7. Anāmāsavinicchayakathā

40.Anāmāsanti na parāmasitabbaṃ. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.281) – yasmā mātā vā hotu dhītā vā bhaginī vā, itthī nāma sabbāpi brahmacariyassa pāribanthikāva anāmāsā ca, tasmā ‘‘ayaṃ me mātā, ayaṃ me dhītā, ayaṃ me bhaginī’’ti gehassitapemena āmasatopi dukkaṭameva vuttaṃ. Imaṃ pana bhagavato āṇaṃ anussarantena sacepi nadīsotena vuyhamānaṃ mātaraṃ passati, neva hatthena parāmasitabbā, paṇḍitena pana bhikkhunā nāvā vā phalakaṃ vā kadalikkhandho vā dārukkhandho vā upasaṃharitabbo. Tasmiṃ asati kāsāvampi upasaṃharitvā purato ṭhapetabbaṃ, ‘‘ettha gaṇhāhī’’ti pana na vattabbā. Gahite ‘‘parikkhāraṃ kaḍḍhāmī’’ti kaḍḍhantena gantabbaṃ. Sace pana bhāyati, purato purato gantvā ‘‘mā bhāyī’’ti samassāsetabbā. Sace bhāyamānā puttassa sahasā khandhe vā abhiruhati, hatthe vā gaṇhāti, na ‘‘apehi mahallike’’ti niddhunitabbā, thalaṃ pāpetabbā. Kaddame laggāyapi kūpe patitāyapi eseva nayo. Tatrāpi hi yottaṃ vā vatthaṃ vā pakkhipitvā hatthena gahitabhāvaṃ ñatvā uddharitabbā, na tveva āmasitabbā.

Na kevalañca mātugāmassa sarīrameva anāmāsaṃ, nivāsanapārupanampi ābharaṇabhaṇḍampi antamaso tiṇaṇḍupakaṃ vā tālapaṇṇamuddikaṃ vā upādāya anāmāsameva. Tañca kho nivāsanapāvuraṇaṃ piḷandhanatthāya ṭhapitameva. Sace pana nivāsanaṃ vā pārupanaṃ vā parivattetvā cīvaratthāya pādamūle ṭhapeti, vaṭṭati. Ābharaṇabhaṇḍesu pana sīsapasādhanadantasūciādikappiyabhaṇḍaṃ ‘‘imaṃ, bhante, tumhākaṃ dema, gaṇhathā’’ti dīyamānaṃ sipāṭikāsūciādiupakaraṇatthāya gahetabbaṃ. Suvaṇṇarajatamuttādimayaṃ pana anāmāsameva, dīyamānampi na gahetabbaṃ. Na kevalañca etāsaṃ sarīrūpagameva anāmāsaṃ, itthisaṇṭhānena kataṃ kaṭṭharūpampi dantarūpampi ayarūpampi loharūpampi tipurūpampi potthakarūpampi sabbaratanarūpampi antamaso piṭṭhamayarūpampi anāmāsameva. Paribhogatthāya pana ‘‘idaṃ tumhākaṃ hotū’’ti labhitvā ṭhapetvā sabbaratanamayaṃ avasesaṃ bhinditvā upakaraṇārahaṃ upakaraṇe, paribhogārahaṃ paribhoge upanetuṃ vaṭṭati.

41. Yathā ca itthirūpakaṃ, evaṃ sattavidhaṃ dhaññampi anāmāsameva. Tasmā khettamajjhena gacchantena tatthajātakampi dhaññaphalaṃ na āmasantena gantabbaṃ. Sace gharadvāre vā antarāmagge vā dhaññaṃ pasāritaṃ hoti, passena ca maggo atthi, na maddantena gantabbaṃ. Gamanamagge asati maggaṃ adhiṭṭhāya gantabbaṃ. Antaraghare dhaññassa upari āsanaṃ paññapetvā denti, nisīdituṃ vaṭṭati. Keci āsanasālāya dhaññaṃ ākiranti, sace sakkā hoti harāpetuṃ, harāpetabbaṃ. No ce, ekamantaṃ dhaññaṃ amaddantena pīṭhakaṃ paññapetvā nisīditabbaṃ. Sace okāso na hoti, manussā dhaññamajjheyeva paññapetvā denti, nisīditabbaṃ. Tatthajātakāni muggamāsādīni aparaṇṇānipi tālapanasādīni vā phalāni kīḷantena na āmasitabbāni. Manussehi rāsikatesupi eseva nayo. Araññe pana rukkhato patitāni phalāni ‘‘anupasampannānaṃ dassāmī’’ti gaṇhituṃ vaṭṭati.

42. Muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallanti imesu dasasu ratanesu muttā adhotā aviddhā yathājātāva āmasituṃ vaṭṭati, sesā anāmāsāti vadanti, taṃ na gahetabbaṃ. Mahāpaccariyaṃ pana ‘‘muttā dhotāpi adhotāpi anāmāsā, bhaṇḍamūlatthāya ca sampaṭicchituṃ na vaṭṭati, kuṭṭharogassa bhesajjatthāya pana vaṭṭatī’’ti vuttaṃ, taṃ yuttaṃ. Antamaso jātiphalikaṃ upādāya sabbopi nīlapītādivaṇṇabhedo maṇi dhotaviddhavaṭṭito anāmāso, yathājāto pana ākaramutto pattādibhaṇḍamūlatthaṃ sampaṭicchituṃ vaṭṭatīti vuttaṃ, tampi mahāpaccariyaṃ paṭikkhittaṃ. Pacitvā kato kācamaṇiyeveko vaṭṭatīti vuttaṃ. Veḷuriyepi maṇisadisova vinicchayo.

Saṅkho dhamanasaṅkho ca dhotaviddho ca ratanamisso anāmāso, pānīyasaṅkho dhotopi adhotopi āmāsova. Sesañca añjanādibhesajjatthāyapi bhaṇḍamūlatthāyapi sampaṭicchituṃ vaṭṭati. Silā dhotaviddhā ratanasaṃyuttā muggavaṇṇāva anāmāsā, sesā satthakanighaṃsanādiatthāya gaṇhituṃ vaṭṭati. Ettha ca ratanasaṃyuttāti suvaṇṇena saddhiṃ yojetvā pacitvā katāti vadanti. Pavāḷaṃ dhotaviddhaṃ anāmāsaṃ, sesaṃ āmāsañca bhaṇḍamūlatthañca sampaṭicchituṃ vaṭṭatīti vadanti, taṃ na gahetabbaṃ . Mahāpaccariyaṃ pana ‘‘dhotampi adhotampi sabbaṃ anāmāsañca na ca sampaṭicchituṃ vaṭṭatī’’ti vuttaṃ, taṃ yuttaṃ.

Rajatañca jātarūpañca katabhaṇḍampi akatabhaṇḍampi sabbena sabbaṃ bījato paṭṭhāya anāmāsañca asampaṭicchanīyañca. Uttararājaputto kira suvaṇṇacetiyaṃ kārāpetvā mahāpadumattherassa pesesi. Thero ‘‘na kappatī’’ti paṭikkhipi. Cetiyaghare suvaṇṇapadumasuvaṇṇabubbuḷakādīni honti, etānipi anāmāsāni. Cetiyagharagopakā pana rūpiyachaḍḍakaṭṭhāne ṭhitā , tasmā tesaṃ keḷāpayituṃ vaṭṭatīti vuttaṃ. Kurundhiyaṃ pana tampi paṭikkhittaṃ, suvaṇṇacetiye kacavarameva harituṃ vaṭṭatīti ettakameva anuññātaṃ. Ārakūṭalohampi jātarūpagatikameva anāmāsanti sabbaṭṭhakathāsu vuttaṃ. Senāsanaparibhoge pana sabbopi kappiyo, tasmā jātarūparajatamayā sabbepi senāsanaparikkhārā āmāsā, bhikkhūnaṃ dhammavinayavaṇṇanaṭṭhāne ratanamaṇḍape karonti phalikatthambhe ratanadāmapaṭimaṇḍite, tattha sabbūpakaraṇāni bhikkhūnaṃ paṭijaggituṃ vaṭṭanti. Lohitaṅkamasāragallā dhotaviddhā anāmāsā, itare āmāsā, bhaṇḍamūlatthāya ca sampaṭicchituṃ vaṭṭatīti vuttaṃ. Mahāpaccariyaṃ pana ‘‘dhotāpi adhotāpi sabbaso anāmāsā, na ca sampaṭicchituṃ vaṭṭantī’’ti paṭikkhittaṃ.

43. Sabbaṃ āvudhabhaṇḍaṃ anāmāsaṃ, bhaṇḍamūlatthāya dīyamānampi na sampaṭicchitabbaṃ. Satthavaṇijjā nāma na vaṭṭati. Suddhadhanudaṇḍopi dhanujiyāpi patodopi tomaropi aṅkusopi antamaso vāsipharasuādīnipi āvudhasaṅkhepena katāni anāmāsāni. Sace kenaci vihāre satti vā tomaro vā ṭhapito hoti, vihāraṃ jaggantena ‘‘harantū’’ti sāmikānaṃ pesetabbaṃ. Sace na haranti, taṃ acālentena vihāro paṭijaggitabbo. Yuddhabhūmiyaṃ pana patitaṃ asiṃ vā sattiṃ vā tomaraṃ vā disvā pāsāṇena vā kenaci vā asiṃ bhinditvā satthakatthāya gahetuṃ vaṭṭati. Itarānipi viyojetvā kiñci satthakatthāya, kiñci kattaradaṇḍādiatthāya gahetuṃ vaṭṭati. ‘‘Idaṃ gaṇhathā’’ti dīyamānaṃ pana vināsetvā ‘‘kappiyabhaṇḍaṃ karissāmī’’ti sabbampi sampaṭicchituṃ vaṭṭati.

Macchajālapakkhijālādīnipi phalakajālikādīnipi saraparittāṇānipi sabbāni anāmāsāni, paribhogatthāya labbhamānesu pana jālaṃ tāva ‘‘āsanassa vā cetiyassa vā upari bandhissāmi, chattaṃ vā veṭhessāmī’’ti gahetuṃ vaṭṭati. Saraparittāṇaṃ sabbampi bhaṇḍamūlatthāya sampaṭicchituṃ vaṭṭati. Parūparodhanivāraṇañhi etaṃ, na uparodhakaranti. Phalakaṃ ‘‘dantakaṭṭhabhājanaṃ karissāmī’’ti gahetuṃ vaṭṭati.

Cammavinaddhāni vīṇābheriādīni anāmāsāni. Kurundiyaṃ pana ‘‘bherisaṅghāṭopi vīṇāsaṅghāṭopi tucchapokkharampi mukhavaṭṭiyaṃ āropitacammampi vīṇādaṇḍakopi sabbaṃ anāmāsa’’nti vuttaṃ. Onahituṃ vā onahāpetuṃ vā vādetuṃ vā vādāpetuṃ vā na labbhatiyeva. Cetiyaṅgaṇe pūjaṃ katvā manussehi chaḍḍitaṃ disvāpi acāletvāva antarantare sammajjitabbaṃ, kacavarachaḍḍanakāle pana kacavaraniyāmeneva haritvā ekamantaṃ nikkhipituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Bhaṇḍamūlatthāya sampaṭicchitumpi vaṭṭati, paribhogatthāya labbhamānesu pana vīṇādoṇikañca bheripokkharañca dantakaṭṭhabhājanaṃ karissāma, cammaṃ satthakakosakanti evaṃ tassa tassa parikkhārassa upakaraṇatthāya gahetvā tathā tathā kātuṃ vaṭṭati.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Anāmāsavinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app