2. Parikkhāravinicchayakathā

6.Parikkhāroti samaṇaparikkhāro. Tatrāyaṃ kappiyākappiyaparikkhāravinicchayo (pārā. aṭṭha. 1.85) – keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbitvā vaṇṇamaṭṭhaṃ karonti, taṃ na vaṭṭati. Ekavaṇṇena pana nīlena vā pītakena vā yena kenaci suttena anto vā bahi vā sibbituṃ , chattadaṇḍaggāhakaṃ salākapañjaraṃ vā vinandhituṃ vaṭṭati, tañca kho thirakaraṇatthaṃ vaṭṭati, na vaṇṇamaṭṭhatthāya. Chattapaṇṇesu makaradantakaṃ vā aḍḍhacandakaṃ vā chindituṃ na vaṭṭati. Chattadaṇḍe gehatthambhesu viya ghaṭako vā vāḷarūpakaṃ vā na vaṭṭati. Sacepi sabbattha āraggena lekhā dinnā hoti, sāpi na vaṭṭati. Ghaṭakaṃ vā vāḷarūpakaṃ vā bhinditvā dhāretabbaṃ, lekhāpi ghaṃsitvā vā apanetabbā, suttakena vā daṇḍo veṭhetabbo. Daṇḍabunde pana ahicchattakasaṇṭhānaṃ vaṭṭati. Vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gāhetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayamiva ukkiritvā lekhaṃ ṭhapenti, sā vaṭṭati.

7. Cīvaramaṇḍanatthāya nānāsuttakehi satapadisadisaṃ sibbantā āgantukapaṭṭaṃ ṭhapenti, aññampi yaṃ kiñci sūcikammavikāraṃ karonti, paṭṭamukhe vā pariyante vā veṇiṃ vā saṅkhalikaṃ vā muggaraṃ vā evamādi sabbaṃ na vaṭṭati, pakatisūcikammameva vaṭṭati. Gaṇṭhikapaṭṭakañca pāsakapaṭṭakañca aṭṭhakoṇampi soḷasakoṇampi karonti, tattha agghiyagayamuggarādīni dassenti, kakkaṭakkhīni ukkiranti, sabbaṃ na vaṭṭati, catukoṇameva vaṭṭati, koṇasuttapīḷakā ca cīvare ratte duviññeyyarūpā vaṭṭanti. Kañjikapiṭṭhakhaliaalakādīsu cīvaraṃ pakkhipituṃ na vaṭṭati, cīvarakammakāle pana hatthamalasūcimalādīnaṃ dhovanatthaṃ kiliṭṭhakāle ca dhovanatthaṃ vaṭṭati, gandhaṃ vā lākhaṃ vā telaṃ vā rajane pakkhipituṃ na vaṭṭati.

Rajanesu ca haliddiṃ ṭhapetvā sabbaṃ mūlarajanaṃ vaṭṭati, mañjiṭṭhiñca tuṅgahārañca ṭhapetvā sabbaṃ khandharajanaṃ vaṭṭati. Tuṅgahāro nāma eko sakaṇṭakarukkho, tassa haritālavaṇṇaṃ khandharajanaṃ hoti. Loddañca kaṇḍulañca ṭhapetvā sabbaṃ tacarajanaṃ vaṭṭati. Allipattañca nīlipattañca ṭhapetvā sabbaṃ pattarajanaṃ vaṭṭati. Gihiparibhuttakaṃ pana allipattena ekavāraṃ rajituṃ vaṭṭati. Kiṃsukapupphañca kusumbhapupphañca ṭhapetvā sabbaṃ puppharajanaṃ vaṭṭati. Phalarajane pana na kiñci na vaṭṭati (mahāva. aṭṭha. 344).

8. Cīvaraṃ rajitvā saṅkhena vā maṇinā vā yena kenaci na ghaṭṭetabbaṃ, bhūmiyaṃ jāṇukāni nihantvā hatthehi gahetvā doṇiyampi na ghaṃsitabbaṃ. Doṇiyaṃ vā phalake vā ṭhapetvā ante gāhāpetvā hatthena paharituṃ pana vaṭṭati, tampi muṭṭhinā na kātabbaṃ. Porāṇakattherā pana doṇiyampi na ṭhapesuṃ. Eko cīvaraṃ gahetvā tiṭṭhati, aparo hatthe katvā hatthena paharati. Cīvarassa kaṇṇasuttakaṃ na vaṭṭati, rajitakāle chinditabbaṃ. Yaṃ pana ‘‘anujānāmi, bhikkhave, kaṇṇasuttaka’’nti (mahāva. 344) evaṃ anuññātaṃ, taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ rajanakāle lagganatthāya. Gaṇṭhikepi sobhākaraṇatthaṃ lekhā vā pīḷakā vā na vaṭṭati, nāsetvā paribhuñjitabbaṃ.

9. Patte vā thālake vā āraggena lekhaṃ karonti anto vā bahi vā, na vaṭṭati. Pattaṃ bhamaṃ āropetvā majjitvā pacanti ‘‘maṇivaṇṇaṃ karissāmā’’ti, na vaṭṭati, telavaṇṇo pana vaṭṭati. Pattamaṇḍale bhittikammaṃ na vaṭṭati, makaradantakaṃ pana vaṭṭati.

Dhamakaraṇachattakassa upari vā heṭṭhā vā dhamakaraṇakucchiyaṃ vā lekhā na vaṭṭati, chattamukhavaṭṭiyaṃ panassa lekhā vaṭṭati.

10. Kāyabandhanassa sobhanatthaṃ tahiṃ tahiṃ diguṇaṃ suttaṃ koṭṭenti, kakkaṭakkhīni uṭṭhāpenti, na vaṭṭati, ubhosu pana antesu dasāmukhassa thirabhāvāya diguṇaṃ koṭṭetuṃ vaṭṭati. Dasāmukhe pana ghaṭakaṃ vā makaramukhaṃ vā deḍḍubhasīsaṃ vā yaṃ kiñci vikārarūpaṃ kātuṃ na vaṭṭati, tattha tattha acchīni dassetvā mālākammādīni vā katvā koṭṭitakāyabandhanampi na vaṭṭati, ujukameva pana macchakaṇṭakaṃ vā khajjūripattakaṃ vā maṭṭhakapaṭṭikaṃ vā katvā koṭṭetuṃ vaṭṭati. Kāyabandhanassa dasā ekā vaṭṭati, dve tīṇi cattāripi vaṭṭanti, tato paraṃ na vaṭṭanti. Rajjukakāyabandhanaṃ ekameva vaṭṭati, pāmaṅgasaṇṭhānaṃ pana ekampi na vaṭṭati, dasā pana pāmaṅgasaṇṭhānāpi vaṭṭati, bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭati.

Kāyabandhanavidhe aṭṭhamaṅgalādikaṃ yaṃ kiñci vikārarūpaṃ na vaṭṭati, paricchedalekhāmattaṃ vaṭṭati. Vidhakassa ubhosu antesu thirakaraṇatthāya ghaṭakaṃ karonti, ayampi vaṭṭati.

11. Añjaniyaṃ itthipurisacatuppadasakuṇarūpaṃ vā mālākammalatākammamakaradantakagomuttakaaḍḍhacandakādibhedaṃ vā vikārarūpaṃ na vaṭṭati, ghaṃsitvā vā bhinditvā vā yathā vā na paññāyati, tathā suttakena veṭhetvā vaḷañjetabbā. Ujukameva pana caturaṃsā vā aṭṭhaṃsā vā soḷasaṃsā vā añjanī vaṭṭati. Heṭṭhatopissā dve vā tisso vā vaṭṭalekhāyo vaṭṭanti, gīvāyampissā pidhānakabandhanatthaṃ ekā vaṭṭalekhā vaṭṭati.

Añjanīsalākāyapi vaṇṇamaṭṭhakammaṃ na vaṭṭati, añjanīthavikāyapi yaṃ kiñci nānāvaṇṇena suttena vaṇṇamaṭṭhakammaṃ na vaṭṭati. Eseva nayo kuñcikakosakepi. Kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭati, tathā sipāṭikāya. Ekavaṇṇasuttena pana yena kenaci yaṃ kiñci sibbituṃ vaṭṭati.

12. Ārakaṇṭakepi vaṭṭamaṇikaṃ vā aññaṃ vā vaṇṇamaṭṭhaṃ na vaṭṭati, gīvāyaṃ pana paricchedalekhā vaṭṭati. Pipphalikepi maṇikaṃ vā pīḷakaṃ vā yaṃ kiñci uṭṭhāpetuṃ na vaṭṭati, daṇḍake pana paricchedalekhā vaṭṭati. Nakhacchedanaṃ valitakaṃyeva karonti, tasmā taṃ vaṭṭati. Uttarāraṇiyaṃ vāpi araṇidhanuke vā uparipellanadaṇḍake vā mālākammādi yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati. Pellanadaṇḍakassa pana vemajjhe maṇḍalaṃ hoti, tattha paricchedalekhāmattaṃ vaṭṭati. Sūcisaṇḍāsaṃ karonti, yena sūciṃ ḍaṃsāpetvā ghaṃsanti, tattha makaramukhādikaṃ yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati, sūciḍaṃsanatthaṃ pana mukhamattaṃ hoti, taṃ vaṭṭati.

Dantakaṭṭhacchedanavāsiyampi yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati, ujukameva kappiyalohena ubhosu vā passesu caturaṃsaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati. Kattaradaṇḍepi yaṃ kiñci vaṇṇamaṭṭhaṃ na vaṭṭati, heṭṭhā ekā vā dve vā vaṭṭalekhā upari ahicchattakamakuḷamattañca vaṭṭati.

13. Telabhājanesu visāṇe vā nāḷiyaṃ vā alābuke vā āmaṇḍasārake vā ṭhapetvā itthirūpaṃ purisarūpañca avasesaṃ sabbampi vaṇṇamaṭṭhakammaṃ vaṭṭati. Mañcapīṭhe bhisibimbohane bhūmattharaṇe pādapuñchane caṅkamanabhisiyā sammuñjaniyaṃ kacavarachaḍḍanake rajanadoṇikāya pānīyauḷuṅke pānīyaghaṭe pādakathalikāya phalakapīṭhake valayādhārake daṇḍādhārake pattapidhāne tālavaṇṭe bījaneti etesu sabbaṃ mālākammādi vaṇṇamaṭṭhakammaṃ vaṭṭati.

14. Senāsane pana dvārakavāṭavātapānakavāṭādīsu sabbaratanamayampi vaṇṇamaṭṭhakammaṃ vaṭṭati. Senāsane kiñci paṭisedhetabbaṃ natthi aññatra viruddhasenāsanā . Viruddhasenāsanaṃ nāma aññesaṃ sīmāya rājavallabhehi katasenāsanaṃ vuccati. Tasmā ye tādisaṃ senāsanaṃ karonti, te vattabbā ‘‘mā amhākaṃ sīmāya senāsanaṃ karothā’’ti. Anādiyitvā karontiyeva, punapi vattabbā ‘‘mā evaṃ akattha, mā amhākaṃ uposathapavāraṇānaṃ antarāyamakattha, mā sāmaggiṃ bhindittha, tumhākaṃ senāsanaṃ katampi kataṭṭhāne na ṭhassatī’’ti. Sace balakkārena karontiyeva, yadā tesaṃ lajjiparisā ussannā hoti, sakkā ca hoti laddhuṃ dhammiko vinicchayo, tadā tesaṃ pesetabbaṃ ‘‘tumhākaṃ āvāsaṃ harathā’’ti. Sace yāvatatiyaṃ pesite haranti, sādhu. No ce haranti, ṭhapetvā bodhiñca cetiyañca avasesasenāsanāni bhinditabbāni, no ca kho aparibhogaṃ karontehi, paṭipāṭiyā pana chadanagopānasīiṭṭhakādīni apanetvā tesaṃ pesetabbaṃ ‘‘tumhākaṃ dabbasambhāre harathā’’ti. Sace haranti, sādhu. No ce haranti, atha tesu dabbasambhāresu himavassavātātapādīhi pūtibhūtesu vā corehi vā haṭesu agginā vā daḍḍhesu sīmasāmikā bhikkhū anupavajjā, na labbhā codetuṃ ‘‘tumhehi amhākaṃ dabbasambhārā nāsitā’’ti vā ‘‘tumhākaṃ gīvā’’ti vā. Yaṃ pana sīmasāmikehi bhikkhūhi kataṃ, taṃ sukatameva hoti. Yopi bhikkhu bahussuto vinayaññū aññaṃ bhikkhuṃ akappiyaparikkhāraṃ gahetvā vicarantaṃ disvā chindāpeyya vā bhindāpeyya vā, anupavajjo, so neva codetabbo na sāretabbo, na taṃ labbhā vattuṃ ‘‘ayaṃ nāma mama parikkhāro tayā nāsito, taṃ me dehī’’ti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Parikkhāravinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app