15. Bhūtagāmavinicchayakathā

75.Bhūtagāmoti pañcahi bījehi jātānaṃ rukkhalatādīnametaṃ adhivacanaṃ. Tatrimāni pañca bījāni – mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti. Tattha mūlabījaṃ nāma haliddi siṅgiveraṃ vacā vacattaṃ ativisaṃ kaṭukarohiṇī usīraṃ bhaddamuttakaṃ, yāni vā panaññānipi atthi mūle jāyanti mūle sañjāyanti, etaṃ mūlabījaṃ nāma. Khandhabījaṃ nāma assattho nigrodho pilakkho udumbaro kacchako kapitthano, yāni vā panaññānipi atthi khandhe jāyanti khandhe sañjāyanti, etaṃ khandhabījaṃ nāma. Phaḷubījaṃ nāma ucchu veḷu naḷo, yāni vā panaññānipi atthi pabbe jāyanti pabbe sañjāyanti, etaṃ phaḷubījaṃ nāma. Aggabījaṃ nāma ajjukaṃ phaṇijjakaṃ hiriveraṃ, yāni vā panaññānipi atthi agge jāyanti agge sañjāyanti, etaṃ aggabījaṃ nāma. Bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ, yāni vā panaññānipi atthi bīje jāyanti bīje sañjāyanti, etaṃ bījabījaṃ nāma (pāci. 91). Tattha bhūtagāme bhūtagāmasaññī chindati vā chindāpeti vā bhindati vā bhindāpeti vā pacati vā pacāpeti vā, pācittiyaṃ. Bhūtagāmañhi vikopentassa pācittiyaṃ, bhūtagāmaparimocitaṃ pañcavidhampi bījagāmaṃ vikopentassa dukkaṭaṃ.

76. Bījagāmabhūtagāmo (pāci. aṭṭha. 922) nāmesa atthi udakaṭṭho, atthi thalaṭṭho. Tattha udakaṭṭho sāsapamattikatilabījakādibhedā sapaṇṇikā ca apaṇṇikā ca sabbā sevālajāti, antamaso udakapappaṭakaṃ upādāya ‘‘bhūtagāmo’’ti veditabbo. Udakapappaṭako nāma upari thaddho pharusavaṇṇo heṭṭhā mudu nīlavaṇṇo hoti. Tattha yassa sevālassa mūlaṃ oruhitvā pathaviyaṃ patiṭṭhitaṃ, tassa pathavī ṭhānaṃ. Yo udake sañcarati, tassa udakaṃ. Pathaviyaṃ patiṭṭhitaṃ yattha katthaci vikopentassa, uddharitvā vā ṭhānantaraṃ saṅkāmentassa pācittiyaṃ, udake sañcarantaṃ vikopentasseva pācittiyaṃ. Hatthehi pana ito cito caviyūhitvā nahāyituṃ vaṭṭati. Sakalañhi udakaṃ tassa ṭhānaṃ, tasmā na so ettāvatā ṭhānantaraṃ saṅkāmito hoti. Udakato pana udakena vinā sañcicca ukkhipituṃ na vaṭṭati, udakena saddhiṃ ukkhipitvā puna udake pakkhipituṃ vaṭṭati. Uppalinipaduminiādīni jalajavallitiṇāni udakato uddharantassa vā tattheva vikopentassa vā pācittiyaṃ, parehi uppāṭitāni vikopentassa dukkaṭaṃ. Tāni hi bījagāme saṅgahaṃ gacchanti, tilabījakasāsapamattikasevālopi udakato uddhaṭo amilāto aggabījasaṅgahaṃ gacchati. Mahāpaccariyādīsu ‘‘anantakatilabījakaudakapappaṭakādīni dukkaṭavatthūnī’’ti vuttaṃ, tattha kāraṇaṃ na dissati. Andhakaṭṭhakathāyaṃ ‘‘sampuṇṇabhūtagāmaṃ na hoti, tasmā dukkaṭa’’nti vuttaṃ, tampi na sameti. Bhūtagāme hi pācittiyaṃ bījagāme dukkaṭaṃ vuttaṃ. Asampuṇṇabhūtagāmo nāma tatiyo koṭṭhāso neva pāḷiyaṃ, na aṭṭhakathāsu āgato, athetaṃ bījagāmasaṅgahaṃ gamissatīti, tampi na yuttaṃ abhūtagāmamūlattā tādisassa bījagāmassāti. Apica ‘‘garukalahukesu garuke ṭhātabba’’nti etaṃ vinayalakkhaṇaṃ.

Thalaṭṭhe chinnarukkhānaṃ avasiṭṭho haritakhāṇu nāma hoti, tattha kakudhakarañjapiyaṅgupanasādīnaṃ khāṇu uddhaṃ vaḍḍhati, so bhūtagāmena saṅgahito. Tālanāḷikerādīnaṃ khāṇu uddhaṃ na vaḍḍhati, so bījagāmena saṅgahito. Kadaliyā pana aphalitāya khāṇu bhūtagāmena saṅgahito, phalitāya bījagāmena. Kadalī pana phalitā yāva nīlapaṇṇā, tāva bhūtagāmeneva saṅgahitā, tathā phalito veḷu. Yadā pana aggato paṭṭhāya sussati, tadā bījagāmena saṅgahaṃ gacchati. Katarabījagāmena? Phaḷubījagāmena. Kiṃ tato nibbattati? Na kiñci. Yadi hi nibbatteyya, bhūtagāmena saṅgahaṃ gaccheyya. Indasālādirukkhe chinditvā rāsiṃ karonti, kiñcāpi rāsikatadaṇḍakehi ratanappamāṇāpi sākhā nikkhamanti, bījagāmeneva pana saṅgahaṃ gacchanti. Maṇḍapatthāya vā vatiatthāya vā valliāropanatthāya vā bhūmiyaṃ nikhaṇanti, mūlesu ceva paṇṇesu ca niggatesu puna bhūtagāmasaṅkhyaṃ gacchanti, mūlamattesu pana paṇṇamattesu vā niggatesupi bījagāmena saṅgahitā eva.

Yāni kānici bījāni pathaviyaṃ vā udakena siñcitvā ṭhapitāni, kapālādīsu vā allapaṃsuṃ pakkhipitvā nikkhittāni honti, sabbāni mūlamatte vā paṇṇamatte vā niggatepi bījāniyeva. Sacepi mūlāni ca upari aṅkuro ca niggacchati, yāva aṅkuro harito na hoti, tāva bījāniyeva. Muggādīnaṃ pana paṇṇesu uṭṭhitesu, vīhiādīnaṃ vā aṅkure harite nīlavaṇṇe jāte bhūtagāmasaṅgahaṃ gacchanti. Tālaṭṭhīnaṃ paṭhamaṃ sūkaradāṭhā viya mūlaṃ niggacchati, niggatepi yāva upari pattavaṭṭi na niggacchati, tāva bījagāmo nāmayeva. Nāḷikerassa tacaṃ bhinditvā dantasūci viya aṅkuro niggacchati, yāva migasiṅgasadisā nīlapattavaṭṭi na hoti, tāva bījagāmoyeva. Mūle aniggatepi tādisāya pattavaṭṭiyā jātāya amūlakabhūtagāme saṅgahaṃ gacchati.

Ambaṭṭhiādīni vīhiādīhi vinicchinitabbāni. Vandākā vā aññā vā yā kāci rukkhe jāyitvā rukkhaṃ ottharati, rukkhova tassā ṭhānaṃ, taṃ vikopentassa vā tato uddharantassa vā pācittiyaṃ. Ekā amūlikā latā hoti, aṅguliveṭhako viya vanappagumbadaṇḍake veṭheti, tassāpi ayameva vinicchayo. Gehapamukhapākāravedikā cetiyādīsu nīlavaṇṇo sevālo hoti, yāva dve tīṇi pattāni na sañjāyanti, tāva aggabījasaṅgahaṃ gacchati. Pattesu jātesu pācittiyavatthu, tasmā tādisesu ṭhānesu sudhālepampi dātuṃ na vaṭṭati, anupasampannena littassa upari sinehalepo dātuṃ vaṭṭati. Sace nidāghasamaye sukkhasevālo tiṭṭhati, taṃ sammuñjanīādīhi ghaṃsitvā apanetuṃ vaṭṭati. Pānīyaghaṭādīnaṃ bahi sevālo dukkaṭavatthu, anto abbohāriko, dantakaṭṭhapūvādīsu kaṇṇakampi abbohārikameva. Vuttañhetaṃ ‘‘sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā’’ti (mahāva. 66).

77. Pāsāṇajāti pāsāṇadaddusevālaseleyyakādīni aharitavaṇṇāni apattakāni ca dukkaṭavatthukāni. Ahicchattakaṃ yāva makuṭaṃ hoti, tāva dukkaṭavatthu, pupphitakālato paṭṭhāya abbohārikaṃ, allarukkhato pana ahicchattakaṃ gaṇhanto rukkhatacaṃ vikopeti, tasmā tattha pācittiyaṃ. Rukkhapapaṭikāyapi eseva nayo. Yā pana indasālakakudhādīnaṃ papaṭikā rukkhato muccitvā tiṭṭhati, taṃ gaṇhantassa anāpatti. Niyyāsampi rukkhato muccitvā ṭhitaṃ sukkharukkhe vā laggaṃ gaṇhituṃ vaṭṭati, allarukkhato na vaṭṭati. Lākhāyapi eseva nayo. Rukkhaṃ cāletvā paṇḍupalāsaṃ vā pariṇatakaṇikārādipupphaṃ vā pātentassa pācittiyameva. Hatthakukkuccena mudukesu indasālanuhīkhandhādīsu vā tatthajātakatālapaṇṇādīsu vā akkharaṃ chindantassapi eseva nayo. Sāmaṇerānaṃ pupphaṃ ocinantānaṃ sākhaṃ onāmetvā dātuṃ vaṭṭati. Tehi pana pupphehi pānīyaṃ na vāsetabbaṃ, pānīyavāsatthikena sāmaṇeraṃ ukkhipitvā ocināpetabbāni. Phalasākhāpi attanā khāditukāmena na onāmetabbā, sāmaṇeraṃ ukkhipitvā phalaṃ gāhāpetabbaṃ. Kiñci gacchaṃ vālataṃ vā uppāṭentehi sāmaṇerehi saddhiṃ gahetvā ākaḍḍhituṃ na vaṭṭati, tesaṃ pana ussāhajananatthaṃ anākaḍḍhantena kaḍḍhanākāraṃ dassentena viya agge gahetuṃ vaṭṭati. Yesaṃ rukkhānaṃ sākhā ruhati, tesaṃ sākhaṃ makkhikabījanādīnaṃ atthāya kappiyaṃ akārāpetvā gahitaṃ, tace vā patte vā antamaso nakhenapi vilekhantassa dukkaṭaṃ. Allasiṅgiverādīsupi eseva nayo. Sace pana kappiyaṃ kārāpetvā sītale padese ṭhapitassa mūlaṃ sañjāyati, uparibhāge chindituṃ vaṭṭati. Sace aṅkuro jāyati, heṭṭhābhāge chindituṃ vaṭṭati, mūle ca aṅkure ca jāte na vaṭṭati.

‘‘Sammuñjanīsalākāyapi tiṇāni chindissāmī’’ti bhūmiyaṃ sammajjanto sayaṃ vā chindati, aññena vā chedāpeti, na vaṭṭati. Caṅkamantopi ‘‘chijjanakaṃ chijjatu, bhijjanakaṃ bhijjatu, caṅkamitaṭṭhānaṃ dassessāmī’’ti sañcicca pādehi akkamanto tiṇavalliādīni sayaṃ vā chindati, aññena vā chedāpeti, na vaṭṭati. Sacepi hi tiṇaṃ vā lataṃ vā ganthiṃ karontassa bhijjati, ganthimpi kātuṃ na vaṭṭati. Tālarukkhādīsu pana corānaṃ anāruhaṇatthāya dārumakkaṭakaṃ ākoṭenti, kaṇṭake bandhanti, bhikkhussa evaṃ kātuṃ na vaṭṭati. Sace dārumakkaṭako rukkhe allīnamattova hoti, rukkhaṃ na pīḷeti, vaṭṭati. ‘‘Rukkhaṃ chinda, lataṃ chinda, kandaṃ vā mūlaṃ vā uppāṭehī’’ti vattuṃ vaṭṭati aniyamitattā. Niyametvā pana ‘‘imaṃ rukkhaṃ chindā’’tiādi vattuṃ na vaṭṭati. Nāmaṃ gahetvāpi ‘‘ambarukkhaṃ caturaṃsavalliṃ āluvakandaṃ muñjatiṇaṃ asukarukkhacchalliṃ chinda bhinda uppāṭehī’’tiādivacanampi aniyamitameva hoti. ‘‘Imaṃ ambarukkha’’ntiādivacanameva hi niyamitaṃ nāma, taṃ na vaṭṭati. Pattampi pacitukāmo tiṇādīnaṃ upari sañcicca aggiṃ karonto sayaṃ vā pacati, aññena vā pacāpeti, na vaṭṭati. Aniyametvā pana ‘‘mugge paca, māse pacā’’tiādi vattuṃ vaṭṭati, ‘‘ime mugge pacā’’ti evaṃ vattuṃ na vaṭṭati. ‘‘Imaṃ mūlabhesajjaṃ jāna, imaṃ mūlaṃ vā paṇṇaṃ vā dehi, imaṃ rukkhaṃ vā lataṃ vā āhara, iminā pupphena phalena vā attho, imaṃ rukkhaṃ vā lataṃ vā phalaṃ vā kappiyaṃ karohī’’ti evaṃ pana vattuṃ vaṭṭati. Ettāvatā bhūtagāmaparimocitaṃ kataṃ hoti.

78. Paribhuñjantena pana bījagāmaparimocanatthaṃ puna kappiyaṃ kārāpetabbaṃ. Kappiyakaraṇañcettha iminā suttānusārena veditabbaṃ –

‘‘Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparijitaṃ satthaparijitaṃ nakhaparijitaṃ abījaṃ nibbaṭṭabījaññeva pañcama’’nti (cūḷava. 250).

Tattha aggiparijitanti agginā parijitaṃ adhibhūtaṃ daḍḍhaṃ phuṭṭhanti attho. Satthaparijitanti satthena parijitaṃ adhibhūtaṃ chinnaṃ viddhaṃ vāti attho. Esa nayo nakhaparijite. Abījanibbaṭṭabījāni sayameva kappiyāni. Agginā kappiyaṃ karontena kaṭṭhaggigomayaggiādīsu yena kenaci antamaso lohakhaṇḍenapi ādittena kappiyaṃ kātabbaṃ, tañca kho ekadese phusantena ‘‘kappiya’’nti vatvāva kātabbaṃ. Satthena karontena yassa kassaci lohamayasatthassa antamaso sūcinakhacchedanānampi tuṇḍena vā dhārāya vā chedaṃ vā vedhaṃ vā dassentena ‘‘kappiya’’nti vatvāva kātabbaṃ. Nakhena kappiyaṃ karontena pūtinakhena na kātabbaṃ, manussānaṃ pana sīhabyagghadīpimakkaṭānaṃ sakuntānañca nakhā tikhiṇā honti, tehi kātabbaṃ. Assamahiṃsasūkaramigagorūpādīnaṃ khurā atikhiṇā, tehi na kātabbaṃ, katampi akataṃ hoti. Hatthinakhā pana khurā na honti, tehi ca vaṭṭati. Yehi pana kātuṃ vaṭṭati, tehi tatthajātakehipi uddharitvā gahitakepi chedaṃ vā vedhaṃ vā dassentena ‘‘kappiya’’nti vatvāva kātabbaṃ.

Tattha sacepi bījānaṃ pabbatamatto rāsi, rukkhasahassaṃ vā chinditvā ekābaddhaṃ katvā ucchūnaṃ vā mahābhāro bandhitvā ṭhapito hoti, ekasmiṃ bīje vā rukkhasākhāya vā ucchumhi vā kappiye kate sabbaṃ kataṃ hoti. Ucchū ca dārūni ca ekato baddhāni honti, ‘‘ucchuṃ kappiyaṃ karissāmī’’ti dāruṃ vijjhati, vaṭṭatiyeva. Sace pana yāya rajjuyā vā valliyā vā baddhāni, taṃ vijjhati, na vaṭṭati. Ucchukhaṇḍānaṃ pacchiṃ pūretvā āharanti, ekasmiṃ khaṇḍe kappiye kate sabbaṃ katameva. Marīcapakkādīhi ca missetvā bhattaṃ āharanti, ‘‘kappiyaṃ karohī’’ti vutte sacepi bhattasitthe vijjhati, vaṭṭatiyeva. Tilataṇḍulādīsupi eseva nayo. Yāguyā pakkhittāni pana ekābaddhāni hutvā na santiṭṭhanti, tattha ekamekaṃ vijjhitvā kappiyaṃ kātabbameva. Kapitthaphalādīnaṃ anto miñjaṃ kaṭāhaṃ muñcitvā sañcarati, bhindāpetvā kappiyaṃ kārāpetabbaṃ, ekābaddhaṃ hoti, kaṭāhepi kātuṃ vaṭṭati.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Bhūtagāmavinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app