8. Adhiṭṭhānavikappanavinicchayakathā

44.Adhiṭṭhānavikappanesu pana – anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ, nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ, paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ, kaṇḍuppaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ, mukhapuñchanacoḷaṃ adhiṭṭhātuṃ na vikappetuṃ, parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu’’nti (mahāva. 358) vacanato ticīvarādiniyāmeneva adhiṭṭhahitvā paribhuñjitukaāmena ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana nāmaṃ aggahetvāva ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vatvā vikappetabbaṃ. Tattha (pārā. aṭṭha. 2.469) ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā pamāṇayuttameva adhiṭṭhātabbaṃ. Assa pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati, lāmakaparicchedena saṅghāṭiyā uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ, tiriyaṃ muṭṭhittikaṃ pamāṇaṃ vaṭṭati. Antaravāsako dīghaso muṭṭhipañcako, tiriyaṃ dvihatthopi vaṭṭati. Pārupanenapi hi sakkā nābhiṃ paṭicchādetunti. Vuttappamāṇato pana atirekañca ūnakañca ‘‘parikkhāracoḷaka’’nti adhiṭṭhātabbaṃ.

Tattha yasmā ‘‘dve cīvarassa adhiṭṭhānā kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetī’’ti (pari. 322) vuttaṃ, tasmā purāṇasaṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti paccuddharitvā navaṃ saṅghāṭiṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena adhiṭṭhātabbā. Idaṃ kāyena adhiṭṭhānaṃ, taṃ yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Vācāya adhiṭṭhāne pana vacībhedaṃ katvā vācāya adhiṭṭhātabbā. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti, ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Esa nayo uttarāsaṅge antaravāsake ca. Nāmamattameva hi viseso, tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakanti evaṃ attano nāmeneva adhiṭṭhātabbāni. Sace adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti, niṭṭhite rajane ca kappe ca ‘‘imaṃ paccuddharāmī’’ti paccuddharitvā puna adhiṭṭhātabbāni. Adhiṭṭhitena pana saddhiṃ mahantatarameva dutiyapaṭṭaṃ vā khaṇḍaṃ vā sibbantena puna adhiṭṭhātabbaṃ. Same vā khuddake vā adhiṭṭhānakiccaṃ natthi.

Ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭati, na vaṭṭatīti? Mahāpadumatthero kirāha ‘‘ticīvaraṃ ticīvarameva adhiṭṭhātabbaṃ, sace parikkhāracoḷādhiṭṭhānaṃ labheyya, udositasikkhāpade parihāro niratthako bhaveyyā’’ti. Evaṃ vutte kira avasesā bhikkhū āhaṃsu ‘‘parikkhāracoḷampi bhagavatāva ‘adhiṭṭhātabba’nti vuttaṃ, tasmā vaṭṭatī’’ti. Mahāpaccariyampi vuttaṃ ‘‘parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukhametaṃ. Ticīvaraṃ ‘parikkhāracoḷa’nti adhiṭṭhahitvā paribhuñjituṃ vaṭṭati, udositasikkhāpade (pārā. 471 ādayo) pana ticīvaraṃ adhiṭṭhahitvā pariharantassa parihāro vutto’’ti. Ubhatovibhaṅgabhāṇako puṇṇavālikavāsī mahātissattheropi kirāha ‘‘mayaṃ pubbe mahātherānaṃ assumhā ‘araññavāsino bhikkhū rukkhasusirādīsu cīvaraṃ ṭhapetvā padhānaṃ padahanatthāya gacchanti, sāmantavihāre dhammassavanatthāya gatānañca tesaṃ sūriye uṭṭhite sāmaṇerā vā daharabhikkhū vā pattacīvaraṃ gahetvā gacchanti, tasmā sukhaparibhogatthaṃ ticīvaraṃ parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭatī’’’ti. Mahāpaccariyampi vuttaṃ ‘‘pubbe āraññikā bhikkhū abaddhasīmāya dupparihāranti ticīvaraṃ parikkhāracoḷameva adhiṭṭhahitvā paribhuñjiṃsū’’ti.

45.Vassikasāṭikā anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā. Vaṇṇabhedamattarattāpi cesā vaṭṭati, dve pana na vaṭṭanti. Nisīdanaṃ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭanti. Paccattharaṇampi adhiṭṭhātabbameva, taṃ pana mahantampi vaṭṭati, ekampi vaṭṭati, bahūnipi vaṭṭanti, nīlampi pītakampi sadasampi pupphadasampīti sabbappakāraṃ vaṭṭati. Kaṇḍuppaṭicchādi yāva ābādho atthi, tāva pamāṇikā adhiṭṭhātabbā. Ābādhe vūpasante paccuddharitvā vikappetabbā, ekāva vaṭṭati. Mukhapuñchanacoḷaṃ adhiṭṭhātabbameva, yāva ekaṃ dhovīyati, tāva aññaṃ paribhogatthāya icchitabbanti dvepi vaṭṭanti. Apare pana therā ‘‘nidhānamukhametaṃ, bahūnipi vaṭṭantī’’ti vadanti. Parikkhāracoḷe gaṇanā natthi, yattakaṃ icchati, tattakaṃ adhiṭṭhātabbameva. Thavikāpi parissāvanampi vikappanūpagapacchimacīvarappamāṇaṃ ‘‘parikkhāracoḷa’’nti adhiṭṭhātabbameva. Tassa pamāṇaṃ dīghato dve vidatthiyo tiriyaṃ vidatthi, taṃ pana dīghato vaḍḍhakīhatthappamāṇaṃ, vitthārato tato upaḍḍhappamāṇaṃ hoti. Tatrāyaṃ pāḷi ‘‘anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu’’nti (mahāva. 358). Bahūnipi ekato katvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti adhiṭṭhātumpi vaṭṭatiyeva. Bhesajjanavakammamātāpituādīnaṃ atthāya ṭhapentena anadhiṭṭhitepi natthi āpatti. Mañcabhisi pīṭhabhisi bimbohanaṃ pāvāro kojavoti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇe ca adhiṭṭhānakiccaṃ natthiyeva.

Sace pana (pārā. aṭṭha. 2.636-38) ñātakapavāritaṭṭhānato suttaṃ labhitvā ñātakapavāriteneva tantavāyena aññena vā mūlaṃ datvā cīvaraṃ vāyāpeti, vāyāpanapaccayā anāpatti. Dasāhātikkamanapaccayā pana āpattiṃ rakkhantena vikappanupagappamāṇamatte vīte tante ṭhitaṃyeva adhiṭṭhātabbaṃ. Dasāhātikkamena niṭṭhāpiyamānañhi nissaggiyaṃ bhaveyyāti. Ñātakādīhi tantaṃ āropāpetvā ‘‘tumhākaṃ, bhante, idaṃ cīvaraṃ gaṇheyyāthā’’ti niyyātitepi eseva nayo.

Sace tantavāyo evaṃ payojito vā sayaṃ dātukāmo vā hutvā ‘‘ahaṃ, bhante, tumhākaṃ cīvaraṃ asukadivase nāma vāyitvā ṭhapessāmī’’ti vadati, bhikkhu ca tena paricchinnadivasato paṭṭhāya dasāhaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Sace pana tantavāyo ‘‘ahaṃ tumhākaṃ cīvaraṃ vāyitvā sāsanaṃ pesessāmī’’ti vatvā tatheva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti, añño disvā vā sutvā vā ‘‘tumhākaṃ, bhante, cīvaraṃ niṭṭhita’’nti āroceti, etassa ārocanaṃ na pamāṇaṃ. Yadā pana tena pesitoyeva āroceti, tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

Sace tantavāyo ‘‘ahaṃ tumhākaṃ cīvaraṃ vāyitvā kassaci hatthe pahiṇissāmī’’ti vatvā tatheva karoti, cīvaraṃ gahetvā gatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti, añño koci bhaṇati ‘‘api, bhante, adhunā ābhataṃ cīvaraṃ sundara’’nti. Kuhiṃ, āvuso, cīvaranti. Itthannāmassa hatthe pesitanti. Etassapi vacanaṃ na pamāṇaṃ. Yadā pana so bhikkhu cīvaraṃ deti, laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pana vāyāpanamūlaṃ adinnaṃ hoti, yāva kākaṇikamattampi avasiṭṭhaṃ, tāva rakkhati.

46. Adhiṭṭhitacīvaraṃ (pārā. aṭṭha. 2.469) pana paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti ? Aññassa dānena acchinditvā gahaṇena vissāsaggāhena hīnāyāvattanena sikkhāpaccakkhānena kālakiriyāya liṅgaparivattanena paccuddharaṇena chiddabhāvenāti imehi navahi kāraṇehi vijahati. Tattha purimehi aṭṭhahi sabbacīvarāni adhiṭṭhānaṃ vijahanti, chiddabhāvena pana ticīvarasseva sabbaṭṭhakathāsu adhiṭṭhānavijahanaṃ vuttaṃ, tañca nakhapiṭṭhippamāṇena chiddena. Tattha nakhapiṭṭhippamāṇaṃ kaniṭṭhaṅgulinakhavasena veditabbaṃ, chiddañca vinividdhachiddameva. Chiddassa hi abbhantare ekatantu cepi acchinno hoti, rakkhati. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa, tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, antaravāsakassa pana dīghantato vidatthippamāṇasseva, tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, parato na bhindati, tasmā jāte chidde ticīvaraṃ atirekacīvaraṭṭhāne tiṭṭhati, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Yo pana dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti, adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayo. Dupaṭṭassa ekasmiṃ paṭale chidde vā jāte gaḷite vā adhiṭṭhānaṃ na bhijjati, khuddakaṃ cīvaraṃ mahantaṃ karoti, mahantaṃ vā khuddakaṃ karoti, adhiṭṭhānaṃ na bhijjati. Ubho koṭiyo majjhe karonto sace paṭhamaṃ chinditvā pacchā ghaṭeti, adhiṭṭhānaṃ bhijjati. Atha ghaṭetvā chindati, na bhijjati. Rajakehi dhovāpetvā setaṃ kārāpentassapi adhiṭṭhānaṃ adhiṭṭhānamevāti. Ayaṃ tāva adhiṭṭhāne vinicchayo.

47.Vikappane pana dve vikappanā sammukhāvikappanā parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hoti? Cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ cīvara’’nti vā ‘‘imāni cīvarānī’’ti vā ‘‘etaṃ cīvara’’nti vā ‘‘etāni cīvarānī’’ti vā vatvā ‘‘tuyhaṃ vikappemī’’ti vattabbaṃ, ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. ‘‘Mayhaṃ santakaṃ, mayhaṃ santakāni paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti evaṃ pana vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Aparo nayo – tatheva cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike ‘‘imaṃ cīvara’’nti vā ‘‘imāni cīvarānī’’ti vā ‘‘etaṃ cīvara’’nti vā ‘‘etāni cīvarānī’’ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā ‘‘tissassa bhikkhuno vikappemī’’ti vā ‘‘tissāya bhikkhuniyā, tissāya sikkhamānāya, tissassa sāmaṇerassa, tissāya sāmaṇeriyā vikappemī’’ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā ‘‘tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Kathaṃ parammukhāvikappanā hoti? Cīvarānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ cīvara’’nti vā ‘‘imāni cīvarānī’’ti vā ‘‘etaṃ cīvara’’nti vā ‘‘etāni cīvarānī’’ti vā vatvā ‘‘tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ. Tena vattabbo ‘‘ko te mitto vā sandiṭṭho vā’’ti. Tato itarena purimanayeneva ‘‘tisso bhikkhū’’ti vā…pe… ‘‘tissā sāmaṇerī’’ti vā vattabbaṃ. Puna tena bhikkhunā ‘‘ahaṃ tissassa bhikkhuno dammī’’ti vā…pe… ‘‘tissāya sāmaṇeriyā dammī’’ti vā vattabbaṃ, ayaṃ parammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva ‘‘itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Dvinnaṃ vikappanānaṃ kiṃ nānākaraṇaṃ? Sammukhāvikappanāyaṃ sayaṃ vikappetvā parena paccuddharāpeti, parammukhāvikappanāyaṃ pareneva vikappāpetvā pareneva paccuddharāpeti, idamettha nānākaraṇaṃ. Sace pana yassa vikappeti, so paññattikovido na hoti, na jānāti paccuddharituṃ, taṃ cīvaraṃ gahetvā aññassa byattassa santikaṃ gantvā puna vikappetvā parena paccuddharāpetabbaṃ. Vikappitavikappanā nāmesā vaṭṭati. Evaṃ tāva cīvare adhiṭṭhānavikappanānayo veditabbo.

48.Patte pana ayaṃ nayo – pattaṃ adhiṭṭhahantena ukkaṭṭhamajjhimomakānaṃ aññataro pamāṇayuttova adhiṭṭhātabbo. Tassa pamāṇaṃ ‘‘aḍḍhāḷhakodanaṃ gaṇhātī’’tiādinā (pārā. 602) nayena pāḷiyaṃ vuttaṃ. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.602 ādayo) – anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulamakilinnamapiṇḍitaṃ suvisadaṃ kundamakuḷarāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo, tato ālopassa ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ, sappitelatakkarasakañjikādīni pana gaṇanūpagāni na honti. Tāni hi odanagatikāni honti, neva hāpetuṃ, na vaḍḍhetuṃ sakkonti. Evametaṃ sabbampi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogadhameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma patto.

Ukkaṭṭhato upaḍḍhappamāṇo majjhimo nāma patto. Majjhimato upaḍḍhappamāṇo omako. Tasmā sace magadhanāḷiyā nāḷikodanādisabbampi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ majjhimo nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ majjhimomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogadhameva hoti, ayaṃ majjhimukkaṭṭho nāma patto. Sace magadhanāḷiyā upaḍḍhanāḷikodanādisabbampi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ omako nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ omakomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogadhameva hoti, ayaṃ omakukkaṭṭho nāma patto. Evamete nava pattā. Tesu dve apattā ukkaṭṭhukkaṭṭho ca omakomako cāti. Tasmā ete bhājanaparibhogena paribhuñjitabbā, na adhiṭṭhānūpagā na vikappanūpagā. Itare pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā.

Pamāṇayuttānampi etesaṃ adhiṭṭhānavikappanūpagattaṃ evaṃ veditabbaṃ – ayopatto pañcahi pākehi, mattikāpatto dvīhi pākehi pakko adhiṭṭhānūpago. Ubhopi yaṃ mūlaṃ dātabbaṃ, tasmiṃ dinneyeva. Sace ekopi pāko ūno hoti, kākaṇikamattampi vā mūlaṃ adinnaṃ, na adhiṭṭhānūpago. Sace pattasāmiko vadati ‘‘yadā tumhākaṃ mūlaṃ bhavissati, tadā dassatha adhiṭṭhahitvā paribhuñjathā’’ti, neva adhiṭṭhānūpago hoti, pākassa hi ūnattā pattasaṅkhyaṃ na gacchati, mūlassa sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ na upeti, aññasseva santako hoti, tasmā pāke ca mūle ca suniṭṭhiteyeva adhiṭṭhānūpago hoti. Yo adhiṭṭhānūpago, sveva vikappanūpago. So hatthaṃ āgatopi anāgatopi adhiṭṭhātabbo vikappetabbo vā. Yadi hi pattakārako mūlaṃ labhitvā sayaṃ vā dātukāmo hutvā ‘‘ahaṃ bhante tumhākaṃ pattaṃ katvā asukadivase nāma pacitvā ṭhapessāmī’’ti vadati, bhikkhu ca tena paricchinnadivasato paṭṭhāya dasāhaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Sace pana pattakārako ‘‘ahaṃ tumhākaṃ pattaṃ katvā pacitvā sāsanaṃ pesessāmī’’ti vatvā tatheva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti, añño disvā vā sutvā vā ‘‘tumhākaṃ, bhante, patto niṭṭhito’’ti āroceti, etassa ārocanaṃ na pamāṇaṃ. Yadā pana tena pesitoyeva āroceti, tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pana pattakārako ‘‘ahaṃ tumhākaṃ pattaṃ katvā pacitvā kassaci hatthe pahiṇissāmī’’ti vatvā tatheva karoti, pattaṃ gahetvā āgatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti, añño koci bhaṇati ‘‘api, bhante, adhunā ābhato patto sundaro’’ti. ‘‘Kuhiṃ, āvuso, patto’’ti? ‘‘Itthannāmassa hatthe pesito’’ti. Etassapi vacanaṃ na pamāṇaṃ. Yadā pana so bhikkhu pattaṃ deti, laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ, tasmā dasāhaṃ anatikkāmetvāva adhiṭṭhātabbo vikappetabbo vā.

Tattha dve pattassa adhiṭṭhānā kāyena vā adhiṭṭhāti, vācāya vā adhiṭṭhāti. Tesaṃ vasena adhiṭṭhahantena ‘‘imaṃ pattaṃ paccuddharāmī’’ti vā ‘‘etaṃ pattaṃ paccuddharāmī’’ti vā vatvā evaṃ sammukhe vā parammukhe vā ṭhitaṃ purāṇapattaṃ paccuddharitvā aññassa vā datvā navaṃ pattaṃ yattha katthaci ṭhitaṃ hatthena parāmasitvā ‘‘idaṃ pattaṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbo. Vacībhedaṃ katvā vācāya vā adhiṭṭhābhabbo. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti, ‘‘imaṃ pattaṃ adhiṭṭhāmī’’ti vācā bhinditabbā, atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ pattaṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Adhiṭṭhahantena pana ekakena adhiṭṭhātumpi vaṭṭati, aññassa santike adhiṭṭhātumpi vaṭṭati. Aññassa santike ayamānisaṃso – sacassa ‘‘adhiṭṭhito nu kho me, no’’ti vimati uppajjati, itaro sāretvā vimatiṃ chindissatīti. Sace koci dasa patte labhitvā sabbe attanāva paribhuñjitukāmo hoti, na sabbe adhiṭṭhātabbā, ekaṃ pattaṃ adhiṭṭhāya punadivase taṃ paccuddharitvā añño adhiṭṭhātabbo. Eteneva upāyena vassasatampi pariharituṃ sakkā.

Evaṃ appamattassa siyā adhiṭṭhānavijahananti? Siyā. Sace hi sayaṃ pattaṃ aññassa deti, vibbhamati vā, sikkhaṃ vā paccakkhāti, kālaṃ vā karoti, liṅgaṃ vāssa parivattati, paccuddharati vā, patte vā chiddaṃ hoti, adhiṭṭhānaṃ vijahati. Vuttañcetaṃ –

‘‘Dinnavibbhantapaccakkhā , kālakiriyākatena ca;

Liṅgapaccuddharā ceva, chiddena bhavati sattama’’nti. (pārā. aṭṭha. 2.608) –

Coragahaṇavissāsaggāhehipi vijahatiyeva. Kittakena chiddena adhiṭṭhānaṃ bhijjati? Yena kaṅgusitthaṃ nikkhamati ceva pavisati ca. Idañhi sattannaṃ dhaññānaṃ lāmakadhaññasitthaṃ. Tasmiṃ chidde ayacuṇṇena vā āṇiyā vā paṭipākatike kate dasāhabbhantare puna adhiṭṭhātabbo. Ayaṃ tāvettha adhiṭṭhāne vinicchayo.

49.Vikappane pana dve vikappanā sammukhāvikappanā ceva parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hoti? Pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā ‘‘tuyhaṃ vikappemī’’ti vattabbaṃ, ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. ‘‘Mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti evaṃ pana vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Aparo nayo – tatheva pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā ‘‘tissassa bhikkhuno vikappemī’’ti vā ‘‘tissāya bhikkhuniyā, sikkhamānāya, sāmaṇerassa, tissāya sāmaṇeriyā vikappemī’’ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati. Paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Kathaṃ parammukhāvikappanā hoti? Pattānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā ‘‘tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ. Tena vattabbo ‘‘ko te mitto vā sandiṭṭho vā’’ti . Tato itarena purimanayena ‘‘tisso bhikkhū’’ti vā…pe… ‘‘tissā sāmaṇerī’’ti vā vattabbaṃ. Puna tena bhikkhunā ‘‘ahaṃ tissassa bhikkhuno dammī’’ti vā…pe… ‘‘tissāya sāmaṇeriyā dammī’’ti vā vattabbaṃ, ayaṃ parammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva ‘‘itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti. Ayaṃ vikappane nayo.

50. Evaṃ adhiṭṭhahitvā vikappetvā ca paribhuñjantena patte bhinne kiṃ kātabbanti? Yassa patte rājimukhavaṭṭito heṭṭhā dvaṅgulappamāṇā na hoti tena na kiñci kātabbaṃ. Yassa (pārā. aṭṭha. 2.612-3) pana tādisā ekāpi rāji hoti, tena tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā pacitvā suttarajjukamakacirajjukādīhi vā tipusuttakena vā bandhitvā taṃ bandhanaṃ āmisassa alagganatthaṃ tipupaṭṭena vā kenaci vā baddhasilesena paṭicchādetabbaṃ. So ca patto adhiṭṭhahitvā paribhuñjitabbo. Sukhumaṃ vā chiddaṃ katvā bandhitabbo. Suddhehi pana madhukasitthakalākhāsajjurasādīhi bandhituṃ na vaṭṭati, phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭati. Mukhavaṭṭisamīpe pana pattavedhakena vijjhiyamāno kapālassa bahalattā bhijjati, tasmā heṭṭhā vijjhitabbo. Yassa pana dve rājiyo, ekāyeva vā caturaṅgulā, tassa dve bandhanāni dātabbāni. Yassa tisso, ekāyeva vā chaḷaṅgulā, tassa tīṇi. Yassa catasso, ekāyeva vā aṭṭhaṅgulā, tassa cattāri. Yassa pañca, ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyeva, añño viññāpetabbo. Esa tāva mattikāpatte vinicchayo.

Ayopatte pana sacepi pañca vā atirekāni vā chiddāni honti, tāni ca ayacuṇṇena vā āṇiyā vā lohamaṇḍalakena vā baddhāni maṭṭhāni honti, sveva patto paribhuñjitabbo, añño na viññāpetabbo. Atha pana ekampi chiddaṃ mahantaṃ hoti, lohamaṇḍalakena baddhampi maṭṭhaṃ na hoti, patte āmisaṃ laggati, akappiyo hoti, ayaṃ apatto, añño viññāpetabbo. Viññāpentena ca saṅghavasena pavāritaṭṭhāne pañcabandhaneneva pattena aññaṃ pattaṃ viññāpetuṃ vaṭṭati, puggalavasena pana pavāritaṭṭhāne ūnapañcabandhanenāpi vaṭṭati. Pattaṃ labhitvā paribhuñjantena ca yāgurandhanarajanapacanādinā aparibhogena na paribhuñjitabbo, antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpetvā yāguṃ vā pacituṃ udakaṃ vā tāpetuṃ vaṭṭati. Mañcapīṭhachattanāgadantakādike adesepi na nikkhipitabbo. Pattassa hi nikkhipanadeso ‘‘anujānāmi, bhikkhave, pattādhāraka’’ntiādinā (cūḷava. 254) nayena khandhake vuttoyeva.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Adhiṭṭhānavikappanavinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app