5. Kulasaṅgahavinicchayakathā

27.Kulasaṅgahoti pupphaphalādīhi kulānaṃ saṅgaho kulasaṅgaho. Tatrāyaṃ vinicchayo (pārā. aṭṭha. 2.431) – kulasaṅgahatthāya mālāvacchādīni ropetuṃ vā ropāpetuṃ vā siñcituṃ vā siñcāpetuṃ vā pupphāni ocinituṃ vā ocināpetuṃ vā ganthituṃ vā ganthāpetuṃ vā na vaṭṭati. Tattha akappiyavohāro kappiyavohāro pariyāyo obhāso nimittakammanti imāni pañca jānitabbāni.

28. Tattha akappiyavohāro nāma allaharitānaṃ koṭṭanaṃ koṭṭāpanaṃ, āvāṭassa khaṇanaṃ khaṇāpanaṃ, mālāvacchassa ropanaṃ ropāpanaṃ, āḷiyā bandhanaṃ bandhāpanaṃ, udakassa secanaṃ secāpanaṃ, mātikāya sammukhakaraṇaṃ, kappiyaudakasiñcanaṃ, hatthapādamukhadhovananahānodakasiñcanaṃ. Kappiyavohāro nāma ‘‘imaṃ rukkhaṃ jāna, imaṃ āvāṭaṃ jāna, imaṃ mālāvacchaṃ jāna, ettha udakaṃ jānā’’tiādivacanaṃ sukkhamātikāya ujukaraṇañca. Pariyāyo nāma ‘‘paṇḍitena mālāvacchādayo ropāpetabbā, nacirasseva upakārāya saṃvattantī’’tiādivacanaṃ. Obhāso nāma kudālakhaṇittādīni ca mālāvacche ca gahetvā ṭhānaṃ. Evaṃ ṭhitañhi sāmaṇerādayo disvā ‘‘thero kārāpetukāmo’’ti gantvā karonti. Nimittakammaṃ nāma kudālakhaṇittivāsipharasuudakabhājanāni āharitvā samīpe ṭhapanaṃ.

29. Imāni pañcapi kulasaṅgahatthāya ropanaropāpanādīsu na vaṭṭanti. Phalaparibhogatthāya kappiyākappiyavohāradvayameva na vaṭṭati, itarattayaṃ vaṭṭati. Mahāpaccariyaṃ pana ‘‘kappiyavohāropi vaṭṭati, yañca attano paribhogatthāya vaṭṭati, taṃ aññapuggalassa vā saṅghassa vā cetiyassa vā atthāyapi vaṭṭatī’’ti vuttaṃ. Ārāmatthāya pana vanatthāya chāyatthāya ca akappiyavohāramattameva na vaṭṭati, sesaṃ vaṭṭati. Na kevalañca sesaṃ, yaṃ kiñci mātikampi ujuṃ kātuṃ kappiyaudakaṃ siñcituṃ nahānakoṭṭhakaṃ katvā nahāyituṃ hatthapādamukhadhovanaudakāni ca tattha chaḍḍetumpi vaṭṭati. Mahāpaccariyaṃ pana kurundiyañca ‘‘kappiyapathaviyaṃ sayaṃ ropetumpi vaṭṭatī’’ti vuttaṃ. Ārāmādiatthāya pana ropitassa vā ropāpitassa vā phalaṃ paribhuñjitumpi vaṭṭati.

30. Ayaṃ pana ādito paṭṭhāya vitthārena āpattivinicchayo – kuladūsanatthāya akappiyapathaviyaṃ mālāvacchaṃ ropentassa pācittiyañceva dukkaṭañca, tathā akappiyavohārena ropāpentassa. Kappiyapathaviyaṃ ropanepi ropāpanepi dukkaṭameva. Ubhayatrāpi sakiṃ āṇattiyā bahūnampi ropane ekameva sapācittiyadukkaṭaṃ vā suddhadukkaṭaṃ vā hoti. Paribhogatthāya kappiyabhūmiyaṃ vā akappiyabhūmiyaṃ vā kappiyavohārena ropāpane anāpatti. Ārāmādiatthāyapi akappiyapathaviyaṃ ropentassa vā akappiyavacanena ropāpentassa vā pācittiyaṃ. Ayaṃ pana nayo mahāaṭṭhakathāyaṃ na suṭṭhu vibhatto, mahāpaccariyaṃ pana vibhattoti.

Siñcanasiñcāpane pana akappiyaudakena sabbattha pācittiyaṃ, kuladūsanaparibhogatthāya dukkaṭampi. Kappiyena tesaṃyeva dvinnaṃ atthāya dukkaṭaṃ, paribhogatthāya cettha kappiyavohārena siñcāpane anāpatti. Āpattiṭṭhāne pana dhārāvacchedavasena payogabahulatāya ca āpattibahulatā veditabbā.

Kulasaṅgahatthāya ocinane pupphagaṇanāya dukkaṭapācittiyāni, aññattha pācittiyāneva. Bahūni pana pupphāni ekapayogena ocinanto payogavasena kāretabbo. Ocināpane kuladūsanatthāya sakiṃ āṇatto bahumpi ocināti, ekameva sapācittiyadukkaṭaṃ, aññatra pācittiyameva.

31. Ganthanaganthāpanesu pana sabbāpi cha pupphavikatiyo veditabbā – ganthimaṃ gopphimaṃ vedhimaṃ veṭhimaṃ pūrimaṃ vāyimanti. Tattha ganthimaṃ nāma sadaṇḍakesu vā uppalapadumādīsu aññesu vā dīghavaṇṭesu pupphesu daṭṭhabbaṃ. Daṇḍakena vā daṇḍakaṃ, vaṇṭena vā vaṇṭaṃ ganthetvā katameva hi ganthimaṃ. Taṃ bhikkhussa vā bhikkhuniyā vā kātumpi akappiyavacanena kārāpetumpi na vaṭṭati, ‘‘evaṃ jāna, evaṃ kate sobheyya, yathā etāni pupphāni na vikiriyanti, tathā karohī’’tiādinā pana kappiyavacanena kārāpetuṃ vaṭṭati.

Gopphimaṃ nāma suttena vā vākādīhi vā vassikapupphādīnaṃ ekatovaṇṭikaubhatovaṇṭikamālāvasena gopphanaṃ, vākaṃ vā rajjuṃ vā diguṇaṃ katvā tattha avaṇṭakāni nīpapupphādīni pavesetvā paṭipāṭiyā bandhanti, etampi gopphimameva. Sabbaṃ purimanayeneva na vaṭṭati.

Vedhimaṃ nāma savaṇṭakāni vassikapupphādīni vaṇṭe, avaṇṭakāni vakulapupphādīni attano chiddesu sūcitālahīrādīhi vinivijjhitvā āvunanti, etaṃ vedhimaṃ nāma. Taṃ purimanayeneva na vaṭṭati. Keci pana kadalikkhandhamhi kaṇṭake vā tālahīrādīni vā pavesetvā tattha pupphāni vinivijjhitvā ṭhapenti, keci kaṇṭakasākhāsu, keci pupphachattapupphakūṭāgārakaraṇatthaṃ chatte ca bhittiyañca pavesetvā ṭhapitakaṇṭakesu, keci dhammāsanavitāne baddhakaṇṭakesu, keci kaṇikārapupphādīni salākāhi vijjhanti, chattādhichattaṃ viya karonti, taṃ atioḷārikameva. Pupphavijjhanatthaṃ pana dhammāsanavitāne kaṇṭakampi bandhituṃ kaṇṭakādīhi vā ekapupphampi vijjhituṃ puppheyeva vā pupphaṃ pavesetuṃ na vaṭṭati. Jālavitānavedikanāgadantakapupphapaṭicchakatālapaṇṇaguḷakādīnaṃ pana chiddesu asokapiṇḍiyā vā antaresu pupphāni pavesetuṃ na doso. Na hetaṃ vedhimaṃ hoti. Dhammarajjuyampi eseva nayo.

Veṭhimaṃ nāma pupphadāmapupphahatthakesu daṭṭhabbaṃ. Keci hi matthakadāmaṃ karontā heṭṭhā ghaṭakākāraṃ dassetuṃ pupphehi veṭhenti, keci aṭṭha aṭṭha vā dasa dasa vā uppalapupphādīni suttena vā vākena vā daṇḍakesu bandhitvā uppalahatthake vā padumahatthake vā karonti, taṃ sabbaṃ purimanayeneva na vaṭṭati. Sāmaṇerehi uppāṭetvā thale ṭhapitauppalādīni kāsāvena bhaṇḍikampi bandhituṃ na vaṭṭati. Tesaṃyeva pana vākena vā daṇḍakena vā bandhituṃ aṃsabhaṇḍikaṃ vā kātuṃ vaṭṭati. Aṃsabhaṇḍikaṃ nāma khandhe ṭhapitakāsāvassa ubho ante āharitvā bhaṇḍikaṃ katvā tasmiṃ pasibbake viya pupphāni pakkhipanti, ayaṃ vuccati aṃsabhaṇḍikā, etaṃ kātuṃ vaṭṭati. Daṇḍakehi paduminipaṇṇaṃ vijjhitvā uppalādīni paṇṇena veṭhetvā gaṇhanti, tatrāpi pupphānaṃ upari paduminipaṇṇameva bandhituṃ vaṭṭati, heṭṭhā daṇḍakaṃ pana bandhituṃ na vaṭṭati.

Pūrimaṃ nāma mālāguṇe ca pupphapaṭe ca daṭṭhabbaṃ. Yo hi mālāguṇena cetiyaṃ vā bodhiṃ vā vedikaṃ vā parikkhipanto puna ānetvā purimaṭṭhānaṃ atikkāmeti, ettāvatā pūrimaṃ nāma hoti, ko pana vādo anekakkhattuṃ parikkhipantassa. Nāgadantakantarehi pavesetvā haranto olambakaṃ katvā puna nāgadantakaṃ parikkhipati, etampi pūrimaṃ nāma. Nāgadantake pana pupphavalayaṃ pavesetuṃ vaṭṭati. Mālāguṇehi pupphapaṭaṃ karonti, tatrāpi ekameva mālāguṇaṃ harituṃ vaṭṭati. Puna paccāharato pūrimameva hoti. Taṃ sabbaṃ purimanayeneva na vaṭṭati. Mālāguṇehi pana bahūhipi kataṃ pupphadāmaṃ labhitvā āsanamatthakādīsu bandhituṃ vaṭṭati. Atidīghaṃ pana mālāguṇaṃ ekavāraṃ haritvā parikkhipitvā puna itarassa bhikkhuno dātuṃ vaṭṭati, tenapi tatheva kātuṃ vaṭṭati.

Vāyimaṃ nāma pupphajālapupphapaṭapuppharūpesu daṭṭhabbaṃ. Cetiye pupphajālaṃ karontassa ekamekamhi jālachiddake dukkaṭaṃ. Bhittichattabodhitthambhādīsupi eseva nayo. Pupphapaṭaṃ pana parehi pūritampi vāyituṃ na labbhati. Gopphimapuppheheva hatthiassādirūpakāni karonti, tānipi vāyimaṭṭhāne tiṭṭhanti. Purimanayeneva sabbaṃ na vaṭṭati. Aññehi kataparicchede pana pupphāni ṭhapentena hatthiassādirūpakampi kātuṃ vaṭṭati. Mahāpaccariyaṃ pana kaḷambakena aḍḍhacandakena ca saddhiṃ aṭṭha pupphavikatiyo vuttā.

32. Tattha kaḷambakoti aḍḍhacandakantare ghaṭikadāmaolambako vutto. Aḍḍhacandakoti aḍḍhacandākārena mālāguṇaparikkhepo. Tadubhayampi pūrimeyeva paviṭṭhaṃ. Kurundiyaṃ pana ‘‘dve tayo mālāguṇe ekato katvā pupphadāmakaraṇampi vāyimaṃyevā’’ti vuttaṃ. Tampi idha pūrimaṭṭhāneyeva paviṭṭhaṃ. Na kevalañca pupphadāmameva, piṭṭhamayadāmampi geṇḍukapupphadāmampi kurundiyaṃ vuttaṃ. Kharapattadāmampi sikkhāpadassa sādhāraṇattā bhikkhūnampi bhikkhunīnampi neva kātuṃ, na kārāpetuṃ vaṭṭati, pūjānimittaṃ pana kappiyavacanaṃ sabbattha vattuṃ vaṭṭati. Pariyāyaobhāsanimittakammāni vaṭṭantiyeva.

Yo haritvā vā harāpetvā vā pakkositvā vā pakkosāpetvā vā sayaṃ vā upagatānaṃ yaṃ kiñci attano santakaṃ pupphaṃ kulasaṅgahatthāya deti, tassa dukkaṭaṃ, parasantakaṃ deti, dukkaṭameva. Theyyacittena deti, bhaṇḍagghena kāretabbo. Esa nayo saṅghikepi. Ayaṃ pana viseso – senāsanatthāya niyamitaṃ issaravatāya dadato thullaccayanti.

33. Pupphaṃ nāma kassa dātuṃ vaṭṭati, kassa na vaṭṭatīti? Mātāpitūnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi dātuṃ vaṭṭati , sesañātakānaṃ pakkosāpetvāva. Tañca kho vatthupūjanatthāya, maṇḍanatthāya pana sivaliṅgādipūjanatthāya vā kassacipi dātuṃ na vaṭṭati. Mātāpitūnañca harāpentena ñātisāmaṇereheva harāpetabbaṃ. Itare pana yadi sayameva icchanti, vaṭṭati. Sammatena pupphabhājakena pupphabhājanakāle sampattānaṃ sāmaṇerānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati. Kurundiyaṃ pana ‘‘sampattagihīnaṃ upaḍḍhabhāgaṃ’’, mahāpaccariyaṃ ‘‘cūḷakaṃ dātuṃ vaṭṭatī’’ti vuttaṃ. Asammatena apaloketvā dātabbaṃ. Ācariyupajjhāyesu sagāravā sāmaṇerā bahūni pupphāni āharitvā rāsiṃ katvā ṭhapenti, therā pātova sampattānaṃ saddhivihārikādīnaṃ upāsakādīnaṃ vā ‘‘tvaṃ idaṃ gaṇha, tvaṃ idaṃ gaṇhā’’ti denti, pupphadānaṃ nāma na hoti. ‘‘Cetiyaṃ pūjessāmā’’ti gahetvā gacchantāpi pūjaṃ karontāpi tattha tattha sampattānaṃ cetiyapūjanatthāya denti, etampi pupphadānaṃ nāma na hoti. Upāsake akkapupphādīhi pūjente disvā ‘‘vihāre kaṇikārapupphādīni atthi, upāsakā tāni gahetvā pūjethā’’ti vattumpi vaṭṭati. Bhikkhū pupphapūjaṃ katvā divātaraṃ gāmaṃ paviṭṭhe ‘‘kiṃ, bhante, atidivā paviṭṭhatthā’’ti pucchanti, ‘‘vihāre pupphāni bahūni, pūjaṃ akarimhā’’ti vadanti. Manussā ‘‘bahūni kira vihāre pupphānī’’ti punadivase pahūtaṃ khādanīyaṃ bhojanīyaṃ gahetvā vihāraṃ gantvā pupphapūjañca karonti dānañca denti, vaṭṭati.

34. Manussā ‘‘mayaṃ, bhante, asukadivasaṃ nāma pūjessāmā’’ti pupphavāraṃ yācitvā anuññātadivase āgacchanti, sāmaṇerehi ca pageva pupphāni ocinitvā ṭhapitāni honti, te rukkhesu pupphāni apassantā ‘‘kuhiṃ, bhante, pupphānī’’ti vadanti, sāmaṇerehi ocinitvā ṭhapitāni, tumhe pana pūjetvā gacchatha, saṅgho aññaṃ divasaṃ pūjessatīti. Te pūjetvā dānaṃ datvā gacchanti, vaṭṭati. Mahāpaccariyaṃ pana kurundiyañca ‘‘therā sāmaṇerehi dāpetuṃ na labhanti, sace sayameva tāni pupphāni tesaṃ denti, vaṭṭati. Therehi pana ‘sāmaṇerehi ocinitvā ṭhapitānī’ti ettakameva vattabba’’nti vuttaṃ. Sace pana pupphavāraṃ yācitvā anocitesu pupphesu yāgubhattādīni ādāya āgantvā sāmaṇere ‘‘ocinitvā dethā’’ti vadanti, ñābhisāmaṇerānaṃyeva ocinitvā dātuṃ vaṭṭati. Aññātake ukkhipitvā rukkhasākhāya ṭhapenti, na orohitvā palāyitabbaṃ, ocinitvā dātuṃ vaṭṭati . Sace pana koci dhammakathiko ‘‘bahūni upāsakā vihāre pupphāni, yāgubhattādīni ādāya gantvā pupphapūjaṃ karothā’’ti vadati, tasseva na kappatīti mahāpaccariyañca kurundiyañca vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘etaṃ akappiyaṃ na vaṭṭatī’’ti avisesena vuttaṃ.

35. Phalampi attano santakaṃ vuttanayeneva mātāpitūnañca sesañātīnañca dātuṃ vaṭṭati. Kulasaṅgahatthāya pana dentassa vuttanayeneva attano santake parasantake saṅghike senāsanatthāya niyamite ca dukkaṭādīni veditabbāni. Attano santakaṃyeva gilānamanussānaṃ vā sampattaissarānaṃ vā khīṇaparibbayānaṃ vā dātuṃ vaṭṭati, phaladānaṃ na hoti. Phalabhājakenapi sammatena saṅghassa phalabhājanakāle sampattamanussānaṃ upaḍḍhabhāgaṃ dātuṃ vaṭṭati, asammatena apaloketvā dātabbaṃ. Saṅghārāmepi phalaparicchedena vā rukkhaparicchedena vā katikā kātabbā ‘‘tato gilānamanussānaṃ vā aññesaṃ vā phalaṃ yācantānaṃ yathāparicchedena cattāri pañca phalāni dātabbāni, rukkhā vā dassetabbā ‘ito gahetuṃ labbhatī’’’ti. ‘‘Idha phalāni sundarāni, ito gaṇhathā’’ti evaṃ pana na vattabbaṃ. Attano santakaṃ sirīsacuṇṇaṃ vā aññaṃ vā yaṃ kiñci kasāvaṃ kulasaṅgahatthāya deti, dukkaṭaṃ. Parasantakādīsupi vuttanayeneva vinicchayo veditabbo. Ayaṃ pana viseso – saṅghassa rakkhitagopitāpi rukkhachalli garubhaṇḍamevāti. Mattikadantakaṭṭhaveḷupaṇṇesupi garubhaṇḍūpagaṃ ñatvā cuṇṇe vuttanayeneva vinicchayo veditabbo.

36.Jaṅghapesaniyanti gihīnaṃ dūteyyaṃ sāsanaharaṇakammaṃ vuccati, taṃ na kātabbaṃ. Gihīnañhi sāsanaṃ gahetvā gacchantassa pade pade dukkaṭaṃ. Taṃ kammaṃ nissāya laddhabhojanaṃ bhuñjantassapi ajjhohāre ajjhohāre dukkaṭaṃ. Paṭhamaṃ sāsanaṃ aggahetvāpi pacchā ‘‘ayaṃ dāni so gāmo, handa naṃ sāsanaṃ ārocemī’’ti maggā okkamantassapi pade pade dukkaṭaṃ. Sāsanaṃ ārocetvā laddhabhojanaṃ bhuñjato purimanayeneva dukkaṭaṃ. Sāsanaṃ aggahetvā āgatena pana ‘‘bhante, tasmiṃ gāme itthannāmassa kā pavattī’’ti pucchiyamānena kathetuṃ vaṭṭati, pucchitapañhe doso natthi. Pañcannaṃ pana sahadhammikānaṃ mātāpitūnaṃ paṇḍupalāsassa attano veyyāvaccakarassa sāsanaṃ harituṃ vaṭṭati, gihīnañca kappiyasāsanaṃ, tasmā ‘‘mama vacanena bhagavato pāde vandathā’’ti vā ‘‘cetiyaṃ paṭimaṃ bodhiṃ saṅghattheraṃ vandathā’’ti vā ‘‘cetiye gandhapūjaṃ karothā’’ti vā ‘‘pupphapūjaṃ karothā’’ti vā ‘‘bhikkhū sannipātetha, dānaṃ dassāma, dhammaṃ desāpayissāmā’’ti vā īdisesu sāsanesu kukkuccaṃ na kātabbaṃ. Kappiyasāsanāni hi etāni, na gihīnaṃ gihikammapaṭisaṃyuttānīti. Imehi pana aṭṭhahi kuladūsakakammehi uppannapaccayā pañcannampi sahadhammikānaṃ na kappanti. Abhūtārocanarūpiyasaṃvohārehi uppannapaccayasadisāva honti.

Pabbājanīyakammakato pana yasmiṃ gāme vā nigame vā kuladūsakakammaṃ kataṃ, yasmiñca vihāre vasati, neva tasmiṃ gāme vā nigame vā carituṃ labhati, na vihāre vasituṃ. Paṭippassaddhakammenapi ca tena yesu kulesu pubbe kuladūsakakammaṃ kataṃ, tato uppannapaccayā na gahetabbā, āsavakkhayapattenapi na gahetabbā, akappiyāva honti. ‘‘Kasmā na gaṇhathā’’ti pucchitena ‘‘pubbe evaṃ katattā’’ti vutte sace vadanti ‘‘na mayaṃ tena kāraṇena dema, idāni sīlavantatāya demā’’ti, gahetabbā. Pakatiyā dānaṭṭhāneyeva kuladūsakakammaṃ kataṃ hoti, tato pakatidānameva gahetuṃ vaṭṭati. Yaṃ vaḍḍhetvā denti, taṃ na vaṭṭati. Yasmā ca pucchitapañhe doso natthi, tasmā aññampi bhikkhuṃ pubbaṇhe vā sāyanhe vā antaragharaṃ paviṭṭhaṃ koci puccheyya ‘‘kasmā, bhante, carathā’’ti. Yenatthena carati, taṃ ācikkhitvā ‘‘laddhaṃ na laddha’’nti vutte sace na laddhaṃ, ‘‘na laddha’’nti vatvā yaṃ so deti, taṃ gahetuṃ vaṭṭati.

37. ‘‘Na ca, bhikkhave, paṇidhāya araññe vatthabbaṃ, yo vaseyya, āpatti dukkaṭassa. Na ca, bhikkhave, paṇidhāya piṇḍāya caritabbaṃ…pe… na ca, bhikkhave, paṇidhāya caṅkamitabbaṃ…pe… na ca, bhikkhave, paṇidhāya ṭhātabbaṃ…pe… na ca, bhikkhave, paṇidhāya nisīditabbaṃ…pe… na ca, bhikkhave, paṇidhāya seyyā kappetabbā, yo kappeyya, āpatti dukkaṭassā’’ti (pārā. 223 ādayo) vuttattā ‘‘evaṃ (pārā. aṭṭha. 2.223) araññe vasantaṃ maṃ jano arahatte vā sekkhabhūmiyaṃ vā sambhāvessati, tato lokassa sakkato bhavissāmi garukato mānito pūjito’’ti evaṃ patthanaṃ katvā araññe na vasitabbaṃ. Evaṃ paṇidhāya ‘‘araññe vasissāmī’’ti gacchantassa padavāre padavāre dukkaṭaṃ, tathā araññe kuṭikaraṇacaṅkamananisīdananivāsanapārupanādīsu sabbakiccesu payoge payoge dukkaṭaṃ, tasmā evaṃ araññe na vasitabbaṃ. Evaṃ vasanto hi sambhāvanaṃ labhatu vā mā vā, dukkaṭaṃ āpajjati. Yo pana samādinnadhutaṅgo ‘‘dhutaṅgaṃ rakkhissāmī’’ti vā ‘‘gāmante me vasato cittaṃ vikkhipati, araññaṃ sappāya’’nti cintetvā vā ‘‘addhā araññe tiṇṇaṃ vivekānaṃ aññataraṃ pāpuṇissāmī’’ti vā ‘‘araññaṃ pavisitvā arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vā ‘‘araññavāso nāma bhagavatā pasattho, mayi ca araññe vasante bahū sabrahmacārī gāmantaṃ hitvā āraññakā bhavissantī’’ti vā evaṃ anavajjavāsaṃ vasitukāmo hoti, teneva vasitabbaṃ. Piṇḍāya carantassapi ‘‘abhikkantādīni saṇṭhapetvā piṇḍāya carissāmī’’ti nivāsanapārupanakiccato pabhuti yāva bhojanapariyosānaṃ, tāva payoge payoge dukkaṭaṃ, sambhāvanaṃ labhatu vā mā vā, dukkaṭameva. Khandhakavattasekhiyavattaparipūraṇatthaṃ pana sabrahmacārīnaṃ diṭṭhānugatiāpajjanatthaṃ vā pāsādikehi abhikkamapaṭikkamādīhi piṇḍāya pavisanto anupavajjo viññūnaṃ. Caṅkamanādīsupi eseva nayo.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Kulasaṅgahavinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app