11. Kayavikkayasamāpattivinicchayakathā

57.Kayavikkayasamāpattīti kayavikkayasamāpajjanaṃ. ‘‘Iminā imaṃ dehī’’tiādinā (pārā. aṭṭha. 2.595) hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyabhaṇḍaṃ dento vikkayaṃ. Ayaṃ pana kayavikkayo ṭhapetvā pañca sahadhammike avasesehi gihipabbajitehi antamaso mātāpitūhipi saddhiṃ na vaṭṭati.

Tatrāyaṃ vinicchayo – vatthena vā vatthaṃ hotu, bhattena vā bhattaṃ, yaṃ kiñci kappiyaṃ ‘‘iminā imaṃ dehī’’ti vadati, dukkaṭaṃ. Evaṃ vatvā mātuyāpi attano bhaṇḍaṃ deti, dukkaṭaṃ, ‘‘iminā imaṃ dehī’’ti vutto vā ‘‘imaṃ dehi, imaṃ te dassāmī’’ti taṃ vatvā vā mātuyāpi bhaṇḍaṃ attanā gaṇhāti, dukkaṭaṃ, attano bhaṇḍe parahatthaṃ, parabhaṇḍe ca attano hatthaṃ sampatte nissaggiyaṃ pācittiyaṃ. Mātaraṃ vā pana pitaraṃ vā ‘‘imaṃ dehī’’ti vadato viññatti na hoti, ‘‘imaṃ gaṇhāhī’’ti dadato saddhādeyyavinipātanaṃ na hoti. Aññātakaṃ ‘‘imaṃ dehī’’ti vadato viññatti, ‘‘imaṃ gaṇhāhī’’ti dadato saddhādeyyavinipātanaṃ, ‘‘iminā imaṃ dehī’’ti kayavikkayaṃ āpajjato nissaggiyaṃ. Tasmā kappiyabhaṇḍaṃ parivattantena mātāpitūhipi saddhiṃ kayavikkayaṃ, aññātakehi saddhiṃ tisso āpattiyo mocentena parivattetabbaṃ.

Tatrāyaṃ parivattanavidhi – bhikkhussa pātheyyataṇḍulā honti, so antarāmagge bhattahatthaṃ purisaṃ disvā ‘‘amhākaṃ taṇḍulā atthi, na ca no imehi attho, bhattena pana attho’’ti vadati, puriso taṇḍule gahetvā bhattaṃ deti, vaṭṭati. Tissopi āpattiyo na honti, antamaso nimittakammamattampi na hoti. Kasmā? Mūlassa atthitāya. Yo pana evaṃ akatvā ‘‘iminā imaṃ dehī’’ti parivatteti, yathāvatthukameva. Vighāsādaṃ disvā ‘‘imaṃ odanaṃ bhuñjitvā rajanaṃ vā dārūni vā āharā’’ti vadati, rajanachalligaṇanāya dārugaṇanāya ca nissaggiyāni honti. ‘‘Imaṃ odanaṃ bhuñjitvā imaṃ nāma karothā’’ti dantakārādīhi sippikehi dhammakaraṇādīsu taṃ taṃ parikkhāraṃ kāreti, rajakehi vā vatthaṃ dhovāpeti, yathāvatthukameva. Nahāpitena kese chindāpeti , kammakārehi navakammaṃ kāreti, yathāvatthukameva. Sace pana ‘‘idaṃ bhattaṃ bhuñjitvā idaṃ karothā’’ti na vadati, ‘‘idaṃ bhattaṃ bhuñja, bhuttosi, bhuñjissasi, idaṃ nāma karohī’’ti vadati, vaṭṭati. Ettha ca kiñcāpi vatthadhovane vā kesacchedane vā bhūmisodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ nissajjitabbaṃ nāma natthi, mahāaṭṭhakathāyaṃ pana daḷhaṃ katvā vuttattā na sakkā etaṃ paṭikkhipituṃ, tasmā yathā nissaggiyavatthumhi paribhutte vā naṭṭhe vā pācittiyaṃ deseti, evamidhāpi desetabbaṃ.

Yaṃ kiñci kappiyabhaṇḍaṃ gaṇhitukāmatāya agghaṃ pucchituṃ vaṭṭati, tasmā ‘‘ayaṃ tava patto kiṃ agghatī’’ti pucchite ‘‘idaṃ nāmā’’ti vadati, sace attano kappiyabhaṇḍaṃ mahagghaṃ hoti, evañca naṃ paṭivadati ‘‘upāsaka mama idaṃ vatthu mahagghaṃ, tava pattaṃ aññassa dehī’’ti. Taṃ sutvā itaro ‘‘aññaṃ thālakampi dassāmī’’ti vadati, gaṇhituṃ vaṭṭati. Sace so patto mahaggho, bhikkhuno vatthu appagghaṃ, pattasāmiko cassa appagghabhāvaṃ na jānāti, patto na gahetabbo, ‘‘mama vatthu appaggha’’nti ācikkhitabbaṃ. Mahagghabhāvaṃ ñatvā vañcetvā gaṇhantopi hi bhaṇḍaṃ agghāpetvā kāretabbataṃ āpajjati. Sace pattasāmiko ‘‘hotu, bhante, sesaṃ mama puññaṃ bhavissatī’’ti deti, vaṭṭati. Kappiyakārakassa pana ‘‘iminā imaṃ gahetvā dehī’’ti ācikkhituṃ vaṭṭati, tasmā yassa hatthato bhaṇḍaṃ gaṇhāti, taṃ ṭhapetvā aññaṃ antamaso tassa puttabhātikampi kappiyakārakaṃ katvā ‘‘iminā imaṃ nāma gahetvā dehī’’ti ācikkhati, so ce cheko hoti, punappunaṃ apanetvā vivaditvā gaṇhāti, tuṇhībhūtena ṭhātabbaṃ. No ce cheko hoti, na jānāti gahetuṃ, vāṇijako ca taṃ vañceti, ‘‘mā gaṇhāhī’’ti vattabbo.

‘‘Idaṃ paṭiggahitaṃ telaṃ vā sappi vā amhākaṃ atthi, amhākañca aññena appaṭiggahitakena attho’’ti vutte pana sace so taṃ gahetvā aññaṃ deti, paṭhamaṃ attano telaṃ na mināpetabbaṃ. Kasmā? Nāḷiyañhi avasiṭṭhatelaṃ hoti, taṃ pacchā minantassa appaṭiggahitaṃ dūseyya. Ayañca kayavikkayo nāma kappiyabhaṇḍavasena vutto. Kappiyena hi kappiyaṃ parivattentassa kayavikkayasikkhāpadena nissaggiyaṃ vuttaṃ, akappiyena pana akappiyaṃ parivattentassa, kappiyena vā akappiyaṃ akappiyena vā kappiyaṃ parivattentassa rūpiyasaṃvohārasikkhāpadena nissaggiyaṃ, tasmā ubhosu vā ekasmiṃ vā akappiye sati rūpiyasaṃvohāro nāma hoti.

58. Rūpiyasaṃvohārassa ca garubhāvadīpanatthaṃ idaṃ pattacatukkaṃ veditabbaṃ. Yo hi rūpiyaṃ uggaṇhitvā tena ayabījaṃ samuṭṭhāpeti, taṃ koṭṭāpetvā tena lohena pattaṃ kāreti, ayaṃ patto mahāakappiyo nāma, na sakkā kenaci upāyena kappiyo kātuṃ. Sacepi taṃ vināsetvā thālakaṃ kāreti, tampi akappiyaṃ. Vāsiṃ kāreti, tāya chinnadantakaṭṭhampi akappiyaṃ. Baḷisaṃ kāreti, tena māritā macchāpi akappiyā. Vāsiṃ tāpetvā udakaṃ vā khīraṃ vā uṇhāpeti, tampi akappiyameva.

Yo pana rūpiyaṃ uggaṇhitvā tena pattaṃ kiṇāti, ayampi patto akappiyo. ‘‘Pañcannampi sahadhammikānaṃ na kappatī’’ti mahāpaccariyaṃ vuttaṃ. Sakkā pana kappiyo kātuṃ. So hi mūle mūlasāmikānaṃ, patte ca pattasāmikānaṃ dinne kappiyo hoti, kappiyabhaṇḍaṃ datvā gahetvā paribhuñjituṃ vaṭṭati.

Yopi rūpiyaṃ uggaṇhāpetvā kappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ayaṃ mayhaṃ ruccatī’’ti vadati, kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayampi patto kappiyavohārena gahitopi dutiyapattasadisoyeva, mūlassa sampaṭicchitattā akappiyo. Kasmā sesānaṃ na kappatīti? Mūlassa anissaṭṭhattā.

Yo pana rūpiyaṃ asampaṭicchitvā ‘‘therassa pattaṃ kiṇitvā dehī’’ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ime kahāpaṇe gahetvā imaṃ dehī’’ti kahāpaṇe dāpetvā gahito, ayaṃ patto etasseva bhikkhuno na vaṭṭati dubbicāritattā, aññesaṃ pana vaṭṭati mūlassa asampaṭicchitattā. Mahāsumattherassa kira upajjhāyo anuruddhatthero nāma ahosi. So attano evarūpaṃ pattaṃ sappissa pūretvā saṅghassa nissajji. Tipiṭakacūḷanāgattherassa saddhivihārikānaṃ evarūpo patto ahosi. Taṃ theropi sappissa pūretvā saṅghassa nissajjāpesīti. Idaṃ akappiyapattacatukkaṃ.

Sace pana rūpiyaṃ asampaṭicchitvā ‘‘therassa pattaṃ kiṇitvā dehī’’ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ayaṃ mayhaṃ ruccatī’’ti vā ‘‘imāhaṃ gahessāmī’’ti vā vadati, kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayaṃ patto sabbakappiyo buddhānampi paribhogāraho. Imaṃ pana rūpiyasaṃvohāraṃ karontena ‘‘iminā imaṃ gahetvā dehī’’ti kappiyakārakampi ācikkhituṃ na vaṭṭati.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Kayavikkayasamāpattivinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app