10. Subhasuttavaṇṇanā

Subhamāṇavakavatthuvaṇṇanā

444.‘‘Aciraparinibbute’’ti satthu parinibbutabhāvassa cirakālatāpaṭikkhepena āsannatā dassitā, kālaparicchedo na dassitoti taṃ paricchedato dassetuṃ ‘‘parinibbānato uddhaṃ māsamatte kāle’’ti vuttaṃ. Tattha matta-ggahaṇena kālassa asampuṇṇataṃ joteti. Tudisaññito gāmo nivāso etassāti todeyyo. Taṃ panesa yasmā soṇadaṇḍo viya campaṃ, kūṭadanto viya ca khāṇumataṃ ajjhāvasati, tasmā vuttaṃ ‘‘tassa adhipatittā’’ti issarabhāvatoti attho. Samāhāranti sannicayaṃ. Paṇḍito gharamāvaseti yasmā appatarappatarepi vayamāne bhogā khiyanti, appatarappatarepi sañciyamāne vaḍḍhanti, tasmā viññujātiko kiñci vayaṃ akatvā āyameva uppādento gharāvāsaṃ anutiṭṭheyyāti lobhādesitaṃ paṭipattiṃ upadisati.

Adānameva sikkhāpetvā lobhābhibhūtatāya tasmiṃyeva ghare sunakho hutvā nibbatti. Lobhavasikassa hi duggati pāṭikaṅkhā. Ativiya piyāyati pubbaparicayena. Piṇḍāya pāvisi subhaṃ māṇavaṃ anuggaṇhitukāmo. Niraye nibbattissasi katokāsassa kammassa paṭibāhituṃ asakkuṇeyyabhāvato.

Brāhmaṇacārittassa bhāvitataṃ sandhāya, tathā pitaraṃ ukkaṃsento ca ‘‘brahmaloke nibbatto’’ti āha. Taṃ pavattiṃ pucchīti sutametaṃ mayā ‘‘mayhaṃ pitā sunakho hutvā nibbatto’’ti tumhehi vuttaṃ, kimidaṃ saccanti pucchi. Tathevavatvāti yathā pubbe sunakhassa vuttaṃ, tatheva vatvā. Avisaṃvādanatthanti saccāpanatthaṃ ‘‘todeyyabrāhmaṇo sunakho hutvā nibbatto’’ti attano vacanassa avisaṃvādanatthaṃ avisaṃvādabhāvassa dassanatthanti attho. Sabbaṃ dassesīti buddhānubhāvena so sunakho taṃ sabbaṃ netvā dassesi, na jātissaratāya. Bhagavantaṃ disvā bhukkaraṇaṃ pana purimajātisiddhavāsanāvasena. Cuddasa pañhe pucchitvāti ‘‘dissanti hi bho gotama manussā appāyukā, dissanti dīghāyukā. Dissanti bavhābādhā, dissanti appābādhā. Dissanti dubbaṇṇā, dissanti vaṇṇavanto. Dissanti appesakkhā, dissanti mahesakkhā. Dissanti appabhogā, dissanti mahābhogā. Dissanti nīcakulīnā, dissanti uccākulīnā. Dissanti duppaññā, dissanti paññāvanto’’ti (ma. ni. 3.289). Ime cuddasa pañhe pucchitvā, aṅgasubhatāya kiresa ‘‘subho’’ti nāmaṃ labhi.

445.‘‘Ekā ca me kaṅkhā atthī’’ti iminā upari pucchiyamānassa pañhassa pageva tena abhisaṅkhatabhāvaṃ dasseti. Visabhāgavedanāti dukkhavedanā. Sā hi kusalakammanibbatte attabhāve uppajjanakasukhavedanāpaṭipakkhabhāvato ‘‘visabhāgavedanā’’ti. Kāyaṃ gāḷhā hutvā bādhati pīḷetīti ‘‘ābādho’’ti ca vuccati. Ekadese uppajjitvāti sarīrassa ekadese uṭṭhitāpi ayapaṭṭena ābandhitvā viya gaṇhāti aparivattabhāvakaraṇato, etena balavarogo ābādho nāmāti dasseti. Kicchajīvitakaroti asukhajīvitāvaho, etena dubbalo appamattako rogo ātaṅkoti dasseti. Uṭṭhānanti sayananisajjādito uṭṭhahanaṃ, tena yathā tathā aparāparaṃ sarīrassa parivattanaṃ vadati. Garukanti bhāriyaṃ kicchasiddhikaṃ . Kāye balaṃ na hotīti etthāpi ‘‘gilānassevā’’ti padaṃ ānetvā sambandhitabbaṃ. Heṭṭhā catūhi padehi aphāsuvihārābhāvaṃ pucchitvā idāni phāsuvihārasabbhāvaṃ pucchati, tena saviseso phāsuvihāro pucchitoti daṭṭhabbo, asatipi atisayatthajotane sadde atisayatthassa labbhanato yathā ‘‘abhirūpāya deyyaṃ dātabba’’nti.

447.Kālañca samayañca upādāyāti. Ettha kālo nāma upasaṅkamanassa yuttapattakālo. Samayo nāma tasseva paccayasāmaggī, atthato tajjaṃ sarīrabalañceva tappaccayaparissayābhāvo ca. Upādānaṃ nāma ñāṇena tesaṃ gahaṇaṃ sallakkhaṇanti dassetuṃ ‘‘kālañcā’’tiādi vuttaṃ. Pharissatīti vaḍḍhissati.

448.Cetiyaraṭṭheti cetiraṭṭhe. Ya-kārena hi padaṃ vaḍḍhetvā vuttaṃ. Cetiraṭṭhato aññaṃ visuṃyevekaṃ raṭṭhanti ca vadanti. Maraṇapaṭisaṃyuttanti maraṇaṃ nāma tādisānaṃ roga vaseneva hotīti yena rogena taṃ jātaṃ, tassa sarūpapucchā, kāraṇapucchā, maraṇahetukacittasantāpapucchā, tassa ca santāpassa sabbalokasādhāraṇatā, tathā maraṇassa ca appatikāratāti evaṃ ādinā maraṇapaṭisaṃyuttaṃ sammodanīyaṃ kathaṃ kathesīti dassetuṃ ‘‘bho ānandā’’tiādi vuttaṃ. Na randhagavesī māro viya, na vīmaṃsanādhippāyo uttaramāṇavo viyāti adhippāyo. Yesu dhammesūti vimokkhupāyesu niyyānadhammesu. Dharantīti tiṭṭhanti, pavattantīti attho.

449. Atthappayuttatāya saddapayogassa saddappabandhalakkhaṇāni tīṇi piṭakāni tadatthabhūtehi sīlādīhi dhammakkhandhehi saṅgayhantīti vuttaṃ ‘‘tīṇi piṭakāni tīhi khandhehi saṅgahetvā’’ti. Saṅkhittena kathitanti ‘‘tiṇṇaṃ khandhāna’’nti evaṃ gahaṇato sāmaññato cāti saṅkhepeneva kathitaṃ. ‘‘Katamesaṃ tiṇṇa’’nti ayaṃ adiṭṭhajotanā pucchā, na kathetukamyatā pucchāti vuttaṃ ‘‘vitthārato pucchissāmī ‘ti cintetvā ‘katamesaṃ tiṇṇa’nti āhā’’ti. Kathetukamyatābhāve panassa therassa vacanatā siyā.

Sīlakkhandhavaṇṇanā

450-453.Sīlakkhandhassāti ettha iti-saddo ādiattho, pakārattho vā, tena ‘‘ariyassa samādhikkhandhassa…pe… patiṭṭhāpesī’’ti ayaṃ ettako pāṭho dassitoti daṭṭhabbaṃ tenāha ‘‘tesu dassitesū’’ti, uddesavasenāti adhippāyo. Bhagavatā vuttanayenevāti sāmaññaphaladesanādīsu bhagavatā desitanayeneva, tenassa suttassa satthubhāsitabhāvaṃ jinavacanabhāvaṃ dasseti. Sāsane na sīlameva sāroti ariyamaggasāre bhagavato sāsane yathā dassitaṃ sīlaṃ sāro eva na hoti sāravato mahato rukkhassa papaṭikaṭṭhāniyattā. Yadi evaṃ kasmā idha gahitanti āha ‘‘kevalañhetaṃ patiṭṭhāmattakamevā’’ti. Jhānādiuttarimanussadhamme adhigantukāmassa adhiṭṭhānamattaṃ tattha appatiṭṭhitassa tesaṃ asambhavato. Atha vā na sīlameva sāroti kāmañcettha sāsane ‘‘maggasīlaṃ, phalasīla’’nti idaṃ lokuttarasīlampi sārameva, tathāpi na sīlakkhandho eva sāro atha kho samādhikkhandhopi paññākkhandhopi sāro evāti evamettha attho daṭṭhabbo. Purimo eva sāro, tenāha ‘‘ito uttarī’’tiādi.

Samādhikkhandhavaṇṇanā

454. Kasmā panettha thero samādhikkhandhaṃ puṭṭho indriyasaṃvarādike vissajjesi, nanu evaṃ sante aññaṃ puṭṭho aññaṃ byākaronto ambaṃ puṭṭho labujaṃ byākaronto viya hotīti īdisī codanā idha anokāsāti dassento ‘‘kathañca māṇava bhikkhu…pe… samādhikkhandhaṃ dassetukāmoārabhī’’ti āha, tenettha indriyasaṃvarādayopi samādhiupakārataṃ upādāya samādhikkhandhapakkhikāni uddiṭṭhānīti dasseti rūpajjhānāneva āgatāni, na arūpajjhānāni rūpāvacaracatutthajjhānadesanānantaraṃ abhiññādesanāya avasaroti katvā. Rūpāvacaracatutthajjhānapādikā hi saparibhaṇḍā chapi abhiññāyo. Lokiyā abhiññā pana sijjhamānā yasmā aṭṭhasu samāpattīsu cuddasavidhena cittaparidamanena vinā na ijjhanti, tasmā abhiññāsu desiyamānāsu arūpajjhānānipi desitāneva honti nānantariyabhāvato, tenāha ‘‘ānetvā pana dīpetabbānī’’ti. Vuttanayena desitāneva katvā saṃvaṇṇakehi pakāsetabbānīti attho. Aṭṭhakathāyaṃ pana ‘‘catutthajjhānaṃ upasampajja viharatī’’ti imināva arūpajjhānampi saṅgahitanti dassetuṃ ‘‘catutthajjhānena hī’’tiādi vuttaṃ. Catutthajjhānañhi rūpavirāgabhāvanāvasena pavattaṃ ‘‘arūpajjhāna’’nti vuccatīti.

471-480.Na cittekaggatāmattakenevāti ettha heṭṭhā vuttanayānusārena attho veditabbo. Lokiyassa samādhikkhandhassa adhippetattā ‘‘na citte…pe… atthī’’ti vuttaṃ. Ariya-saddo cettha suddhapariyāyo, na lokuttarapariyāyo. Tathā heṭṭhāpi lokiyābhiññāpaṭisambhidāhi vināva arahatte adhigate nattheva uttariṃkaraṇīyanti sakkā vattuṃ yadatthaṃ bhagavati brahmacariyaṃ vussati, tassa siddhattā. Idha pana lokiyābhiññāpi āgatā eva. Sesaṃ suviññeyyameva.

Subhasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app