34. Pakiṇṇakavinicchayakathā

1. Idāni pakiṇṇakakathā ca veditabbā. ‘‘Gaṇabhojane aññatra samayā pācittiya’’nti (pāci. 217) vuttaṃ gaṇabhojanaṃ (pāci. aṭṭha. 217-218) dvīhi ākārehi pasavati viññattito vā nimantanato vā. Kathaṃ viññattito pasavati? Cattāro bhikkhū ekato ṭhitā vā nisinnā vā upāsakaṃ disvā ‘‘amhākaṃ catunnampi bhattaṃ dehī’’ti vā viññāpeyyuṃ, pāṭekkaṃ vā passitvā ‘‘mayhaṃ dehi, mayhaṃ dehī’’ti evaṃ ekato vā nānāto vā viññāpetvā ekato vā gacchantu nānāto vā, bhattaṃ gahetvāpi ekato vā bhuñjantu nānāto vā. Sace ekato gaṇhanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Paṭiggahaṇameva hettha pamāṇaṃ. Evaṃ viññattito pasavati.

Kathaṃ nimantanato pasavati? Cattāro bhikkhū upasaṅkamitvā ‘‘tumhe, bhante, odanena nimantemi, odanaṃ me gaṇhatha ākaṅkhatha oloketha adhivāsetha paṭimānethā’’ti evaṃ yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimanteti. Evaṃ ekato nimantitā paricchinnakālavasena ajjatanāya vā svātanāya vā ekato gacchanti, ekato gaṇhanti, ekato bhuñjanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Ekato nimantitā ekato vā nānāto vā gacchanti, ekato gaṇhanti, ekato vā nānāto vā bhuñjanti, āpattiyeva. Ekato nimantitā ekato vā nānāto vā gacchanti, nānāto gaṇhanti, ekato vā nānāto vā bhuñjanti, anāpatti. Cattāri pariveṇāni vā vihāre vā gantvā nānāto nimantitā, ekaṭṭhāne ṭhitesuyeva vā eko puttena eko pitarāti evampi nānāto nimantitā ekato vā nānāto vā gacchantu, ekato vā nānāto vā bhuñjantu, sace ekato gaṇhanti, gaṇabhojanaṃ hoti, sabbesaṃ āpatti. Evaṃ tāva nimantanato pasavati.

Tasmā sace koci saṅghabhattaṃ kattukāmena nimantanatthāya pesito vihāraṃ āgamma ‘‘bhante, sve amhākaṃ ghare bhikkhaṃ gaṇhathā’’ti avatvā ‘‘bhattaṃ gaṇhathā’’ti vā ‘‘saṅghabhattaṃ gaṇhathā’’ti vā ‘‘saṅgho bhattaṃ gaṇhatū’’ti vā vadati, bhattuddesakena paṇḍitena bhavitabbaṃ. Nimantanikā gaṇabhojanato, piṇḍapātikā ca dhutaṅgabhedato mocetabbā. Kathaṃ? Evaṃ tāva vattabbaṃ ‘‘sve na sakkā upāsakā’’ti. Punadivase, bhanteti. Punadivasepi na sakkāti. Evaṃ yāva aḍḍhamāsampi haritvā puna vattabbo ‘‘kiṃ tvaṃ avacā’’ti. Sace punapi ‘‘saṅghabhattaṃ gaṇhathā’’ti vadati, tato ‘‘imaṃ tāva upāsaka pupphaṃ kappiyaṃ karohi, imaṃ tiṇa’’nti evaṃ vikkhepaṃ katvā puna ‘‘tvaṃ kiṃ kathayitthā’’ti pucchitabbo. Sace punapi tatheva vadati, ‘‘āvuso, tvaṃ piṇḍapātike vā mahallakatthere vā na lacchasi, sāmaṇere lacchasī’’ti vattabbo. ‘‘Nanu, bhante, asukasmiṃ asukasmiñca gāme bhadante bhojesuṃ, ahaṃ kasmā na labhāmī’’ti ca vutte te nimantituṃ jānanti, tvaṃ na jānāsīti. Te kathaṃ nimantesuṃ, bhanteti? Te evamāhaṃsu ‘‘amhākaṃ, bhante, bhikkhaṃ gaṇhathā’’ti. Sace sopi tatheva vadati, vaṭṭati.

Atha punapi ‘‘bhattaṃ gaṇhathā’’ti vadati, ‘‘na dāni tvaṃ, āvuso, bahū bhikkhū lacchasi, tayo eva, āvuso, lacchasī’’ti vattabbo. ‘‘Nanu, bhante, amukasmiñca amukasmiñca gāme sakalaṃ bhikkhusaṅghaṃ bhojesuṃ, ahaṃ kasmā na labhāmī’’ti. ‘‘Tvaṃ nimantituṃ na jānāsī’’ti. Te kathaṃ nimantesuṃ, bhanteti? Te evamāhaṃsu ‘‘amhākaṃ, bhante, bhikkhaṃ gaṇhathā’’ti. Sace sopi tatheva ‘‘bhikkhaṃ gaṇhathā’’ti vadati, vaṭṭati. Atha punapi ‘‘bhattamevā’’ti vadati, tato vattabbo – ‘‘gaccha tvaṃ, natthamhākaṃ tava bhattenattho, nibaddhagocaro esa amhākaṃ, mayamettha piṇḍāya carissāmā’’ti. Taṃ ‘‘caratha, bhante’’ti vatvā āgataṃ pucchanti ‘‘kiṃ bho laddhā bhikkhū’’ti? Kiṃ etena, bahu ettha vattabbaṃ, therā ‘‘sve piṇḍāya carissāmā’’ti āhaṃsu, mā dāni tumhe pamajjitthāti. Dutiyadivase cetiyavattaṃ katvā ṭhitabhikkhū saṅghattherena vattabbā ‘‘āvuso, dhuragāme saṅghabhattaṃ, apaṇḍitamanusso pana agamāsi, gacchāma, dhuragāme piṇḍāya carissāmā’’ti. Bhikkhūhi therassa vacanaṃ kātabbaṃ, na dubbacehi bhavitabbaṃ, gāmadvāre aṭṭhatvāva piṇḍāya caritabbaṃ, tesu pattāni gahetvā nisīdāpetvā bhojentesu bhuñjitabbaṃ.

Sace āsanasālāya bhattaṃ ṭhapetvā rathikāsu āhiṇḍantā ārocenti ‘‘āsanasālāyaṃ, bhante, bhattaṃ gaṇhathā’’ti, na vaṭṭati. Atha pana ‘‘bhattaṃ ādāya tattha tattha gantvā bhattaṃ gaṇhathā’’ti vadanti, paṭikacceva vā vihāraṃ atiharitvā patirūpe ṭhāne ṭhapetvā āgatāgatānaṃ denti, ayaṃ abhihaṭabhikkhā nāma vaṭṭati. Sace pana bhattasālāya dānaṃ sajjetvā taṃ taṃ pariveṇaṃ pahiṇanti ‘‘bhattasālāya bhattaṃ gaṇhathā’’ti, vaṭṭati. Ye pana manussā piṇḍacārike bhikkhū disvā āsanasālaṃ sammajjitvā tattha nisīdāpetvā bhojenti, na te paṭikkhipitabbā. Ye pana gāme bhikkhaṃ alabhitvā gāmato nikkhamante bhikkhū disvā ‘‘bhante, bhattaṃ gaṇhathā’’ti vadanti, te paṭikkhipitabbā, na nivattitabbaṃ. Sace ‘‘nivattatha, bhante, bhattaṃ gaṇhathā’’ti vadanti, ‘‘nivattathā’’ti vuttapade nivattituṃ vaṭṭati. ‘‘Nivattatha, bhante, ghare bhattaṃ kataṃ, gāme bhattaṃ kata’’nti vadanti, gehe ca gāme ca bhattaṃ nāma yassa kassaci hoti, nivattituṃ vaṭṭati. ‘‘Nivattatha bhattaṃ gaṇhathā’’ti sambandhaṃ katvā vadanti, nivattituṃ na vaṭṭati. Āsanasālāto piṇḍāya carituṃ nikkhamante disvā ‘‘nisīdatha, bhante, bhattaṃ gaṇhathā’’ti vuttepi eseva nayo.

‘‘Aññatra samayā’’ti vacanato gilānasamayo cīvaradānasamayo cīvarakārasamayo addhānagamanasamayo nāvābhiruhanasamayo mahāsamayo samaṇabhattasamayoti etesu sattasu samayesu aññatarasmiṃ anāpatti. Tasmā yathā mahācammassa parato maṃsaṃ dissati, evaṃ antamaso pādāpi phālitā honti, vālikāya vā sakkharāya vā pahaṭamatte dukkhaṃ uppādenti, na sakkā ca hoti antogāme piṇḍāya carituṃ, īdise gelaññe gilānasamayoti bhuñjitabbaṃ, na lesakappiyaṃ kātabbaṃ.

Cīvaradānasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā. Etthantare ‘‘cīvaradānasamayo’’ti bhuñjitabbaṃ. Cīvare kariyamāne cīvarakārasamayoti bhuñjitabbaṃ. Yadā hi sāṭakañca suttañca labhitvā cīvaraṃ karonti, ayaṃ cīvarakārasamayo nāma, visuṃ cīvarakārasamayo nāma natthi, tasmā yo tattha cīvare kattabbaṃ yaṃ kiñci kammaṃ karoti, mahāpaccariyañhi ‘‘antamaso sūcivedhako’’tipi vuttaṃ. Tena ‘‘cīvarakārasamayo’’ti bhuñjitabbaṃ. Kurundiyaṃ pana vitthāreneva vuttaṃ ‘‘yo cīvaraṃ vicāreti chindati, moghasuttakaṃ ṭhapeti, āgantukapattaṃ ṭhapeti, paccāgataṃ sibbeti, āgantukapattaṃ bandhati, anuvātaṃ chindati ghaṭeti āropeti, tattha paccāgataṃ sibbeti, suttaṃ karoti valeti, pipphalikaṃ niseti, parivattanaṃ karoti, sabbopi cīvaraṃ karotiyevāti vuccati. Yo pana samīpe nisinno jātakaṃ vā dhammapadaṃ vā katheti, ayaṃ na cīvarakārako, etaṃ ṭhapetvā sesānaṃ gaṇabhojane anāpattī’’ti.

Addhānagamanasamaye antamaso aḍḍhayojanaṃ gantukāmenapi ‘‘aḍḍhayojanaṃ gacchissāmī’’ti bhuñjitabbaṃ, gacchantena bhuñjitabbaṃ, gatena ekadivasaṃ bhuñjitabbaṃ.

Nāvābhiruhanasamaye ‘‘nāvaṃ abhiruhissāmī’’ti bhuñjitabbaṃ, āruḷhena icchitaṭṭhānaṃ gantvāpi yāva na orohati, tāva bhuñjitabbaṃ, oruḷhena ekadivasaṃ bhuñjitabbaṃ.

Mahāsamayo nāma yattha dve tayo bhikkhū piṇḍāya caritvā yāpenti, antamaso catutthepi āgate na yāpenti, ayaṃ mahāsamayo. Yattha pana sataṃ vā sahassaṃ vā sannipatanti, tattha vattabbameva natthi, tasmā tādise kāle ‘‘mahāsamayo’’ti adhiṭṭhahitvā bhuñjitabbaṃ.

Samaṇabhattasamayo nāma yo koci paribbājakasamāpanno bhattaṃ karoti, ayaṃ samaṇabhattasamayova. Tasmā sahadhammikesu vā titthiyesu vā aññatarena yena kenaci kate bhatte ‘‘samaṇabhattasamayo’’ti bhuñjitabbaṃ. ‘‘Anāpatti samaye, dve tayo ekato bhuñjanti, piṇḍāya caritvā ekato sannipatitvā bhuñjanti, niccabhattaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ, pañca bhojanāni ṭhapetvā sabbattha anāpattī’’ti (pāci. 220) vacanato yepi akappiyanimantanaṃ sādiyitvā dve vā tayo vā ekato gahetvā bhuñjanti, tesampi anāpatti.

Tattha animantitacatutthaṃ piṇḍapātikacatutthaṃ anupasampannacatutthaṃ pattacatutthaṃ gilānacatutthanti pañcannaṃ catutthānaṃ vasena vinicchayo veditabbo. Kathaṃ? Idhekacco cattāro bhikkhū ‘‘bhattaṃ gaṇhathā’’ti nimanteti. Tesu tayo gatā, eko na gato. Upāsako ‘‘eko, bhante, thero kuhi’’nti pucchati. Nāgato upāsakāti. So aññaṃ taṃkhaṇappattaṃ kañci ‘‘ehi, bhante’’ti gharaṃ pavesetvā catunnampi bhattaṃ deti , sabbesaṃ anāpatti. Kasmā? Gaṇapūrakassa animantitattā. Tayo eva hi tattha nimantitā gaṇhiṃsu, tehi gaṇo na pūrati, gaṇapūrako ca animantito, tena gaṇo bhijjatīti. Etaṃ animantitacatutthaṃ.

Piṇḍapātikacatutthe nimantanakāle eko piṇḍapātiko hoti, so nādhivāseti, gamanavelāyaṃ pana ‘‘ehi bhante’’ti vutte anadhivāsitattā anāgacchantampi ‘‘etha bhikkhaṃ lacchathā’’ti gahetvā gacchanti, so taṃ gaṇaṃ bhindati, tasmā sabbesaṃ anāpatti.

Anupasampannacatutthe sāmaṇerena saddhiṃ nimantitā honti, sopi gaṇaṃ bhindati.

Pattacatutthe eko sayaṃ āgantvā pattaṃ peseti, evampi gaṇo bhijjati, tasmā sabbesaṃ anāpatti.

Gilānacatutthe gilānena saddhiṃ nimantitā honti, tattha gilānasseva anāpatti, itaresaṃ pana gaṇapūrako hoti. Na hi gilānena gaṇo bhijjati, tasmā tesaṃ āpatti. Mahāpaccariyaṃ pana avisesena vuttaṃ ‘‘samayaladdhako sayameva muccati, sesānaṃ gaṇapūrakattā āpattikaro hotī’’ti. Tasmā cīvaradānasamayaladdhakādīnampi vasena catukkāni veditabbāni.

Sace pana adhivāsetvā gatesupi catūsu janesu eko paṇḍito bhikkhu ‘‘ahaṃ tumhākaṃ gaṇaṃ bhindissāmi, nimantanaṃ sādiyathā’’ti vatvā yāgukhajjakāvasāne bhattatthāya pattaṃ gaṇhantānaṃ adatvā ‘‘ime tāva bhikkhū bhojetvā vissajjetha, ahaṃ pacchā anumodanaṃ katvā gamissāmī’’ti nisinno, tesu bhutvā gatesu ‘‘detha, bhante, patta’’nti upāsakena pattaṃ gahetvā bhatte dinne bhuñjitvā anumodanaṃ katvā gacchati, sabbesaṃ anāpatti. Pañcannañhi bhojanānaṃyeva vasena gaṇabhojane visaṅketaṃ natthi, odanena nimantetvā kummāsaṃ gaṇhantāpi āpajjanti, tāni ca tehi ekato na gahitāni, yāguādīhi pana visaṅketaṃ hoti, tāni tehi ekato gahitānīti evaṃ eko paṇḍito aññesampi anāpattiṃ karoti. Niccabhattanti dhuvabhattaṃ vuccati, ‘‘niccabhattaṃ gaṇhathā’’ti vadanti, bahūnaṃ ekato gahetuṃ vaṭṭati. Salākabhattādīsupi eseva nayo.

2. ‘‘Paramparabhojane aññatra samayā pācittiya’’nti (pāci. 222-223, 225) vuttaṃ paramparabhojanaṃ pana nimantanatoyeva pasavati. Yo hi ‘‘pañcannaṃ bhojanānaṃ aññatarena bhojanena bhattaṃ gaṇhathā’’tiādinā nimantito taṃ ṭhapetvā aññaṃ pañcannaṃ bhojanānaṃ aññatarabhojanaṃ bhuñjati, tassetaṃ bhojanaṃ ‘‘paramparabhojana’’nti vuccati. Evaṃ bhuñjantassa ṭhapetvā gilānasamayaṃ cīvaradānasamayaṃ cīvarakārasamayañca aññasmiṃ samaye pācittiyaṃ vuttaṃ, tasmā nimantanapaṭipāṭiyāva bhuñjitabbaṃ, na uppaṭipāṭiyā.

‘‘Anujānāmi, bhikkhave, vikappetvā paramparabhojanaṃ bhuñjitu’’nti (pāci. 226) vacanato paṭhamanimantanaṃ aññassa vikappetvāpi paribhuñjituṃ vaṭṭati. Ayaṃ (pāci. aṭṭha. 226 ādayo) vikappanā nāma sammukhāpi parammukhāpi vaṭṭati. Sammukhā disvā ‘‘mayhaṃ bhattapaccāsaṃ tuyhaṃ vikappemī’’ti vā ‘‘dammī’’ti vā vatvā bhuñjitabbaṃ, adisvā pañcasu sahadhammikesu yassa kassaci nāmaṃ gahetvā ‘‘mayhaṃ bhattapaccāsaṃ itthannāmassa vikappemī’’ti vā ‘‘dammī’’ti vā vatvā bhuñjitabbaṃ. Dve tīṇi nimantanāni pana ekasmiṃ patte pakkhipitvā missetvā ekaṃ katvā bhuñjituṃ vaṭṭati. ‘‘Anāpatti dve tayo nimantane ekato bhuñjatī’’ti (pāci. 229) hi vuttaṃ. Sace dve tīṇi kulāni nimantetvā ekasmiṃ ṭhāne nisīdāpetvā ito cito ca āharitvā bhattaṃ ākiranti, sūpabyañjanaṃ ākiranti, ekamissakaṃ hoti, etthāpi anāpatti.

Sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpatti, hatthaṃ pana anto pavesetvā paṭhamanimantanato ekampi kabaḷaṃ uddharitvā bhuttakālato paṭṭhāya yathā tathā vā bhuñjantassa anāpatti. ‘‘Sacepi tattha khīraṃ vā rasaṃ vā ākiranti, yena ajjhotthataṃ bhattaṃ ekarasaṃ hoti, koṭito paṭṭhāya bhuñjantassa anāpattī’’ti mahāpaccariyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ ‘‘khīrabhattaṃ vā rasabhattaṃ vā labhitvā nisinnassa tattheva aññepi khīrabhattaṃ vā rasabhattaṃ vā ākiranti, khīraṃ vā rasaṃ vā pivato anāpatti, bhuñjantena paṭhamaṃ laddhamaṃsakhaṇḍaṃ vā bhattapiṇḍaṃ vā mukhe pakkhipitvā koṭito paṭṭhāya bhuñjituṃ vaṭṭati. Sappipāyāsepi eseva nayo’’ti.

Mahāupāsako bhikkhuṃ nimanteti, tassa kulaṃ upagatassa upāsakopi tassa puttadārabhātubhaginiādayopi attano attano koṭṭhāsaṃ āharitvā patte pakkhipanti, ‘‘upāsakena paṭhamaṃ dinnaṃ abhuñjitvā pacchā laddhaṃ bhuñjantassa āpattī’’ti mahāaṭṭhakathāyaṃ vuttaṃ. Kurundaṭṭhakathāyaṃ ‘‘vaṭṭatī’’ti vuttaṃ. Mahāpaccariyaṃ ‘‘sace pāṭekkaṃ pacanti, attano attano pakkabhattato āharitvā denti, tattha pacchā āhaṭaṃ paṭhamaṃ bhuñjantassa pācittiyaṃ. Yadi pana sabbesaṃ ekova pāko hoti, paramparabhojanaṃ na hotī’’ti vuttaṃ. Mahāupāsako nimantetvā nisīdāpeti, añño manusso pattaṃ gaṇhāti, na dātabbaṃ. Kiṃ, bhante, na dethāti. Nanu upāsaka tayā nimantitamhāti. ‘‘Hotu, bhante, laddhaṃ laddhaṃ bhuñjathā’’ti vadati, bhuñjituṃ vaṭṭati. ‘‘Aññena āharitvā bhatte dinne āpucchitvāpi bhuñjituṃ vaṭṭatī’’ti kurundiyaṃ vuttaṃ.

Anumodanaṃ katvā gacchantaṃ dhammaṃ sotukāmā ‘‘svepi, bhante, āgaccheyyāthā’’ti sabbe nimantenti, punadivase āgantvā laddhaṃ laddhaṃ bhuñjituṃ vaṭṭati. Kasmā? Sabbehi nimantitattā. Ekopi bhikkhu piṇḍāya caranto bhattaṃ labhati, tamañño upāsako nimantetvā ghare nisīdāpeti, na ca tāva bhattaṃ sampajjati, sace so bhikkhu piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpatti. Abhuñjitvā nisinne ‘‘kiṃ, bhante, na bhuñjasī’’ti vutte ‘‘tayā nimantitattā’’ti vatvā ‘‘laddhaṃ laddhaṃ bhuñjatha, bhante’’ti vutte bhuñjituṃ vaṭṭati. Sakalena gāmena ekato hutvā nimantitassa yattha katthaci bhuñjato anāpatti. Pūgepi eseva nayo. ‘‘Anāpatti sakalena gāmena nimantito tasmiṃ gāme yattha katthaci bhuñjati, sakalena pūgena nimantito tasmiṃ pūge yattha katthaci bhuñjati, nimantiyamāno ‘bhikkhaṃ gahessāmī’ti bhaṇati, niccabhatte salākabhatte pakkhike uposathike pāṭipadike pañca bhojanāni ṭhapetvā sabbattha anāpattī’’ti (pāci. 229) vuttaṃ.

Tattha nimantiyamāno bhikkhaṃ gahessāmīti bhaṇatīti ettha ‘‘bhattaṃ gaṇhā’’ti nimantiyamāno ‘‘na mayhaṃ tava bhattenattho, bhikkhaṃ gaṇhissāmī’’ti vadati, anāpattīti attho. Ettha pana mahāpadumatthero āha ‘‘evaṃ vadanto imasmiṃ sikkhāpade animantanaṃ kātuṃ sakkoti, bhuñjanatthāya pana okāso kato hotīti neva gaṇabhojanato, na cārittato muccatī’’ti. Mahāsumatthero āha ‘‘yadaggena animantanaṃ kātuṃ sakkoti, tadaggena neva gaṇabhojanaṃ, na cārittaṃ hotī’’ti.

Tattha cārittanti –

‘‘Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo cīvaradānasamayo cīvarakārasamayo. Ayaṃ tattha samayo’’ti (pāci. 299) –

Evamāgataṃ cārittasikkhāpadaṃ vuttaṃ. Iminā hi sikkhāpadena yo pañcannaṃ bhojanānaṃ aññatarena ‘‘bhattaṃ gaṇhathā’’tiādinā akappiyanimantanena nimantito, teneva nimantanabhattena sabhatto samāno santaṃ bhikkhuṃ ‘‘ahaṃ itthannāmassa gharaṃ gacchāmī’’ti vā ‘‘cārittaṃ āpajjāmī’’ti vā īdisena vacanena anāpucchitvā yena bhattena nimantito, taṃ bhutvā vā abhutvā vā avītivatteyeva majjhanhike yasmiṃ kule nimantito, tato aññāni kulāni paviseyya, tassa vuttalakkhaṇaṃ duvidhampi samayaṃ ṭhapetvā aññattha pācittiyaṃ vuttaṃ. Tasmā akappiyanimantanena nimantiyamāno sace ‘‘bhikkhaṃ gaṇhissāmī’’ti vadati, imināpi sikkhāpadena anāpatti.

3.Santaṃbhikkhuṃ anāpucchāti ettha (pāci. aṭṭha. 298) pana kittāvatā santo hoti, kittāvatā asanto? Antovihāre yattha ṭhitassa kulāni payirupāsanacittaṃ uppannaṃ, tato paṭṭhāya yaṃ passe vā abhimukhe vā passati, yassa sakkā hoti pakativacanena ārocetuṃ, ayaṃ santo nāma, ito cito ca pariyesitvā ārocanakiccaṃ pana natthi. Yo hi evaṃ pariyesitabbo, so asantoyeva. Apica antoupacārasīmāya bhikkhuṃ disvā ‘‘āpucchissāmī’’ti gacchati. Tattha yaṃ passati, so āpucchitabbo. No ce passati, asantaṃ bhikkhuṃ anāpucchā paviṭṭho nāma hoti. Vikālagāmappavesanepi ayameva nayo.

Sace (pāci. aṭṭha. 512) pana sambahulā kenaci kammena gāmaṃ pavisanti, ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti sabbehi aññamaññaṃ āpucchitabbaṃ. Tasmiṃ gāme taṃ kammaṃ na sampajjatīti aññaṃ gāmaṃ gacchanti, gāmasatampi hotu, puna āpucchanakiccaṃ natthi. Sace pana ussāhaṃ paṭippassambhetvā vihāraṃ gacchantā antarā aññaṃ gāmaṃ pavisitukāmā honti, puna āpucchitabbameva. Kulaghare vā āsanasālāya vā bhattakiccaṃ katvā telabhikkhāya vā sappibhikkhāya vā caritukāmo hoti, sace passe bhikkhu atthi, āpucchitvā gantabbaṃ. Asante bhikkhumhi ‘‘natthī’’ti gantabbaṃ, vīthiṃ otaritvā bhikkhuṃ passati, āpucchanakiccaṃ natthi, anāpucchitvāpi caritabbameva. Gāmamajjhena maggo hoti, tena gacchantassa ‘‘telādibhikkhāya carissāmī’’ti citte uppanne sace passe bhikkhu atthi, āpucchitvā caritabbaṃ. Maggā anokkamma bhikkhāya carantassa pana āpucchanakiccaṃ natthi. Sace sīho vā byaggho vā āgacchati, megho vā uṭṭheti, añño vā koci upaddavo uppajjati, evarūpāsu āpadāsu anāpucchāpi bahigāmato antogāmaṃ pavisituṃ vaṭṭati.

4. ‘‘Na ca, bhikkhave, abhinne sarīre paṃsukūlaṃ gahetabbaṃ, yo gaṇheyya, āpatti dukkaṭassā’’ti (pārā. 137) vacanato abbhuṇhe allasarīre paṃsukūlaṃ na gahetabbaṃ, gaṇhanto dukkaṭaṃ āpajjati. Upaddavā ca tassa honti, bhinne pana gahetuṃ vaṭṭati.

Kittāvatā pana bhinnaṃ hoti? Kākakulalasoṇasiṅgālādīhi mukhatuṇḍakena vā dāṭhāya vā īsakaṃ phālitamattenapi. Yassa pana patato ghaṃsanena chavimattaṃ chinnaṃ hoti, cammaṃ acchinnaṃ, etaṃ abhinnameva, camme pana chinne bhinnaṃ. Yassapi sajīvakāleyeva pabhinnā gaṇḍakuṭṭhapīḷakā vā vaṇo vā hoti, idampi bhinnaṃ, tatiyadivasato pabhuti uddhumātakādibhāvena kuṇapabhāvaṃ upagatampi bhinnameva. Sabbena sabbaṃ pana abhinnepi susānagopakehi vā aññehi vā manussehi gāhāpetuṃ vaṭṭati. No ce aññaṃ labhati, satthakena vā kenaci vā vaṇaṃ katvā gahetabbaṃ. Visabhāgasarīre pana satiṃ upaṭṭhapetvā samaṇasaññaṃ uppādetvā sīse vā hatthapādapiṭṭhiyaṃ vā vaṇaṃ katvā gahetuṃ vaṭṭati.

5.Acchinnacīvarakena bhikkhunā kathaṃ paṭipajjitabbanti? ‘‘Anujānāmi, bhikkhave, acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. Yaṃ āvāsaṃ paṭhamaṃ upagacchati, sace tattha hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā bhisicchavi vā, taṃ gahetvā pārupituṃ ‘labhitvā odahissāmī’ti. No ce hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā bhisicchavi vā, tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tveva naggena āgantabbaṃ, yo āgaccheyya, āpatti dukkaṭassā’’ti (pārā. 517) vacanato idha vuttanayena paṭipajjitabbaṃ.

Ayaṃ panettha anupubbakathā (pārā. aṭṭha. 2.517). Sace hi core passitvā daharā pattacīvarāni gahetvā palātā, corā therānaṃ nivāsanapārupanamattaṃyeva haritvā gacchanti, therehi neva tāva cīvaraṃ viññāpetabbaṃ, na sākhāpalāsaṃ bhañjitabbaṃ. Atha daharā sabbaṃ bhaṇḍakaṃ chaḍḍetvā palātā, corā therānañca nivāsanapārupanaṃ tañca bhaṇḍakaṃ haritvā gacchanti, daharehi āgantvā attano nivāsanapārupanāni na tāva therānaṃ dātabbāni. Na hi te anacchinnacīvarā attano atthāya sākhāpalāsaṃ bhañjituṃ labhanti, acchinnacīvarānaṃ pana atthāya labhanti. Acchinnacīvarāva attanopi paresampi atthāya labhanti, tasmā therehi vā sākhāpalāsaṃ bhañjitvā vākādīhi ganthetvā daharānaṃ dātabbaṃ, daharehi vā therānaṃ atthāya bhañjitvā ganthetvā tesaṃ hatthe datvā vā adatvā vā attanā nivāsetvā attano nivāsanapārupanāni therānaṃ dātabbāni, neva bhūtagāmapātabyatāya pācittiyaṃ hoti, na tesaṃ dhāraṇe dukkaṭaṃ.

Sace antarāmagge rajakattharaṇaṃ vā hoti, aññe vā tādise manusse passanti, cīvaraṃ viññāpetabbaṃ. Yāni ca nesaṃ te vā viññattamanussā aññe vā sākhāpalāsanivāsane bhikkhū disvā ussāhajātā vatthāni denti, tāni sadasāni vā hontu adasāni vā nīlādinānāvaṇṇāni vā, kappiyānipi akappiyānipi sabbānipi acchinnacīvaraṭṭhāne ṭhitattā tesaṃ nivāsetuñca pārupituñca vaṭṭanti.

Vuttampihetaṃ parivāre –

‘‘Akappakataṃ nāpi rajanāya rattaṃ,

Tena nivattho yenakāmaṃ vajeyya;

Na cassa hoti āpatti,

So ca dhammo sugatena desito;

Pañhāmesā kusalehi cintitā’’ti. (pari. 481);

Ayañhi pañho acchinnacīvarakabhikkhuṃ sandhāya vutto. Atha pana titthiyehi samāgacchanti, te ca nesaṃ kusacīravākacīraphalakacīrāni denti, tānipi laddhiṃ aggahetvā nivāsetuṃ vaṭṭanti, nivāsetvāpi laddhi na gahetabbā.

Yaṃ āvāsaṃ paṭhamaṃ upagacchanti, tattha vihāracīvarādīsu yaṃ atthi, taṃ anāpucchāpi gahetvā nivāsetuṃ vā pārupituṃ vā labhati. Tañca kho ‘‘labhitvā odahissāmi, puna ṭhapessāmī’’ti adhippāyena, na mūlacchejjāya. Labhitvā ca pana ñātito vā upaṭṭhākato vā aññato vā kutoci pākatikameva kātabbaṃ. Videsagatena pana ekasmiṃ saṅghike āvāse saṅghikaparibhogena bhuñjanatthāya ṭhapetabbaṃ. Sacassa paribhogeneva taṃ jīrati vā nassati vā, gīvā na hoti. Sace pana etesaṃ vuttappakārānaṃ gihivatthādīnaṃ bhisicchavipariyantānaṃ kiñci na labhati, tena tiṇena vā paṇṇena vā paṭicchādetvā āgantabbanti.

6. ‘‘Na, bhikkhave, paṭibhānacittaṃ kārāpetabbaṃ itthirūpakaṃ purisarūpakaṃ, yo kārāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 299) vacanato itthipurisarūpaṃ kātuṃ vā kārāpetuṃ vā bhikkhuno na vaṭṭati. Na kevalaṃ (cūḷava. aṭṭha. 299) itthipurisarūpameva, tiracchānarūpampi antamaso gaṇḍuppādarūpaṃ bhikkhuno sayaṃ kātuṃ vā ‘‘karohī’’ti vattuṃ vā na vaṭṭati, ‘‘upāsaka dvārapālaṃ karohī’’ti vattumpi na labhati. Jātakapakaraṇaasadisadānādīni pana pasādanīyāni nibbidāpaṭisaṃyuttāni vā vatthūni parehi kārāpetuṃ labhati, mālākammādīni sayampi kātuṃ labhati.

7. ‘‘Na, bhikkhave, vippakatabhojano bhikkhu vuṭṭhāpetabbo, yo vuṭṭhāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 316) vacanato antaraghare (cūḷava. aṭṭha. 316) vā vihāre vā araññe vā yattha katthaci bhuñjamāno bhikkhu aniṭṭhite bhojane na vuṭṭhāpetabbo, antaraghare pacchā āgatena bhikkhaṃ gahetvā gantabbaṃ. Sace manussā vā bhikkhū vā ‘‘pavisathā’’ti vadanti, ‘‘mayi pavisante bhikkhū uṭṭhahissantī’’ti vattabbaṃ. ‘‘Etha, bhante, āsanaṃ atthī’’ti vutte pana pavisitabbaṃ. Sace koci kiñci na vadati, āsanasālaṃ gantvā atisamīpaṃ agantvā sabhāgaṭṭhāne ṭhātabbaṃ. Okāse kate ‘‘pavisathā’’ti vuttena pavisitabbaṃ. Sace pana yaṃ āsanaṃ tassa pāpuṇāti, tattha abhuñjanto bhikkhu nisinno hoti, taṃ uṭṭhāpetuṃ vaṭṭati. Yāgukhajjakādīsu pana yaṃ kiñci pivitvā khāditvā vā yāva añño āgacchati, tāva nisinnaṃ rittahatthampi uṭṭhāpetuṃ na vaṭṭati. Vippakatabhojanoyeva hi so hoti.

Sace pana āpattiṃ atikkamitvāpi vuṭṭhāpetiyeva, yaṃ so vuṭṭhāpeti, ayañca bhikkhu pavārito hoti, tena vattabbo ‘‘gaccha udakaṃ āharāhī’’ti. Vuḍḍhataraṃ bhikkhuṃ āṇāpetuṃ idameva ekaṭṭhānaṃ. Sace so udakampi na āharati, sādhukaṃ sitthāni gilitvā vuḍḍhassa āsanaṃ dātabbaṃ. Vuttampi cetaṃ –

‘‘Sace vuṭṭhāpeti, pavārito ca hoti, ‘gaccha udakaṃ āharā’ti vattabbo. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, sādhukaṃ sitthāni gilitvā vuḍḍhassa āsanaṃ dātabbaṃ. Natvevāhaṃ, bhikkhave, ‘kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaṃ paṭibāhitabba’nti vadāmi, yo paṭibāheyya, āpatti dukkaṭassā’’ti (cūḷava. 316).

8. ‘‘Anujānāmi, bhikkhave, navakena bhikkhunā uddisantena samake vā āsane nisīdituṃ uccatare vā dhammagāravena, therena bhikkhunā uddisāpentena samake vā āsane nisīdituṃ nīcatare vā dhammagāravenā’’ti (cūḷava. 320) vacanato navakatarena bhikkhunā uddisantena uccatarepi āsane nisīdituṃ, vuḍḍhatarena bhikkhunā uddisāpentena nīcatarepi āsane nisīdituṃ vaṭṭati.

9. ‘‘Anujānāmi , bhikkhave, tivassantarena saha nisīditu’’nti (cūḷava. 320) vacanato tivassantarena bhikkhunā saddhiṃ ekāsane nisīdituṃ vaṭṭati. Tivassantaro (cūḷava. aṭṭha. 320) nāma yo dvīhi vassehi mahantataro vā daharataro vā hoti, yo pana ekena vassena mahantataro vā daharataro vā, yo vā samānavasso, tattha vattabbameva natthi, ime sabbe ekasmiṃ mañce vā pīṭhe vā dve dve hutvā nisīdituṃ labhanti. ‘‘Anujānāmi, bhikkhave, duvaggassa mañcaṃ duvaggassa pīṭha’’nti (cūḷava. 320) hi vuttaṃ.

10. Yaṃ pana tiṇṇaṃ pahoti, taṃ saṃhārimaṃ vā hotu asaṃhārimaṃ vā, tathārūpe api phalakakhaṇḍe anupasampannenapi saddhiṃ nisīdituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, yaṃ tiṇṇaṃ pahoti, ettakaṃ pacchimaṃ dīghāsana’’nti (cūḷava. 320) hi vuttaṃ. ‘‘Anujānāmi, bhikkhave, ṭhapetvā paṇḍakaṃ mātugāmaṃ ubhatobyañjanakaṃ asamānāsanikehi saha dīghāsane nisīditu’’nti (cūḷava. 320) vacanato pana dīghāsanepi paṇḍakādīhi saha nisīdituṃ na vaṭṭati.

11. Gilānaṃ upaṭṭhahantena ‘‘natthi vo, bhikkhave, mātā, natthi pitā, ye vo upaṭṭhaheyyuṃ, tumhe ce, bhikkhave, aññamaññaṃ na upaṭṭhahissatha, atha ko carahi upaṭṭhahissati. Yo, bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyā’’ti (mahāva. 365) imaṃ bhagavato anusāsaniṃ anussarantena sakkaccaṃ upaṭṭhātabbo.

Sace upajjhāyo hoti, upajjhāyena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace ācariyo hoti, ācariyena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace saddhivihāriko hoti, saddhivihārikena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace antevāsiko hoti, antevāsikena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace samānupajjhāyako hoti, samānupajjhāyakena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace samānācariyako hoti, samānācariyakena yāvajīvaṃ upaṭṭhātabbo, vuṭṭhānamassa āgametabbaṃ. Sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā, saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, āpatti dukkaṭassā’’ti (mahāva. 365) –

Vacanato yassa (mahāva. aṭṭha. 365) te upajjhāyādayo tasmiṃ vihāre natthi, āgantuko hoti ekacārikabhikkhu, saṅghassa bhāro, tasmā saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, sakalassa saṅghassa āpatti. Vāraṃ ṭhapetvā jaggantesu pana yo attano vāre na jaggati, tasseva āpatti, saṅghattheropi vārato na muccati. Sace sakalo saṅgho ekassa bhāraṃ karoti, eko vā vattasampanno bhikkhu ‘‘ahameva jaggissāmī’’ti jaggati, saṅgho āpattito muccati.

Gilānena pana –

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato gilāno dūpaṭṭho hoti. Asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ na paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ nāvikattā hoti ‘abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhito’ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hotī’’ti (mahāva. 366) –

Evaṃ vuttāni pañca ayuttaṅgāni ārakā parivajjetvā –

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato gilāno sūpaṭṭho hoti. Sappāyakārī hoti, sappāye mattaṃ jānāti, bhesajjaṃ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ āvikattā hoti ‘abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhito’ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hotī’’ti (mahāva. 366) –

Evaṃ vuttapañcaṅgasamannāgatena bhavitabbaṃ.

Gilānupaṭṭhākena ca –

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ. Na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ na jānāti, asappāyaṃ upanāmeti, sappāyaṃ apanāmeti, āmisantaro gilānaṃ upaṭṭhāti, no mettacitto, jegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, na paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetu’’nti (mahāva. 366) –

Evaṃ vuttāni pañca ayuttaṅgāni ārakā parivajjetvā –

‘‘Pañcahi, bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ. Paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti, sappāyaṃ upanāmeti, mettacitto gilānaṃ upaṭṭhāti, no āmisantaro, ajegucchī hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetu’’nti (mahāva. 366) –

Evaṃ vuttapañcaṅgasamannāgatena bhavitabbaṃ.

12. Dhammiṃ kathaṃ karontena (mahāva. aṭṭha. 2.180) ca ‘‘sīlavā hi tvaṃ katakusalo, kasmā mīyamāno bhāyasi, nanu sīlavato saggo nāma maraṇamattapaṭibaddhoyevā’’ti evaṃ gilānassa bhikkhuno maraṇavaṇṇo na saṃvaṇṇetabbo. Sace hi tassa saṃvaṇṇanaṃ sutvā āhārupacchedādinā upakkamena ekajavanavārāvasesepi āyusmiṃ antarā kālaṃ karoti, imināva mārito hoti. Paṇḍitena pana bhikkhunā iminā nayena anusiṭṭhi dātabbā ‘‘sīlavato nāma anacchariyā maggaphaluppatti, tasmā vihārādīsu āsattiṃ akatvā buddhagataṃ dhammagataṃ saṅghagataṃ kāyagatañca satiṃ upaṭṭhapetvā manasikāre appamādo kātabbo’’ti. Maraṇavaṇṇepi saṃvaṇṇite so tāya saṃvaṇṇanāya kañci upakkamaṃ akatvā attano dhammatāya yathāyunā yathānusandhināva marati, tappaccayā saṃvaṇṇako āpattiyā na kāretabbo.

13. ‘‘Na ca, bhikkhave, attānaṃ pātetabbaṃ, yo pāteyya, āpatti dukkaṭassā’’ti (pārā. 183) vacanato gilānena (pārā. aṭṭha. 2.182-183) bhikkhunāpi yena kenaci upakkamena antamaso āhārupacchedanenapi attā na māretabbo. Yopi gilāno vijjamāne bhesajje ca upaṭṭhākesu ca maritukāmo āhāraṃ upacchindati, dukkaṭameva. Yassa pana mahāābādho cirānubandho, bhikkhū upaṭṭhahantā kilamanti jigucchanti, ‘‘kadā nu kho gilānato muccissāmā’’ti aṭṭīyanti. Sace so ‘‘ayaṃ attabhāvo paṭijaggiyamānopi na tiṭṭhati, bhikkhū ca kilamantī’’ti āhāraṃ upacchindati, bhesajjaṃ na sevati, vaṭṭati. Yo pana ‘‘ayaṃ rogo kharo, āyusaṅkhārā na tiṭṭhanti, ayañca me visesādhigamo hatthappatto viya dissatī’’ti upacchindati, vaṭṭatiyeva. Agilānassapi uppannasaṃvegassa ‘‘āhārapariyesanaṃ nāma papañco, kammaṭṭhānameva anuyuñjissāmī’’ti kammaṭṭhānasīsena upacchindantassa vaṭṭati. Visesādhigamaṃ byākaritvā āhāraṃ upacchindati, na vaṭṭati. Sabhāgānañhi lajjībhikkhūnaṃ kathetuṃ vaṭṭati.

14. ‘‘Na ca, bhikkhave, appaṭivekkhitvā āsane nisīditabbaṃ, yo nisīdeyya, āpatti dukkaṭassā’’ti (pārā. 180) vacanato āsanaṃ anupaparikkhitvā na nisīditabbaṃ. Kīdisaṃ (pārā. aṭṭha. 2.180) pana āsanaṃ upaparikkhitabbaṃ, kīdisaṃ na upaparikkhitabbaṃ? Yaṃ suddhaṃ āsanameva hoti apaccattharaṇakaṃ, yañca āgantvā ṭhitānaṃ passataṃyeva attharīyati, taṃ na paccavekkhitabbaṃ, nisīdituṃ vaṭṭati. Yampi manussā sayaṃ hatthena akkamitvā ‘‘idha bhante nisīdathā’’ti denti, tasmimpi vaṭṭati. Sacepi paṭhamameva āgantvāpi nisinnā pacchā uddhaṃ vā adho vā saṅkamanti, paṭivekkhaṇakiccaṃ natthi. Yampi tanukena vatthena yathā talaṃ dissati, evaṃ paṭicchannaṃ hoti, tasmimpi paṭivekkhaṇakiccaṃ natthi. Yaṃ pana paṭikacceva pāvārakojavādīhi atthataṃ hoti, taṃ hatthena parāmasitvā sallakkhetvā nisīditabbaṃ. Mahāpaccariyaṃ pana ‘‘ghanasāṭakenapi atthate yasmiṃ vali na paññāyati, taṃ na paṭivekkhitabba’’nti vuttaṃ.

15. ‘‘Na , bhikkhave, davāya silā paṭivijjhitabbā, yo paṭivijjheyya, āpatti dukkaṭassā’’ti (pārā. 183) vacanato hasādhippāyena pāsāṇo na pavaṭṭetabbo. Na kevalañca (pārā. aṭṭha. 2.182-183) pāsāṇo, aññampi yaṃ kiñci dārukhaṇḍaṃ vā iṭṭhakakhaṇḍaṃ vā hatthena vā yantena vā paṭivijjhituṃ na vaṭṭati. Cetiyādīnaṃ atthāya pāsāṇādayo hasantā hasantā pavaṭṭentipi khipantipi ukkhipantipi, ‘‘kammasamayo’’ti vaṭṭati, aññampi īdisaṃ navakammaṃ vā karontā bhaṇḍakaṃ vā dhovantā rukkhaṃ vā dhovanadaṇḍakaṃ vā ukkhipitvā paṭivijjhanti, vaṭṭati, bhattavissaggakālādīsu kāke vā soṇe vā kaṭṭhaṃ vā kathalaṃ vā khipitvā palāpenti, vaṭṭati.

16. ‘‘Na, bhikkhave, dāyo ālimpitabbo, yo ālimpeyya, āpatti dukkaṭassā’’ti (cūḷava. 283) vacanato vane aggi na dātabbo. Sace (pārā. aṭṭha. 2.190) pana ‘‘etthantare yo koci satto maratū’’ti aggiṃ deti, pārājikānantariyathullaccayapācittiyavatthūnaṃ anurūpato pārājikādīni akusalarāsi ca hoti. ‘‘Allatiṇavanappatayo ḍayhantū’’ti aggiṃ dentassa pācittiyaṃ, ‘‘dabbūpakaraṇāni vinassantū’’ti aggiṃ dentassa dukkaṭaṃ. ‘‘Khiḍḍādhippāyenapi dukkaṭa’’nti saṅkhepaṭṭhakathāyaṃ vuttaṃ. ‘‘Yaṃ kiñci allasukkhaṃ saindriyānindriyaṃ ḍayhatū’’ti aggiṃ dentassa vatthuvasena pārājikathullaccayapācittiyadukkaṭāni veditabbāni.

Paṭaggidānaṃ pana parittakaraṇañca bhagavatā anuññātaṃ, tasmā araññe vanakammikehi vā dinnaṃ sayaṃ vā uṭṭhitaṃ aggiṃ āgacchantaṃ disvā ‘‘tiṇakuṭiyo mā vinassantū’’ti tassa aggino paṭiaggiṃ dātuṃ vaṭṭati, yena saddhiṃ āgacchanto aggi ekato hutvā nirupādāno nibbāti. ‘‘Parittampi kātuṃ vaṭṭatī’’ti tiṇakuṭikānaṃ samantā bhūmitacchanaṃ parikhākhaṇanaṃ vā, yathā āgato aggi upādānaṃ alabhitvā nibbāti, etañca sabbaṃ uṭṭhiteyeva aggismiṃ asati anupasampanne sayampi kātuṃ vaṭṭati. Anuṭṭhite pana anupasampannehi kappiyavohārena kāretabbaṃ, udakena pana nibbāpentehi appāṇakameva udakaṃ āsiñcitabbaṃ.

17. Assaddhesu (pārā. aṭṭha. 2.181) micchādiṭṭhikulesu sakkaccaṃ paṇītabhojanaṃ labhitvā anupaparikkhitvā neva attanā paribhuñjitabbaṃ, na paresaṃ dātabbaṃ. Visamissampi hi tāni kulāni piṇḍapātaṃ denti. Yampi ābhidosikaṃ bhattaṃ vā khajjakaṃ vā tato labhati, tampi na paribhuñjitabbaṃ. Apihitavatthumpi hi sappavicchikādīhi adhisayitaṃ chaḍḍanīyadhammaṃ tāni kulāni denti. Gandhahaliddādimakkhitopi tato piṇḍapāto na gahetabbo. Sarīre rogaṭṭhānāni puñchitvā ṭhapitabhattampi hi tāni dātabbaṃ maññantīti.

18. ‘‘Anāpatti, bhikkhave, gopakassa dāne’’ti (pārā. 156) vuttaṃ. Tattha (pārā. aṭṭha. 1.156) kataraṃ gopakadānaṃ vaṭṭati, kataraṃ na vaṭṭati? Mahāsumatthero tāva āha ‘‘yaṃ gopakassa paricchinditvā dinnaṃ hoti ‘ettakaṃ divase divase gaṇhā’ti, tadeva vaṭṭati, tato uttari na vaṭṭatī’’ti. Mahāpadumatthero panāha ‘‘kiṃ gopakānaṃ paṇṇaṃ āropetvā nimittasaññaṃ vā katvā dinnaṃ atthi, etesaṃ hatthe vissaṭṭhakassa ete issarā, tasmā yaṃ denti, taṃ bahukampi vaṭṭatī’’ti. Kurundaṭṭhakathāyaṃ pana vuttaṃ ‘‘manussānaṃ ārāmaṃ vā aññaṃ vā phalāphalaṃ dārakā rakkhanti, tehi dinnaṃ vaṭṭati, āharāpetvā pana na gahetabbaṃ. Saṅghike pana cetiyassa santake ca keṇiyā gahetvā rakkhantasseva dānaṃ vaṭṭati, vetanena rakkhantassa attano bhāgamattaṃ vaṭṭatī’’ti. Mahāpaccariyaṃ pana ‘‘yaṃ gihīnaṃ ārāmarakkhakā bhikkhūnaṃ denti, etampi vaṭṭati. Bhikkhusaṅghassa ārāmagopakā yaṃ attano bhatiyā khaṇḍitvā denti, etaṃ vaṭṭati. Yopi upaḍḍhārāmaṃ vā kecideva rukkhe vā bhatiṃ labhitvā rakkhati, tassapi attano sampattarukkhatoyeva dātuṃ vaṭṭati, keṇiyā gahetvā rakkhantassa pana sabbampi vaṭṭatī’’ti vuttaṃ. Etaṃ pana sabbaṃ byañjanato nānaṃ, atthato ekameva, tasmā adhippāyaṃ ñatvā gahetabbaṃ.

Apicettha ayampi vinicchayo veditabbo (pārā. aṭṭha. 1.156) – yattha āvāsikā āgantukānaṃ na denti, phalavāre ca sampatte aññesaṃ abhāvaṃ disvā corikāya attanāva khādanti, tattha āgantukehi ghaṇṭiṃ paharitvā bhājetvā paribhuñjituṃ vaṭṭati. Yattha pana āvāsikā rukkhe rakkhitvā phalavāre sampatte bhājetvā khādanti, catūsu paccayesu sammā upanenti, anissarā tattha āgantukā. Yepi rukkhā cīvaratthāya niyametvā dinnā, tesupi āgantukā anissarā. Esa nayo sesapaccayatthāya niyametvā dinnepi. Ye pana tathā aniyametvā āvāsikā ca te rakkhitvā gopetvā corikāya paribhuñjanti, na tesu āvāsikānaṃ katikāya ṭhātabbaṃ. Ye phalaparibhogatthāya dinnā, āvāsikā ca ne rakkhitvā gopetvā sammā upanenti, tesuyeva tesaṃ katikāya ṭhātabbaṃ. Mahāpaccariyaṃ pana vuttaṃ ‘‘catunnaṃ paccayānaṃ niyametvā dinnaṃ theyyacittena paribhuñjanto bhaṇḍaṃ agghāpetvā kāretabbo, paribhogavasena bhājetvā paribhuñjantassa bhaṇḍadeyyaṃ. Yaṃ panettha senāsanatthāya niyamitaṃ, taṃ paribhogavaseneva bhājetvā paribhuñjantassa thullaccayañca bhaṇḍadeyyañcā’’ti.

Odissa cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace dubbhikkhaṃ hoti, bhikkhū piṇḍapātena kilamanti, cīvaraṃ pana sulabhaṃ, saṅghasuṭṭhutāya apalokanakammaṃ katvā piṇḍapātepi upanetuṃ vaṭṭati. Senāsanena gilānapaccayena vā kilamantesu saṅghasuṭṭhutāya apalokanakammaṃ katvā tadatthāyapi upanetuṃ vaṭṭati. Odissa piṇḍapātatthāya ca gilānapaccayatthāya ca dinnepi eseva nayo. Odissa senāsanatthāya dinnaṃ pana garubhaṇḍaṃ hoti, taṃ rakkhitvā gopetvā tadatthameva upanetabbaṃ. Sace pana dubbhikkhaṃ hoti, bhikkhū piṇḍapātena na yāpenti, ettha rājarogacorabhayādīhi aññattha gacchantānaṃ vihārā palujjanti, tālanāḷikerādike vināsenti, senāsanapaccayaṃ pana nissāya yāpetuṃ sakkā hoti, evarūpe kāle senāsanaṃ vissajjetvāpi senāsanajagganatthāya paribhogo bhagavatā anuññāto. Tasmā ekaṃ vā dve vā varasenāsanāni ṭhapetvā itarāni lāmakakoṭiyā piṇḍapātatthāya vissajjetuṃ vaṭṭanti, mūlavatthucchedaṃ pana katvā na upanetabbaṃ.

Yo pana ārāmo catupaccayatthāya niyametvā dinno, tattha apalokanakammaṃ na kātabbaṃ. Yena paccayena pana ūnaṃ, tadatthaṃ upanetuṃ vaṭṭati, ārāmo paṭijaggitabbo, vetanaṃ datvāpi jaggāpetuṃ vaṭṭati. Ye pana vetanaṃ labhitvā ārāmeyeva gehaṃ katvā vasantā rakkhanti, te ce āgatānaṃ bhikkhūnaṃ nāḷikeraṃ vā tālapakkaṃ vā denti, yaṃ tesaṃ saṅghena anuññātaṃ hoti ‘‘divase divase ettakaṃ nāma khādathā’’ti, tadeva te dātuṃ labhanti, tato uttari tesaṃ dentānampi gahetuṃ na vaṭṭanti. Yo pana ārāmaṃ keṇiyā gahetvā saṅghassa catupaccayatthāya kappiyabhaṇḍameva deti, ayaṃ bahukampi dātuṃ labhati. Cetiyassa padīpatthāya vā khaṇḍaphullapaṭisaṅkharaṇatthāya vā dinnaārāmopi jaggitabbo, vetanaṃ datvāpi jaggāpetabbo. Vetanañca panettha cetiyasantakampi saṅghasantakampi dātuṃ vaṭṭati. Etampi ārāmaṃ vetanena tattheva vasitvā rakkhantānañca keṇiyā gahetvā kappiyabhaṇḍadāyakānañca tatthajātakaphaladānaṃ vuttanayeneva veditabbaṃ.

19. Dhammikarakkhaṃ (pāci. aṭṭha. 679) yācantena atītaṃ anāgataṃ vā ārabbha odissa ācikkhituṃ na vaṭṭati. Atītañhi ārabbha atthi odissa ācikkhanā, atthi anodissa ācikkhanā, anāgataṃ ārabbhapi atthi odissa ācikkhanā, atthi anodissa ācikkhanā. Kathaṃ atītaṃ ārabbha odissa ācikkhanā hoti? Bhikkhūnaṃ vihāre gāmadārakā vā dhuttādayo vā ye keci anācāraṃ ācaranti, rukkhaṃ vā chindanti, phalāphalaṃ vā haranti, parikkhāre vā acchindanti, bhikkhu vohārike upasaṅkamitvā ‘‘amhākaṃ vihāre idaṃ nāma kata’’nti vadati. ‘‘Kenā’’ti vutte ‘‘asukena ca asukena cā’’ti ācikkhati. Evaṃ atītaṃ ārabbha odissa ācikkhanā hoti, sā na vaṭṭati. Tañce sutvā te vohārikā tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhussa gīvā hoti, ‘‘daṇḍaṃ gaṇhissantī’’ti adhippāyepi sati gīvāyeva hoti. Sace pana ‘‘tassa daṇḍaṃ gaṇhathā’’ti vadati, pañcamāsakamatte gahite pārājikaṃ hoti. ‘‘Kenā’’ti vutte pana ‘‘asukenāti vattuṃ amhākaṃ na vaṭṭati, tumheyeva jānissatha. Kevalañhi mayaṃ rakkhaṃ yācāma, taṃ no detha, avahaṭabhaṇḍañca āharāpethā’’ti vattabbaṃ. Evaṃ anodissa ācikkhanā hoti, sā vaṭṭati. Evaṃ vutte sacepi te vohārikā kārake gavesitvā tesaṃ daṇḍaṃ karonti, sabbasāpateyyepi gahite bhikkhuno neva gīvā, na āpatti. Parikkhāraṃ harante disvā tesaṃ anatthakāmatāya ‘‘coro coro’’ti vattumpi na vaṭṭati. Evaṃ vuttepi hi yaṃ tesaṃ daṇḍaṃ karonti, sabbaṃ bhikkhuno gīvā hoti. Attano vacanakaraṃ pana ‘‘iminā me parikkhāro gahito, taṃ āharāpehi, mā cassa daṇḍaṃ karohī’’ti vattuṃ vaṭṭati. Dāsadāsīvāpiādīnampi atthāya aḍḍaṃ karonti ayaṃ akappiyaaḍḍo nāma, na vaṭṭati.

Kathaṃ anāgataṃ ārabbha odissa ācikkhanā hoti? Vuttanayeneva parehi anācārādīsu katesu bhikkhu vohārike evaṃ vadati ‘‘amhākaṃ vihāre idañcidañca karonti, rakkhaṃ no detha āyatiṃ akaraṇatthāyā’’ti. ‘‘Kena evaṃ kata’’nti vutte ca ‘‘asukena ca asukena cā’’ti ācikkhati. Evaṃ anāgataṃ ārabbha odissa ācikkhanā hoti, sāpi na vaṭṭati. Tesañhi daṇḍe kate purimanayeneva sabbaṃ bhikkhussa gīvā, sesaṃ purimasadisameva. Sace vohārikā ‘‘bhikkhūnaṃ vihāre evarūpaṃ anācāraṃ karontānaṃ imaṃ nāma daṇḍaṃ karomā’’ti bheriṃ carāpetvā āṇāya atiṭṭhamāne pariyesitvā daṇḍaṃ karonti, bhikkhuno neva gīvā, na āpatti. Vihārasīmāya rukkhādīni chindantānaṃ vāsipharasuādīni gahetvā pāsāṇehi koṭṭenti, na vaṭṭati. Sace dhārā bhijjati, kārāpetvā dātabbā. Upadhāvitvā tesaṃ parikkhāre gaṇhanti, tampi na kātabbaṃ. Lahuparivattañhi cittaṃ, theyyacetanāya uppannāya mūlacchejjampi gaccheyya.

20. Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍetuṃ vā chaḍḍāpetuṃ vā na vaṭṭati. Cattāripi (pāci. aṭṭha. 826) vatthūni ekapayogena chaḍḍentassa ekameva dukkaṭaṃ, pāṭekkaṃ chaḍḍentassa vatthugaṇanāya dukkaṭāni. Āṇattiyampi eseva nayo. Dantakaṭṭhachaḍḍanepi dukkaṭameva. Oloketvā vā avalañje vā uccārādīni chaḍḍentassa anāpatti. Yampi manussānaṃ upabhogaparibhogaṃ ropimaṃ khettaṃ hotu nāḷikerādiārāmo vā, tatthāpi yattha katthaci ropimaharitaṭṭhāne etāni vatthūni chaḍḍetuṃ na vaṭṭati. Chaḍḍentassa purimanayeneva āpattibhedo veditabbo. Khette vā ārāme vā nisīditvā bhuñjamāno ucchuādīni vā khādamāno gacchanto ucchiṭṭhodakacalakādīni haritaṭṭhāne chaḍḍeti, antamaso udakaṃ pivitvā matthakacchinnanāḷikerampi chaḍḍeti, dukkaṭaṃ. Kasitaṭṭhāne nikkhittabīje aṅkure uṭṭhitepi avuṭṭhitepi dukkaṭameva. Anikkhittabījesu pana khettakoṇādīsu vā asañjātaropimesu khettamariyādādīsu vā chaḍḍetuṃ vaṭṭati, manussānaṃ kacavarachaḍḍanaṭṭhānepi vaṭṭati. Manussesu sassaṃ uddharitvā gatesu chaḍḍitakhettaṃ nāma hoti, tattha vaṭṭati. Yattha pana ‘‘lāyitampi pubbaṇṇādi puna uṭṭhahissatī’’ti rakkhanti, tattha na vaṭṭati.

21. ‘‘Na , bhikkhave, nahāyamānena bhikkhunā rukkhe kāyo ugghaṃsetabbo, yo ugghaṃseyya, āpatti dukkaṭassā’’ti (cūḷava. 243) vacanato nahāyantena (cūḷava. aṭṭha. 243 ādayo) rukkhe vā nahānatitthe nikhanitvā ṭhapitatthambhe vā iṭṭhakasilādārukuṭṭānaṃ aññatarasmiṃ kuṭṭe vā kāyo na ghaṃsetabbo.

‘‘Na, bhikkhave, aṭṭāne nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassā’’ti (cūḷava. 243) vacanato aṭṭānepi nahāyituṃ na vaṭṭati. Aṭṭānaṃ nāma rukkhaṃ phalakaṃ viya tacchetvā aṭṭhapadākārena rājiyo chinditvā nahānatitthe nikhananti, tattha cuṇṇāni ākiritvā manussā kāyaṃ ghaṃsanti.

‘‘Na, bhikkhave, gandhabbahatthakena nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassā’’ti (cūḷva. 243) vacanato nahānatitthe ṭhapitena dārumayahatthena cuṇṇāni gahetvā manussā sarīraṃ ghaṃsanti, tena nahāyituṃ na vaṭṭati.

‘‘Na, bhikkhave, kuruvindakasuttiyā nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassā’’ti (cūḷava. 243) vacanato kuruvindakasuttiyāpi nahāyituṃ na vaṭṭati. Kuruvindakasutti nāma kuruvindakapāsāṇacuṇṇāni lākhāya bandhitvā kataguḷikakalāpako vuccati, yaṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti.

‘‘Na, bhikkhave, viggayha parikammaṃ kārāpetabbaṃ, yo kārāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 243) vacanato aññamaññaṃ sarīrena ghaṃsituṃ na vaṭṭati.

‘‘Na, bhikkhave, mallakena nahāyitabbaṃ, yo nahāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, gilānassa akatamallaka’’nti (cūḷava. 243-244) vacanato makaradaṇḍake chinditvā mallakamūlasaṇṭhānena kataṃ ‘‘mallaka’’nti vuccati, idaṃ gilānassapi na vaṭṭati. Akatamallakaṃ nāma dante acchinditvā kataṃ, idaṃ agilānassa na vaṭṭati, iṭṭhakakhaṇḍaṃ pana kapālakhaṇḍaṃ vā vaṭṭati.

‘‘Anujānāmi, bhikkhave, ukkāsikaṃ puthupāṇika’’nti (cūḷava. 244) vacanato ukkāsikaṃ puthupāṇikañca vaṭṭati. Ukkāsikaṃ nāma vatthavaṭṭi, tasmā nahāyantassa yassa kassaci nahānasāṭakavaṭṭiyā piṭṭhiṃ ghaṃsituṃ vaṭṭati. Puthupāṇikanti hatthaparikammaṃ vuccati, tasmā sabbesaṃ hatthena piṭṭhiparikammaṃ kātuṃ vaṭṭati.

Idaṃ panettha nahānavattaṃ – udakatitthaṃ gantvā yattha vā tattha vā cīvaraṃ nikkhipitvā vegena ṭhitakeneva na otaritabbaṃ, sabbadisā pana oloketvā vivittabhāvaṃ ñatvā khāṇugumbalatādīni vavatthapetvā tikkhattuṃ ukkāsitvā avakujja ṭhitena uttarāsaṅgacīvaraṃ apanetvā pasāretabbaṃ, kāyabandhanaṃ mocetvā cīvarapiṭṭheyeva ṭhapetabbaṃ. Sace udakasāṭikā natthi, udakante ukkuṭikaṃ nisīditvā nivāsanaṃ mocetvā sace ninnaṭṭhānaṃ atthi, ātape pasāretabbaṃ. No ce atthi, saṃharitvā ṭhapetabbaṃ. Otarantena saṇikaṃ nābhippamāṇamattaṃ otaritvā vīciṃ anuṭṭhapentena saddaṃ akarontena nivattitvā āgatadisābhimukhena nimujjitabbaṃ, evaṃ cīvaraṃ rakkhitaṃ hoti. Ummujjantenapi saddaṃ akarontena saṇikaṃ ummujjitvā nahānapariyosāne udakante ukkuṭikena nisīditvā nivāsanaṃ parikkhipitvā uṭṭhāya suparimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvāva ṭhātabbaṃ.

22. ‘‘Na, bhikkhave, vallikā dhāretabbā… na pāmaṅgo dhāretabbo… na kaṇṭhasuttakaṃ dhāretabbaṃ… na kaṭisuttakaṃ dhāretabbaṃ… na ovaṭṭikaṃ dhāretabbaṃ… na kāyūraṃ dhāretabbaṃ… na hatthābharaṇaṃ dhāretabbaṃ… na aṅgulimuddikā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 245) vacanato kaṇṇapiḷandhanādi yaṃ kiñci ābharaṇaṃ na vaṭṭati. Tattha (cūḷava. aṭṭha. 245) vallikāti kaṇṇato nikkhantamuttolambakādīnaṃ etaṃ adhivacanaṃ. Na kevalañca vallikā eva, yaṃ kiñci kaṇṇapiḷandhanaṃ antamaso tālapaṇṇampi na vaṭṭati. Pāmaṅganti yaṃ kiñci palambakasuttaṃ. Kaṇṭhasuttakanti yaṃ kiñci gīvūpagaṃ ābharaṇaṃ. Kaṭisuttakanti yaṃ kiñci kaṭipiḷandhanaṃ, antamaso suttatantumattampi. Ovaṭṭikanti valayaṃ. Kāyūrādīni pākaṭāneva.

23. ‘‘Na, bhikkhave, dīghā kesā dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, dvemāsikaṃ vā duvaṅgulaṃ vā’’ti (cūḷava. 246) vacanato sace kesā antodvemāse dvaṅgulaṃ pāpuṇanti, antodvemāseyeva chinditabbā, dvaṅgulehi atikkāmetuṃ na vaṭṭati. Sacepi na dīghā, dvemāsato ekadivasampi atikkāmetuṃ na labhatiyeva. Ubhayathāpi ukkaṭṭhaparicchedova vutto, tato oraṃ pana na vaṭṭanabhāvo nāma natthi.

‘‘Na , bhikkhave, kattarikāya kesā chedāpetabbā, yo chedāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā kattarikāya kese chedāpetu’’nti (cūḷava. 275) vacanato ābādhaṃ vinā kattarikāya kese chedāpetuṃ na vaṭṭati.

‘‘Na, bhikkhave, kocchena kesā osaṇṭhetabbā… na phaṇakena kesā osaṇṭhetabbā… na hatthaphaṇakena kesā osaṇṭhetabbā… na sitthatelakena kesā osaṇṭhetabbā… na udakatelakena kesā osaṇṭhetabbā, yo osaṇṭheyya, āpatti dukkaṭassā’’ti (cūḷava. 246) vacanato maṇḍanatthāya kocchādīhi kesā na osaṇṭhetabbā, uddhalomena pana anulomanipātanatthaṃ hatthaṃ temetvā sīsaṃ puñchitabbaṃ, uṇhābhitattarajasirānampi allahatthena puñchituṃ vaṭṭati.

24. ‘‘Na, bhikkhave, ādāse vā udakapatte vā mukhanimittaṃ oloketabbaṃ, yo olokeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketu’’nti (cūḷava. 247) vacanato ābādhaṃ vinā ādāse vā udakapatte vā mukhaṃ na oloketabbaṃ. Ettha ca kaṃsapattādīnipi yesu mukhanimittaṃ paññāyati, sabbāni ādāsasaṅkhameva gacchanti, kañjiyādīnipi ca udakapattasaṅkhameva. Tasmā yattha katthaci olokentassa dukkaṭaṃ. Ābādhapaccayā pana ‘‘sañchavi nu kho me vaṇo, udāhu na tāvā’’ti jānanatthaṃ vaṭṭati, ‘‘jiṇṇo nu khomhi, no’’ti evaṃ āyusaṅkhāraṃ olokanatthampi vaṭṭatīti vuttaṃ.

‘‘Na, bhikkhave, mukhaṃ ālimpitabbaṃ… na mukhaṃ ummadditabbaṃ… na mukhaṃ cuṇṇetabbaṃ… na manosilikāya mukhaṃ lañchetabbaṃ… na aṅgarāgo kātabbo… na mukharāgo kātabbo… na aṅgarāgamukharāgo kātabbo, yo kareyya, āpatti dukkaṭassa . Anujānāmi, bhikkhave, ābādhapaccayā mukhaṃ ālimpitu’’nti (cūḷava. 247) vacanato ābādhaṃ vinā mukhavilimpanādi na kātabbaṃ.

25. ‘‘Na, bhikkhave, naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ, yo gaccheyya, āpatti dukkaṭassā’’ti (cūḷava. 248) vacanato naccādiṃ dassanāya na gantabbaṃ. Ettha (pāci. aṭṭha. 835) ca naccanti naṭādayo vā naccantu soṇḍā vā antamaso morasūvamakkaṭādayopi, sabbametaṃ naccameva, tasmā antamaso moranaccampi dassanāya gacchantassa dukkaṭaṃ. Sayampi naccantassa vā naccāpentassa vā dukkaṭameva. Gītanti naṭādīnaṃ vā gītaṃ hotu ariyānaṃ parinibbānakāle ratanattayaguṇūpasañhitaṃ sādhukīḷitagītaṃ vā asaññatabhikkhūnaṃ dhammabhāṇakagītaṃ vā antamaso dantagītampi, ‘‘yaṃ gāyissāmā’’ti pubbabhāge okūjantā karonti, sabbametaṃ gītameva, sayaṃ gāyantassapi gāyāpentassapi dukkaṭameva.

‘‘Pañcime, bhikkhave, ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. Attanāpi tasmiṃ sare sārajjati, parepi tasmiṃ sare sārajjanti, gahapatikāpi ujjhāyanti, sarakuttimpi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati. Ime kho, bhikkhave, pañca ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. Na, bhikkhave, āyatakena gītassarena dhammo gāyitabbo, yo gāyeyya, āpatti dukkaṭassā’’ti (cūḷava. 249) –

Vacanato āyatakena gītassarena dhammopi na gāyitabbo.

Āyatako (cūḷava. aṭṭha. 249) nāma gītassaro taṃ taṃ vattaṃ bhinditvā akkharāni vināsetvā pavatto. Dhamme pana suttantavattaṃ nāma atthi, jātakavattaṃ nāma atthi, gāthāvattaṃ nāma atthi, taṃ vināsetvā atidīghaṃ kātuṃ na vaṭṭati, caturassena vattena parimaṇḍalāni padabyañjanāni dassetabbāni. ‘‘Anujānāmi, bhikkhave, sarabhañña’’nti (cūḷava. 249) vacanato pana sarena dhammaṃ bhaṇituṃ vaṭṭati. Sarabhaññe kira taraṅgavattadhotakavattagalitavattādīni dvattiṃsa vattāni atthi, tesu yaṃ icchati, taṃ kātuṃ labhati. Sabbesaṃ padabyañjanaṃ avināsetvā vikāraṃ akatvā samaṇasāruppena caturassena nayena pavattanaṃyeva lakkhaṇaṃ.

Vāditaṃ nāma tantibaddhādivādanīyabhaṇḍaṃ vāditaṃ vā hotu kuṭabherivāditaṃ vā antamaso udakabherivāditampi, sabbametaṃ na vaṭṭati. Yaṃ pana niṭṭhubhanto vā sāsaṅke vā ṭhito accharikaṃ vā phoṭeti, pāṇiṃ vā paharati, tattha anāpatti, sabbaṃ antarārāme ṭhitassa passato anāpatti, passissāmīti vihārato vihāraṃ gacchantassa āpattiyeva. Āsanasālāyaṃ nisinno passati, anāpatti. Passissāmīti uṭṭhahitvā gacchato āpatti, vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passatopi āpattiyeva. Salākabhattādīnaṃ vā atthāya aññena vā kenaci karaṇīyena gantvā gataṭṭhāne passati vā suṇāti vā, anāpatti. Āpadāsu tādisena upaddavena upadduto samajjaṭṭhānaṃ pavisati, evaṃ pavisitvā passantassa suṇantassa vā anāpatti. ‘‘Cetiyassa upahāraṃ detha upāsakā’’ti vattumpi, ‘‘tumhākaṃ cetiyassa upahāraṃ karomā’’ti vutte sampaṭicchitumpi na labhati. ‘‘Tumhākaṃ cetiyassa upaṭṭhānaṃ karomā’’ti vutte pana ‘‘upaṭṭhānakaraṇaṃ nāma sundara’’nti vattuṃ vaṭṭati.

26. ‘‘Na, bhikkhave, attano aṅgajātaṃ chetabbaṃ, yo chindeyya, āpatti thullaccayassā’’ti (cūḷava. 251) vacanato aṅgajātaṃ (cūḷava. 251) chindantassa thullaccayaṃ, aññaṃ pana kaṇṇanāsāaṅguliādiṃ yaṃ kiñci chindantassa tādisaṃ vā dukkhaṃ uppādentassa dukkaṭaṃ. Ahikīṭadaṭṭhādīsu pana aññābādhapaccayā vā lohitaṃ vā mocentassa chindantassa vā anāpatti.

27. ‘‘Na, bhikkhave, gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ, yo dasseyya, āpatti dukkaṭassā’’ti (cūḷava. 252) vacanato gihīnaṃ vikubbaniddhiṃ dassetuṃ na vaṭṭati, adhiṭṭhāniddhi pana appaṭikkhittā.

28. ‘‘Na, bhikkhave, sovaṇṇamayo patto dhāretabbo…pe… na rūpiyamayo…pe… na maṇimayo…pe… na veḷuriyamayo…pe… na phalikamayo…pe… na kaṃsamayo…pe… na kācamayo…pe… na tipumayo …pe… na sīsamayo…pe… na tambalohamayo patto dhāretabbo, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 252) vacanato suvaṇṇamayādipatto na vaṭṭati. Sacepi gihī bhattagge suvaṇṇataṭṭikādīsu byañjanaṃ katvā upanāmenti, āmasitumpi na vaṭṭati. Phalikamayakācamayakaṃsamayāni pana taṭṭikādīni bhājanāni puggalikaparibhogeneva na vaṭṭanti, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti. Tambalohamayopi pattoyeva na vaṭṭati, thālakaṃ pana vaṭṭati. ‘‘Anujānāmi, bhikkhave, dve patte ayopattaṃ mattikāpatta’’nti (cūḷava. 252) dveyeva ca pattā anuññātā.

‘‘Na, bhikkhave, tumbakaṭāhe piṇḍāya caritabbaṃ, yo careyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vacanato lābukaṭāhaṃ pariharituṃ na vaṭṭati, taṃ labhitvā pana tāvakālikaṃ paribhuñjituṃ vaṭṭati. Ghaṭikaṭāhepi eseva nayo.

‘‘Na , bhikkhave, chavasīsapatto dhāretabbo, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vacanato chavasīsamayopi patto na vaṭṭati.

‘‘Anujānāmi, bhikkhave, pattādhāraka’’nti (cūḷava. 254) vacanato bhūmidārudaṇḍavaalavettādīhi kate bhūmiādhārake dārudaṇḍaādhārake ca pattaṃ ṭhapetuṃ vaṭṭati. Ettha ca ‘‘bhūmiādhārake tayo daṇḍādhārake dve patte uparūpari ṭhapetuṃ vaṭṭatī’’ti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana vuttaṃ ‘‘bhūmiādhārake tiṇṇaṃ pattānaṃ anokāso, dve ṭhapetuṃ vaṭṭati. Dāruādhārakadaṇḍādhārakesupi susajjitesu eseva nayo. Bhamakoṭisadiso pana dāruādhārako tīhi daṇḍakehi baddho, daṇḍādhārako ca ekassapi pattassa anokāso, tattha ṭhapetvāpi hatthena gahetvāva nisīditabbaṃ, bhūmiyaṃ pana nikkujjitvā ekameva ṭhapetabba’’nti.

‘‘Na, bhikkhave, miḍḍhante patto nikkhipitabbo, yo nikkhipeyya, āpatti dukkaṭassā’’ti (cūḷava. 254) vacanato ālindakamiḍḍhikādīnaṃ ante ṭhapetuṃ na vaṭṭati. Sace pana parivattetvā tattheva patiṭṭhāti, evarūpāya vitthiṇṇāya miḍḍhikāya ṭhapetuṃ vaṭṭati.

‘‘Na, bhikkhave, paribhaṇḍante patto nikkhipitabbo, yo nikkhipeyya, āpatti dukkaṭassā’’ti (cūḷava. 254) vacanato bāhirapasse katāya tanukamiḍḍhikāya antepi eseva nayo. ‘‘Anujānāmi, bhikkhave, coḷaka’’nti (cūḷava. 254) vacanato coḷakaṃ pattharitvā tattha ṭhapetuṃ vaṭṭati. Tasmiṃ pana asati kaṭasārake vā taṭṭikāya vā mattikāya vā paribhaṇḍakatāya bhūmiyā yattha na dussati, tathārūpāya vālikāya vā ṭhapetuṃ vaṭṭati. Paṃsurajādīsu pana kharabhūmiyaṃ vā ṭhapentassa dukkaṭaṃ.

‘‘Na, bhikkhave, patto laggetabbo, yo laggeyya, āpatti dukkaṭassā’’ti (cūḷava. 254) vacanato nāgadantādīsu yattha katthaci laggetuṃ na vaṭṭati, cīvaravaṃsepi bandhitvā ṭhapetuṃ na vaṭṭati.

‘‘Na, bhikkhave, mañce patto nikkhipitabbo, yo nikkhipeyya, āpatti dukkaṭassā’’ti (cūḷava. 254) vacanato bhaṇḍakaṭṭhapanatthameva vā kataṃ hotu nisīdanasayanatthaṃ vā, yattha katthaci mañce vā pīṭhe vā ṭhapentassa dukkaṭaṃ, aññena pana bhaṇḍakena saddhiṃ bandhitvā ṭhapetuṃ, aṭaniyaṃ bandhitvā olambituṃ vā vaṭṭati, bandhitvāpi upari ṭhapetuṃ na vaṭṭatiyeva. Sace pana mañco vā pīṭhaṃ vā ukkhipitvā cīvaravaṃsādīsu aṭṭakacchannena ṭhapitaṃ hoti, tattha ṭhapetuṃ vaṭṭati. Aṃsavaṭṭanakena aṃsakūṭe laggetvā aṅke ṭhapetuṃ vaṭṭati, chatte bhattapūropi aṃsakūṭe laggitapattopi ṭhapetuṃ na vaṭṭati. Bhaṇḍakena pana saddhiṃ bandhitvā aṭṭakaṃ katvā vā ṭhapite yo koci ṭhapetuṃ vaṭṭati.

‘‘Na, bhikkhave, pattahatthena kavāṭaṃ paṇāmetabbaṃ, yo paṇāmeyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vacanato pattahatthena kavāṭaṃ na paṇāmetabbaṃ. Ettha ca na kevalaṃ yassa patto hatthe, so eva pattahattho. Na kevalañca kavāṭameva paṇāmetuṃ na labhati, apica kho pana hatthe vā piṭṭhipāde vā yattha yatthaci sarīrāvayave pattasmiṃ sati hatthena vā pādena vā sīsena vā yena kenaci sarīrāvayavena kavāṭaṃ vā paṇāmetuṃ ghaṭikaṃ vā ukkhipituṃ sūciṃ vā kuñcikāya avāpurituṃ na labhati, aṃsakūṭe pana pattaṃ laggetvā yathāsukhaṃ avāpurituṃ labhati.

‘‘Na, bhikkhave, calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharitabbaṃ, yo nīhareyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vacanato calakādīni pattena nīharituṃ na vaṭṭati. Ettha ca calakānīti cabbetvā apaviddhāmisāni. Aṭṭhikānīti macchamaṃsaaakāni. Ucchiṭṭhodakanti mukhavikkhālitodakaṃ. Etesu yaṃ kiñci pattena nīharantassa dukkaṭaṃ. Pattaṃ paṭiggahaṃ katvā hatthaṃ dhovitumpi na labhati. Hatthadhotapādadhotaudakampi patte ākiritvā nīharituṃ na vaṭṭati, anucchiṭṭhaṃ suddhapattaṃ ucchiṭṭhahatthena gaṇhituṃ na vaṭṭati, vāmahatthena panettha udakaṃ āsiñcitvā ekaṃ udakagaṇḍusaṃ gahetvā ucchiṭṭhahatthena gaṇhituṃ vaṭṭati. Ettāvatāpi hi so ucchiṭṭhapatto hoti, hatthaṃ pana bahiudakena vikkhāletvā gahetuṃ vaṭṭati. Macchamaṃsaphalāphalādīni ca khādanto yaṃ tattha aṭṭhiṃ vā calakaṃ vā chaḍḍetukāmo hoti, taṃ patte ṭhapetuṃ na labhati. Yaṃ pana paṭikhāditukāmo hoti, taṃ patte ṭhapetuṃ labhati. Aṭṭhikakaṇṭakādīni tattheva katvā hatthena luñcitvā khādituṃ vaṭṭati. Mukhato nīhaṭaṃ pana yaṃ kiñci puna khāditukāmo patte ṭhapetuṃ na labhati, siṅgiveranāḷikerakhaṇḍādīni ḍaṃsitvā puna ṭhapetuṃ labhati.

29. ‘‘Na ca, bhikkhave, sabbapaṃsukūlikena bhavitabbaṃ, yo bhaveyya, āpatti dukkaṭassā’’ti (cūḷava. 255) vacanato sabbapaṃsukūlikena na bhavitabbaṃ. Ettha pana cīvarañca mañcapīṭhañca paṃsukūlaṃ vaṭṭati, ajjhoharaṇīyaṃ pana dinnameva gahetabbaṃ.

30. ‘‘Na , bhikkhave, addhānamaggappaṭipannena bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ, yo na dadeyya, āpatti dukkaṭassā’’ti (cūḷava. 259) vacanato aparissāvanakassa (cūḷava. aṭṭha. 259) yācamānassa parissāvanaṃ adātuṃ na vaṭṭati. Yo pana attano hatthe parissāvane vijjamānepi yācati, tassa na akāmā dātabbaṃ.

‘‘Na ca, bhikkhave, aparissāvanakena bhikkhunā addhānamaggo paṭipajjitabbo, yo paṭipajjeyya, āpatti dukkaṭassā’’ti (cūḷava. 259) vacanato aparissāvanakena maggo na gantabbo. Sacepi na hoti parissāvanaṃ vā dhammakaraṇaṃ vā, saṅghāṭikaṇṇo adhiṭṭhātabbo ‘‘iminā parissāvetvā pivissāmī’’ti.

‘‘Anujānāmi, bhikkhave, daṇḍaparissāvana’’nti (cūḷava. 259) vacanato daṇḍaparissāvanampi vaṭṭati. Daṇḍaparissāvanaṃ nāma yattha rajakānaṃ khāraparissāvanaṃ viya catūsu pādesu baddhanisseṇikāya sāṭakaṃ bandhitvā majjhe daṇḍake udakaṃ āsiñcanti, taṃ ubhopi koṭṭhāse pūretvā parissāvati.

‘‘Anujānāmi , bhikkhave, ottharaka’’nti (cūḷava. 259) vacanato ottharakaṃ parissāvanampi vaṭṭati. Ottharakaṃ nāma yaṃ udake ottharitvā ghaṭakena udakaṃ gaṇhanti, tañhi catūsu daṇḍakesu vatthaṃ bandhitvā udake cattāro khāṇuke nikhanitvā tesu bandhitvā sabbapariyante udakato mocetvā majjhe ottharitvā ghaṭena udakaṃ gaṇhanti.

31. ‘‘Na, bhikkhave, naggena naggo abhivādetabbo, yo abhivādeyya, āpatti dukkaṭassā’’tiādivacanato (cūḷava. 261) na naggena naggo abhivādetabbo, na naggena abhivādetabbaṃ, na naggena naggo abhivādāpetabbo, na naggena abhivādāpetabbaṃ, na naggena naggassa parikammaṃ kātabbaṃ, na naggena naggassa dātabbaṃ, na naggena paṭiggahetabbaṃ, na naggena khāditabbaṃ, na naggena bhuñjitabbaṃ, na naggena sāyitabbaṃ, na naggena pātabbaṃ.

‘‘Anujānāmi, bhikkhave, tisso paṭicchādiyo jantāgharapaṭicchādiṃ udakapaṭicchādiṃ vatthapaṭicchādi’’nti (cūḷava. 261) vacanato tisso paṭicchādiyo vaṭṭanti. Ettha ca jantāgharapaṭicchādi udakapaṭicchādi ca parikammaṃ karontasseva vaṭṭati, sesesu abhivādanādīsu na vaṭṭati. Vatthapaṭicchādi pana sabbakammesu vaṭṭati.

32. ‘‘Na , bhikkhave, pupphābhikiṇṇesu sayanesu sayitabbaṃ, yo saseyya, āpatti dukkaṭassā’’ti (cūḷava. 264) vacanato pupphehi santhatesu sayanesu na sayitabbaṃ, gandhagandhaṃ pana gahetvā kavāṭe pañcaṅguliṃ dātuṃ vaṭṭati pupphaṃ gahetvā vihāre ekamantaṃ nikkhipituṃ.

33. ‘‘Na, bhikkhave, āsittakūpadhāne bhuñjitabbaṃ, yo bhuñjeyya, āpatti dukkaṭassā’’ti (cūḷava. 264) vacanato āsittakūpadhāne ṭhapetvā na bhuñjitabbaṃ. Āsittakūpadhānanti tambalohena vā rajatena vā katāya peḷāya etaṃ adhivacanaṃ, paṭikkhittattā pana dārumayāpi na vaṭṭati.

34. ‘‘Anujānāmi, bhikkhave, maḷorika’’nti (cūḷava. 264) vacanato maḷorikāya ṭhapetvā bhuñjituṃ vaṭṭati. Maḷorikāti daṇḍādhārako vuccati. Yaṭṭhiādhārakapaṇṇādhārakapacchikapīṭhādīnipi ettheva paviṭṭhāni. Ādhārakasaṅkhepagamanato hi paṭṭhāya chiddaṃ viddhampi aviddhampi vaṭṭatiyeva.

35. ‘‘Na , bhikkhave, ekabhājane bhuñjitabbaṃ, yo bhuñjeyya, āpatti dukkaṭassā’’ti(cūḷava. 264) ādivacanato na ekabhājane bhuñjitabbaṃ, na ekathālake pātabbaṃ. Sace pana eko bhikkhu bhājanato phalaṃ vā pūpaṃ vā gahetvā gacchati, tasmiṃ apagate itarassa sesakaṃ bhuñjituṃ vaṭṭati, itarassapi tasmiṃ khīṇe puna gahetuṃ vaṭṭati.

‘‘Na, bhikkhave, ekamañce tuvaṭṭitabbaṃ, yo tuvaṭṭeyya, āpatti dukkaṭassā’’ti(cūḷava. 264) ādivacanato na ekamañce nipajjitabbaṃ, na ekattharaṇe nipajjitabbaṃ. Vavatthānaṃ pana dassetvā majjhe kāsāvaṃ vā kattarayaṭṭhiṃ vā antamaso kāyabandhanampi ṭhapetvā nipajjantānaṃ anāpatti. Ekapāvuraṇehi ekattharaṇapāvuraṇehi ca na nipajjitabbaṃ. Ekaṃ attharaṇañceva pāvuraṇañca etesanti ekattharaṇapāvuraṇā. Saṃhārimānaṃ pāvārattharaṇakaṭasārakādīnaṃ ekaṃ antaṃ attharitvā ekaṃ pārupitvā nipajjantānametaṃ adhivacanaṃ.

36. ‘‘Na, bhikkhave, celappaṭikā akkamitabbā, yo akkameyya, āpatti dukkaṭassā’’ti (cūḷava. 268) vacanato na celasanthāro akkamitabbo, ‘‘anujānāmi, bhikkhave, gihīnaṃ maṅgalatthāya yāciyamānena celappaṭikaṃ akkamitu’’nti (cūḷava. 268) vacanato pana kāci itthī (cūḷava. aṭṭha. 268) apagatagabbhā vā hoti garugabbhā vā, evarūpesu ṭhānesu maṅgalatthāya yāciyamānena akkamituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, dhotapādakaṃ akkamitu’’nti (cūḷava. 268) vacanato pādadhovanaṭṭhāne dhotehi pādehi akkamanatthāya atthatapaccattharaṇaṃ akkamituṃ vaṭṭati.

37. ‘‘Na, bhikkhave, katakaṃ paribhuñjitabbaṃ, yo paribhuñjeyya, āpatti dukkaṭassā’’ti (cūḷava. 269) vacanato katakaṃ na vaṭṭati. Katakaṃ nāma padumakaṇṇikākāraṃ pādaghaṃsanatthaṃ kaṇṭake uṭṭhāpetvā kataṃ. Taṃ vaṭṭaṃ vā hotu caturassādibhedaṃ vā, bāhulikānuyogattā paṭikkhittameva, neva paṭiggahetuṃ, na paribhuñjituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, tisso pādaghaṃsaniyo sakkharaṃ kathalaṃ samuddapheṇaka’’nti (cūḷava. 269) vacanato sakkharādīhi pādaghaṃsanaṃ vaṭṭati. Sakkharāti pāsāṇo vuccati, pāsāṇapheṇakopi vaṭṭatiyeva.

38. ‘‘Na , bhikkhave, cāmaribījanī dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 269) vacanato cāmarivālehi katabījanī na vaṭṭati. ‘‘Anujānāmi, bhikkhave, makasabījaniṃ. Anujānāmi bhikkhave tisso bījaniyo vākamayaṃ usīramayaṃ morapiñchamayaṃ. Anujānāmi, bhikkhave, vidhūpanañca tālavaṇṭañcā’’ti (cūḷava. 269) vacanato makasabījanīādi vaṭṭati. Tattha vidhūpananti bījanī vuccati. Tālavaṇṭaṃ pana tālapaṇṇehi vā kataṃ hotu veḷudantavilīvehi vā morapiñchehi vā cammavikatīhi vā, sabbaṃ vaṭṭati. Makasabījanī dantamayavisāṇamayadaṇḍakāpi vaṭṭati. Vākamayabījaniyā ketakapārohakuntālapaṇṇādimayāpi saṅgahitā.

39. ‘‘Na, bhikkhave, chattaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, gilānassa chatta’’nti (cūḷava. 270) vacanato agilānena chattaṃ na dhāretabbaṃ. Yassa pana kāyaḍāho vā pittakopo vā hoti cakkhu vā dubbalaṃ, añño vā koci ābādho vinā chattena uppajjati, tassa gāme vā araññe vā chattaṃ vaṭṭati. Vasse pana cīvaraguttatthampi vāḷamigacorabhayesu attaguttatthampi vaṭṭati, ekapaṇṇacchattaṃ pana sabbattheva vaṭṭati. ‘‘Anujānāmi, bhikkhave, agilānenapi ārāme ārāmūpacāre chattaṃ dhāretu’’nti (cūḷava. 270) vacanato pana agilānassapi ārāmaārāmūpacāresu chattaṃ dhāretuṃ vaṭṭati.

40. ‘‘Na, bhikkhave, dīghā nakhā dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi , bhikkhave, maṃsappamāṇena nakhaṃ chinditu’’nti (cūḷava. 274) vacanato dīghā nakhā chinditabbā. ‘‘Na, bhikkhave, vīsatimaṭṭhaṃ kārāpetabbaṃ, yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, malamattaṃ apakaḍḍhitu’’nti (cūḷava. 274) vacanato vīsatipi nakhe likhitamaṭṭhe kārāpetuṃ na vaṭṭati, nakhato malamattaṃ pana apakaḍḍhituṃ vaṭṭati.

‘‘Na, bhikkhave, sambādhe lomaṃ saṃharāpetabbaṃ, yo saṃharāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā sambādhe lomaṃ saṃharāpetu’’nti (cūḷava. 275) vacanato gaṇḍavaṇādiābādhaṃ vinā sambādhe lomaṃ saṃharāpetuṃ na vaṭṭati. ‘‘Na, bhikkhave, dīghaṃ nāsikālomaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 275) vacanato saṇḍāsena nāsikālomaṃ saṃharāpetuṃ vaṭṭati. Sakkharādīhi nāsikālomaṃ gāhāpanepi āpatti natthi, anurakkhaṇatthaṃ pana ‘‘anujānāmi, bhikkhave, saṇḍāsa’’nti (cūḷava. 275) saṇḍāso anuññāto. ‘‘Na, bhikkhave, palitaṃ gāhāpetabbaṃ, yo gāhāpeyya, āpatti dukkaṭassā’’ti (cūḷava. 275) vacanato palitaṃ gāhāpetuṃ na vaṭṭati. Yaṃ pana bhamukāya vā nalāṭe vā dāṭhikāya vā uggantvā bībhacchaṃ hutvā ṭhitaṃ, tādisaṃ lomaṃ palitaṃ vā apalitaṃ vā gāhāpetuṃ vaṭṭati.

41. ‘‘Na, bhikkhave, akāyabandhanena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā’’ti (cūḷava. 278) vacanato akāyabandhanena gāmo na pavisitabbo, abandhitvā nikkhamantena yattha sarati, tattha bandhitabbaṃ. ‘‘Āsanasālāya bandhissāmī’’ti gantuṃ vaṭṭati, saritvā yāva na bandhati, na tāva piṇḍāya caritabbaṃ.

42. ‘‘Na, bhikkhave, gihinivatthaṃ nivāsetabbaṃ, yo nivāseyya, āpatti dukkaṭassā’’ti(cūḷava. 280) ādivacanato hatthisoṇḍādivasena gihinivatthaṃ na nivāsetabbaṃ, setapaṭapārutādivasena na gihipārutaṃ pārupitabbaṃ, mallakammakarādayo viya kacchaṃ bandhitvā na nivāsetabbaṃ. Evaṃ nivāsetuṃ gilānassapi maggappaṭipannassapi na vaṭṭati. Yampi maggaṃ gacchantā ekaṃ vā dve vā koṇe ukkhipitvā antaravāsakassa upari lagganti, anto vā ekaṃ kāsāvaṃ tathā nivāsetvā bahi aparaṃ nivāsenti, sabbaṃ na vaṭṭati. Gilāno pana antokāsāvassa ovaṭṭikaṃ dassetvā aparaṃ upari nivāsetuṃ labhati, agilānena dve nivāsentena saguṇaṃ katvā nivāsetabbāni.

43. ‘‘Na , bhikkhave, ubhatokājaṃ haritabbaṃ, yo hareyya, āpatti dukkaṭassā’’ti (cūḷava. 281) vacanato ubhatokājaṃ harituṃ na vaṭṭati. ‘‘Anujānāmi, bhikkhave, ekatokājaṃ antarākājaṃ sīsabhāraṃ khandhabhāraṃ kaṭibhāraṃ olambaka’’nti vacanato ekatokājādiṃ harituṃ vaṭṭati.

44. ‘‘Na, bhikkhave, dīghaṃ dantakaṭṭhaṃ khāditabbaṃ, yo khādeyya, āpatti dukkaṭassā’’ti (cūḷava. 282) vacanato na dīghaṃ dantakaṭṭhaṃ khāditabbaṃ. ‘‘Anujānāmi, bhikkhave, aṭṭhaṅgulaparamaṃ dantakaṭṭhaṃ. Anujānāmi, bhikkhave, caturaṅgulapacchimaṃ dantakaṭṭha’’nti (cūḷava. 282) vacanato manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparamaṃ caturaṅgulapacchimañca dantakaṭṭhaṃ khāditabbaṃ.

45. ‘‘Na, bhikkhave, rukkho abhiruhitabbo, yo abhiruheyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sati karaṇīye porisaṃ rukkhaṃ abhiruhituṃ āpadāsu yāvadattha’’nti (cūḷava. 284) vacanato na rukkhaṃ abhiruhitabbaṃ, sukkhakaṭṭhagahaṇādikicce pana sati purisappamāṇaṃ abhiruhituṃ vaṭṭati. Āpadāsūti vāḷamigādayo vā disvā maggamūḷho vā disā oloketukāmo hutvā davaḍāhaṃ vā udakoghaṃ vā āgacchantaṃ disvā atiuccampi rukkhaṃ ārohituṃ vaṭṭati.

46. ‘‘Na, bhikkhave, buddhavacanaṃ chandaso āropetabbaṃ, yo āropeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, sakāya niruttiyā buddhavacanaṃ pariyāpuṇitu’’nti (cūḷava. 285) vacanato vedaṃ viya buddhavacanaṃ sakkaṭabhāsāya vācanāmaggaṃ ārocetuṃ na vaṭṭati, sakāya pana māgadhikāya niruttiyā pariyāpuṇitabbaṃ.

47. ‘‘Na, bhikkhave, lokāyataṃ pariyāpuṇitabbaṃ, yo pariyāpuṇeyya, āpatti dukkaṭassā’’ti(caūḷava. 286) ādivacanato lokāyatasaṅkhātaṃ ‘‘sabbaṃ ucchiṭṭhaṃ, sabbaṃ anucchiṭṭhaṃ, seto kāko, kāḷo bako iminā ca iminā ca kāraṇenā’’ti evamādiniratthakakāraṇapaṭisaṃyuttaṃ titthiyasatthaṃ neva pariyāpuṇitabbaṃ, na parassa vācetabbaṃ. Na ca tiracchānavijjā pariyāpuṇitabbā, na parassa vācetabbā.

48. ‘‘Na, bhikkhave, khipite ‘jīvā’ti vattabbo, yo vadeyya, āpatti dukkaṭassa. Anujānāmi , bhikkhave, gihīnaṃ ‘jīvatha bhante’ti vuccamānena ‘ciraṃ jīvā’ti vattu’’nti (cūḷava. 288) vacanato khipite ‘‘jīvā’’ti na vattabbaṃ, gihinā pana ‘‘jīvathā’’ti vuccamānena ‘‘ciraṃ jīvā’’ti vattuṃ vaṭṭati.

49. ‘‘Na, bhikkhave, lasuṇaṃ khāditabbaṃ, yo khādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, ābādhapaccayā lasuṇaṃ khāditu’’nti (cūḷava. 289) vacanato ābādhaṃ vinā lasuṇaṃ khādituṃ na vaṭṭati, sūpasampākādīsu (pāci. aṭṭha. 797) pakkhittaṃ pana vaṭṭati. Tañhi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā tele vā badarasāḷavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha katthaci antamaso yāgubhattepi pakkhittaṃ vaṭṭati.

50. ‘‘Na, bhikkhave, adhotehi pādehi senāsanaṃ akkamitabbaṃ, yo akkameyya, āpatti dukkaṭassā’’ti (cūḷava. 324) vacanato adhotehi pādehi mañcapīṭhādisenāsanaṃ parikammakatā vā bhūmi na akkamitabbā. ‘‘Na, bhikkhave, allehi pādehi senāsanaṃ akkamitabbaṃ, yo akkameyya āpatti dukkaṭassā’’ti (cūḷava. 324) vacanato yehi (cūḷava. aṭṭha. 324) akkantaṭṭhāne udakaṃ paññāyati, evarūpehi allapādehi paribhaṇḍakatā bhūmi vā senāsanaṃ vā na akkamitabbaṃ. Sace pana udakasinehamattameva paññāyati, na udakaṃ, vaṭṭati. Pādapuñchaniṃ pana allapādehipi akkamituṃ vaṭṭatiyeva. ‘‘Na, bhikkhave, saupāhanena senāsanaṃ akkamitabbaṃ, yo akkameyya, āpatti dukkaṭassā’’ti (cūḷava. 324) vacanato dhotapādehi akkamitabbaṭṭhānaṃ saupāhanena akkamituṃ na vaṭṭati.

‘‘Na, bhikkhave, parikammakatāya bhūmiyā niṭṭhubhitabbaṃ, yo niṭṭhubheyya, āpatti dukkaṭassā’’ti (cūḷava. 324) vacanato parikammakatāya bhūmiyā na niṭṭhubhitabbaṃ. ‘‘Anujānāmi, bhikkhave, kheḷamallaka’’nti (cūḷava. 324) evaṃ anuññāte kheḷamallake niṭṭhubhitabbaṃ. ‘‘Anujānāmi, bhikkhave, coḷakena paliveṭhetu’’nti (cūḷava. 324) vacanato sudhābhūmiyā vā paribhaṇḍabhūmiyā vā mañcapīṭhaṃ nikkhipantena sace taṭṭikā vā kaṭasārako vā natthi, coḷakena mañcapīṭhānaṃ pādā veṭhetabbā, tasmiṃ asati paṇṇampi attharituṃ vaṭṭati, kiñci anattharitvā ṭhapentassa pana dukkaṭaṃ. Yadi pana tattha nevāsikā anatthatāya bhūmiyāpi ṭhapenti, adhotapādehipi vaḷañjenti, tatheva vaḷañjetuṃ vaṭṭati.

‘‘Na , bhikkhave, parikammakatā bhitti apassetabbā, yo apasseyya, āpatti dukkaṭassā’’ti (cūḷava. 324) vacanato parikammakatā bhitti setabhitti vā hotu cittakammakatā vā, na apassetabbā. Na kevalañca bhittimeva, dvārampi vātapānampi apassenaphalakampi pāsāṇatthambhampi rukkhatthambhampi cīvarena vā yena kenaci appaṭicchādetvā apassituṃ na labhati. ‘‘Anujānāmi, bhikkhave , paccattharitvā nipajjitu’’nti (cūḷava. 325) vacanato pana dhotapādehi akkamitabbaṃ, paribhaṇḍakataṃ bhūmiṃ vā bhūmattharaṇaṃ senāsanaṃ vā saṅghikamañcapīṭhaṃ vā attano santakena paccattharaṇena paccattharitvāva nipajjitabbaṃ. Sace niddāyatopi paccattharaṇe saṅkuṭite koci sarīrāvayavo mañcaṃ vā pīṭhaṃ vā phusati, āpattiyeva, lomesu pana phusantesu lomagaṇanāya āpattiyo. Paribhogasīsena apassayantassapi eseva nayo. Hatthatalapādatalehi pana phusituṃ akkamituṃ vā vaṭṭati, mañcaṃ vā pīṭhaṃ vā harantassa kāye paṭihaññati, anāpatti.

51. ‘‘Dasayime, bhikkhave, avandiyā. Pureupasampannena pacchupasampanno avandiyo, anupasampanno avandiyo, nānāsaṃvāsako vuḍḍhataro adhammavādī avandiyo, mātugāmo avandiyo, paṇḍako avandiyo, pārivāsiko avandiyo, mūlāyapaṭikassanāraho avandiyo, mānattāraho avandiyo, mānattacāriko avandiyo, abbhānāraho avandiyo’’ti (cūḷava. 312) vacanato ime dasa avandiyāti veditabbā.

‘‘Pacchupasampannena pureupasampanno vandiyo, nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo, tathāgato arahaṃ sammāsambuddho vandiyo’’ti (cūḷava. 312) – vacanato ime tayo vanditabbā.

52. ‘‘Anujānāmi, bhikkhave, tīṇi tūlāni rukkhatūlaṃ latātūlaṃ poṭakītūla’’nti (cūḷava. 297) vacanato imāni tīṇi tūlāni kappiyāni. Tattha (cūḷava. aṭṭha. 297) rukkhatūlanti simbalirukkhādīnaṃ yesaṃ kesañci rukkhānaṃ tūlaṃ. Latātūlanti khīravalliādīnaṃ yāsaṃ kāsañci vallīnaṃ tūlaṃ. Poṭakītūlanti poṭakītiṇādīnaṃ yesaṃ kesañci tiṇajātikānaṃ antamaso ucchunaḷādīnampi tūlaṃ. Etehi tīhi sabbabhūtagāmā saṅgahitā honti. Rukkhavallitiṇajātiyo hi muñcitvā añño bhūtagāmo nāma natthi, tasmā yassa kassaci bhūtagāmassa tūlaṃ bimbohane vaṭṭati. Bhisiṃ pana pāpuṇitvā sabbametaṃ akappiyatūlanti vuccati. Na kevalañca bimbohane etaṃ tūlameva, haṃsamorādīnaṃ sabbasakuṇānaṃ sīhādīnaṃ sabbacatuppadānañca lomampi vaṭṭati, piyaṅgupupphabakulapupphādīnaṃ pana yaṃ kiñci pupphaṃ na vaṭṭati. Tamālapattaṃ suddhameva na vaṭṭati, missakaṃ pana vaṭṭati, bhisīnaṃ anuññātaṃ pañcavidhaṃ uṇṇāditūlampi vaṭṭati.

53. ‘‘Anujānāmi, bhikkhave, pañca bhisiyo uṇṇabhisiṃ coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisi’’nti (cūḷava. 297) vacanato pañcahi uṇṇādīhi pūritā pañca bhisiyo anuññātā. Tūlagaṇanāya hi etāsaṃ gaṇanā vuttā. Tattha uṇṇaggahaṇena na kevalaṃ eḷakalomameva gahitaṃ, ṭhapetvā pana manussalomaṃ yaṃ kiñci kappiyākappiyamaṃsajātīnaṃ pakkhicatuppadānaṃ lomaṃ sabbaṃ idha uṇṇaggahaṇeneva gahitaṃ. Tasmā channaṃ cīvarānaṃ channaṃ anulomacīvarānañca aññatarena bhisicchaviṃ katvā taṃ sabbaṃ pakkhipitvā bhisiṃ kātuṃ vaṭṭati. Eḷakalomāni pana apakkhipitvā kambalameva catugguṇaṃ pañcaguṇaṃ vā pakkhipitvā katāpi uṇṇabhisisaṅkhyameva gacchati.

Coḷabhisiādīsu yaṃ kiñci navacoḷaṃ vā purāṇacoḷaṃ vā saṃharitvā anto pakkhipitvā vā katā coḷabhisi. Yaṃ kiñci vākaṃ pakkhipitvā katā vākabhisi. Yaṃ kiñci tiṇaṃ pakkhipitvā katā tiṇabhisi. Aññatra suddhatamālapattā yaṃ kiñci paṇṇaṃ pakkhipitvā katā paṇṇabhisīti veditabbā. Tamālapattaṃ pana aññena missameva vaṭṭati. Suddhaṃ na vaṭṭati. Yaṃ panetaṃ uṇṇādipañcavidhaṃ tūlaṃ bhisiyaṃ vaṭṭati, taṃ masūrakepi vaṭṭatīti kurundiyaṃ vuttaṃ. Etena masūrakaṃ paribhuñjituṃ vaṭṭatīti siddhaṃ hoti. Bhisiyā pamāṇaniyamo natthi, mañcabhisi pīṭhabhisi bhūmattharaṇabhisi caṅkamanabhisi pādapuñchanabhisīti etāsaṃ anurūpato sallakkhetvā attano rucivasena pamāṇaṃ kātabbaṃ. Bimbohanaṃ pana pamāṇayuttameva vaṭṭati.

54. ‘‘Na, bhikkhave, aḍḍhakāyikāni bimbohanāni dhāretabbāni, yo dhāreyya, āpatti dukkaṭassā’’ti (cūḷava. 297) yesu kaṭito paṭṭhāya yāva sīsaṃ upadahanti, tādisāni upaḍḍhakāyappamāṇāni bimbohanāni paṭikkhipitvā ‘‘anujānāmi, bhikkhave, sīsappamāṇaṃ bimbohana’’nti (cūḷava. 297) sīsappamāṇaṃ anuññātaṃ. Sīsappamāṇaṃ nāma yassa vitthārato tīsu kaṇṇesu dvinnaṃ kaṇṇānaṃ antaraṃ miniyamānaṃ vidatthi ceva caturaṅgulañca hoti, majjhaṭṭhānaṃ muṭṭhiratanaṃ hoti. ‘‘Dīghato pana diyaḍḍharatanaṃ vā dviratanaṃ vā’’ti kurundiyaṃ vuttaṃ. Ayaṃ sīsappamāṇassa ukkaṭṭhaparicchedo, ito uddhaṃ na vaṭṭati, heṭṭhā vaṭṭati . Agilānassa sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati, gilānassa bimbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjitumpi vaṭṭati. ‘‘Yāni pana bhisīnaṃ anuññātāni pañca kappiyatūlāni, tehi bimbohanaṃ mahantampi vaṭṭatī’’ti phussadevatthero āha. Vinayadharaupatissatthero pana ‘‘bimbohanaṃ karissāmīti kappiyatūlaṃ vā akappiyatūlaṃ vā pakkhipitvā karontassa pamāṇameva vaṭṭatī’’ti āha.

55. ‘‘Anujānāmi, bhikkhave, āsandika’’nti (cūḷava. 297) vacanato caturassapīṭhasaṅkhāto āsandiko vaṭṭati, so ca ‘‘anujānāmi, bhikkhave, uccakampi āsandika’’nti (cūḷava. 297) vacanato aṭṭhaṅgulato uccapādakopi vaṭṭati. Ekatobhāgena dīghapīṭhameva hi aṭṭhaṅgulato uccapādakaṃ na vaṭṭati, tasmā caturassapīṭhaṃ pamāṇātikkantampi vaṭṭati. ‘‘Anujānāmi, bhikkhave, sattaṅga’’nti (cūḷava. 297) vacanato tīsu disāsu apassayaṃ katvā katamañcopi vaṭṭati. ‘‘Anujānāmi, bhikkhave, uccakampi sattaṅga’’nti (cūḷava. 297) vacanato ayampi pamāṇātikkanto ca vaṭṭati. ‘‘Anujānāmi, bhikkhave, bhaddapīṭha’’ntiādinā (cūḷava. 297) pāḷiyaṃ anuññātaṃ vettamayapīṭhaṃ pilotikābaddhapīṭhaṃ dārupaṭṭikāya upari pāde ṭhapetvā bhojanaphalakaṃ viya kataṃ eḷakapādapīṭhaṃ āmalakākārena yojitaṃ bahupādakaṃ āmaṇḍakavaṭṭikapīṭhaṃ palālapīṭhaṃ phalakapīṭhañca pāḷiyaṃ anāgatañca aññampi yaṃ kiñci dārumayapīṭhaṃ vaṭṭati.

‘‘Na, bhikkhave, ucce mañce sayitabbaṃ, yo sayeyya, āpatti dukkaṭassā’’ti (cūḷava. 297) vacanato pamaṇātikkante mañce sayantassa dukkaṭaṃ, taṃ pana karontassa kārāpentassa ca chedanakaṃ pācittiyaṃ. Aññena kataṃ paṭilabhitvā paribhuñjantena chinditvā paribhuñjitabbaṃ. Sace na chinditukāmo hoti, bhūmiyaṃ nikhanitvā pamāṇaṃ upari dasseti, uttānakaṃ vā katvā paribhuñjati, ukkhipitvā tulāsaṅghāṭe ṭhapetvā aṭṭaṃ katvā paribhuñjati, vaṭṭati. ‘‘Na, bhikkhave, uccā mañcapaṭipādakā dhāretabbā, yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhaṅgulaparamaṃ mañcapaṭipādaka’’nti (cūḷava. 297) vacanato manussānaṃ pamāṇaṅgulena aṭṭhaṅgulaparamova mañcapaṭipādako vaṭṭati, tato uddhaṃ na vaṭṭati.

56. ‘‘Na , bhikkhave, uccāsayanamahāsayanāni dhāretabbāni, seyyathidaṃ, āsandi pallaṅko gonako cittako paṭikā paṭalikā tūlikā vikatikā uddalomi ekantalomi kaṭṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinapaveṇī kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 254) vacanato uccāsayanamahāsayanāni na vaṭṭanti. Tattha (mahāva. aṭṭha. 254) uccāsayanaṃ nāma pamāṇātikkantaṃ mañcaṃ. Mahāsayanaṃ nāma akappiyattharaṇaṃ. Āsandiādīsu āsandīti pamāṇātikkantāsanaṃ. Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo. Caturaṅgulādhikāni kira tassa lomāni. Cittakoti ratanacitrauṇṇāmayattharako. Paṭikāti uṇṇāmayo setattharako. Paṭalikāti ghanapupphako uṇṇāmayalomattharako, yo ‘‘āmalakapaṭo’’tipi vuccati. Tūlikāti pakatitūlikāyeva. Vikatikāti sīhabyagghādirūpavicitro uṇṇāmayattharako. Uddalomīti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ. Ekantalomīti ubhato uggatalomaṃ uṇṇāmayattharaṇaṃ. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. Koseyyanti ratanaparisibbitaṃ kosiyasuttamayaṃ paccattharaṇaṃ, suddhakoseyyaṃ pana vaṭṭati.

Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Hatthattharaassattharā hatthiassapiṭṭhīsu attharaṇakaattharaṇā eva. Rathattharepi eseva nayo. Ajinapaveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇī. Kadalimigapavarapaccattharaṇanti kadalimigacammaṃ nāma atthi, tena kataṃ pavarapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalimigacammaṃ pattharitvā sibbitvā karonti. Sauttaracchadanti saha uttaracchadena, uparibaddhena rattavitānena saddhinti attho. Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati, asati pana vaṭṭati. Ubhatolohitakūpadhānanti sīsūpadhānañca pādūpadhānañcāti mañcassa ubhatolohitakūpadhānaṃ, etaṃ na kappati. Yaṃ pana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hotu padumavaṇṇaṃ vā vicitraṃ vā, sace pamāṇayuttaṃ, vaṭṭati, mahāupadhānaṃ pana paṭikkhittaṃ. Gonakādīni (cūḷava. aṭṭha. 320) saṅghikavihāre vā puggalikavihāre vā mañcapīṭhakesu attharitvā paribhuñjituṃ na vaṭṭanti, dhammāsane pana gihivikatanīhārena labbhanti, tatrāpi nipajjituṃ na vaṭṭati.

‘‘Anujānāmi, bhikkhave, ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ tūlikaṃ gihivikataṃ abhinisīdituṃ, na tveva abhinipajjitu’’nti (cūḷava. 314) – vacanato āsandādittayaṃ ṭhapetvā avasesesu gonakādīsu gihivikatesu dhammāsane vā bhattagge vā antaraghare vā nisīdituṃ vaṭṭati, nipajjituṃ na vaṭṭati. Tūlonaddhaṃ pana mañcapīṭhaṃ bhattagge antaraghareyeva nisīdituṃ vaṭṭati, tatthāpi nipajjituṃ vaṭṭati. Tūlonaddhaṃ pana mañcapīṭhaṃ kārāpentassapi uddālanakaṃ pācittiyaṃ.

‘‘Anujānāmi, bhikkhave, onaddhamañcaṃ onaddhapīṭha’’nti (cūḷava. 297) vacanato pana cammādīhi onaddhaṃ mañcapīṭhaṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, pāvāraṃ. Anujānāmi, bhikkhave, koseyyapāvāraṃ. Anujānāmi, bhikkhave, kojavaṃ. Anujānāmi, bhikkhave, kambala’’nti (mahāva. 337-338) – vacanato pāvārādīni saṅghikāni vā hontu puggalikāni vā, yathāsukhaṃ vihāre vā antaraghare vā yattha katthaci paribhuñjituṃ vaṭṭanti. Kojavaṃ panettha pakatikojavameva vaṭṭati, mahāpiṭṭhiyakojavaṃ na vaṭṭati.

‘‘Anujānāmi, bhikkhave, sabbaṃ pāsādaparibhoga’’nti (cūḷava. 320) vacanato suvaṇṇarajatādivicitrāni (cūḷava. aṭṭha. 320) kavāṭāni mañcapīṭhāni tālavaṇṭāni suvaṇṇarajatayoni pānīyaghaṭapānīyasarāvāni, yaṃ kiñci cittakammakataṃ, sabbaṃ senāsanaparibhoge vaṭṭati. ‘‘Pāsādassa dāsidāsaṃ khettavatthuṃ gomahiṃsaṃ demā’’ti vadanti, pāṭekkaṃ gahaṇakiccaṃ natthi, pāsāde paṭiggahite paṭiggahitameva hoti.

‘‘Anujānāmi, bhikkhave, ekapalāsikaṃ upāhanaṃ… na, bhikkhave, diguṇā upāhanā dhāretabbā… na tiguṇā upāhanā dhāretabbā… na guṇaṅguṇūpāhanā dhāretabbā… yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 245) – vacanato ekapaṭalāyeva upāhanā vaṭṭati, dvipaṭalā pana tipaṭalā na vaṭṭatiyeva. Guṇaṅguṇūpāhanā (mahāva. aṭṭha. 245) nāma catupaṭalato paṭṭhāya vuccati, sā pana majjhimadeseyeva na vaṭṭati. ‘‘Anujānāmi, bhikkhave, sabbapaccantimesu janapadesu guṇaṅguṇūpāhana’’nti (mahāva. 259) – vacanato paccantimesu janapadesu guṇaṅguṇūpāhanā navā vā hotu paribhuttā vā, vaṭṭati. Majjhimadese pana ‘‘anujānāmi, bhikkhave, omukkaṃ guṇaṅguṇūpāhanaṃ. Na, bhikkhave, navā guṇaṅguṇūpāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 247) vacanato paṭimuñcitvā apanītā paribhuttāyeva guṇaṅguṇūpāhanā vaṭṭati, aparibhuttā paṭikkhittāyeva. Ekapaṭalā pana paribhuttā vā hotu aparibhuttā vā, sabbattha vaṭṭati. Ettha ca manussacammaṃ ṭhapetvā yena kenaci cammena katā upāhanā vaṭṭati. Upāhanakosakasatthakakosakakuñcikakosakesupi eseva nayo.

‘‘Na , bhikkhave, sabbanīlikā upāhanā dhāretabbā… na sabbapītikā upāhanā dhāretabbā… na sabbalohitikā upāhanā dhāretabbā… na sabbamañjiṭṭhikā upāhanā dhāretabbā… na sabbakaṇhā upāhanā dhāretabbā… na sabbamahāraṅgarattā upāhanā dhāretabbā. Na sabbamahānāmarattā upāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 246) – vacanato sabbanīlikādi upāhanā na vaṭṭati. Ettha ca nīlikā umāpupphavaṇṇā hoti. Pītikā kaṇikārapupphavaṇṇā… lohitikā jayasumanapupphavaṇṇā… mañjiṭṭhikā mañjiṭṭhavaṇṇā eva… kaṇhā addāriṭṭhakavaṇṇā… mahāraṅgarattā satapadipiṭṭhivaṇṇā… mahānāmarattā sambhinnavaṇṇā hoti paṇḍupalāsavaṇṇā. Kurundiyaṃ pana ‘‘padumapupphavaṇṇā’’ti vuttaṃ. Etāsu yaṃ kiñci labhitvā rajanaṃ coḷakena puñchitvā vaṇṇaṃ bhinditvā dhāretuṃ vaṭṭati, appamattakepi bhinne vaṭṭatiyeva.

‘‘Na, bhikkhave, nīlakavaddhikā upāhanā dhāretabbā… na pītakavaddhikā upāhanā dhāretabbā… na lohitakavaddhikā upāhanā dhāretabbā… na mañjiṭṭhikavaddhikā upāhanā dhāretabbā… na kaṇhavaddhikā upāhanā dhāretabbā… na mahāraṅgarattavaddhikā upāhanā dhāretabbā… na mahānāmarattavaddhikā upāhanā dhāretabbā… yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 246) – vacanato yāsaṃ vaddhāyeva nīlādivaṇṇā honti, tāpi na vaṭṭanti, vaṇṇabhedaṃ pana katvā dhāretuṃ vaṭṭati.

‘‘Na, bhikkhave, khallakabaddhā upāhanā dhāretabbā… na puṭabaddhā upāhanā dhāretabbā… na pāliguṇṭhimā upāhanā dhāretabbā… na tūlapuṇṇikā upāhanā dhāretabbā… na tittirapattikā upāhanā dhāretabbā… na meṇḍavisāṇavaddhikā upāhanā dhāretabbā… na ajavisāṇavaddhikā upāhanā dhāretabbā… na vicchikāḷikā upāhanā dhāretabbā… na morapiñchaparisibbitā upāhanā dhāretabbā… na citrā upāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 246) – vacanato khallakabaddhādi upāhanāpi na vaṭṭati. Tattha khallakabaddhāti paṇhipidhānatthaṃ tale khallakaṃ bandhitvā katā. Puṭabaddhāti yonakaupāhanā vuccati, yā yāva jaṅghato sabbapādaṃ paṭicchādeti. Pāliguṇṭhimāti paliguṇṭhitvā katā, upari pādamattameva paṭicchādeti, na jaṅghaṃ. Tūlapuṇṇikāti tūlapicunā pūretvā katā. Tittirapattikāti tittirapattasadisā vicitrabaddhā. Meṇḍavisāṇavaddhikāti kaṇṇikaṭṭhāne meṇḍakasiṅgasaṇṭhāne vaddhe yojetvā katā. Ajavisāṇavaddhikādīsupi eseva nayo, vicchikāḷikāpi tattheva vicchikanaṅguṭṭhasaṇṭhāne vaddhe yojetvā katā. Morapiñchaparisibbitāti talesu vā vaddhesu vā morapiñchehi suttakasadisehi parisibbitā. Citrāti vicitrā. Etāsu yaṃ kiñci labhitvā sace tāni khallakādīni apanetvā sakkā honti vaḷañjituṃ, vaḷañjetabbā. Tesu pana sati vaḷañjantassa dukkaṭaṃ.

‘‘Na, bhikkhave, sīhacammaparikkhaṭā upāhanā dhāretabbā… na byagghacammaparikkhaṭā upāhanā dhāretabbā… na dīpicammaparikkhaṭā upāhanā dhāretabbā… na ajinacammaparikkhaṭā upāhanā dhāretabbā… na uddacammaparikkhaṭā upāhanā dhāretabbā… na majjāracammaparikkhaṭā upāhanā dhāretabbā… na kāḷakacammaparikkhaṭā upāhanā dhāretabbā… na luvakacammaparikkhaṭā upāhanā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 246) – vacanato sīhacammādiparikkhaṭāpi upāhanā na vaṭṭati. Tattha sīhacammaparikkhaṭā nāma pariyantesu cīvare anuvātaṃ viya sīhacammaṃ yojetvā katā. Esa nayo sabbattha. Luvakacammaparikkhaṭāti pakkhibiḷālacammaparikkhaṭā. Etāsupi yā kāci taṃ cammaṃ apanetvā dhāretabbā.

‘‘Na, bhikkhave, kaṭṭhapādukā dhāretabbā… na tālapattapādukā… na veḷupattapādukā, na tiṇapādukā… na muñjapādukā, na pabbajapādukā… na hintālapādukā, na kamalapādukā… na kambalapādukā… na sovaṇṇapādukā… na rūpiyamayā pādukā… na maṇimayā… na veḷuriyamayā… na phalikamayā … na kaṃsamayā… na kācamayā… na tipumayā… na sīsamayā… na tambalohamayā… na kāci saṅkamanīyā pādukā dhāretabbā, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 250-251) – vacanato yena kenaci tiṇena vā aññena vā katā yā kāci saṅkamanīyā pādukā na dhāretabbā. ‘‘Anujānāmi, bhikkhave, tisso pādukā dhuvaṭṭhāniyā asaṅkamanīyāyo, vaccapādukaṃ passāvapādukaṃ ācamanapāduka’’nti (mahāva. 251) – vacanato pana bhūmiyaṃ suppatiṭṭhitā niccalā asaṃhāriyā vaccapādukādī tisso pādukā paribhuñjituṃ vaṭṭanti.

‘‘Na, bhikkhave, saupāhanena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā’’ti (mahāva. 259) vacanato saupāhanena gāmo na pavisitabbo. ‘‘Anujānāmi, bhikkhave, gilānena bhikkhunā saupāhanena gāmaṃ pavisitu’’nti (mahāva. 256) vacanato pana yassa pādā vā phālitā pādakhīlā vā ābādho pādā vā dukkhā honti, yo na sakkoti anupāhano gāmaṃ pavisituṃ, evarūpena gilānena saupāhanena gāmaṃ pavisituṃ vaṭṭati. ‘‘Anujānāmi, bhikkhave, ajjhārāme upāhanaṃ dhāretuṃ ukkaṃ padīpaṃ kattaradaṇḍa’’nti (mahāva. 249) vacanato ajjhārāme agilānassapi upāhanaṃ dhāretuṃ vaṭṭati.

‘‘Na, bhikkhave, ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu anupāhanesu caṅkamamānesu saupāhanena caṅkamitabbaṃ, yo caṅkameyya, āpatti dukkaṭassā’’ti (mahāva. 248) – vacanato ācariyādīsu anupāhanesu caṅkamantesu saupāhanena na caṅkamitabbaṃ. Ettha (mahāva. aṭṭha. 248) ca pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyoti ime cattāropi idha ācariyā eva. Avassikassa chabbasso ācariyamatto. So hi catuvassakāle taṃ nissāya vacchati. Evaṃ ekavassassa sattavasso, duvassassa aṭṭhavasso, tivassassa navavasso, catuvassassa dasavassoti imepi ācariyamattā eva. Upajjhāyassa sandiṭṭhasambhattā pana sahāyabhikkhū, ye vā pana keci dasavassehi mahantatarā, te sabbepi upajjhāyamattā nāma. Ettakesu bhikkhūsu anupāhanesu caṅkamantesu saupāhanassa caṅkamato āpatti.

‘‘Na , bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassa’’. ‘‘Na, bhikkhave, gocammaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassa’’. ‘‘Na, bhikkhave, kiñci cammaṃ dhāretabbaṃ, yo dhāreyya, āpattidukkaṭassā’’ti (mahāva. 255) – vacanato majjhimadese sīhacammādi yaṃ kiñci cammaṃ gahetvā pariharituṃ na vaṭṭati. Sīhacammādīnañca pariharaṇeyeva paṭikkhepo kato. Bhūmattharaṇavasena pana aññattha anīharantena yaṃ kiñci cammaṃ paribhuñjituṃ vaṭṭati.

‘‘Anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇāni eḷakacammaṃ ajacammaṃ migacamma’’nti (mahāva. 259) vacanako pana paccantimesu janapadesu yaṃ kiñci (mahāva. aṭṭha. 259) eḷakacammañca ajacammañca attharitvā nipajjituṃ vā nisīdituṃ vā vaṭṭati. Migacamme eṇimigo vātamigo pasadamigo kuruṅgamigo migamātuko rohitamigoti etesaṃyeva cammāni vaṭṭanti, aññesaṃ pana –

Makkaṭo kāḷasīho ca, sarabho kadalīmigo;

Ye ca vāḷamigā keci, tesaṃ cammaṃ na vaṭṭati.

Tattha vāḷamigāti sīhabyagghaacchataracchā. Na kevalañca eteyeva, yesaṃ vā pana cammaṃ vaṭṭatīti vuttaṃ, te ṭhapetvā avasesā antamaso gomahiṃsasasabiḷārādayopi sabbe imasmiṃ atthe ‘‘vāḷamigā’’tveva veditabbā. Etesañhi sabbesaṃ pana cammaṃ na vaṭṭati.

‘‘Na, bhikkhave, yānena yāyitabbaṃ, yo yāyeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, gilānassa yāna’’nti (mahāva. 253) vacanato agilānena bhikkhunā yānena na gantabbaṃ. Kataraṃ pana yānaṃ kappati, kataraṃ na kappatīti? ‘‘Anujānāmi, bhikkhave, purisayuttaṃ hatthavaṭṭakaṃ. Anujānāmi, bhikkhave, sivikaṃ pāṭaṅki’’nti (mahāva. 253) vacanato purisayuttaṃ hatthavaṭṭakaṃ sivikā pāṭaṅkī ca vaṭṭati. Ettha ca purisayuttaṃ itthisārathi vā hotu purisasārathi vā, vaṭṭati, dhenuyuttaṃ pana na vaṭṭati. Hatthavaṭṭakaṃ pana itthiyo vā vaṭṭentu purisā vā, vaṭṭatiyeva.

57. ‘‘Anujānāmi, bhikkhave, ahatānaṃ dussānaṃ ahatakappānaṃ diguṇaṃ saṅghāṭiṃ ekacciyaṃ uttarāsaṅgaṃ ekacciyaṃ antaravāsakaṃ, utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ diguṇaṃ uttarāsaṅgaṃ diguṇaṃ antaravāsakaṃ, paṃsukūle yāvadatthaṃ, pāpaṇike ussāho karaṇīyo’’ti (mahāva. 348) vacanato adhotānaṃ (mahāva. aṭṭha. 348) ekavāraṃ dhotānañca vatthānaṃ dupaṭṭā saṅghāṭi kātabbā, uttarāsaṅgo antaravāsako ca ekapaṭṭo kātabbo. Utuddhaṭānaṃ pana hatavatthānaṃ pilotikānaṃ saṅghāṭi catugguṇā kātabbā, uttarāsaṅgo antaravāsako ca dupaṭṭo kātabbo, paṃsukūle pana yathāruci kātabbaṃ. Antarāpaṇato patitapilotikacīvarepi ussāho karaṇīyo, pariyesanā kātabbā, paricchedo pana natthi, paṭṭasatampi vaṭṭati. Sabbamidaṃ sādiyantassa bhikkhuno vuttaṃ. Tīsu pana cīvaresu dve vā ekaṃ vā chinditvā kātabbaṃ. Sace nappahoti, āgantukapattaṃ dātabbaṃ. Āgantukapattañhi appahonake anuññātaṃ. Vuttañhetaṃ –

‘‘Anujānāmi, bhikkhave, dve chinnakāni ekaṃ acchinnakanti. Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, dve acchinnakāni ekaṃ chinnakanti. Dve acchinnakāni ekaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, anvādhikampi āropetuṃ. Na ca, bhikkhave, sabbaṃ acchinnakaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 360).

Tasmā sace pahoti āgantukapattaṃ, na vaṭṭati, chinditabbameva.

‘‘Na, bhikkhave, potthako nivāsetabbo, yo nivāseyya, āpatti dukkaṭassa. Na, bhikkhave, sabbanīlakāni cīvarāni dhāretabbāni… na sabbapītakāni… na sabbalohitakāni… na sabbamañjiṭṭhakāni… na sabbakaṇhāni… na sabbamahāraṅgarattāni… na sabbamahānāmarattāni… na acchinnadasāni… na dīghadasāni… na pupphadasāni… na phaladasāni cīvarāni dhāretabbāni… na kañcukaṃ… na tirīṭakaṃ… na veṭhanaṃ dhāretabbaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 371-372) – vacanato potthakādīni na dhāretabbāni. Tattha (mahāva. aṭṭha. 371-372) potthakoti makacimayo vuccati, akkadussakadalidussaerakadussānipi potthakagatikāneva. Sabbanīlakādīni rajanaṃ dhovitvā puna rajitvā dhāretabbāni. Na sakkā ce honti dhovituṃ, paccattharaṇāni vā kātabbāni. Tipaṭṭacīvarassa vā majjhe dātabbāni. Tesaṃ vaṇṇanānattaṃ upāhanāsu vuttanayameva. Acchinnadasadīghadasāni dasā chinditvā dhāretabbāni. Kañcukaṃ labhitvā phāletvā rajitvā paribhuñjituṃ vaṭṭati. Veṭhanepi eseva nayo. Tirīṭakaṃ pana rukkhacchallimayaṃ, taṃ pādapuñchaniṃ kātuṃ vaṭṭati.

58. ‘‘Na, bhikkhave, adhammakammaṃ kātabbaṃ, yo kareyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, adhammakamme kayiramāne paṭikkositu’’nti (mahāva. 154) vacanato adhammakammaṃ na kātabbaṃ, kayiramānañca nivāretabbaṃ. Nivārentehi ca ‘‘anujānāmi, bhikkhave, catūhi pañcahi paṭikkosituṃ, dvīhi tīhi diṭṭhiṃ āvikātuṃ, ekena adhiṭṭhātuṃ ‘na metaṃ khamatī’’ti (mahāva. 154) vacanato yattha nivārentassa bhikkhuno upaddavaṃ karonti, tattha ekakena na nivāretabbaṃ. Sace cattāro pañca vā honti, nivāretabbaṃ. Sace pana dve vā tayo vā honti, ‘‘adhammakammaṃ idaṃ, na metaṃ khamatī’’ti evaṃ aññassa santike attano diṭṭhi āvikātabbā. Sace ekova hoti, ‘‘na metaṃ khamatī’’ti adhiṭṭhātabbaṃ. Sabbañcetaṃ tesaṃ anupaddavatthāya vuttaṃ.

59. ‘‘Na, bhikkhave, anokāsakato bhikkhu āpattiyā codetabbo, yo codeyya, āpatti dukkaṭassā’’ti (mahāva. 153) vacanato codentena ‘‘karotu me āyasmā okāsaṃ, ahaṃ taṃ vattukāmo’’ti evaṃ okāsaṃ kārāpetvā codetabbo. Adhippāyabhedo panettha veditabbo (mahāva. aṭṭha. 2.389). Ayañhi adhippāyo nāma cāvanādhippāyo akkosādhippāyo kammādhippāyo vuṭṭhānādhippāyo uposathapavāraṇaṭṭhapanādhippāyo anuvijjanādhippāyo dhammakathādhippāyoti anekavidho. Tattha purimesu catūsu adhippāyesu okāsaṃ akārāpentassa dukkaṭaṃ, okāsaṃ kārāpetvāpi sammukhā amūlakena pārājikena codentassa saṅghādiseso, amūlakena saṅghādisesena codentassa pācittiyaṃ, amūlikāya ācāravipattiyā codentassa dukkaṭaṃ, akkosādhippāyena vadantassa pācittiyaṃ. Asammukhā pana sattahipi āpattikkhandhehi vadantassa dukkaṭaṃ, asammukhā eva sattavidhampi kammaṃ karontassa dukkaṭameva. Kurundiyaṃ pana ‘‘vuṭṭhānādhippāyena ‘tvaṃ imaṃ nāma āpattiṃ āpanno, taṃ paṭikarohī’ti vadantassa okāsakiccaṃ natthī’’ti vuttaṃ. Uposathapavāraṇaṃ ṭhapentassapi okāsakammaṃ natthi, ṭhapanakhettaṃ pana jānitabbaṃ ‘‘suṇātu me, bhante, saṅgho, ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kare’’ti.

Etasmiñhi re-kāre anatikkanteyeva ṭhapetuṃ labbhati, tato paraṃ pana yya-kāre patte na labbhati. Esa nayo pavāraṇāya.

Anuvijjakassapi osaṭe vatthusmiṃ ‘‘atthetaṃ tavā’’ti anuvijjanādhippāyena vadantassa okāsakammaṃ natthi. Dhammakathikassapi dhammāsane nisīditvā ‘‘yo idañcidañca karoti, ayaṃ bhikkhu assamaṇo’’tiādinā nayena anodissa dhammaṃ kathentassa okāsakammaṃ natthi. Sace pana odissa niyametvā ‘‘asuko ca asuko ca assamaṇo anupāsako’’ti katheti, dhammāsanato orohitvā āpattiṃ desetvā gantabbaṃ. ‘‘Na, bhikkhave, suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāso kārāpetabbo, yo kārāpeyya, āpatti dukkaṭassā’’ti (mahāva. 153) vacanato suddhānaṃ bhikkhūnaṃ akāraṇe vatthusmiṃ okāso na kāretabbo. ‘‘Anujānāmi, bhikkhave, puggalaṃ tulayitvā okāsaṃ kātu’’nti (mahāva. 153) vacanato ‘‘bhūtameva nu kho āpattiṃ vadati, abhūta’’nti evaṃ upaparikkhitvā okāso kātabbo.

60. ‘‘Na, bhikkhave, saddhādeyyaṃ vinipātetabbaṃ, yo vinipāteyya, āpatti dukkaṭassā’’ti (mahāva. 361) vacanato saddhādeyyaṃ na vinipātetabbaṃ. Ṭhapetvā mātāpitaro (mahāva. aṭṭha. 361) sesañātīnaṃ dentopi vinipātetiyeva, mātāpitaro pana rajje ṭhitāpi patthayanti, dātabbaṃ.

61. ‘‘Na , bhikkhave, santaruttarena gāmo pavisitabbo, yo paviseyya, āpatti dukkaṭassā’’ti (mahāva. 362) vacanato santaruttarena gāmo na pavisitabbo.

62. ‘‘Pañcime, bhikkhave, paccayā saṅghāṭiyā nikkhepāya. Gilāno vā hoti, vassikasaṅketaṃ vā hoti, nadīpāragataṃ vā hoti, aggaḷaguttivihāro vā hoti, atthatakathinaṃ vā hoti. Ime kho, bhikkhave, pañca paccayā saṅghāṭiyā nikkhepāyā’’ti (mahāva. 362) – vacanato pana gahetvā gantuṃ asamattho gilāno vā hoti, vassikasaṅketādīsu vā aññataraṃ kāraṇaṃ, evarūpesu paccayesu saṅghāṭiṃ aggaḷaguttivihāre ṭhapetvā santaruttarena gantuṃ vaṭṭati. Sabbesveva hi etesu gilānavassikasaṅketanadīpāragamanaatthatakathinabhāvesu aggaḷaguttiyeva pamāṇaṃ, gutte eva vihāre nikkhipitvā bahi gantuṃ vaṭṭati, nāgutte. Āraññakassa pana vihāro na sugutto hoti, tena bhaṇḍukkhalikāya pakkhipitvā pāsāṇasusirarukkhasusirādīsu supaṭicchannesu ṭhapetvā gantabbaṃ. Uttarāsaṅgaantaravāsakānaṃ nikkhepepi imeyeva pañca paccayā veditabbā.

63. ‘‘Na, bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaṃ vā vatthikammaṃ vā kārāpetabbaṃ, yo kārāpeyya, āpatti thullaccayassā’’ti (mahāva. 279) vacanato yathāparicchinne okāse (mahāva. aṭṭha. 279) yena kenaci satthena vā sūciyā vā kaṇṭakena vā sattikāya vā pāsāṇasakkhalikāya vā nakhena vā chindanaṃ vā phālanaṃ vā vijjhanaṃ vā lekhanaṃ vā na kātabbaṃ, sabbañhetaṃ satthakammameva hoti. Yena kenaci pana cammena vā vatthena vā vatthipīḷanampi na kātabbaṃ, sabbañhetaṃ vatthikammameva hoti. Ettha ca ‘‘sambādhassa sāmantā dvaṅgulā’’ti idaṃ satthakammaṃyeva sandhāya vuttaṃ, vatthikammaṃ pana sambādheyeva paṭikkhittaṃ. Tattha pana khāraṃ vā dātuṃ yena kenaci rajjukena vā bandhituṃ vaṭṭati, yadi tena chijjati, succhinnaṃ. Aṇḍavuḍḍhirogepi satthakammaṃ na vaṭṭati, tasmā ‘‘aṇḍaṃ phāletvā bījāni uddharitvā arogaṃ karissāmī’’ti na kātabbaṃ, aggitāpanabhesajjalepanesu pana paṭikkhepo natthi. Vaccamagge bhesajjamakkhitā ādānavaṭṭi vā veḷunāḷikā vā vaṭṭati, yāya khārakammaṃ vā karonti, telaṃ vā pavesenti.

64. ‘‘Na, bhikkhave, nahāpitapubbena khurabhaṇḍaṃ pariharitabbaṃ, yo parihareyya, āpatti dukkaṭassā’’ti (mahāva. 303) vacanato nahāpitapubbena (mahāva. aṭṭha. 303) khurabhaṇḍaṃ gahetvā pariharituṃ na vaṭṭati, aññassa santakena pana kese chedetuṃ vaṭṭati. Sace vetanaṃ gahetvā chindati, na vaṭṭati. Yo anahāpitapubbo, tasseva pariharituṃ vaṭṭati, taṃ vā aññaṃ vā gahetvā kese chedetumpi vaṭṭati.

65. ‘‘Saṅghikāni , bhikkhave, bījāni puggalikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbāni. Puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānī’’ti (mahāva. 304) – vacanato puggalikāya bhūmiyā saṅghikesu bījesu ropitesu saṅghikāya bhūmiyā vā puggalikesu bījesu ropitesu dasamabhāgaṃ datvā paribhuñjitabbaṃ. Idaṃ kira jambudīpe porāṇakacārittaṃ, tasmā dasa koṭṭhāse katvā eko koṭṭhāso bhūmisāmikānaṃ dātabbo.

66. ‘‘Santi, bhikkhave, maggā kantārā appodakā appabhakkhā, na sukarā apātheyyena gantuṃ. Anujānāmi, bhikkhave, pātheyyaṃ pariyesituṃ. Taṇḍulo taṇḍulatthikena, muggo muggatthikena, māso māsatthikena, loṇaṃ loṇatthikena, guḷo guḷatthikena, telaṃ telatthikena, sappi sappitthikenā’’ti (mahāva. 299) – vacanato tādisaṃ kantāraṃ nittharantena pātheyyaṃ pariyesituṃ vaṭṭati. Kathaṃ pana pariyesitabbanti? Sace (mahāva. aṭṭha. 296) kecisayameva ñatvā denti, iccetaṃ kusalaṃ. No ce denti, ñātipavāritaṭṭhānato vā bhikkhācāravattena vā pariyesitabbaṃ. Tathā alabhantena aññātikaappavāritaṭṭhānato yācitvāpi gahetabbaṃ. Ekadivasena gamanīye magge ekabhattatthāya pariyesitabbaṃ. Dīghe addhāne yattakena kantāraṃ nittharati, tattakaṃ pariyesitabbaṃ.

67. ‘‘Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ, tañce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī’’ti (mahāva. 305) – ime cattāro mahāpadese bhagavā bhikkhūnaṃ nayaggahaṇatthāya āha. Tattha dhammasaṅgāhakattherā suttaṃ gahetvā parimaddantā idaṃ addasaṃsu. ‘‘Ṭhapetvā dhaññaphalarasa’’nti satta dhaññarasāni ‘‘pacchābhattaṃ na kappatī’’ti paṭikkhittāni . Tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaphalaeḷālukāni nava mahāphalāni sabbañca aparaṇṇaṃ dhaññagatikameva. Taṃ kiñcāpi na paṭikkhittaṃ , atha kho akappiyaṃ anulometi, tasmā pacchābhattaṃ na kappati. Aṭṭha pānāni anuññātāni, avasesāni vettatintiṇikamātuluṅgakapiṭṭhakosambakaramandādikhuddakaphalapānāni aṭṭhapānagatikāneva. Tāni kiñcāpi na anuññātāni, atha kho kappiyaṃ anulomenti, tasmā kappanti. Ṭhapetvā hi sānulomaṃ dhaññaphalarasaṃ aññaṃ phalapānaṃ nāma akappiyaṃ natthi, sabbaṃ yāmakālikaṃyevāti kurundiyaṃ vuttaṃ.

Bhagavatā – ‘‘anujānāmi, bhikkhave, cha cīvarāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga’’nti (mahāva. 339) cha cīvarāni anuññātāni, dhammasaṅgāhakattherehi tesaṃ anulomāni dukūlaṃ pattuṇṇaṃ cīnapaṭṭaṃ somārapaṭṭaṃ iddhimayaṃ devadattiyanti aparāni cha anuññātāni. Tattha pattuṇṇanti pattuṇṇadese pāṇakehi sañjātavatthaṃ. Dve paṭāni desanāmeneva vuttāni. Tīṇi koseyyassa anulomāni, dukūlaṃ sāṇassa, itarāni dve kappāsikassa vā sabbesaṃ vā.

Bhagavatā ekādasa patte paṭikkhipitvā dve pattā anuññātā lohapatto ca mattikāpatto ca. Lohathālakaṃ mattikāthālakaṃ tambalohathālakanti tesaṃyeva anulomāni. Bhagavatā tayo tumbā anuññātā lohatumbo kaṭṭhatumbo phalatumboti. Kuṇḍikā kañcanako udakatumboti tesaṃyeva anulomāni. Kurundiyaṃ pana ‘‘pānīyasaṅkhapānīyasarāvakānaṃ ete anulomā’’ti vuttaṃ. Paṭṭikā sūkarantanti dve kāyabandhanāni anuññātāni. Dussapaṭṭena rajjukena ca katakāyabandhanāni tesaṃyeva anulomāni. Setacchattaṃ kilañjacchattaṃ paṇṇacchattanti tīṇi chattāni anuññātāni. Ekapaṇṇacchattaṃ tesaṃyeva anulomanti iminā nayena pāḷiñca aṭṭhakathañca anupekkhitvā aññānipi kappiyākappiyānaṃ anulomāni vinayadharena veditabbāni.

68. Vinayadharo (pāci. aṭṭha. 438) ca puggalo vinayapariyattimūlake pañcānisaṃse chānisaṃse sattānisaṃse aṭṭhānisaṃse navānisaṃse dasānisaṃse ekādasānisaṃse labhati. Katame pañcānisaṃse labhati? Attano sīlakkhandhaguttiādike. Vuttañhetaṃ –

‘‘Pañcime, bhikkhave, ānisaṃsā vinayadhare puggale. Attano sīlakkhandho sugutto hoti surakkhito, kukkuccapakatānaṃ paṭisaraṇaṃ hoti, visārado saṅghamajjhe voharati, paccatthike sahadhammena suniggahitaṃ niggaṇhāti, saddhammaṭṭhitiyā paṭipanno hotī’’ti (pari. 325).

Kathamassa attano sīlakkhandho sugutto hoti surakkhito? Idhekacco bhikkhu āpattiṃ āpajjanto chahākārehi āpajjati alajjitā, aññāṇatā, kukkuccapakatatā, akappiye kappiyasaññitā, kappiye akappiyasaññitā, satisammosā. Kathaṃ alajjitāya āpajjati? Akappiyabhāvaṃ jānantoyeva madditvā vītikkamaṃ karoti. Vuttampi cetaṃ –

‘‘Sañcicca āpattiṃ āpajjati, āpattiṃ parigūhati;

Agatigamanañca gacchati, ediso vuccati alajjipuggalo’’ti. (pari. 359);

Kathaṃ aññāṇatāya āpajjati? Aññāṇapuggalo hi mando momūho kattabbākattabbaṃ ajānanto akattabbaṃ karoti, kattabbaṃ virādheti. Evaṃ aññāṇatāya āpajjati. Kathaṃ kukkuccapakatatāya āpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vinayadharaṃ pucchitvā kappiyaṃ ce, kattabbaṃ siyā, akappiyaṃ ce, na kattabbaṃ, ayaṃ pana ‘‘vaṭṭatī’’ti madditvā vītikkamatiyeva. Evaṃ kukkuccapakatatāya āpajjati.

Kathaṃ akappiye kappiyasaññitāya āpajjati? Acchamaṃsaṃ ‘‘sūkaramaṃsa’’nti khādati, dīpimaṃsaṃ ‘‘migamaṃsa’’nti khādati, akappiyabhojanaṃ ‘‘kappiyabhojana’’nti bhuñjati, vikāle kālasaññāya bhuñjati, akappiyapānakaṃ ‘‘kappiyapānaka’’nti pivati. Evaṃ akappiye kappiyasaññitāya āpajjati. Kathaṃ kappiye akappiyasaññitāya āpajjati? Sūkaramaṃsaṃ ‘‘acchamaṃsa’’nti khādati, migamaṃsaṃ ‘‘dīpimaṃsa’’nti khādati, kappiyabhojanaṃ ‘‘akappiyabhojana’’nti bhuñjati, kāle vikālasaññāya bhuñjati, kappiyapānakaṃ ‘‘akappiyapānaka’’nti pivati. Evaṃ kappiye akappiyasaññitāya āpajjati. Kathaṃ satisammosā āpajjati? Sahaseyyacīvaravippavāsabhesajjacīvarakālātikkamanapaccayā āpattiṃ satisammosā āpajjati. Evamidhekacco bhikkhu imehi chahi ākārehi āpattiṃ āpajjati.

Vinayadharo pana imehi chahākārehi āpattiṃ na āpajjati. Kathaṃ lajjitāya nāpajjati? So hi ‘‘passatha bho, ayaṃ kappiyākappiyaṃ jānantoyeva paṇṇattivītikkamaṃ karotī’’ti imaṃ parūpavādaṃ rakkhantopi nāpajjati. Evaṃ lajjitāya nāpajjati, sahasā āpannampi desanāgāminiṃ desetvā vuṭṭhānagāminiyā vuṭṭhahitvā suddhante patiṭṭhāti. Tato –

‘‘Sañcicca āpattiṃ nāpajjati, āpattiṃ na parigūhati;

Agatigamanañca na gacchati, ediso vuccati lajjipuggalo’’ti. (pari. 359) –

Imasmiṃ lajjibhāve patiṭṭhitova hoti.

Kathaṃ ñāṇatāya nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā kappiyaṃyeva karoti, akappiyaṃ na karoti. Evaṃ ñāṇatāya nāpajjati. Kathaṃ akukkuccapakatatāya nāpajjati? Kappiyākappiyaṃ nissāya kukkucce uppanne vatthuṃ oloketvā mātikaṃ padabhājanaṃ antarāpattiṃ anāpattiṃ oloketvā kappiyaṃ ce hoti, karoti, akappiyaṃ ce, na karoti. Evaṃ akukkuccapakatatāya nāpajjati. Kathaṃ akappiye kappiyasaññitādīhi nāpajjati? So hi kappiyākappiyaṃ jānāti, tasmā akappiye kappiyasaññī na hoti, kappiye akappiyasaññī na hoti, suppatiṭṭhitā cassa sati hoti, adhiṭṭhātabbaṃ adhiṭṭheti, vikappetabbaṃ vikappeti. Iti imehi chahi ākārehi āpattiṃ nāpajjati. Anāpajjanto akhaṇḍasīlo hoti, parisuddhasīlo hoti. Evamassa attano sīlakkhandho sugutto hoti surakkhito.

Kathaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti? Tiroraṭṭhesu tirojanapadesu ca uppannakukkuccā bhikkhū ‘‘asukasmiṃ kira vihāre vinayadharo vasatī’’ti dūratova tassa santikaṃ āgantvā kukkuccaṃ pucchanti. So tehi katassa kammassa vatthuṃ oloketvā āpattānāpattigarukalahukādibhedaṃ sallakkhetvā desanāgāminiṃ desāpetvā, vuṭṭhānagāminiyā vuṭṭhāpetvā suddhante patiṭṭhāpeti. Evaṃ kukkuccapakatānaṃ paṭisaraṇaṃ hoti.

Visāradosaṅghamajjhe voharatīti avinayadharassa hi saṅghamajjhe kathentassa bhayaṃ sārajjaṃ okkamati, vinayadharassa taṃ na hoti. Kasmā? ‘‘Evaṃ kathentassa doso hoti, evaṃ na doso’’ti ñatvā kathanato.

Paccatthike sahadhammena suniggahitaṃ niggaṇhātīti ettha dvidhā paccatthikā nāma attapaccatthikā ca sāsanapaccatthikā ca. Tattha mettiyabhūmajakā ca bhikkhū vaḍḍho ca licchavī amūlakena antimavatthunā codesuṃ, ime attapaccatthikā nāma. Ye pana aññepi dussīlā pāpadhammā , sabbete attapaccatthikā. Viparītadassanā pana ariṭṭhabhikkhukaṇṭakasāmaṇeravesālikavajjiputtakā parūpahāraaññāṇakaṅkhāvitaraṇādivādā mahāsaṅghikādayo ca abuddhasāsanaṃ ‘‘buddhasāsana’’nti vatvā katapaggahā sāsanapaccatthikā nāma. Te sabbepi sahadhammena sahakāraṇena vacanena yathā taṃ asaddhammaṃ patiṭṭhāpetuṃ na sakkonti, evaṃ suniggahitaṃ katvā niggaṇhāti.

Saddhammaṭṭhitiyā paṭipanno hotīti ettha pana tividho saddhammo pariyattipaṭipattiadhigamavasena. Tattha tepiṭakaṃ buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaguṇā cuddasa khandhakavattāni dveasīti mahāvattānīti ayaṃ paṭipattisaddhammo nāma. Cattāro maggā ca cattāri phalāni ca, ayaṃ adhigamasaddhammo nāma.

Tattha keci therā ‘‘yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’’ti iminā suttena (dī. ni. 2.216) ‘‘sāsanassa pariyatti mūla’’nti vadanti. Keci therā ‘‘ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’’ti iminā suttena (dī. ni. 2.214) ‘‘sāsanassa paṭipatti mūla’’nti vatvā ‘‘yāva pañca bhikkhū sammāpaṭipannā saṃvijjanti, tāva sāsanaṃ ṭhitaṃ hotī’’ti āhaṃsu. Itare pana therā ‘‘pariyattiyā antarahitāya suppaṭipannassapi dhammābhisamayo natthī’’ti vatvā āhaṃsu ‘‘sacepi pañca bhikkhū cattāri pārājikāni rakkhakā honti, te saddhe kulaputte pabbājetvā paccantime janapade upasampādetvā dasavaggaṃ gaṇaṃ pūretvā majjhimajanapade upasampadaṃ karissanti, etenupāyena vīsativaggaṃ saṅghaṃ pūretvā attanopi abbhānakammaṃ katvā sāsanaṃ vuddhiṃ virūḷhiṃ gamayissanti. Evamayaṃ vinayadharo tividhassapi saddhammassa ciraṭṭhitiyā paṭipanno hotī’’ti. Evamayaṃ vinayadharo ime tāva pañcānisaṃse paṭilabhatīti veditabbo.

Katame chānisaṃse labhatīti? Tassādheyyo uposatho pavāraṇā saṅghakammaṃ pabbajjā upasampadā, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti. Yepi ime cātuddasiko, pannarasiko, sāmaggiuposatho, saṅghe uposatho, gaṇe uposatho, puggale uposatho, suttuddeso, pārisuddhi, adhiṭṭhānauposathoti nava uposathā, sabbe te vinayadharāyattā, yāpi ca imā cātuddasikā, pannarasikā, sāmaggipavāraṇā, saṅghe pavāraṇā, gaṇe pavāraṇā, puggale pavāraṇā, tevācikā pavāraṇā , dvevācikā pavāraṇā, samānavassikā pavāraṇāti nava pavāraṇā, tāpi vinayadharāyattā eva, tassa santakā, so tāsaṃ sāmī.

Yānipi imāni apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti cattāri saṅghakammāni, yā cāyaṃ upajjhāyena hutvā kulaputtānaṃ pabbajjā ca upasampadā ca kātabbā, ayampi vinayadharāyattāva. Na hi añño dvipiṭakadharopi evaṃ kātuṃ labhati, so eva nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, añño neva nissayaṃ dātuṃ labhati, na sāmaṇeraṃ upaṭṭhāpetuṃ. Teneva ‘‘na, bhikkhave, ekena dve sāmaṇerā upaṭṭhāpetabbā, yo upaṭṭhāpeyya, āpatti dukkaṭassā’’ti (mahāva. 101) paṭikkhipitvā puna anujānantenapi ‘‘anujānāmi, bhikkhave, byattena bhikkhunā ekena dve sāmaṇere upaṭṭhāpetuṃ, yāvatake vā pana ussahati ovadituṃ anusāsituṃ, tāvatake upaṭṭhāpetu’’nti (mahāva. 105) byattasseva sāmaṇerupaṭṭhāpanaṃ anuññātaṃ. Sāmaṇerupaṭṭhāpanaṃ paccāsīsanto pana vinayadharassa santike upajjhaṃ gāhāpetvā vattapaṭipattiṃ sādituṃ labhati. Ettha ca nissayadānañceva sāmaṇerupaṭṭhānañca ekamaṅgaṃ. Iti imesu chasu ānisaṃsesu ekena saddhiṃ purimāni pañca cha honti. Dvīhi saddhiṃ satta, tīhi saddhiṃ aṭṭha, catūhi saddhiṃ nava, pañcahi saddhiṃ dasa, sabbehipetehi saddhiṃ ekādasāti evaṃ vinayadharo puggalo pañca cha satta aṭṭha nava dasa ekādasa ca ānisaṃse labhatīti veditabbo.

Mahānisaṃsamiccevaṃ , kosallaṃ vinaye sadā;

Patthentenettha kātabbo, abhiyogo punappunanti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Pakiṇṇakavinicchayakathā samattā.

Niṭṭhito cāyaṃ pāḷimuttakavinayavinicchayasaṅgaho.

Nigamanakathā

Ajjhesito narindena, sohaṃ parakkamabāhunā;

Saddhammaṭṭhitikāmena, sāsanujjotakārinā.

Teneva kārite ramme, pāsādasatamaṇḍite;

Nānādumagaṇākiṇṇe, bhāvanābhiratālaye.

Sītalūdakasampanne, vasaṃ jetavane imaṃ;

Vinayasaṅgahaṃ sāraṃ, akāsi yoginaṃ hitaṃ.

Yaṃ siddhaṃ iminā puññaṃ, yañcaññaṃ pasutaṃ mayā;

Etena puññakammena, dutiye attasambhave.

Tāvatiṃse pamodento, sīlācāraguṇe rato;

Alaggo pañcakāmesu, patvāna paṭhamaṃ phalaṃ.

Antime attabhāvamhi, metteyyaṃ munipuṅgavaṃ;

Lokaggapuggalaṃ nāthaṃ, sabbasattahite rataṃ.

Disvāna tassa dhīrassa, sutvā saddhammadesanaṃ;

Adhigantvā phalaṃ aggaṃ, sobheyyaṃ jinasāsananti.

Vinayasaṅgaha-aṭṭhakathā niṭṭhitā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app