyeva vassaggena pattassa pacchā āgatassa bhikkhuno dātabbabhāvassa vuttattā varaṃ varaṃ vuḍḍhassa dātabbanti viññāyati.

‘‘Sace paṭhamavassūpagatā dve tīṇi cattāri pañca vā vatthāni alatthu’’nti vatthagaṇanāya eva vuttattā, agghagaṇanāya avuttattā ca kathinānisaṃsavatthassa ca vassāvāsikagatikabhāvassa vacanato kathinānisaṃsavatthāni vatthagaṇanāvaseneva bhājetabbāni, na agghasamabhāvenāti ca daṭṭhabbāni, teneva ca kāraṇena ‘‘yo bahūni kathinānisaṃsavatthāni deti, tassa santakeneva attharitabba’’nti (mahāva. aṭṭha. 306) vuttaṃ. Bahūni hi kathinānisaṃsavatthāni vibhajanakāle saṅghassa upakārakāni hontīti.

Pāḷiaṭṭhakathādīhi, netvā vuttaṃ vinicchayaṃ;

Kathine cīvare mayhaṃ, cintayantu vicakkhaṇā.

Cintayitvā punappunaṃ, yuttaṃ ce dhārayantu taṃ;

Ayuttañce ito aññaṃ, pariyesantu kāraṇanti.

‘‘Yo ca tattha cīvaruppādo, so nesaṃ bhavissatī’’ti cīvarasseva atthatakathinānaṃ bhikkhūnaṃ santakabhāvassa bhagavatā vuttattā cīvarato aññāni saṅghaṃ uddissa dinnāni piṇḍapātādīni vatthūni upacārasīmaṃ paviṭṭhassa āgatāgatassa saṅghassa santakaṃ honti. Tathā hi vuttaṃ aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) ‘‘kathinaṃ attharāpetvā dānañca bhuñjitvā gamissanti , ānisaṃso pana itaresaṃyeva hotī’’ti. ‘‘Anujānāmi, bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ dātu’’nti (mahāva. 343) pāṭhaṃ upanissāya kathinānisaṃsacīvarampi sāmaṇerānaṃ upaḍḍhapaṭivīsaṃyeva denti, na panevaṃ kātabbaṃ. Bhaṇḍāgāre ṭhapitañhi akālacīvarameva sāmaṇerānaṃ upaḍḍhapaṭivīsaṃ katvā dātabbaṃ. Vassāvāsikakathinānisaṃsādikālacīvaraṃ pana samakameva dātabbaṃ. Vuttañhetaṃ cīvarakkhandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 343) ‘‘sāmaṇerānaṃ upaḍḍhapaṭivīsanti ettha ye sāmaṇerā attissarā bhikkhusaṅghassa kattabbakammaṃ na karonti, uddesaparipucchāsu yuttā ācariyupajjhāyānaṃyeva vattapaṭipattiṃ karonti, aññesaṃ na karonti, etesaṃyeva upaḍḍhabhāgo dātabbo. Ye pana purebhattañca pacchābhattañca bhikkhusaṅghasseva kattabbakiccaṃ karonti, tesaṃ samako dātabbo. Idañca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena akālacīvareneva kathitaṃ, kālacīvaraṃ pana samakameva dātabba’’nti.

Kacci nu kho sāmaṇerā vassaṃ upagatā, yena ānisaṃsaṃ labheyyunti? Āma upagatāti. Kathaṃ viññāyatīti? ‘‘Atha cattāro bhikkhū upagatā, eko paripuṇṇavasso sāmaṇero, so ce pacchimikāya upasampajjati, gaṇapūrako ceva hoti, ānisaṃsañca labhatī’’ti aṭṭhakathāyaṃ (mahāva. aṭṭha. 306) vacanato vajirabuddhiṭīkāyañca (vajira. ṭī. mahāvagga 306) ‘‘pacchimikāya upasampanno paṭhamapavāraṇāya pavāretumpi labhati, vassiko ca hoti, ānisaṃsañca labhatīti sāmaṇerānaṃ vassūpagamanaṃ anuññātaṃ hoti. Sāmaṇerā kathinānisaṃsaṃ labhantīti vadantī’’ti vacanatoti.

Tatruppādesu kathinānisaṃsesu yadi ārāmikā taṇḍulādīhi vatthāni cetāpenti, vatthehipi taṇḍulādīni cetāpenti, tattha kathaṃ paṭipajjitabbanti? Vibhajanakāle vijjamānavatthuvasena kātabbaṃ. Tathā hi vuttaṃ vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 306) ‘‘tatruppādena taṇḍulādinā vatthūsu cetāpitesu atthatakathinānameva tāni vatthāni pāpuṇanti. Vatthehi pana taṇḍulādīsu cetāpitesu sabbesaṃ tāni pāpuṇantīti vutta’’nti. ‘‘Sace pana ekasīmāyaṃ bahū vihārā hontī’’ti ettha katarasīmā adhippetāti? Upacārasīmā. Upacārasīmāyaṃyeva hi saṅghalābhavibhajanādikaṃ sijjhati. Vuttañhetaṃ vajirabuddhiṭīkāyaṃ (vajira. ṭī. mahāvagga 306) ‘‘kathinatthatasīmāyanti upacārasīmaṃ sandhāya vuttaṃ, upacārasīmaṭṭhassa matakacīvarādibhāgiyatāya baddhasīmāya tatruppādābhāvato viññeyyametaṃ ‘upacārasīmāva adhippetā’ti’’.

Evaṃ kathinatthāraṃ dassetvā saṅghe rucitāya mātikāpalibodhaubbhāre adassetvāva ante ānisaṃsaṃ dassetuṃ ‘‘atthatakathinānaṃ vo bhikkhave’’tiādimāha. Tattha aṭṭhavidhā mātikā pakkamanantikā, niṭṭhānantikā, sanniṭṭhānantikā, nāsanantikā, savanantikā, āsāvacchedikā, sīmātikkantikā, sahubbhārāti. Tattha atthatakathino bhikkhu katapariyositaṃ cīvaraṃ ādāya ‘‘imaṃ vihāraṃ na paccessāmī’’ti pakkamati, tassa bhikkhuno upacārasīmātikkameneva kathinubbhāro bhavati, pañcānisaṃsāni alabhaneyyo hoti. Ayaṃ kathinubbhāro pakkamanamevassa antabhūtattā pakkamanantiko nāma hoti.

Atthatakathino bhikkhu aniṭṭhitameva attano bhāgabhūtaṃ cīvaraṃ ādāya aññaṃ vihāraṃ gato, tassa bahiupacārasīmagatassa evaṃ hoti ‘‘imasmiṃyeva vihāre imaṃ cīvaraṃ kāressāmi, na purāṇavihāraṃ paccessāmī’’ti, so bahisīmāyameva taṃ cīvaraṃ kāreti, tassa bhikkhuno tasmiṃ cīvare niṭṭhite kathinubbhāro hoti. Ayaṃ kathinubbhāro cīvaraniṭṭhānamevassa antoti niṭṭhānantiko nāma.

Bhikkhu atthatakathino akatacīvaramādāya pakkamati, tassa bahiupacārasīmagatassa evaṃ hoti ‘‘imaṃ cīvaraṃ neva kāressāmi, porāṇavihārañca na paccessāmī’’ti, tassa bhikkhuno tena sanniṭṭhānena kathinubbhāro hoti. Ayaṃ kathinubbhāro sanniṭṭhānamevassa antoti sanniṭṭhānantiko nāma.

Atthatakathino bhikkhu akatameva cīvaraṃ ādāya pakkamati, bahisīmagatassa tassa evaṃ hoti ‘‘idhevimaṃ cīvaraṃ kāressāmi, na ca porāṇavihāraṃ paccessāmī’’ti, tassa cīvaraṃ kurumānaṃ corādīhi nassati, agyādīhi vinassati, kathinubbhāro hoti. Ayaṃ kathinubbhāro nāsanamevassa antoti nāsanantiko nāma.

Atthatakathino bhikkhu akatacīvaramādāya ‘‘imaṃ vihāraṃ paccessāmī’’ti cintetvā pakkamati , tassa bahisīmagatassa evaṃ hoti ‘‘idhevimaṃ cīvaraṃ kāressāmī’’ti, so katacīvaro suṇāti ‘‘vihāre kira saṅghena kathinaṃ ubbhata’’nti, tena savanamattenassa kathinaṃ ubbhataṃ hoti. Ayaṃ kathinabbhāro savanamevassa antoti savanantiko nāma.

Atthatakathino bhikkhu aññattha paccāsācīvarakāraṇā pakkamati, tassa bahisīmagatassa evaṃ hoti ‘‘idha bahisīmāyameva cīvarapaccāsaṃ payirupāsāmi, na vihāraṃ paccessāmī’’ti, so tattheva taṃ cīvarapaccāsaṃ payirupāsati, so taṃ cīvarapaccāsaṃ alabhamāno cīvarāsā pacchijjati, teneva tassa bhikkhuno kathinubbhāro bhavati. Ayaṃ kathinubbhāro āsāvacchedasahitattā āsāvacchediko nāma.

Atthatakathino bhikkhu akatacīvaraṃ ādāya ‘‘imaṃ vihāraṃ paccessāmī’’ti cintetvā pakkamati, so bahisīmagato taṃ cīvaraṃ kāreti, so katacīvaro ‘‘vihāraṃ paccessāmī’’ti cintento bahiupacārasīmāyameva kathinubbhārakālaṃ vītināmeti, tassa kathinubbhāro bhavati. Ayaṃ kathinubbhāro cīvarakālassa antimadivasasaṅkhātāya sīmāya atikkantattā sīmātikkantiko nāma.

Atthatakathino bhikkhu cīvaraṃ ādāya ‘‘imaṃ vihāraṃ paccessāmī’’ti cintetvā pakkamati, so katacīvaro ‘‘vihāraṃ paccessāmī’’ti cintento paccāgantvā vihāre kathinubbhāraṃ pappoti, tassa bhikkhuno vihāre bhikkhūhi saha kathinubbhāro bhavati. Ayaṃ kathinubbhāro vihāre bhikkhūhi saha katattā sahubbhāro nāma. Ayaṃ aṭṭhavidho kathinubbhāro aṭṭha mātikā nāma. Vuttañhetaṃ kathinakkhandhakapāḷiyaṃ (mahāva. 310) ‘‘aṭṭhimā, bhikkhave, mātikā kathinassa ubbhārāya pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savanantikā āsāvacchedikā sīmātikkantikā sahubbhārāti. Bhikkhu atthatakathino katacīvaramādāya pakkamati ‘na paccessa’nti, tassa bhikkhuno pakkamanantiko kathinubbhāro’’tiādi, vinayavinicchayappakaraṇe ca –

‘‘Pakkamanañca niṭṭhānaṃ, sanniṭṭhānañca nāsanaṃ;

Savanamāsā ca sīmā ca, sahubbhāroti aṭṭhimā’’ti. (vi. vi. 2709);

Palibodho duvidho āvāsapalibodho, cīvarapalibodhoti. Tattha ‘‘yasmiṃ vihāre kathinaṃ atthataṃ hoti, tasmiṃ vasissāmī’’ti aññattha gacchantopi ‘‘puna taṃ vihāraṃ āgacchissāmī’’ti sāpekkho hoti. Ayaṃ āvāsapalibodho nāma. Tassa bhikkhuno cīvaraṃ akataṃ vā hoti apariyositaṃ vā, ‘‘aññato cīvaraṃ lacchāmī’’ti āsā vā anupacchinnā hoti. Ayaṃ cīvarapalibodho nāma. Vuttañhetaṃ kathinakkhandhake (mahāva. 325) ‘‘katame ca, bhikkhave, dve kathinassa palibodhā? Āvāsapalibodho ca cīvarapalibodho ca. Kathañca, bhikkhave, āvāsapalibodho hoti? Idha, bhikkhave, bhikkhu vasati vā tasmiṃ āvāse, sāpekkho vā pakkamati ‘paccessa’nti, evaṃ kho, bhikkhave, āvāsapalibodho hoti. Kathañca, bhikkhave, cīvarapalibodho hoti? Idha, bhikkhave, bhikkhuno cīvaraṃ akataṃ vā hoti vippakataṃ vā, cīvarāsā vā anupacchinnā, evaṃ kho, bhikkhave, cīvarapalibodho hotī’’ti.

Ubbhāro duvidho aṭṭhamātikāubbhāraantarubbhāravasena. Tattha bahiupacārasīmagatānaṃ bhikkhūnaṃ vasena vuttā satta kathinubbhārā ca bahiupacārasīmaṃ gantvā nivattetvā kathinatthatavihāre antarubbhāraṃ patvā bhikkhūhi saha antarubbhārassa katattā sahubbhārasaṅkhāto eko kathinubbhāro cāti ime aṭṭha kathinubbhārā aṭṭhamātikāya paviṭṭhattā aṭṭhamātikāubbhāro nāma. Bahisīmaṃ agantvā tasmiṃyeva vihāre nisīditvā kathinubbhāraṃ ñattidutiyakammavācāya kathinubbhāro aṭṭhamātikāya appaviṭṭho hutvā kālaparicchedaṃ appatvā antarāyeva katattā antarubbhāro nāma.

Antarubbhārasahubbhārā ñattidutiyakammavācāyeva katā, evaṃ sante ko tesaṃ visesoti? Antarubbhāro bahisīmaṃ agantvā antosīmāyameva ṭhitehi bhikkhūhi kato. Sahubbhāro bahisīmaṃ gatena bhikkhunā paccāgantvā taṃ antarubbhāraṃ patvā tehi antosīmaṭṭhehi bhikkhūhi saha katoti ayametesaṃ viseso. Pakkamanantikādayo satta kathinubbhārā na kammavācāya katā, kevalaṃ dvinnaṃ palibodhānaṃ upacchedena pañcahi ānisaṃsehi vigatattā kathinubbhārā nāma honti. Vuttañhetaṃ ācariyabuddhadattattherena vinayavinicchaye –

‘‘Aṭṭhannaṃ mātikānaṃ vā, antarubbhāratopi vā;

Ubbhārāpi duve vuttā, kathinassa mahesinā’’ti.

Taṭṭīkāyampi ‘‘aṭṭhannaṃ mātikānanti bahisīmagatānaṃ vasena vuttā. Pakkamanantikādayo satta mātikā bahisīmaṃ gantvā antarubbhāraṃ sampattassa vasena vuttā, sahubbhāro imāsaṃ aṭṭhannaṃ mātikānaṃ vasena ca. Antarubbhāratopi vāti bahisīmaṃ agantvā tattheva vasitvā kathinubbhārakammena ubbhatakathinānaṃ vasena labbhanato antarubbhāroti mahesinā kathinassa ubbhārā duve vuttāti yojanā. Bahisīmaṃ gantvā āgatassa vasena saubbhāro, bahisīmaṃ agatānaṃ vasena antarubbhāroti ekoyeva ubbhāro dvidhā vutto’’ti vuttaṃ.

Kasmā pana antarubbhāravasena kammavācāya kathinaṃ ubbhatanti? Mahādānaṃ dātukāmehi upāsakehi āgatassa saṅghassa akālacīvaraṃ dātukāmehi yācitattā. Vuttañhi bhikkhunīvibhaṅgapāḷiyaṃ (pāci. 925) ‘‘tena kho pana samayena aññatarena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti, so tassa vihārassa mahe ubhatosaṅghassa akālacīvaraṃ dātukāmo hoti. Tena kho pana samayena ubhatosaṅghassa kathinaṃ atthataṃ hoti. Atha kho so upāsako saṅghaṃ upasaṅkamitvā kathinuddhāraṃ yācī’’tiādi. Kathaṃ pana kammavācā kātabbāti? ‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho kathinaṃ uddhareyya, esā ñatti. Suṇātu me, bhante, saṅgho, saṅgho kathinaṃ uddharati. Yassāyasmato khamati kathinassa uddhāro, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Ubbhataṃ saṅghena kathinaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti evaṃ kātabbāti. Vuttañhi bhikkhunīvibhaṅge ‘‘anujānāmi, bhikkhave, kathinaṃ uddharituṃ, evañca pana, bhikkhave, kathinaṃ uddharitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – suṇātu me…pe… dhārayāmī’’ti.

Etena ca kathinubbhārena pubbe kataṃ kathinadussadānañattidutiyakammavācaṃ ubbhatanti vadanti, na pana kathinadussadānañattidutiyakammaṃ ubbhataṃ, atha kho atthārakammamevāti daṭṭhabbaṃ. Yadi hi kathinadussadānañattidutiyakammaṃ ubbhataṃ bhaveyya, tāya kammavācāya kathinadussadānassa sijjhanato imāya kathinubbhārakammavācāya taṃ pubbe dinnadussaṃ puna āharāpetabbaṃ siyā, na pañcānisaṃsavigamanaṃ. Yasmā pana imāya kathinubbhārakammavācāya pañcānisaṃsavigamanameva hoti, na pubbe dinnakathinadussassa puna āharāpanaṃ. Tena viññāyati ‘‘pañcānisaṃsalābhakāraṇaṃ attharaṇakammameva imāya kathinabbhārakammavācāya uddharīyati, na kathinadussadānañattidutiyakammavācāti, tasmā kathinubbhārakammavācākaraṇato pacchā saṅghassa uppannaṃ cīvaraṃ akālacīvaraṃ hoti, saṅgho pañcānisaṃse na labhati, cīvaraṃ sabbasaṅghikaṃ hutvā āgatāgatassa saṅghassa bhājanīyaṃ hotīti daṭṭhabbaṃ. Ayamattho kathinadussadānañattidutiyakammavācāya ca kathinubbhārakammavācāya ca atthañca adhippāyañca suṭṭhu vinicchinitvā pubbāparaṃ saṃsanditvā paccetabboti.

Ettha siyā – kathinubbhāraṃ yācantānaṃ sabbesaṃ kathinubbhāro dātabbo, udāhu ekaccānanti, kiñcettha – yadi tāva sabbesaṃ dātabbo, kathinubbhārakammena pañcānisaṃsavigamanato saṅghassa lābhantarāyo bhaveyya, atha ekaccānaṃ mukholokanaṃ viya siyāti? Yadi kathinatthāramūlakalābhato kathinubbhāramūlakalābho mahanto bhaveyya, tesaṃ yācantānaṃ kathinubbhāro dātabbo. Yadi appako, na dātabbo. Yadi samo, kulappasādatthāya dātabboti. Tathā hi vuttaṃ aṭṭhakathāyaṃ (pāci. aṭṭha. 927) ‘‘kīdiso kathinuddhāro dātabbo, kīdiso na dātabboti? Yassa atthāramūlako ānisaṃso mahā, ubbhāramūlako appo, evarūpo na dātabbo. Yassa pana atthāramūlako ānisaṃso appo, ubbhāramūlako mahā, evarūpo dātabbo. Samānisaṃsopi saddhāparipālanatthaṃ dātabbovā’’ti. Imināpi viññāyati ‘‘pañcānisaṃsānaṃ kāraṇabhūtaṃ atthārakammameva uddharīyati, na kathinadussadānabhūtaṃ ñattidutiyakamma’’nti.

Ānisaṃsakathāyaṃ pañcāti idāni vuccamānā anāmantacārādayo pañca kiriyā. Kappissantīti kappā bhavissanti, anāpattikāraṇā bhavissantīti attho. Anāmantacāroti anāmantetvā caraṇaṃ. Yo hi dāyakehi bhattena nimantito hutvā sabhatto samāno vihāre santaṃ bhikkhuṃ anāmantetvā kulesu cārittaṃ āpajjati, tassa bhikkhuno cārittasikkhāpadena pācittiyāpatti hoti, sā āpatti atthatakathinassa na hotīti attho. Tattha cārittasikkhāpadaṃ nāma ‘‘yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo cīvaradānasamayo cīvarakārasamayo, ayaṃ tattha samayo’’ti acelakavagge pañcamasikkhāpadaṃ (pāci. 299-300). Cīvaravippavāsoti tiṇṇaṃ cīvarānaṃ aññatarena vā sabbena vā vinā hatthapāse akatvā aruṇuṭṭhāpanaṃ, evaṃ karotopi dutiyakathinasikkhāpadena āpatti na hotīti adhippāyo. Tattha ca dutiyakathinasikkhāpadaṃ nāma ‘‘niṭṭhitacīvarasmiṃ pana bhikkhunā ubbhatasmiṃ kathine ekarattampi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya’’nti āgataṃ nissaggiyesu dutiyasikkhāpadaṃ (pārā. 472).

Gaṇabhojananti etena gaṇabhojanasikkhāpadena anāpatti vuttāti sambandho. Tattha gaṇabhojanaṃ nāma ‘‘amhākaṃ bhattaṃ dethā’’ti bhikkhūnaṃ viññattiyā vā ‘‘amhākaṃ bhattaṃ gaṇhathā’’ti dāyakānaṃ nimantanena vā akappiyavohārena cattāro vā atirekā vā bhikkhū ekato paṭiggaṇhitvā ekato bhuñjanaṃ. Gaṇabhojanasikkhāpadaṃ nāma ‘‘gaṇabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhiruhanasamayo mahāsamayo samaṇabhattasamayo, ayaṃ tattha samayo’’ti āgataṃ bhojanavagge dutiyasikkhāpadaṃ (pāci. 215). Anadhiṭṭhitaṃ avikappitaṃ vaṭṭatīti paṭhamakathinasikkhāpadena āpatti na hotīti adhippāyo. Tattha paṭhamakathinasikkhāpadaṃ nāma ‘‘niṭṭhitacīvarasmiṃ pana bhikkhunā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, taṃ atikkāmayato nissaggiyaṃ pācittiya’’nti āgataṃ nissaggiyesu paṭhamasikkhāpadaṃ (pārā. 472). Kathinatthatasīmāyāti upacārasīmaṃ sandhāya vuttaṃ. Matakacīvaranti matassa cīvaraṃ. Tatruppādenāti saṅghasantakena ārāmuyyānakhettavatthuādinā. Yaṃ saṅghikaṃ cīvaraṃ uppajjati, taṃ tesaṃ bhavissatīti iminā cīvarameva kathinatthārakānaṃ bhikkhūnaṃ santakaṃ hoti, tato aññaṃ piṇḍapātabhesajjādikaṃ āgatāgatassa saṅghassa santakaṃ hotīti dasseti.

Evaṃ aṭṭhaṅgasampanno, lajjī bhikkhu supesalo;

Kareyya kathinatthāraṃ, ubbhārañcāpi sādhukanti.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Kathinatthāravinicchayakathālaṅkāro nāma

Ekūnatiṃsatimo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app