12. Lohiccasuttavaṇṇanā

Lohiccabrāhmaṇavatthuvaṇṇanā

501.Sālavatikāti itthiliṅgavasena tassa gāmassa nāmaṃ. Gāmaṇikābhāvenāti keci. Lohito nāma tassa kule pubbapuriso, tassa vasena lohiccoti tassa brāhmaṇassa gottato āgataṃ nāmaṃ.

502. ‘‘Diṭṭhigata’’nti laddhimattaṃ adhippetanti āha ‘‘na pana ucchedasassatānaṃ aññatara’’nti. Na hi ucchedasassatagāhavinimutto koci diṭṭhigāho atthi. ‘‘Bhāsati yevā’’ti tassā laddhiyā loke pākaṭabhāvaṃ dasseti. Attato añño paroti yathā anusāsakato anusāsitabbo paro, evaṃ anusāsitabbatopi anusāsako paroti vuttaṃ ‘‘paro parassāti paro yo’’tiādi. Kiṃ-saddāpekkhāya cettha ‘‘karissatī’’ti anāgatakālavacanaṃ, anāgatepi vā tena tassa kātabbaṃ natthīti dassanatthaṃ. Kusalaṃ dhammanti anavajjadhammaṃ nikkilesadhammaṃ vimokkhadhammanti attho. ‘‘Paresaṃ dhammaṃ kathessāmī’’ti tehi attānaṃ parivārāpetvā vicaraṇaṃ kiṃ atthiyaṃ āsayabuddhassāpi anurodhena vinā taṃ na hotīti tasmā attanā paṭiladdhaṃ…pe… vihātabbanti vadati. Tenāha ‘‘evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmī’’ti.

504.Soti lohicco brāhmaṇo.

508.Kathāphāsukatthanti kathāsukhatthaṃ, sukhena kathaṃ kathetuñceva sotuñcāti attho. Appeva nāma siyāti ettha pītivasena āmeḍitaṃ daṭṭhabbaṃ. Tathā hi taṃ ‘‘buddhagajjita’’nti vuccati . Bhagavā hi īdisesu ṭhānesu visesato pītisomanassajāto hoti. Tenāha ‘‘ayaṃ kirettha adhippāyo’’tiādi.

Lohiccabrāhmaṇānuyogavaṇṇanā

509.Samudayasañjātīti āyuppādo. Anupubbo kampī-saddo ākaṅkhanattho hotīti ‘‘icchatīti attho’’ti vuttaṃ. Sātisayena vā hitena anukampako anuggaṇhanako hitānukampī. Sampajjatīti āsevanalābhena nippajjati balavatī hoti, avaggahāti attho, tenāha ‘‘niyatā hotī’’ti. Niraye nibbattati micchādiṭṭhiko.

510-11.Dutiyaṃ upapattinti ‘‘nanu rājā pasenadī kosalo’’tiādinā dutiyaṃ upapattiṃ sādhanayuttiṃ. Kāraṇañhi bhagavā upamāmukhena dasseti. Ye cimeti ye ca ime kulaputtā dibbā gabbhā paripācentīti yojanā. Asakkuṇantā upanissayasampattiyā, ñāṇaparipākassa vā abhāvena. Ye pana ‘‘paripaccantī’’ti paṭhanti, tesaṃ ‘‘dibbe gabbhe’’ti vacanavipallāsena payojanaṃ natthi. Attho ca dutiyavikappe vuttanayena veditabbo. Ahitānukampitā ca taṃsamaṅgisattavasena. Divi bhavāti dibbā. Gabbhenti paripaccanavasena santānaṃ pabandhentīti gabbhā. ‘‘Channaṃ devalokāna’’nti nidassanavacanametaṃ. Brahmalokassāpi hi dibbagabbhabhāvo labbhateva dibbavihārahetukattā. Evañca katvā ‘‘bhāvanaṃ bhāvayamānā’’ti idampi vacanaṃ samatthitaṃ hoti. Bhavanti ettha yathāruci sukhasamappitāti bhavā, vimānāni. Devabhāvāvahattā dibbā. Vuttanayeneva gabbhā. Dānādayo devalokasaṃvattaniyapuññavisesā.Dibbā bhavāti devalokapariyāpannā upapattibhavā. Tadāvaho hi kammabhavo pubbe gahito.

Tayocodanārahavaṇṇanā

513.Aniyamitenevāti aniyameneva ‘‘tvaṃ evaṃdiṭṭhiko evaṃ sattānaṃ anatthassa kārako’’ti evaṃ anuddesikeneva . Mānanti ‘‘ahametaṃ jānāmi, ahametaṃ passāmī’’ti evaṃ paṇḍitamānaṃ. Bhinditvāti vidhametvā, jahāpetvāti attho. Tayo satthāreti asampāditaattahito anovādakarasāvako, asampāditaattahito ovādakarasāvako, sampāditaattahito anovādakarasāvakoti ime tayo satthāre. Catuttho pana sammāsambuddho na codanāraho hotīti ‘‘tena pucchite eva kathessāmī’’ti codanārahe tayo satthāre paṭhamaṃ dassesi , pacchā catutthaṃsatthāraṃ. Kāmañcettha catuttho satthā eko adutiyo anaññasādhāraṇo, tathāpi so yesaṃ uttarimanussadhammānaṃ vasena ‘‘dhammamayo kāyo’’ti vuccati, tesaṃ samudāyabhūtopi te guṇāvayave satthuṭṭhāniye katvā dassento bhagavā ‘‘ayampi kho, lohicca, satthā’’ti abhāsi.

Aññāti ya-kāralopena niddeso ‘‘sayaṃ abhiññā’’ti ādīsu (dī. ni. 1.28, 37, 52; ma. ni. 1.284; 2.341; a. ni. 2.5; 10.11; mahāva. 11; dha. pa. 353; kathā. 405) viya. Aññāyāti ca tadatthiye sampadānavacananti āha ‘‘ājānanatthāyā’’ti. Sāvakattaṃ paṭijānitvā ṭhitattā ekadesenassa sāsanaṃ karontīti āha ‘‘nirantaraṃ tassa sāsanaṃ akatvā’’ti. Ukkamitvā vattantīti yathicchitaṃ karontīti attho. Paṭikkamantiyāti anabhiratiyā agāravena apagacchantiyā, tenāha ‘‘anicchantiyā’’tiādi. Ekāyāti ekāya itthiyā. Eko iccheyyāti eko puriso tāya anicchantiyā sampayogaṃ kāmeyya. Osakkanādimukhena itthipurisasambandhanidassanaṃ gehasitaapekkhāvasena tassa satthuno sāvakesu paṭipattīti dasseti. Ativiya virattabhāvato daṭṭhumpi anicchamānaṃ. Lobhenāti parivāravasena uppajjanakalābhasakkāralobhena. Tattha sampādehīti tasmiṃ paṭipattidhamme patiṭṭhitaṃ katvā sampādehi. Ujuṃ karohi kāyavaṅkādivigamena.

515.Evaṃ codanaṃ arahatīti evaṃ vuttanayena sāvakesu appossukkabhāvāpādane niyojanavasena codanaṃ arahati, na paṭhamo viya ‘‘evarūpo tava lobhadhammo’’tiādinā, na ca dutiyo viya ‘‘attānameva tāva tattha sampādehī’’tiādinā. Kasmā? Sampāditaattahitatāya tatiyassa.

Nacodanārahasatthuvaṇṇanā

516. ‘‘Na codanāraho’’ti ettha yasmā codanārahatā nāma satthuvippaṭipattiyā vā sāvakavippaṭipattiyā vā ubhayavippaṭipattiyā vā, tayidaṃ sabbampi imasmiṃ satthari natthi, tasmā na codanārahoti imamatthaṃ dassetuṃ ‘‘ayañhī’’tiādi vuttaṃ.

517.Mayāgahitāya diṭṭhiyāti sabbaso anavajje sammāpaṭipanne paresaṃ sammadeva sammāpaṭipattiṃ dessente satthari abhūtadosāropanavasena micchāgahitāya nirayagāminiyā pāpadiṭṭhiyā . Narakapapātanti narakasaṅkhātaṃ mahāpapātaṃ. Papatanti tatthāti hi papāto. Saggamaggathaleti saggagāmimaggabhūte puññadhammathale. Sesaṃ suviññeyyameva.

Lohiccasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app