4. Viññattivinicchayakathā

21.Viññattīti yācanā. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.342) – mūlacchejjāya purisaṃ yācituṃ na vaṭṭati, ‘‘sahāyatthāya kammakaraṇatthāya purisaṃ dethā’’ti yācituṃ vaṭṭati, purisena kattabbaṃ hatthakammasaṅkhātaṃ purisattakaraṃ yācituṃ vaṭṭatiyeva. Hatthakammañhi kiñci vatthu na hoti, tasmā taṃ ṭhapetvā migaluddakamacchabandhanakādīnaṃ sakakammaṃ avasesaṃ sabbaṃ kappiyaṃ. ‘‘Kiṃ, bhante, āgatāttha kena kammenā’’ti pucchite vā apucchite vā yācituṃ vaṭṭati, viññattipaccayā doso natthi. Migaluddakādayo pana sakakammaṃ na yācitabbā, ‘‘hatthakammaṃ dethā’’ti aniyametvāpi na yācitabbā. Evaṃ yācitā hi te ‘‘sādhu, bhante’’ti bhikkhū uyyojetvā migepi māretvā āhareyyuṃ. Niyametvā pana ‘‘vihāre kiñci kattabbaṃ atthi, tattha hatthakammaṃ dethā’’ti yācitabbā, phālanaṅgalādīni upakaraṇāni gahetvā kasituṃ vā vapituṃ vā lāyituṃ vā gacchantaṃ sakakiccapasutampi kassakaṃ vā aññaṃ vā kiñci hatthakammaṃ yācituṃ vaṭṭateva. Yo pana vighāsādo vā añño vā koci nikkammo niratthakakathaṃ kathento niddāyanto vā viharati, evarūpaṃ ayācitvāpi ‘‘ehi re idaṃ vā idaṃ vā karohī’’ti yadicchakaṃ kārāpetuṃ vaṭṭati.

Hatthakammassa pana sabbakappiyabhāvadīpanatthaṃ imaṃ nayaṃ kathenti. Sace hi bhikkhu pāsādaṃ kāretukāmo hoti, thambhatthāya pāsāṇakoṭṭakānaṃ gharaṃ gantvā vattabbaṃ ‘‘hatthakammaṃ laddhuṃ vaṭṭati upāsakā’’ti. ‘‘Kiṃ kātabbaṃ, bhante’’ti? ‘‘Pāsāṇatthambhā uddharitvā dātabbā’’ti. Sace te uddharitvā vā denti, uddharitvā nikkhitte attano thambhe vā denti, vaṭṭati. Athāpi vadanti ‘‘amhākaṃ, bhante, hatthakammaṃ kātuṃ khaṇo natthi, aññaṃ uddharāpetha, tassa mūlaṃ dassāmā’’ti, uddharāpetvā ‘‘pāsāṇatthambhe uddhaṭamanussānaṃ mūlaṃ dethā’’ti vattuṃ vaṭṭati. Eteneva upāyena pāsādadārūnaṃ atthāya vaḍḍhakīnaṃ santikaṃ, iṭṭhakatthāya iṭṭhakavaḍḍhakīnaṃ, chadanatthāya gehacchādakānaṃ, cittakammatthāya cittakārānanti yena yena attho hoti, tassa tassa atthāya tesaṃ tesaṃ sippakārakānaṃ santikaṃ gantvā hatthakammaṃ yācituṃ vaṭṭati, hatthakammayācanavasena ca mūlacchejjāya vā bhattavetanānuppadānena vā laddhampi sabbaṃ gahetuṃ vaṭṭati. Araññato āharāpentena ca sabbaṃ anajjhāvutthakaṃ āharāpetabbaṃ.

22. Na kevalañca pāsādaṃ kāretukāmena, mañcapīṭhapattaparissāvanadhamakaraṇacīvarādīni kārāpetukāmenapi dārulohasuttādīni labhitvā te te sippakārake upasaṅkamitvā vuttanayeneva hatthakammaṃ yācitabbaṃ. Hatthakammayācanavasena ca mūlacchejjāya vā bhattavetanānuppadānena vā laddhampi sabbaṃ gahetabbaṃ. Sace pana kātuṃ na icchanti, bhattavetanaṃ paccāsīsanti, akappiyakahāpaṇādi na dātabbaṃ, bhikkhācāravattena taṇḍulādīni pariyesitvā dātuṃ vaṭṭati. Hatthakammavasena pattaṃ kāretvā tatheva pācetvā navapakkassa pattassa puñchanatelatthāya antogāmaṃ paviṭṭhena ‘‘bhikkhāya āgato’’ti sallakkhetvā yāguyā vā bhatte vā ānīte hatthena patto pidhātabbo. Sace upāsikā ‘‘kiṃ, bhante’’ti pucchati, ‘‘navapakko patto, puñchanatelena attho’’ti vattabbaṃ. Sace sā ‘‘dehi, bhante’’ti pattaṃ gahetvā telena puñchitvā yāguyā vā bhattassa vā pūretvā deti, viññatti nāma na hoti, gahetuṃ vaṭṭati.

23. Bhikkhū pageva piṇḍāya caritvā āsanasālaṃ gantvā āsanaṃ apassantā tiṭṭhanti. Tatra ce upāsakā bhikkhū ṭhite disvā sayameva āsanāni āharāpenti, nisīditvā gacchantehi āpucchitvā gantabbaṃ, anāpucchā gatānampi naṭṭhaṃ gīvā na hoti, āpucchitvā gamanaṃ pana vattaṃ. Sace bhikkhūhi ‘‘āsanāni āharathā’’ti vuttehi āhaṭāni honti, āpucchitvāva gantabbaṃ, anāpucchā gatānaṃ vattabhedo ca naṭṭhañca gīvā. Attharaṇakojavakādīsupi eseva nayo.

Makkhikā bahukā honti, ‘‘makkhikabījaniṃ āharathā’’ti vattabbaṃ, pucimandasākhādīni āharanti, kappiyaṃ kārāpetvā paṭiggahetabbāni. Āsanasālāyaṃ udakabhājanaṃ rittaṃ hoti, ‘‘dhamakaraṇaṃ gaṇhāhī’’ti na vattabbaṃ. Dhamakaraṇañhi rittabhājane pakkhipanto bhindeyya, ‘‘nadiṃ vā taḷākaṃ vā gantvā udakaṃ āharā’’ti pana vattuṃ vaṭṭati, ‘‘gehato āharā’’ti neva vattuṃ vaṭṭati, na āhaṭaṃ paribhuñjituṃ. Āsanasālāya vā araññe vā bhattakiccaṃ karontehi tattha jātakaṃ anajjhāvutthakaṃ yaṃ kiñci uttaribhaṅgārahaṃ pattaṃ vā phalaṃ vā sace kiñci kammaṃ karontaṃ āharāpeti, hatthakammavasena āharāpetvā paribhuñjituṃ vaṭṭati, alajjīhi pana bhikkhūhi vā sāmaṇerehi vā hatthakammaṃ na kāretabbaṃ. Ayaṃ tāva purisattakare nayo.

24. Goṇaṃ pana aññātakaappavāritaṭṭhānato āharāpetuṃ na vaṭṭati, āharāpentassa dukkaṭaṃ. Ñātakapavāritaṭṭhānatopi mūlacchejjāya yācituṃ na vaṭṭati, tāvakālikanayena sabbattha vaṭṭati. Evaṃ āharāpitañca goṇaṃ rakkhitvā jaggitvā sāmikā paṭicchāpetabbā. Sacassa pādo vā siṅgaṃ vā bhijjati vā nassati vā, sāmikā ce sampaṭicchanti, iccetaṃ kusalaṃ. No ce sampaṭicchanti, gīvā hoti. Sace ‘‘tumhākaṃyeva demā’’ti vadanti, na sampaṭicchitabbaṃ. ‘‘Vihārassa demā’’ti vutte pana ‘‘ārāmikānaṃ ācikkhatha jagganatthāyā’’ti vattabbā.

25. ‘‘Sakaṭaṃ dethā’’tipi aññātakaappavārite vattuṃ na vaṭṭati, viññatti eva hoti, dukkaṭaṃ āpajjati. Ñātakapavāritaṭṭhāne pana vaṭṭati, tāvakālikaṃ vaṭṭati, kammaṃ pana katvā puna dātabbaṃ. Sace nemiādīni bhijjanti, pākatikāni katvā dātabbaṃ, naṭṭhe gīvā hoti. ‘‘Tumhākameva demā’’ti vutte dārubhaṇḍaṃ nāma sampaṭicchituṃ vaṭṭati. Esa nayo vāsipharasukuṭhārīkudālanikhādanesu valliādīsu ca parapariggahitesu. Garubhaṇḍappahonakesuyeva valliādīsu viññatti hoti, na tato oraṃ.

26. Anajjhāvutthakaṃ pana yaṃ kiñci āharāpetuṃ vaṭṭati. Rakkhitagopitaṭṭhāneyeva hi viññatti nāma vuccati. Sā dvīsu paccayesu sabbena sabbaṃ na vaṭṭati. Senāsanapaccaye pana ‘‘āhara dehī’’ti viññattimattameva na vaṭṭati, parikathobhāsanimittakammāni vaṭṭanti. Tattha uposathāgāraṃ vā bhojanasālaṃ vā aññaṃ vā kiñci senāsanaṃ icchato ‘‘imasmiṃ vata okāse evarūpaṃ senāsanaṃ kātuṃ vaṭṭatī’’ti vā ‘‘yutta’’nti vā ‘‘anurūpa’’nti vātiādinā nayena vacanaṃ parikathā nāma. Upāsakā tumhe kuhiṃ vasathāti. Pāsāde, bhanteti. ‘‘Kiṃ bhikkhūnaṃ pana upāsakā pāsādo na vaṭṭatī’’ti evamādivacanaṃ obhāso nāma. Manusse disvā rajjuṃ pasāreti, khīle ākoṭāpeti, ‘‘kiṃ idaṃ, bhante’’ti vutte ‘‘idha āvāsaṃ karissāmā’’ti evamādikaraṇaṃ pana nimittakammaṃ nāma. Gilānapaccaye pana viññattipi vaṭṭati, pageva parikathādīni.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Viññattivinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app