2. Sāmaññaphalasuttavaṇṇanā

Rājāmaccakathāvaṇṇanā

150.Rājagaheti ettha duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitanti rājagahanti āha ‘‘mandhātu…pe… vuccatī’’ti. Tattha mahāgovindena mahāsattena pariggahitaṃ reṇuādīhi rājūhi pariggahitameva hotīti mahāgovindaggahaṇaṃ. Mahāgovindoti mahānubhāvo eko purātano rājāti keci. Pariggahitattāti rājadhānībhāvena pariggahitattā. Pakāreti nagaramāpanena raññā kāritasabbagehattā rājagahaṃ, gijjhakūṭādīhi parikkhittattā pabbatarājehi parikkhittagehasadisantipi rājagahaṃ, sampannabhavanatāya rājamānaṃ gehanti pi rājagahaṃ, saṃvihitārakkhatāya anatthāvahabhāvena upagatānaṃ paṭirājūnaṃ gahaṃ gehabhūtantipi rājagahaṃ, rājūhi disvā sammā patiṭṭhāpitattā tesaṃ gahaṃ gehabhūtantipi rājagahaṃ, ārāmarāmaṇeyyakādīhi rājate, nivāsasukhatādinā sattehi mamattavasena gayhati, pariggayhatīti vā rājagahanti edise pakāre so padeso ṭhānavisesabhāvena uḷārasattaparibhogoti āha ‘‘taṃ paneta’’ntiādi. Tesanti yakkhānaṃ. Vasanavananti āpānabhūmibhūtaṃ upavanaṃ.

Avisesenāti ‘‘pātimokkhasaṃvarasaṃvuto viharati’’ (ma. ni. 1.69; 3.75; vibha. 508), ‘‘paṭhamaṃ jhānaṃ upasampajja viharati, (dī. ni. 1.226; saṃ. ni. 2.152; a. ni. 4.123; pārā. 11) ‘‘mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati’’, (dī. ni. 1.556; 3.308; ma. ni. 1.77, 459, 509; 2.309, 315, 451, 471; 3.230; vibha. 642) ‘‘sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ samāpajjitvā viharatī’’tiādīsu (ma. ni. 1.459) viya saddantarasannidhānasiddhena visesaparāmasanena vinā. Iriyāya kāyikakiriyāya pavattanūpāyabhāvato pathoti iriyāpatho. Ṭhānādīnañhi gatinivatti ādiavatthāhi vinā na kañci kāyikakiriyaṃ pavattetuṃ sakkā. Viharati pavattati etena, viharaṇañcāti vihāro, dibbabhāvāvaho vihāro dibbavihāro, mahaggatajjhānāni. Nettiyaṃ pana ‘‘catasso āruppasamāpattiyo āneñjā vihārā’’ti vuttaṃ . Taṃ tāsaṃ mettājhānādīnaṃ brahmavihāratā viya bhāvanāvisesabhāvaṃ sandhāya vuttaṃ. Aṭṭhakathāsu pana dibbabhāvāvahasāmaññato tāpi ‘‘dibbavihārā’’ tveva vuttā. Hitūpasaṃhārādivasena pavattiyā brahmabhūtā seṭṭhabhūtā vihārāti brahmavihārā, mettājhānādikā. Anaññasādhāraṇattā ariyānaṃ vihārāti ariyavihārā, catassopi phalasamāpattiyo. Samaṅgīparidīpananti samaṅgibhāvaparidīpanaṃ. Iriyāpathasamāyogaparidīpanaṃ itaravihārasamāyogaparidīpanassa visesavacanassa abhāvato, iriyāpathasamāyogaparidīpanassa ca atthasiddhattā. Viharatīti ettha vi-saddo vicchedatthajotano, haratīti neti, pavattetīti attho. Tattha kassa kena vicchindanaṃ, kathaṃ kassa pavattananti antolīnaṃ codanaṃ sandhāyāha ‘‘so hī’’tiādi.

Gocaragāmadassanatthaṃ ‘‘rājagahe’’ti vatvā buddhānaṃ anurūpanivāsanaṭṭhānadassanatthaṃ ‘‘ambavane’’ti vuttanti āha ‘‘idamassā’’tiādi. Etanti etaṃ ‘‘rājagahe’’ti bhummavacanaṃ samīpatthe ‘‘gaṅgāya gāvo caranti, kūpe gaggakula’’nti ca yathā. Kumārena bhatoti kumārabhato, so eva komārabhacco yathā bhisaggameva bhesajjaṃ. Dosābhisannanti vātapittādivasena ussannadosaṃ. Virecetvāti dosapakopato vivecetvā.

Aḍḍhateḷasahīti aḍḍhena terasahi aḍḍhaterasahi bhikkhusatehi. Tāni pana paññāsāya ūnāni terasabhikkhusatāni hontīti āha ‘‘aḍḍhasatenā’’tiādi.

Rājatīti dibbati, sobhatīti attho. Rañjetīti rameti. Raññoti pitu bimbisārarañño. Sāsanaṭṭhena hiṃsanaṭṭhena sattu.

Bhāriyeti garuke aññesaṃ asakkuṇeyye vā. Suvaṇṇasatthakenāti suvaṇṇamayena satthakena. Ayomayañhi rañño sarīraṃ upanetuṃ ayuttanti vadati. Suvaṇṇasatthakenāti vā suvaṇṇaparikkhatena satthakena bāhuṃ phālāpetvāti sirāvedhavasena bāhuṃ phalāpetvā udakena sambhinditvā pāyesi kevalassa lohitassa gabbhinitthiyā dujjīrabhāvato. Dhurāti dhurabhūtā, gaṇassa , dhorayhāti attho. Dhuraṃ nīharāmīti gaṇadhuraṃ gaṇabandhiyaṃ nibbattemi. ‘‘Pubbe kho’’tiādi khandhakapāḷi eva.

Potthaniyanti churikaṃ, yaṃ ‘‘nakhara’’ntipi [pothanikanti churikaṃ, yaṃ kharantipi (sārattha. ṭī. 3.339) pothanikanti churikaṃ, kharantipi (vi. vi. ṭī. 2.cūḷavaggavaṇṇanā 339)] vuccati. Divā divassāti divassapi divā, majjhanhikavelāyanti attho.

Tassā sarīraṃ lehitvā yāpeti attūpakkamena maraṇaṃ na yuttanti. Na hi ariyasāvakā attānaṃ vinipātentīti. Maggaphalasukhenāti maggaphalasukhāvahena sotāpattimaggaphalasukhūpasañhitena caṅkamena yāpeti.Cetiyaṅgaṇeti gandhapupphādīhi pūjanaṭṭhānabhūte cetiyaṅgaṇe . Nisajjanatthāyāti bhikkhusaṅghanisīdanatthāya. Cātumahārājikadevaloke…pe… yakkho hutvā nibbatti tattha bahulaṃ nibbattapubbatāya ciraparicitanikantivasena.

Khobhetvāti puttasinehassa balavabhāvato, sahajātapītivegassa ca savipphāratāya taṃsamuṭṭhānarūpadhammehi pharaṇavasena sakalasarīraṃ āloḷetvā. Tenāha ‘‘aṭṭhimiñjaṃ āhacca aṭṭhāsī’’ti. Pituguṇanti pitu attani sinehaguṇaṃ. Muñcāpetvāti ettha iti-saddo pakārattho, tena ‘‘abhimārakapurisapesanādippakārenā’’ti vutte eva pakāre paccāmasati. Vitthārakathānayoti ajātasattupasādanādivasena vitthārato vattabbāya kathāya nayamattaṃ. Kasmā panettha vitthāranayā kathā na vuttāti āha ‘‘āgatattā pana sabbaṃ na vutta’’nti.

Kosalaraññoti mahākosalarañño. Paṇḍitādhivacananti paṇḍitavevacanaṃ. Vidantīti jānanti. Vedena ñāṇena karaṇabhūtena īhati pavattatīti vedehi.

Etthāti etasmiṃ divase. Anasanena vāti -saddo aniyamattho, tena ekaccamanoduccaritadussīlyādīni saṅgaṇhāti. Tathā hi gopālakūposatho abhijjhāsahagatacittassa vasena vutto, nigaṇṭhuposatho mosavajjādivasena. Yathāha ‘‘so tena abhijjhāsahagatena cetasā divasaṃ atināmetī’’ti (a. ni. 1.71), ‘‘iti yasmiṃ samaye sacce samādapetabbā, musāvāde tasmiṃ samaye samādapentī’’ti (a. ni. 1.71) ca ādi. Etthāti uposathasadde. Atthuddhāroti vattabbaatthānaṃ uddhāraṇaṃ.

Nanu ca atthamattaṃ pati saddā abhinivisantīti na ekena saddena aneke atthā abhidhīyantīti? Saccametaṃ saddavisese apekkhite, tesaṃ pana atthānaṃ uposathasaddavacanīyatā sāmaññaṃ upādāya vuccamāno ayaṃ vicāro uposathasaddassa atthuddhāroti vutto. Heṭṭhā ‘‘evaṃ me suta’’ntiādīsu āgate atthuddhārepi eseva nayo. Kāmañca pātimokkhuddesādivisayopi uposathasaddo sāmaññarūpo eva visesasaddassa avācakabhāvato, tādisaṃ pana sāmaññaṃ anādiyitvā ayamattho vuttoti veditabbaṃ. Sīlasuddhivasena upetehi samaggehi vasīyati anuṭṭhīyatīti uposatho, pātimokkhuddeso. Samādānavasena adhiṭṭhānavasena vā upecca ariyavāsādiatthaṃ vasitabbato uposatho, sīlaṃ. Anasanādivasena upecca vasitabbato anuvasitabbato uposatho. Upavāsoti samādānaṃ. Uposathakulabhūtatāya navamahatthinikāyapariyāpanne hatthināge kiñci kiriyaṃ anapekkhitvā rūḷhivasena samaññāmattaṃ uposathoti āha ‘‘uposatho nāgarājātiādīsu paññattī’’ti. Divase pana uposathasaddappavatti aṭṭhakathāyaṃ vuttā eva. Suddhassa ve sadā phaggūti ettha pana suddhassāti sabbaso kilesamalābhāvena suddhassa. Veti nipātamattaṃ. Veti vā byattanti attho. Sadā phaggūti niccakālampi phagguṇanakkhattameva. Yassa hi phagguṇamāse uttaraphagguṇadivase titthanhānaṃ karontassa saṃvaccharikapāpapavāhanaṃ hotīti laddhi, taṃ tato vivecetuṃ idaṃ bhagavatā vuttaṃ. Suddhassuposatho sadāti yathāvuttasuddhiyā suddhassa uposathaṅgāni vatasamādānāni ca asamādiyatopi niccaṃ uposatho, uposathavāso evāti attho. Pañcadasannaṃ tithīnaṃ pūraṇavasena pannaraso.

Bahuso , atisayato vā kumudāni ettha santīti kumudavatī, tissaṃ kumudavatiyā. Catunnaṃ māsānaṃ pāripūribhūtāti cātumāsī. Sā eva pāḷiyaṃ cātumāsinīti vuttāti āha ‘‘idha pana cātumāsinīti vuccatī’’ti. Tadā kattikamāsassa puṇṇatāya māsapuṇṇatā. Vassānassa utuno puṇṇatāya utupuṇṇatā. Kattikamāsalakkhitassa saṃvaccharassa puṇṇatāya saṃvaccharapuṇṇatā. ‘‘Mā’’ iti cando vuccati tassa gatiyā divasassa minitabbato. Ettha puṇṇoti etissā rattiyā sabbakalāpāripūriyā puṇṇo. Tadā hi cando sabbaso paripuṇṇo hutvā dissati. Ettha ca ‘‘tadahuposathe pannarase’’ti padāni divasavasena vuttāni, ‘‘komudiyā’’tiādīni rattivasena.

Rājāmaccaparivutoti rājakulasamudāgatehi amaccehi parivuto. Atha vā anuyuttakarājūhi ceva amaccehi ca parivuto. Caturupakkilesāti abbhā mahikā dhūmarajo rāhūti imehi catūhi upakkilesehi. Sanniṭṭhānaṃ kataṃ aṭṭhakathāyaṃ.

Pītivacananti pītisamuṭṭhānaṃ vacanaṃ. Yañhi vacanaṃ paṭiggāhakanirapekkhaṃ kevalaṃ uḷārāya pītiyā vasena sarasato sahasāva mukhato niccharati, taṃ idha ‘‘udāna’’nti adhippetaṃ. Tenāha ‘‘yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkotī’’tiādi.

Dosehi itā gatā apagatāti dosinā ta-kārassa na-kāraṃ katvā yathā ‘‘kilese jito vijitāvīti jino’’ti. Anīya-saddo kattuatthe veditabboti āha ‘‘manaṃ ramayatī’’ti ‘‘ramaṇīyā’’ti yathā ‘‘niyyānikā dhammā’’ti. Juṇhavasena rattiyā surūpatāti āha ‘‘vuttadosavimuttāyā’’tiādi. Tattha abbhādayo vuttadosā, tabbigameneva cassā dassanīyatā, tena, utusampattiyā ca pāsādikatā veditabbā. Lakkhaṇaṃ bhavituṃ yuttāti etissā rattiyā yutto divaso māso utu saṃvaccharoti evaṃ divasamāsautusaṃvaccharānaṃ sallakkhaṇaṃ bhavituṃ yuttā lakkhaññā, lakkhaṇīyāti attho.

‘‘Yaṃ no payirupāsato cittaṃ pasīdeyyā’’ti vuttattā ‘‘samaṇaṃ vā brāhmaṇaṃ vā’’ti ettha paramatthasamaṇo ca paramatthabrāhmaṇo ca adhippeto, na pabbajjāmattasamaṇo, na jātimattabrāhmaṇo cāti āha ‘‘samitapāpatāya samaṇaṃ. Bāhitapāpatāya brāhmaṇa’’nti. Bahuvacane vattabbe ekavacanaṃ, ekavacane vā vattabbe bahuvacanaṃ vacanabyatayo. Aṭṭhakathāyaṃ pana ekavacanavaseneva byatayo dassito. Attani, garuṭṭhāniye ca ekasmimpi bahuvacanappayogo nirūḷhoti. Sabbenapīti ‘‘ramaṇīyā vatā’’tiādinā sabbena vacanena. Obhāsanimittakammanti obhāsabhūtanimittakammaṃ paribyattaṃ nimittakaraṇanti attho. Devadatto cāti. Ca-saddo attūpanayane, tena yathā rājā ajātasattu attano pitu ariyasāvakassa satthuupaṭṭhākassa ghātanena mahāparādho , evaṃ bhagavato mahāanatthakarassa devadattassa avassayabhāvena pīti imamatthaṃ upaneti. Tassa piṭṭhichāyāyāti tassa jīvakassa piṭṭhiapassayena, taṃ pamukhaṃ katvā taṃ apassāyāti attho. Vikkhepapacchedanatthanti bhāviniyā attano kathāya uppajjanakavikkhepanassa pacchindanatthaṃ, anuppattiatthanti adhippāyo. Tenāha ‘‘tassaṃ hī’’tiādi.

151.‘‘So kirā’’tiādi porāṇaṭṭhakathāya āgatanayo. Eseva nayo parato makkhalipadanibbacanepi . Upasaṅkamantīti upagatā. Tadeva pabbajjaṃ aggahesīti tadeva naggarūpaṃ pabbajjaṃ katvā gaṇhi.

Pabbajitasamūhasaṅkhātosaṅghoti pabbajitasamūhatāmattena saṅgho, na niyyānikadiṭṭhisuvisuddhasīlasāmaññavasena saṃhatattāti adhippāyo. Assa atthīti assa satthupaṭiññassa parivārabhūto atthi. Svevāti pabbajitasamūhasaṅkhātova. Keci pana ‘‘pabbajitasamūhavasena saṅghī, gahaṭṭhasamūhavasena gaṇī’’ti vadanti, taṃ tesaṃ matimattaṃ gaṇe eva loke saṅgha-saddassa nirūḷhattā. Ācārasikkhāpanavasenāti acelaka vatacariyādiācārasikkhāpanavasena. Pākaṭoti saṅghīādibhāvena pakāsito. ‘‘Appiccho’’ti vatvā tattha labbhamānaṃ appicchattaṃ dassetuṃ ‘‘appicchatāya vatthampi na nivāsetī’’ti vuttaṃ. Na hi tasmiṃ sāsanike viya santaguṇanigūhaṇalakkhaṇā appicchatā labbhatīti. Yasoti kittisaddo. ‘‘Taranti etena saṃsārogha’’nti evaṃ sammatattā titthaṃ vuccati laddhīti āha ‘‘titthakaroti laddhikaro’’ti. Sādhusammatoti ‘‘sādhū’’ti sammato, na sādhūhi sammatoti āha ‘‘ayaṃ sādhū’’tiādi. ‘‘Imāni me vatasamādānāni ettakaṃ kālaṃ suciṇānī’’ti pabbajitato paṭṭhāya atikkantā bahū rattiyo jānātīti rattaññū. Tā panassa rattiyo cirakālabhūtāti katvā ciraṃ pabbajitassa assāti cirapabbajito. Tattha cirapabbajitatāgahaṇena buddhisīlataṃ dasseti, rattaññutāgahaṇena tattha sampajānataṃ. Addhānanti dīghakālaṃ. Kittako pana soti āha ‘‘dve tayo rājaparivaṭṭe’’ti, dvinnaṃ tiṇṇaṃ rājūnaṃ rajjaṃ anusāsanapaṭipāṭiyoti attho. ‘‘Addhagato’’ti vatvā kataṃ vayogahaṇaṃ osānavayāpekkhanti āha ‘‘pacchimavayaṃ anuppatto’’ti. Ubhayanti ‘‘addhagato, vayoanuppatto’’ti padadvayaṃ.

Pubbe pitarā saddhiṃ satthu santikaṃ gantvā desanāya sutapubbataṃ sandhāyāha ‘‘jhānābhiññādi…pe… sotukāmo’’ti. Dassanenāti na dassanamattaṃ, disvā pana tena saddhiṃ ālāpasallāpaṃ katvā tato akiriyavādaṃ sutvā tesaṃ anattamano ahosi. Guṇakathāyāti abhūtaguṇakathāya. Tenāha ‘‘suṭṭhutaraṃ anattamano hutvā’’ti. Yadi anattamano, kasmā tuṇhī ahosīti āha ‘‘anattamano samānopī’’tiādi.

152.Gosālāyāti evaṃ nāmake gāme. Vassānakāle gunnaṃ tiṭṭhanasālāti eke.

153.Paṭikiṭṭhataranti nihīnataraṃ. Tantāvutānīti tante pasāretvā vītāni. ‘‘Sīte sīto’’tiādinā chahākārehi tassa nihīnassa nihīnatarataṃ dasseti.

154.Vaccaṃ katvāpīti pi-saddena bhojanaṃ bhuñjitvāpi kenaci asucinā makkhito pīti imamatthaṃ sampiṇḍeti. Vālikathūpaṃ katvāti vattavasena vālikāya thūpaṃ katvā.

156.Palibuddhanakilesoti saṃsāre palibuddhanakicco rāgādikileso khettavatthuputtadārādivisayo.

Komārabhaccajīvakakathāvaṇṇanā

157. Na yathādhippāyaṃ vattatīti katvā vuttaṃ ‘‘anattho vata me’’ti. Jīvakassa tuṇhībhāvo mama adhippāyassa maddanasadiso, tasmā taṃ pucchitvā kathāpanena mama adhippāyo pūretabboti ayamettha rañño ajjhāsayoti dassento ‘‘hatthimhi nu kho panā’’tiādimāha. Kiṃ tuṇhīti kiṃ kāraṇā tuṇhī, kiṃ taṃ kāraṇaṃ, yena tuvaṃ tuṇhīti vuttaṃ hoti. Tenāha ‘‘kena kāraṇena tuṇhī’’ti.

Kāmaṃ sabbāpi tathāgatassa paṭipatti anaññasādhāraṇā acchariyaabbhutarūpā ca, tathāpi gabbhokkanti- abhijātiabhinikkhamanaabhisambodhidhammacakkappavattana- yamakapāṭihāriyadevorohaṇāni sadevake loke ativiya supākaṭāni, na sakkā kenaci paṭibāhitunti tāniyevettha uddhaṭāni. Itthambhūtākhyānattheti itthaṃ evaṃ pakāro bhūto jātoti evaṃ kathanatthe. Upayogavacananti. ‘‘Abbhuggato’’ti ettha abhīti upasaggo itthambhūtākhyānatthajotako, tena yogato ‘‘taṃ kho pana bhagavanta’’nti idaṃ sāmiatthe upayogavacanaṃ, tenāha ‘‘tassa kho pana bhagavatoti attho’’ti. Kalyāṇaguṇasamannāgatoti kalyāṇehi guṇehi yutto, taṃ nissito tabbisayatāyāti adhippāyo. Seṭṭhoti etthāpi eseva nayo. Kittetabbato kitti, sā eva saddanīyato saddoti āha ‘‘kittisaddoti kittiyevā’’ti. Abhitthavanavasena pavatto saddo thutighoso. Anaññasādhāraṇaguṇe ārabbha pavattattā sadevakaṃ lokaṃ ajjhottharitvā abhibhavitvā uggato.

So bhagavāti yo so samatiṃ sapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā lokanātho bhāgyavantatādīhi kāraṇehi sadevake loke ‘‘bhagavā’’ti sabbattha patthaṭakittisaddo, so bhagavā. ‘‘Bhagavā’’ti ca idaṃ satthu nāmakittanaṃ. Tenāha āyasmā dhammasenāpati ‘‘bhagavāti netaṃ nāmaṃ mātarā kata’’ntiādi (mahāni. 84). Parato pana bhagavāti guṇakittanaṃ.

Yathā kammaṭṭhānikena ‘‘araha’’ntiādīsu navaṭṭhānesu paccekaṃ iti-saddaṃ yojetvā buddhaguṇā anussarīyanti, evaṃ buddhaguṇasaṅkittakenāpīti dassento ‘‘itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavā’’ti āha. ‘‘Itipetaṃ abhūtaṃ, itipetaṃ ataccha’’ntiādīsu (dī. ni. 1.5) viya idha iti-saddo āsannapaccakkhakaraṇattho, pi-saddo sampiṇḍanattho, tena ca tesaṃ guṇānaṃ bahubhāvo dīpito. Tāni ca saṅkittentena viññunā cittassa sammukhībhūtāneva katvā saṅkittetabbānīti dassento ‘‘iminā ca iminā ca kāraṇenāti vuttaṃ hotī’’ti āha. Evañhi nirūpetvā kittente yassa saṅkitteti, tassa bhagavati ativiya abhippasādo hoti. Ārakattāti suvidūrattā. Arīnanti kilesārīnaṃ. Arānanti saṃsāracakkassa arānaṃ. Hatattāti vihatattā. Paccayādīnanti cīvarādipaccayānañceva pūjāvisesānañca. Tatoti visuddhimaggato. Yathā ca visuddhimaggato, evaṃ taṃsaṃvaṇṇanatopi nesaṃ vitthāro gahetabbo.

Yasmā jīvako bahuso satthusantike buddhaguṇe sutvā ṭhito, diṭṭhasaccatāya ca satthusāsane vigatakathaṃkatho vesārajjappatto, tasmā āha ‘‘jīvako panā’’tiādi. Pañcavaṇṇāyāti khuddikādivasena pañcappakārāya. Nirantaraṃ phuṭaṃ ahosi katādhikārabhāvato. Kammantarāyavasena hissa rañño guṇasarīraṃ khatupahataṃ ahosi.

158. ‘‘Uttama’’nti vatvā na kevalaṃ seṭṭhabhāvo evettha kāraṇaṃ, atha kho appasaddatāpi kāraṇanti dassetuṃ ‘‘assayānarathayānānī’’tiādi vuttaṃ. Hatthiyānesu nibbisevanameva gaṇhanto hatthiniyova kappāpesi. Rañño āsaṅkānivattanatthaṃ āsannacārībhāvena tattha itthiyova nisajjāpitā. Rañño paresaṃ durupasaṅkamanabhāvadassanatthaṃ tā purisavesaṃ gāhāpetvā āvudhahatthā kāritā. Paṭivedesīti ñāpesi. Tadevāti gamanaṃ, agamanameva vā.

159.Mahañcāti karaṇatthe paccattavacananti āha ‘‘mahatācā’’ti. Mahaccāti mahatiyā , liṅgavipallāsavasena vuttaṃ, mahantenāti vuttaṃ hoti. Tenāha ‘‘rājānubhāvenā’’ti ‘‘dvinnaṃ mahāraṭṭhānaṃ issariyasirī’’ti aṅgamagadharaṭṭhānaṃ ādhipaccamāha. Āsattakhaggānīti aṃse olambanavasena sannaddhaasīni. Kulabhogaissariyādivasena mahatī mattā etesanti mahāmattā, mahānubhāvā rājapurisā. Vijjādharataruṇā viyāti vijjādharakumārā viya. Raṭṭhiyaputtāti bhojaputtā. Hatthighaṭāti hatthisamūhā. Aññamaññasaṅghaṭṭanāti avicchedavasena gamanena aññamaññasambandhā.

Cittutrāso sayaṃ bhāyanaṭṭhena bhayaṃ yathā tathā bhāyatīti katvā. Ñāṇaṃ bhāyitabbe eva vatthusmiṃ bhayato upaṭṭhite ‘‘bhāyitabbamida’’nti bhayato tīraṇato bhayaṃ. Tenevāha ‘‘bhayatupaṭṭhānañāṇaṃ pana bhāyati nabhāyatīti? Na bhāyati. Tañhi atītā saṅkhārā niruddhā, paccuppannā nirujjhanti, anāgatā nirujjhissantīti tīraṇamattameva hotī’’ti (visuddhi. 2.751). Ārammaṇaṃ bhāyati etasmāti bhayaṃ. Otappaṃ pāpato bhāyati etenāti bhayaṃ. Bhayānakanti bhāyanākāro. Bhayanti ñāṇabhayaṃ. Saṃveganti sahottappañāṇaṃ santāsanti sabbaso ubbijjanaṃ. Bhāyitabbaṭṭhena bhayaṃ bhīmabhāvena bheravanti bhayabheravaṃ, bhītabbavatthu. Tenāha ‘‘āgacchatī’’ti.

Bhīruṃpasaṃsantīti pāpato bhāyanato uttasanato bhīruṃ pasaṃsanti paṇḍitā. Na hi tattha sūranti tasmiṃ pāpakaraṇe sūraṃ pagabbhadhaṃsinaṃ na hi pasaṃsanti. Tenāha ‘‘bhayā hi santo na karonti pāpa’’nti. Tattha bhayāti pāputrāsato, ottappahetūti attho. Sarīracalananti bhayavasenasarīrasaṃkampo. Eketi uttaravihāravāsino. ‘‘Rājagahe’’tiādi tesaṃ adhippāyavivaraṇaṃ. Kāmaṃ vayatulyo ‘‘vayasso’’ti vuccati, rūḷhireso, yo koci pana sahāyo vayasso, tasmā vayassābhilāpoti sahāyābhilāpo. Na vippalambhesīti na visaṃvādesi. Vinasseyyāti cittavighātena vihaññeyya.

Sāmaññaphalapucchāvaṇṇanā

160.Bhagavato tejoti buddhānubhāvo. Rañño sarīraṃ phari yathā taṃ soṇadaṇḍassa brāhmaṇassa bhagavato santikaṃ gacchantassa antovanasaṇḍagatassa. Eketi uttaravihāravāsino.

161.Yena, tenāti ca bhummatthe karaṇavacananti āha ‘‘yattha bhagavā, tattha gato’’ti. Tadā tasmiṃ bhikkhusaṅghe tuṇhībhāvassa anavasesato byāpibhāvaṃ dassetuṃ ‘‘tuṇhībhūtaṃ tuṇhībhūta’’nti vuttanti āha ‘‘yato yato…pe… mevāti attho’’ti. Hatthassa kukatattā asaṃyamo asampajaññakiriyā hatthakukkuccanti veditabbo. -saddo avuttavikappattho, tena tadañño asaṃyamabhāvo vibhāvitoti daṭṭhabbaṃ. Tattha pana cakkhuasaṃyamo sabbapaṭhamo, dunnivāro cāti tadabhāvaṃ dassetuṃ ‘‘sabbālaṅkārapaṭimaṇḍita’’ntiādi vuttaṃ. Kāyikavācasikena upasamena laddhena itaropi anumānato laddho eva hotīti āha ‘‘mānasikena cā’’ti. Upasamanti saṃyamaṃ, ācārasampattinti attho. Pañcaparivaṭṭeti pañcapurisaparivaṭṭe. Pañcahākārehīti ‘‘iṭṭhāniṭṭhe tādī’’ti (mahāni. 38, 192) evaṃ ādinā āgatehi, pañcavidhaariyiddhisiddhehi ca pañcahi pakārehi. Tādilakkhaṇeti tādibhāve.

162.Na me pañhavissajjane bhāro atthīti satthu sabbattha appaṭihatañāṇacāratādassanaṃ. Yadākaṅkhasīti na vadanti, kathaṃ pana vadantīti āha ‘‘sutvā vedissāmā’’ti padesañāṇe ṭhitattā. Buddhā pana sabbaññupavāraṇaṃ pavārentīti sambandho. ‘‘Yakkhanarindadevasamaṇabrāhmaṇaparibbājakāna’’nti idaṃ ‘‘pucchāvuso yadākaṅkhasī’’tiādīni (saṃ. ni. 1.237, 246; su. ni. āḷavakasutte) suttapadāni pucchantānaṃ yesaṃ puggalānaṃ vasena āgatāni, taṃ dassanatthaṃ. ‘‘Pucchāvuso yadākaṅkhasī’’ti idaṃ āḷavakassa yakkhassa okāsakaraṇaṃ, sesāni narindādīnaṃ. Manasicchasīti manasā icchasi. Pucchavho, yaṃ kiñci manasicchathāti bāvarissa saṃsayaṃ manasā pucchavho. Tumhākaṃ pana sabbesaṃ yaṃ kiñci sabbasaṃsayaṃ manasā, aññathā ca, yathā icchatha, tathā pucchavhoti adhippāyo.

Sādhurūpāti sādhusabhāvā. Dhammoti paveṇīdhammo. Vuddhanti sīlādīhi buddhippattaṃ, garunti attho. Esa bhāroti esa saṃsayūpacchedanasaṅkhāto bhāro, āgato bhāro avassaṃ āvahitabboti adhippāyo. Ñatvā sayanti parūpadesena vinā sayameva ñatvā.

Suciratenāti evaṃ nāmakena brāhmaṇena. Tagghāti ekaṃsena. Yathāpi kusalo tathāti yathā sabbadhammakusalo sabbavidū jānāti katheti, tathā ahamakkhissaṃ. Rājā ca kho taṃ yadi kāhati vā na vāti yo taṃ idha pucchituṃ pesesi, so rājānaṃ tayā pucchitaṃ karotu vā mā vā, ahaṃ pana te akkhissaṃ akkhissāmi, ācikkhissāmīti attho.

163. Sippanaṭṭhena sikkhitabbatāya ca sippameva sippāyatanaṃ jīvikāya kāraṇabhāvato . Seyyathidanti nipāto, tassa te katameti attho. Puthu sippāyatanānīti hi sādhāraṇato sippāni uddisitvā upari taṃtaṃsippūpajīvino niddiṭṭhā puggalādhiṭṭhānakathāya papañcaṃ pariharituṃ. Aññathā yathādhippetāni tāva sippāyatanāni dassetvā puna taṃtaṃsippūpajīvīsu dassiyamānesu papañco siyāti. Tenāha ‘‘hatthārohā’’tiādi.

Hatthiṃ ārohanti, ārohāpayanti cāti hatthārohā. Yehi payogehi puriso hatthino ārohanayoggo hoti, hatthissa taṃ payogaṃ vidhāyataṃ sabbesaṃ petesaṃ gahaṇaṃ. Tenāha ‘‘sabbepī’’tiādi. Tattha hatthācariyā nāma ye hatthino hatthārohakānañca sikkhapakā. Hatthivejjā nāma hatthibhisakkā. Hatthimeṇḍā nāma hatthīnaṃ pādarakkhakā. Ādi-saddena hatthīnaṃ yavasadāyakādike saṅgaṇhāti. Assārohā rathikāti etthāpi eseva nayo. Rathe niyuttā rathikā. Ratharakkhā nāma rathassa āṇirakkhakā. Dhanuṃ gaṇhanti, gaṇhāpenti cāti dhanuggahā, issāsā dhanusippassa sikkhāpakā ca. Tenāha ‘‘dhanuācariyā issāsā’’ti. Celena celapaṭākāya yuddhe akanti gacchantīti celakāti āha ‘‘ye yuddhe jayadhajaṃ gahetvā purato gacchantī’’ti. Yathā tathā ṭhite senike byūhakaraṇavasena tato calayanti uccālentīti calakā. Sakuṇagghiādayo viya maṃsapiṇḍaṃ parasenāsamūhaṃ sāhasikamahāyodhatāya chetvā chetvā dayanti uppatitvā uppatitvā gacchantīti piṇḍadāyakā. Dutiyavikappe piṇḍe dayanti janasammadde uppatantā viya gacchantīti piṇḍadāyakāti attho veditabbo. Uggatuggatāti thāmajavaparakkamādivasena ativiya uggatā uggāti attho. Pakkhandantīti attano vīrasūrabhāvena asajjamānā parasenaṃ anupavisantīti attho. Thāmajavabalaparakkamādisampattiyā mahānāgā viya mahānāgā. Ekantasūrāti ekākisūrā attano sūrabhāveneva ekākino hutvā yujjhanakā. Sajālikāti savammikā. Saraparittāṇacammanti cammaparisibbitaṃ kheṭakaṃ, cammamayaṃ vā phalakaṃ. Gharadāsayodhāti antojātayodhā.

Āḷāraṃ vuccati mahānasaṃ, tattha niyuttāti āḷārikā, bhattakārā. Pūvikāti pūvasampādakā, ye pūvameva nānappakārato sampādetvā vikkiṇantā jīvanti. Kesanakhalikhanādivasena manussānaṃ alaṅkāravidhiṃ kappenti saṃvidahantīti kappakā. Nhāpakāti cuṇṇavilepanādīhi malaharaṇavaṇṇasampādanavidhinā nhāpentīti nhāpakā. Navantādividhinā pavatto gaṇanagantho antarā chiddābhāvena acchiddakoti vuccati, taṃ gaṇanaṃ upanissāya jīvantā acchiddakapāṭhakā. Hatthena adhippāyaviññāpanaṃ hatthamuddā hattha-saddo cettha tadekadesesu aṅgulīsu daṭṭhabbo. ‘‘Na bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipissāmī’’tiādīsu viya, tasmā aṅgulisaṅkocanādinā gaṇanā hatthamuddāya gaṇanā. Cittakārādīnīti. Ādi-saddena bhamakārakoṭṭakalekhaka vilīvakārādīnaṃ saṅgaho daṭṭhabbo. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sandiṭṭhikamevāti asamparāyikatāya sāmaṃ daṭṭhabbaṃ, sayaṃ anubhavitabbaṃ attapaccakkhaṃ diṭṭhadhammikanti attho. Sukhitanti sukhappattaṃ. Uparīti devaloke. So hi manussalokato uparimo. Kammassa katattā nibbattanato tassa phalaṃ tassa aggisikhā viya hoti, tañca uddhaṃ devaloketi āha ‘‘uddhaṃ aggaṃ assā atthīti uddhaggikā’’ti. Saggaṃ arahatīti attano phalabhūtaṃ saggaṃ arahati, tattha sā nibbattanārahoti attho. Sukhavipākāti iṭṭhavipākavipaccanīkā. Suṭṭhu aggeti ativiya uttame uḷāre. Dakkhanti vaḍḍhanti etāyāti dakkhiṇā, pariccāgamayaṃ puññanti āha ‘‘dakkhiṇaṃ dāna’’nti.

Maggosāmaññaṃ samitapāpasamaṇabhāvoti katvā. Yasmā ayaṃ rājā pabbajitānaṃ dāsakassakādīnaṃ lokato abhivādanādilābho sandiṭṭhikaṃ sāmaññaphalanti cintetvā ‘‘atthi nu kho koci samaṇo vā brāhmaṇo vā īdisamatthaṃ jānanto’’ti vīmaṃsanto pūraṇādike pucchitvā tesaṃ kathāya anārādhitacitto bhagavantampi tamatthaṃ pucchi, tasmā vuttaṃ ‘‘upari āgataṃ pana dāsakassakopamaṃ sandhāya pucchatī’’ti.

Kaṇhapakkhanti yathāpucchite atthe labbhamānaṃ diṭṭhigatūpasañhitaṃ saṃkilesapakkhaṃ. Sukkapakkhanti tabbidhuraṃ uparisuttāgataṃ vodānapakkhaṃ. Samaṇakolāhalanti samaṇakotūhalaṃ taṃtaṃsamaṇavādānaṃ aññamaññavirodhaṃ. Samaṇabhaṇḍananti teneva virodhena ‘‘evaṃvādīnaṃ tesaṃ samaṇabrāhmaṇānaṃ ayaṃ doso, evaṃvādīnaṃ ayaṃ doso’’ti evaṃ taṃtaṃvādassa paribhāsanaṃ. Rañño bhāraṃ karonto attano desanākosallenāti adhippāyo.

164.Paṇḍitapatirūpakānanti āmaṃ viya pakkānaṃ paṇḍitābhāsānaṃ.

Pūraṇakassapavādavaṇṇanā

165.Ekaṃidāhanti ekāhaṃ. Idha-saddo cettha nipātamattaṃ, ekāhaṃ samayaṃ ticceva attho. Saritabbayuttanti anussaraṇānucchavikaṃ.

166.Sahatthā karontassāti sahattheneva karontassa. Nissaggiyathāvarādayopi idha sahatthakaraṇeneva saṅgahitā. Hatthādīnīti hatthapādakaṇṇanāsādīni. Pacanaṃ dahanaṃ vibādhananti āha ‘‘daṇḍena uppīḷentassā’’ti. Papañcasūdaniyaṃ ‘‘tajjentassa vā’’ti attho vutto, idha pana tajjanaṃ paribhāsanaṃ daṇḍeneva saṅgahetvā ‘‘daṇḍena uppīḷentassa’’ icceva vuttaṃ. Sokaṃ sayaṃkarontassāti parassa sokakāraṇaṃ sayaṃ karontassa, sokaṃ vā uppādentassa. Parehīti attano vacanakarehi. Sayampi phandatoti parassa vibādhanapayogena sayampi phandato. ‘‘Atipātāpayato’’ti padaṃ suddhakattuatthe hetukattuatthe ca vattatīti āha ‘‘hanantassāpi hanāpentassāpī’’ti. Kāraṇavasenāti kārāpanavasena.

Gharassa bhitti anto bahi ca sandhitā hutvā ṭhitā gharasandhi. Kiñcipi asesetvā niravaseso lopo nillopo. Ekāgāre niyutto vilopo ekāgāriko. Parito sabbaso panthe hananaṃ paripantho. Pāpaṃ na karīyati pubbe asaññato uppādetuṃ asakkuṇeyyattā, tasmā natthi pāpaṃ. Yadi evaṃ kathaṃ sattā pāpe paṭipajjantīti āha ‘‘sattā pana pāpaṃ karomāti evaṃ saññino hontī’’ti. Evaṃ kirassa hoti – imesañhi sattānaṃ hiṃsādikiriyā na attānaṃ phusati tassa niccatāya nibbikārattā sarīraṃ pana acetanaṃ kaṭṭhakaliṅgarūpamaṃ, tasmiṃ vikopitepi na kiñci pāpanti. Khuranemināti nisitakhuramayaneminā.

Gaṅgāya dakkhiṇā disā appatirūpadeso, uttarā disā patirūpadesoti adhippāyena‘‘dakkhiṇañca’’tiādi vuttanti āha ‘‘dakkhiṇatīre manussā kakkhaḷā’’tiādi. Mahāyāganti mahāvijitayaññasadisaṃ mahāyāgaṃ. Uposathakammena vāti uposathakammena ca. Dama-saddo hi indriyasaṃvarassa uposathasīlassa ca vācako idhādhippeto. Keci pana ‘‘uposathakammenāti idaṃ indriyadamanassa visesanaṃ, tasmā ‘uposathakammabhūtena indriyadamanenā’’ti atthaṃ vadanti . Sīlasaṃyamenāti kāyikavācasikasaṃvarena . Saccavajjenāti saccavācāya, tassā visuṃ vacanaṃ loke garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garu, evaṃ puññadhammesu saccavācā. Tenāha bhagavā ‘‘ekaṃ dhammaṃ atītassā’’tiādi. Pavattīti yo ‘‘karotī’’ti vuccati, tassa santāne phaluppattipaccayabhāvena uppatti. Sabbathāti ‘‘karoto’’tiādinā vuttena sabbappakārena. Kiriyameva paṭikkhipati, na raññā puṭṭhaṃ sandiṭṭhikaṃ sāmaññaphalaṃ byākarotīti adhippāyo. Idaṃ avadhāraṇaṃ vipākapaṭikkhepanivattanatthaṃ. Yo hi kammaṃ paṭikkhipati, tena atthato vipākopi paṭikkhitto eva nāma hoti. Tathā hi vakkhati ‘‘kammaṃ paṭibāhantenāpī’’tiādi (dī. ni. aṭṭha. 1.170-172).

Paṭirājūhi anabhibhavanīyabhāvena visesato jitanti vijitaṃ, āṇāpavattideso. ‘‘Mā mayhaṃ vijite vasathā’’ti apasādanā pabbajitassa viheṭhanā pabbājanāti katvā vuttaṃ ‘‘apasādetabbanti viheṭhetabba’’nti. Uggaṇhanaṃ tena vuttassa atthassa ‘‘evameta’’nti upadhāraṇaṃ sallakkhaṇaṃ, nikujjanaṃ tassa addhaniyabhāvāpādanavasena cittena sandhāraṇaṃ. Tadubhayaṃ paṭikkhipanto āha ‘‘anuggaṇhanto anikujjanto’’ti. Tenāha ‘‘sāravasena aggaṇhanto’’tiādi.

Makkhaligosālavādavaṇṇanā

168.Ubhayenāti hetupaccayapaṭisedhanavacanena. Saṃkilesapaccayanti saṃkilissanassa malīnabhāvassa kāraṇaṃ. Visuddhipaccayanti saṅkikilesato visuddhiyā vodānassa kāraṇaṃ. Attakāroti tena tena sattena attanā kātabbakammaṃ attanā nipphādetabbapayogo. Parakāranti parassa vāhasā ijjhanakapayojanaṃ. Tenāha ‘‘yenā’’tiādi. Mahāsattanti antimabhavikaṃ mahābodhisattaṃ, paccekabodhisattassapi ettheva saṅgaho veditabbo. Manussasobhagyatanti manussesu subhagabhāvaṃ. Evanti vuttappakārena. Kammavādassa kiriyavādassa paṭikkhipanena ‘‘atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipāka’’ntiādi (a. ni. 4.232) nayappavatte jinacakke pahāraṃ deti nāma. Natthi purisakāreti yathāvuttaattakāraparakārābhāvato eva sattānaṃ paccattapurisakāro nāma koci natthīti attho. Tenāha ‘‘yenā’’tiādi. Natthi balanti sattānaṃ diṭṭhadhammikasamparāyikanibbānasampattiāvahaṃ balaṃ nāma kiñci natthi. Tenāha ‘‘yamhī’’tiādi. Nidassanamattañcetaṃ, saṃkilesikampi cāyaṃ balaṃ paṭikkhipateva. Yadi vīriyādīni purisakāravevacanāni, kasmā visuṃ gahaṇanti āha ‘‘idaṃ no vīriyenā’’tiādi. Saddatthato pana tassā tassā kiriyāya ussannaṭṭhena balaṃ. Sūravīrabhāvāvahaṭṭhena vīriyaṃ. Tadeva daḷhabhāvato, porisadhuraṃ vahantena pavattetabbato ca purisathāmo. Paraṃ paraṃ ṭhānaṃ akkamanappavattiyā purisaparakkamoti vuttoti veditabbaṃ.

Sattayogato rūpādīsu sattavisattatāya sattā. Pāṇanato assasanapassasanavasena pavattiyā pāṇā. Te pana so ekindriyādivasena vibhajitvā vadatīti āha ‘‘ekindriyo’’tiādi. Aṇḍakosādīsu bhavanato ‘‘bhūtā’’ti vuccantīti āha ‘‘aṇḍakosa…pe… vadatī’’ti . Jīvanato pāṇaṃ dhārentā viya vaḍḍhanato jīvā. Tenāha ‘‘sāliyavā’’tiādi. Natthi etesaṃ saṃkilesavisuddhīsu vasoti avasā. Natthi nesaṃ balaṃ vīriyaṃ cāti abalā avīriyā. Niyatāti acchejjasuttāvutābhejjamaṇino viya niyatappavattitāya gatijātibandhāpavaggavasena niyāmo. Tattha tattha gamananti channaṃ abhijātīnaṃ tāsu tāsu gatīsu upagamanaṃ samavāyena samāgamo. Sabhāvoyevāti yathā kaṇṭakassa tikhiṇatā, kapitthaphalānaṃ parimaṇḍalatā, migapakkhīnaṃ vicittākāratā, evaṃ sabbassāpi lokassa hetupaccayena vinā tathā tathā pariṇāmo ayaṃ sabhāvo eva akittimoyeva. Tenāha ‘‘yena hī’’tiādi. Chaḷābhijātiyo parato vitthārīyanti. ‘‘Sukhañca dukkhañca paṭisaṃvedentī’’ti vadanto adukkhamasukhabhūmiṃ sabbena sabbaṃ na jānātīti ulliṅganto ‘‘aññā adukkhamasukhabhūmi natthīti dassetī’’ti āha.

Pamukhayonīnanti manussatiracchānādīsu khattiyabrāhmaṇādisīhabyagghādivasena padhānayonīnaṃ. Saṭṭhisatānīti chasahassāni. ‘‘Pañca ca kammuno satānī’’ti padassa atthadassanaṃ ‘‘pañcakammasatāni cā’’ti. ‘‘Eseva nayo’’ti iminā ‘‘kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpetī’’ti imamevatthaṃ atidisati. Ettha ca ‘‘takkamattakenā’’ti iminā yasmā takkikā niraṅkusatāya parikappanassa yaṃ kiñci attano parikappitaṃ sārato maññamānā tatheva abhinivissa takkadiṭṭhigāhaṃ gaṇhanti, tasmā na tesaṃ diṭṭhivatthusmiṃ viññūhi vicāraṇā kātabbāti dasseti. Kecīti uttaravihāravāsino. Te hi ‘‘pañca kammānīti cakkhusotaghānajivhākāyā imāni pañcindriyāni ‘pañca kammānī’ti paññāpentī’’ti vadanti. Kammanti laddhīti oḷārikabhāvato paripuṇṇakammanti laddhi. Manokammaṃ anoḷārikattā upaḍḍhakammanti laddhīti yojanā. Dvaṭṭhipaṭipadāti ‘‘dvāsaṭṭhi paṭipadā’’ti vattabbe sabhāvaniruttiṃ ajānanto ‘‘dvaṭṭhipaṭipadā’’ti vadati. Ekasmiṃ kappeti ekasmiṃ mahākappe, tatthāpi ca vivaṭṭaṭṭhāyīsaññite ekasmiṃ asaṅkhyeyyekappe.

Urabbhe hanantīti orabbhikā. Evaṃ sūkarikādayo veditabbā. Luddāti aññepi ye keci māgavikanesādā. Te pāpakammapasutatāya ‘‘kaṇhābhijātīti vadati. Bhikkhū’’ti buddhasāsane bhikkhū. Te kira ‘‘sachandarāgā paribhuñjantī’’ti adhippāyena ‘‘catūsu paccayesu kaṇṭake pakkhipitvā khādantī’’ti vadati. Kasmāti ce? Yasmā ‘‘te paṇītapaṇīte paccaye paṭisevantī’’ti tassa micchāgāho, tasmā ñāyaladdhepi paccaye bhuñjamānā ājīvakasamayassa vilomagāhitāya paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadatīti apare. Eke pabbajitā, ye savisesaṃ attakilamathānuyogaṃ anuyuttā. Tathā hi te kaṇṭake vattantā viya hontīti ‘‘kaṇṭakavuttikā’’ti vuttā. Ṭhatvā bhuñjananahānapaṭikkhepādivatasamāyogena paṇḍaratarā. ‘‘Acelakasāvakā’’ti ājīvakasāvake vadati. Te kira ājīvakaladdhiyā visuddhacittatāya nigaṇṭhehipi paṇḍaratarā. Nandādayo hi tathārūpaṃ ājīvakapaṭipattiṃ ukkaṃsaṃ pāpetvā ṭhitā. Tasmā nigaṇṭhehi ājīvakasāvakehi ca paṇḍaratarā paramasukkābhijātīti ayaṃ tassa laddhi.

Purisabhūmiyoti padhānapuggalena niddeso. Itthīnampi tā bhūmiyo icchanteva. ‘‘Bhikkhu ca pannako’’tiādi tesaṃ pāḷiyeva. Tattha pannakoti bhikkhāya vicaraṇako, tesaṃ vā paṭipattiyā paṭipannako. Jinoti jiṇṇo jarāvasena hīnadhātuko, attano vā paṭipattiyā paṭipakkhaṃ jinitvā ṭhito. So kira tathābhūto dhammampi kassaci na kathesi. Tenāha ‘‘na kiñci āhā’’ti. Oṭṭhavadanādivippakāre katepi khamanavasena na kiñci vadatītipi vadanti. Alābhinti ‘‘so na kumbhimukhā paṭiggaṇhātī’’tiādinā (dī. ni. 1.394) nayena vuttaalābhahetusamāyogena alābhiṃ, tatoyeva jighacchādubbalaparetatāya sayanaparāyanaṃ ‘‘samaṇaṃ pannabhūmī’’ti vadati.

Ājīvavuttisatānīti sattānaṃ ājīvabhūtāni jīvikāvuttisatāni. Pasuggahaṇena eḷakajāti gahitā, migaggahaṇena rurugavayādisabbamigajāti. Bahū devāti cātumahārājikādibrahmakāyikādivasena, tesaṃ antarabhedavasena bahū devā. Tattha cātumahārājikānaṃ ekaccabhedo mahāsamayasuttavasena (dī. ni. 2.331) dīpetabbo. Manussāpi anantāti dīpadesakulavaṃsājīvādivibhāgavasena manussāpi anantabhedā. Pisācā eva pesācā. Te aparapetādayo mahantamahantā. Chaddantadahamandākiniyo kuvāḷiyamucalindanāmena vadati.

Pavuṭāti pabbagaṇṭhikā. Paṇḍitopi…pe… uddhaṃ na gacchati, kasmā? Sattānaṃ saṃsaraṇakālassa niyatabhāvato. Aparipakkaṃ saṃsaraṇanimittaṃ sīlādinā paripāceti nāma sīghaṃyeva visuddhippattiyā. Paripakkaṃ kammaṃ phussa phussa patvā patvā kālena paripakkabhāvānāpādanena byantiṃ karoti nāma.

Suttaguḷeti suttavaṭṭiyaṃ. ‘‘Nibbeṭhiyamānameva paletī’’ti upamāya sattānaṃ saṃsāro anukkamena khīyateva, na tassa vaḍḍhatīti dasseti paricchinnarūpattā.

Ajitakesakambalavādavaṇṇanā

171.Dinnanti deyyadhammasīsena dānaṃ vuttanti āha ‘‘dinnassa phalābhāvaṃ vadatī’’ti, dinnaṃ pana annādivatthuṃ kathaṃ paṭikkhipati. Eseva nayo yiṭṭhaṃ hutanti etthāpi. Mahāyāgoti sabbasādhāraṇaṃ mahādānaṃ. Pāhunakasakkāroti pāhunabhāvena kātabbasakkāro. Phalanti ānisaṃsaphalaṃ, nissandaphalañca. Vipākoti sadisaphalaṃ. Paraloke ṭhitassa ayaṃ loko natthīti paraloke ṭhitassa kammunā laddhabbo ayaṃ loko na hoti. Idhaloke ṭhitassāpi paraloko natthīti idhaloke ṭhitassa kammunā laddhabbo paraloko na hoti. Tattha kāraṇamāha ‘‘sabbetattha tattheva ucchijjantī’’ti. Ime sattā yattha yattha bhave, yoniādīsu ca ṭhitā tattha tattheva ucchijjanti nirudayavināsavasena vinassanti. Phalābhāvavasenāti mātāpitūsu sammāpaṭipattimicchāpaṭipattīnaṃ phalassa abhāvavasena ‘‘natthi mātā, natthi pitā’’ti vadati, na mātāpitūnaṃ, nāpi tesu idāni kayiramānasakkārāsakkārānaṃ abhāvavasena tesaṃ lokapaccakkhattā. Pubbuḷakassa viya imesaṃ sattānaṃ uppādo nāma kevalo, na cavitvā āgamanapubbakoti dassanatthaṃ ‘‘natthi sattā opapātikā’’ti vuttanti āha ‘‘cavitvā upapajjanakasattā nāma natthīti vadatī’’ti. Samaṇena nāma yāthāvato jānantena kassaci kiñci akathetvā saññatena bhavitabbaṃ, aññathā āhopurisikā nāma siyā. Kiñhi paro parassa karissati? Tathā ca attano sampādanassa kassaci avassayo eva na siyā tattha tattheva ucchijjanatoti āha ‘‘ye imañca…pe… pavedentī’’ti.

Catūsu mahābhūtesu niyuttoti cātumahābhūtiko. Yathā pana mattikāya nibbattaṃ bhājanaṃ mattikāmayaṃ, evaṃ ayaṃ catūhi mahābhūtehi nibbattoti āha ‘‘catumahābhūtamayo’’ti. Ajjhattikapathavīdhātūti sattasantānagatā pathavīdhātu. Bāhirapathavīdhātunti bahiddhā mahāpathaviṃ. Upagacchatīti bāhirapathavikāyato tadekadesabhūtā pathavī āgantvā ajjhattikabhāvappattiyā sattabhāvena saṇṭhitā idāni ghaṭādigatapathavī viya tameva bāhirapathavikāyaṃ upeti upagacchati sabbaso tena nibbisesataṃ ekībhāvameva gacchati. Āpādīsupi eseva nayoti ettha pajjunnena mahāsamuddato gahitaāpo viya vassodakabhāvena punapi mahāsamuddameva, sūriyarasmito gahitaṃ indaggisaṅkhātatejo viya puna sūriyarasmiṃ, mahāvāyukhandhato niggatamahāvāto viya tameva vāyukhandhaṃ upeti upagacchatīti diṭṭhigatikassa adhippāyo. Manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti tesaṃ visayābhāvāti vadanti. Visayigahaṇena hi visayāpi gahitā eva hontīti. Guṇāguṇapadānīti guṇadosakoṭṭhāsā. Sarīrameva padānīti adhippetaṃ sarīrena taṃtaṃkiriyāya pajjitabbato. Dabbanti muyhantīti dattū, mūḷhapuggalā. Tehi dattūhi bālamanussehi. ‘‘Paraloko atthī’’ti mati yesaṃ, te atthikā, tesaṃ vādoti atthikavādo, taṃ atthikavādaṃ.

Kammaṃpaṭibāhati akiriyavādibhāvato. Vipākaṃ paṭibāhati sabbena sabbaṃ āyatiṃ upapattiyā paṭikkhipanato. Ubhayaṃ paṭibāhati sabbaso hetupaṭibāhaneneva phalassapi paṭikkhittattā. Ubhayanti hi kammaṃ vipākañcāti ubhayaṃ. So hi ‘‘ahetū appaccayā sattā saṃkilissanti, visujjhanti cā’’ti (dī. ni. 1.168; ma. ni. 2.100, 227; saṃ. ni. 3.212) vadanto kammassa viya vipākassāpi saṃkilesavisuddhīnaṃ paccayattābhāvavacanato tadubhayaṃ paṭibāhati nāma. Vipāko paṭibāhito hoti asati kamme vipākābhāvato. Kammaṃ paṭibāhitaṃ hoti asati vipāke kammassa niratthakabhāvāpattito. Atthatoti sarūpena. Ubhayappaṭibāhakāti visuṃ visuṃ taṃtaṃdiṭṭhidīpakabhāvena pāḷiyaṃ āgatāpi paccekaṃ tividhadiṭṭhikā eva ubhayapaṭibāhakattā. Ubhayappaṭibāhakāti hi hetuvacanaṃ. ‘‘Ahetukavādā cevā’’tiādi paṭiññāvacanaṃ. Yo hi vipākapaṭibāhanena natthikadiṭṭhiko ucchedavādī, so atthato kammapaṭibāhanena akiriyadiṭṭhiko, ubhayapaṭibāhanena ahetukadiṭṭhiko ca hoti. Sesadvayepi eseva nayo.

Sajjhāyantīti taṃ diṭṭhidīpakaṃ ganthaṃ uggahetvā paṭhanti. Vīmaṃsantīti tassa atthaṃ vicārenti. ‘‘Tesa’’ntiādi vīmaṃsanākāradassanaṃ. Tasmiṃ ārammaṇeti yathāparikappitakammaphalābhāvādike ‘‘karoto na karīyati pāpa’’nti ādinayappavattāya laddhiyā ārammaṇe. Micchāsati santiṭṭhatīti ‘‘karoto na karīyati pāpa’’ntiādivasena anussavūpaladdhe atthe tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite cirakālaparicayena evametanti nijjhānakkhamabhāvūpagamanena nijjhānakkhantiyā tathāgahite punappunaṃ tatheva āsevantassa bahulīkarontassa micchāvitakkena samādiyamānā micchāvāyāmūpatthambhitā ataṃsabhāvaṃ ‘‘taṃsabhāva’’nti gaṇhantī micchāsatīti laddhanāmā taṃladdhisahagatā taṇhā santiṭṭhati. Cittaṃ ekaggaṃ hotīti yathāsakaṃ vitakkādipaccayalābhena tasmiṃ ārammaṇe avaṭṭhitatāya anekaggataṃ pahāya ekaggaṃ appitaṃ viya hoti. Cittasīsena micchāsamādhi eva vutto. Sopi hi paccayavisesehi laddhabhāvanābalo īdise ṭhāne samādhānapatirūpakiccakaroyeva, vāḷavijjhanādīsu viyāti daṭṭhabbaṃ. Javanāni javantīti anekakkhattuṃ tenākārena pubbabhāgiyesu javanavāresu pavattesu sabbapacchime javanavāre satta javanāni javanti. Paṭhame javane satekicchā honti. Tathā dutiyādīsūti dhammasabhāvadassanamattametaṃ, na pana tasmiṃ khaṇe tesaṃ tikicchā kenaci sakkā kātuṃ.

Tatthāti tesu tīsu micchādassanesu. Koci ekaṃ dassanaṃ okkamatīti yassa ekasmiṃyeva abhiniveso āsevanā ca pavattā, so ekameva dassanaṃ okkamati. Yassa pana dvīsu tīsupi vā abhiniveso āsevanā ca pavattā, so dve tīṇipi okkamati, etena yā pubbe ubhayapaṭibāhakatāmukhena dīpitā atthasiddhā sabbadiṭṭhikatā, sā pubbabhāgiyā. Yā pana micchattaniyāmokkantibhūtā, sā yathāsakaṃ paccayasamudāgamasiddhito bhinnārammaṇānaṃ viya visesādhigamānaṃ ekajjhaṃ anuppattiyā asaṅkiṇṇā evāti dasseti. ‘‘Ekasmiṃ okkantepī’’tiādinā tissannampi diṭṭhīnaṃ samānabalataṃ samānaphalatañca dasseti. Tasmā tissopi cetā ekassa uppannā abbokiṇṇā eva, ekāya vipāke dinne itarā anubalappadāyikāyo honti. ‘‘Vaṭṭakhāṇu nāmesā’’ti idaṃ vacanaṃ neyyatthaṃ, na nītatthaṃ. Tathā hi papañcasūdaniyaṃ ‘‘kiṃ panesa ekasmiṃyeva attabhāve niyato hoti, udāhu aññasmiṃ pīti? Ekasmiṃyeva niyato, āsevanavasena pana bhavantarepi taṃ taṃ diṭṭhiṃ roceti yevā’’ti (ma. ni. aṭṭha. 3.129) vuttaṃ. Akusalañhi nāmetaṃ abalaṃ dubbalaṃ, na kusalaṃ viya sabalaṃ mahābalaṃ. Tasmā ‘‘ekasmiṃyeva attabhāve niyato’’ti vuttaṃ. Aññathā sammattaniyāmo viya micchattaniyāmopi accantiko siyā, na ca accantiko. Yadi evaṃ vaṭṭakhāṇujotanā kathanti āha ‘‘āsevanavasena panā’’tiādi. Tasmā yathā ‘‘sakiṃ nimuggopi nimuggo eva bālo’’ti vuttaṃ, evaṃ vaṭṭakhāṇujotanā. Yādise hi paccaye paṭicca ayaṃ taṃ taṃ dassanaṃ okkanto puna kadāci tappaṭipakkhe paccaye paṭicca tato sīsukkhipanamassa na hotīti na vattabbaṃ, tasmā ‘‘yebhuyyena hi evarūpassa bhavato vuṭṭhānaṃ nāma natthī’’ti vuttaṃ.

Tasmāti yasmā evaṃ saṃsārakhāṇubhāvassapi paccayo apaṇṇakajāto, tasmā. Bhūtikāmoti diṭṭhadhammikasamparāyikaparamatthānaṃ vasena attano guṇehi vaḍḍhikāmo.

Pakudhakaccāyanavādavaṇṇanā

174.Akatāti samena visamena vā kenaci hetunā na katā na vihitā. Katavidho karaṇavidhi natthi etesanti akatavidhānā. Padadvayenāpi loke kenaci hetupaccayena nesaṃ anibbattanabhāvaṃ dasseti. Iddhiyāpi na nimmitāti kassaci iddhimato cetovasippattassa devassa , issarādino vā iddhiyāpi na nimmitā. Animmāpitā kassaci animmāpitā. Vuttatthamevāti brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.30) vuttatthameva. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā, kassaci ajanakāti attho, etena pathavikāyādīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Rūpasaddādayo hi pathavikāyādīhi appaṭibaddhavuttikāti tassa laddhi. Pabbatakūṭaṃ viya ṭhitāti kūṭaṭṭhā, yathā pabbatakūṭaṃ kenaci anibbattitaṃ, kassaci ca anibbattakaṃ, evamete pīti adhippāyo. Yamidaṃ ‘‘bījato aṅkurādi jāyatī’’ti vuccati, taṃ vijjamānameva tato nikkhamati, na avijjamānaṃ, aññathā aññatopi aññassa upaladdhi siyāti adhippāyo. Ṭhitattāti nibbikārābhāvena ṭhitattā. Na calantīti vikāraṃ nāpajjanti. Vikārābhāvato hi tesaṃ sattannaṃ kāyānaṃ esikaṭṭhāyiṭṭhitatā. Aniñjanañca attano pakatiyā avaṭṭhānameva. Tenāha ‘‘na vipariṇamantī’’ti. Avipariṇāmadhammattā eva hi te aññamaññaṃ na byābādhenti. Sati hi vikāraṃ āpādetabbatāya byābādhakatāpi siyā, tathā anuggahetabbatāya anuggāhakatāti tadabhāvaṃ dassetuṃ pāḷiyaṃ nālantiādi vuttaṃ. Pathavī eva kāyekadesattā pathavikāyo. Jīvasattamānaṃ kāyānaṃ niccatāya nibbikārabhāvato na hantabbatā, na ghātetabbatā cāti neva koci hantā vā ghātetā vā, tenevāha ‘‘sattannaṃ tveva kāyāna’’ntiādi. Yadi koci hantā natthi, kathaṃ satthappahāroti āha ‘‘yathā muggarāsi ādīsū’’tiādi. Kevalaṃ saññāmattameva hoti. Hananaghātanādi pana paramatthato nattheva kāyānaṃ avikopanīyabhāvatoti adhippāyo.

Nigaṇṭhanāṭaputtavādavaṇṇanā

177. Cattāro yāmā bhāgā catuyāmā, catuyāmā eva cātuyāmā, bhāgattho hi idha yāma-saddo yathā ‘‘rattiyā paṭhamo yāmo’’ti . So panettha bhāgo saṃvaralakkhaṇoti āha ‘‘cātuyāmasaṃvutoti catukoṭṭhāsena saṃvarena saṃvuto’’ti. Paṭikkhittasabbasītodakoti paṭikkhittasabbasītodakaparibhogo. Sabbena pāpavāraṇena yuttoti sabbappakārena saṃvaralakkhaṇena samannāgato. Dhutapāpoti sabbena nijjaralakkhaṇena pāpavāraṇena vidhutapāpo. Phuṭṭhoti aṭṭhannampi kammānaṃ khepanena mokkhappattiyā kammakkhayalakkhaṇena sabbena pāpavāraṇena phuṭṭho taṃ patvā ṭhito. Koṭippattacittoti mokkhādhigameneva uttamamariyādappattacitto. Yatattoti kāyādīsu indriyesu saṃyametabbassa abhāvato saṃyatacitto. Suppatiṭṭhitacittoti nissesato suṭṭhu patiṭṭhitacitto. Sāsanānulomaṃ nāma pāpavāraṇena yuttatā. Tenāha ‘‘dhutapāpo’’tiādi. Asuddhaladdhitāyāti ‘‘atthi jīvo, so ca siyā nicco, siyā anicco’’ti evamādiasuddhaladdhitāya . Sabbāti kammapakativibhāgādivisayā sabbā nijjhānakkhantiyo. Diṭṭhiye vāti micchādiṭṭhiyo eva jātā.

Sañcayabelaṭṭhaputtavādavaṇṇanā

179-181.Amarāvikkhepevuttanayo evāti brahmajāle amarāvikkhepavādasaṃvaṇṇanāyaṃ (dī. ni. aṭṭha. 1.61-63) vuttanayo eva vikkhepabyākaraṇabhāvato, tatheva cettha vikkhepavādassa āgatattā.

Paṭhamasandiṭṭhikasāmaññaphalavaṇṇanā

183.Yathā te rucceyyāti idāni mayā pucchiyamāno attho yathā tava citte roceyya. Gharadāsiyā kucchismiṃ jāto antojāto. Dhanena kīto dhanakkīto. Bandhaggāhagahito karamarānīto. Sāmanti sayameva. Dāsabyanti dāsabhāvaṃ. Koci dāsopi samāno alaso kammaṃ akaronto ‘‘kammakāro’’ti na vuccatīti āha ‘‘analaso kammakaraṇasīloyevā’’ti. Paṭhamamevāti āsannataraṭṭhānūpasaṅkamanato pageva puretarameva. Pacchāti sāmikassa nipajjāya pacchā. Sayanato avuṭṭhiteti rattiyā vibhāyanavelāya seyyato avuṭṭhite. Paccūsakālato paṭṭhāyāti atītāya rattiyā paccūsakālato paṭṭhāya. Yāva sāmino rattiṃ niddokkamananti aparāya padosavelāyaṃ yāva niddokkamanaṃ. Kiṃ kāranti kiṃ karaṇīyaṃ, kiṃkārabhāvato pucchitvā kātabbaveyyāvaccanti attho.

Devo viyāti ādhipaccaparivārādisampattisamannāgato padhānadevo viya. So vatassāhanti so vata assaṃ ahaṃ. So rājā viya ahampi bhaveyyaṃ, kathaṃ puññāni kareyyaṃ, yadi puññāni uḷārāni kareyyanti yojanā. ‘‘So vatassa’ssa’’nti pāṭhe so rājā assa ahaṃ assaṃ vata, yadi puññāni kareyyanti yojanā. Tenāha ‘‘ayamevattho’’ti. Assanti uttamapurisappayoge ahaṃ-saddo appayuttopi payutto eva hoti. Yāvajīvaṃ na sakkhissāmi dātunti yāvajīvaṃ dānatthāya ussāhaṃ karontopi yaṃ rājā ekaṃ divasaṃ deti , tato satabhāgampi dātuṃ na sakkhissāmi. Tasmā pabbajissāmīti pabbajjāyaṃ ussāhaṃ katvāti yojanā.

Kāyenasaṃvutoti kāyena saṃvaritabbaṃ kāyadvārena pavattanakaṃ pāpadhammaṃ saṃvaritvā vihareyyāti ayamettha atthoti āha ‘‘kāyena pihito hutvā’’tiādi. Ghāsacchādanena paramatāyāti ghāsacchādanapariyesane sallekhavasena paramatāya, ukkaṭṭhabhāve saṇṭhito ghāsacchādanameva vā paramaṃ parā koṭi etassa, na tato paraṃ kiñci āmisajātaṃ pariyesati paccāsisati cāti ghāsacchādanaparamo, tabbhāvo ghāsacchādanaparamatā, tassā ghāsacchādanaparamatāya. Vivekaṭṭhakāyānanti gaṇasaṅgaṇikato pavivitte ṭhitakāyānaṃ. Nekkhammābhiratānanti jhānābhiratānaṃ. Tāya eva jhānābhiratiyā paramaṃ uttamaṃ vodānaṃ visuddhiṃ pattatāya paramavodānappattānaṃ. Kilesūpadhiabhisaṅkhārūpadhīnaṃ accantavigamena nirupadhīnaṃ. Visaṅkhāragatānanti adhigatanibbānānaṃ. Ettha ca paṭhamo viveko itarehi dvīhi vivekehi sahāpi pattabbo vināpi, tathā dutiyo. Tatiyo pana itarehi dvīhi saheva pattabbo, na vināti daṭṭhabbaṃ. Gaṇe janasamāgame sannipatanaṃ gaṇasaṅgaṇikā, taṃ pahāya eko viharati carati puggalavasena asahāyattā. Citte kilesānaṃ sannipatanaṃ cittakilesasaṅgaṇikā, taṃ pahāya eko viharati kilesavasena asahāyattā. Maggassa ekacittakkhaṇikattā, gotrabhuādīnañca ārammaṇamattattā na tesaṃ vasena sātisayā nibbutisukhasamphusanā, phalasamāpattinirodhasamāpattivasena sātisayāti āha ‘‘phalasamāpattiṃ vā nirodhasamāpattiṃ vā pavisitvā’’ti. Phalapariyosāno hi nirodhoti.

184.Abhiharitvāti abhimukhībhāvena netvā. ‘‘Ahaṃ cīvarādīhi payojanaṃ sādhessāmī’’ti vacanaseso. Sappāyanti sabbagelaññapaharaṇavasena upakārāvahaṃ. Bhāvinā anatthato paripālanavasena gopanā rakkhāgutti. Paccuppannassa nisedhavasena āvaraṇagutti.

Dutiyasandiṭṭhikasāmaññaphalavaṇṇanā

186.Kasatīti kasiṃ karoti. Gahapatikoti ettha ka-saddo appatthoti āha ‘‘ekagehamatte jeṭṭhako’’ti, tena anekakulajeṭṭhakabhāvaṃ paṭikkhipati. Karaṃ karotīti karaṃ sampādeti. Vaḍḍhetīti uparūpari sampādanena vaḍḍheti. Evaṃ appampi pahāya pabbajituṃ dukkaranti ayamattho laṭukikopamasuttena (ma. ni. 2.151, 152) dīpetabbo. Tenāha ‘‘seyyathāpi, udāyi, puriso daliddo assako anāḷhiyo, tassassa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ naparamarūpa’’nti vitthāro. Yadi appampi bhogaṃ pahāya pabbajituṃ dukkaraṃ, kasmā dāsavāre bhogaggahaṇaṃ na katanti āha ‘‘dāsavāre panā’’tiādi. Yathā ca dāsassa bhogāpi abhogā parāyattabhāvato, evaṃ ñātayo pīti dāsavāre ñātiparivaṭṭaggahaṇampi na katanti daṭṭhabbaṃ.

Paṇītatarasāmaññaphalavaṇṇanā

189.Evarūpāhīti yathāvuttadāsakassakūpamāsadisāhi upamāhi sāmaññaphalaṃ dīpetuṃ pahoti bhagavā sakalampi rattindivaṃ tato bhiyyopi anantapaṭibhānatāya vicittanayadesanabhāvato. Tathāpīti satipi desanāya uttaruttarādhikanānānayavicittabhāve.

Ekatthametaṃ padaṃ sādhusaddasseva ka-kārena vaḍḍhitvā vuttattā, teneva sādhuka-saddassa atthaṃ vadantena atthuddhāravasena sādhu-saddo udāhaṭo. Āyācaneti abhimukhayācane, abhipatthanāyanti attho . Sampaṭicchaneti paṭiggaṇhane . Sampahaṃsaneti saṃvijjamānaguṇavasena haṃsane tosane, udaggatākaraṇeti attho. Dhammarucīti puññakāmo. Paññāṇavāti paññavā. Addubbhoti adūsako, anupaghātakoti attho. Idhāpīti imasmiṃ sāmaññaphalepi. Ayaṃ sādhu-saddo. Daḷhīkammeti sakkacca kiriyāyaṃ. Āṇattiyanti āṇāpane. ‘‘Suṇohi sādhukaṃ manasi karohī’’ti hi vutte sādhuka-saddena savanamanasikārānaṃ sakkaccakiriyā viya tadāṇāpanampi jotitaṃ hoti, āyācanatthatā viya cassa āṇāpanatthatā veditabbā. Sundarepīti sundaratthepi. Idāni yathāvuttena sādhuka-saddassa atthattayena pakāsitaṃ visesaṃ dassetuṃ ‘‘daḷhīkammatthena hī’’tiādi vuttaṃ.

Manasi karohīti ettha manasikāro na ārammaṇapaṭipādanalakkhaṇo, atha kho vīthipaṭipādanajavanapaṭipādanamanasikārapubbakaṃ citte ṭhapanalakkhaṇoti dassento ‘‘āvajjā’’tiādimāha. Sotindriyavikkhepavāraṇaṃ savane niyojanavasena kiriyantarapaṭisedhanabhāvato, sotaṃ odahāti attho. Manindriyavikkhepavāraṇaṃ aññacintāpaṭisedhanato. Byañjanavipallāsaggāhavāraṇaṃ ‘‘sādhuka’’nti visesetvā vuttattā. Pacchimassa atthavipallāsaggāhavāraṇepi eseva nayo. Dhāraṇūpaparikkhādīsūti ādi-saddena tulanatīraṇādike, diṭṭhiyā suppaṭividhe ca saṅgaṇhāti. Sabyañjanoti ettha yathādhippetamatthaṃ byañjayatīti byañjanaṃ, sabhāvanirutti. Saha byañjanenāti sabyañjano, byañjanasampannoti attho. Sātthoti araṇīyato upagantabbato anudhātabbato attho, catupārisuddhisīlādiko . Tena saha atthenāti sāttho, atthasampannoti attho. Dhammagambhīrotiādīsu dhammo nāma tanti. Desanā nāma tassā manasā vavatthāpitāya tantiyā desanā. Attho nāma tantiyā attho. Paṭivedho nāma tantiyā, tantiatthassa ca yathābhūtāvabodho. Yasmā cete dhammadesanā atthappaṭivedhā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāhā, alabbhaneyyapatiṭṭhā ca, tasmā gambhīrā. Tena vuttaṃ ‘‘yasmā ayaṃ dhammo…pe… sādhukaṃ manasi karohī’’ti. Ettha ca paṭivedhassa dukkarabhāvato dhammatthānaṃ, desanāñāṇassa dukkarabhāvato desanāya dukkhogāhatā, paṭivedhassa pana uppādetuṃ asakkuṇeyyatāya, ñāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā. Desanaṃ nāma uddisanaṃ, tassa niddisanaṃ bhāsananti idhādhippetanti āha ‘‘vitthārato bhāsissāmī’’ti. Paribyattaṃ kathanañhi bhāsanaṃ, tenāha ‘‘desessāmīti…pe… vitthāradīpana’’nti.

Yathāvuttamatthaṃ suttapadena samatthetuṃ ‘‘tenāhā’’tiādi vuttaṃ. Sāḷikāyiva nigghosoti sāḷikāya ālāpo viya madhuro kaṇṇasukho pemanīyo. Paṭibhānanti saddo. Udīrayīti uccārīyati, vuccati vā.

Evaṃ vutte ussāhajātoti evaṃ ‘‘suṇohi sādhukaṃ manasi karohi bhāsissāmī’’ti vutte ‘‘na kira bhagavā saṅkhepeneva desessati, vitthārenapi bhāsissatī’’ti sañjātussāho haṭṭhatuṭṭho hutvā.

190.‘‘Idhā’’ti iminā vuccamānaṃ adhikaraṇaṃ tathāgatassa uppattiṭṭhānabhūtaṃ adhippetanti āha ‘‘desāpadese nipāto’’ti. ‘‘Svāya’’nti sāmaññato idhasaddamattaṃ gaṇhāti, na yathāvisesitabbaṃ idha-saddaṃ. Tathā hi vakkhati ‘‘katthaci padapūraṇamattamevā’’ti (dī. ni. aṭṭha. 1.190). Lokaṃ upādāya vuccati loka-saddena samānādhikaraṇabhāvena vuttattā . Sesapadadvaye pana padantarasannidhānamattena taṃ taṃ upādāya vuttatā daṭṭhabbā. Idha tathāgato loketi hi jātikhettaṃ, tatthāpi ayaṃ cakkavāḷo ‘‘loko’’ti adhippeto. Samaṇoti sotāpanno. Dutiyo samaṇoti sakadāgāmī. Vuttañhetaṃ ‘‘katamo ca bhikkhave samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’tiādi (a. ni. 4.241). ‘‘Katamo ca bhikkhave dutiyo samaṇo? Idha bhikkhave bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā’’tiādi (a. ni. 4.241). Okāsanti kañci padesaṃ. Idheva tiṭṭhamānassāti imissā eva indasālaguhāyaṃ tiṭṭhamānassa.

Padapūraṇamattameva okāsāpadisanassāpi asambhavato atthantarassa abodhanato. Arahanti ādayo saddā vitthāritāti yojanā. Atthato vitthāraṇaṃ saddamukheneva hotīti saddaggahaṇaṃ. Yasmā. ‘‘Aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato’’tiādinā udānaṭṭhakathādīsu, (udā. aṭṭha. 18; itivu. aṭṭha. 38) arahanti ādayo visuddhimaggaṭīkāyaṃ aparehi pakārehi vitthāritā , tasmātesu vuttānayenapi so (visuddhi. ṭī. 1.129, 130) attho veditabbo. Tathāgatassa sattanikāyantogadhatāya ‘‘idha pana sattaloko adhippeto’’ti vatvā tatthāyaṃ yasmiṃ sattanikāye yasmiñca okāse uppajjati, taṃ dassetuṃ ‘‘sattaloke uppajjamānopi cā’’tiādi vuttaṃ. ‘‘Tathāgato na devaloke uppajjatī’’tiādīsu yaṃ vattabbaṃ, taṃ parato āgamissati. Sārappattāti kulabhogissariyādivasena sārabhūtā. Brāhmaṇagahapatikāti brahmāyupokkharasātiādibrāhmaṇā ceva anāthapiṇḍikādigahapatikā ca.

‘‘Sujātāyā’’tiādinā vuttesu catūsu vikappesu paṭhamo vikappo buddhabhāvāya āsannatarapaṭipattidassanavasena vutto. Āsannatarāya hi paṭipattiyā ṭhito ‘‘uppajjatīti’’ vuccati uppādassa ekantikattā, pageva paṭipattiyā matthake ṭhito. Dutiyo buddhabhāvāvahapabbajjato paṭṭhāya āsannapaṭipattidassanavasena, tatiyo buddhakaradhamma pāripūrito paṭṭhāya buddhabhāvāya paṭipattidassanavasena. Na hi mahāsattānaṃ uppatibhavūpapattito paṭṭhāya bodhisambhārasambharaṇaṃ nāma atthi. Catuttho buddhakaradhammasamārambhato paṭṭhāya. Bodhiyā niyatabhāvappattito pabhuti hi viññūhi ‘‘buddho uppajjatī’’ti vattuṃ sakkā uppādassa ekantikattā. Yathā pana sandanti nadiyoti sandanakiriyāya avicchedamupādāya vattamānappayogo, evaṃ uppādatthāya paṭipajjanakiriyāya avicchedamupādāya catūsu vikappesu ‘‘uppajjati nāmā’’ti vuttaṃ. Sabbapaṭhamaṃ uppannabhāvanti catūsu vikappesu sabbapaṭhamaṃ vuttaṃ tathāgatassa uppannatāsaṅkhātaṃ atthibhāvaṃ. Tenāha ‘‘uppanno hotīti ayañhettha attho’’ti.

So bhagavāti yo ‘‘tathāgato araha’’ntiādinā kittitaguṇo, so bhagavā. ‘‘Imaṃ loka’’nti nayidaṃ mahājanassa sammukhamattaṃ sandhāya vuttaṃ, atha kho anavasesaṃ pariyādāyāti dassetuṃ ‘‘sadevaka’’ntiādi vuttaṃ, tenāha ‘‘idāni vattabbaṃ nidassetī’’ti. Pajātattāti yathāsakaṃ kammakilesehi nibbattattā. Pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi saṅgahitattā. Sadevakanti ca avayavena viggaho samudāyo samāsattho. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi so jāto, taṃnivāsī ca. Brahmakāyikādibrahmaggahaṇanti etthāpi eseva nayo. Paccatthika…pe… samaṇabrāhmaṇaggahaṇanti nidassanamattametaṃ apaccatthikānaṃ, asamitābāhitapāpānañca samaṇabrāhmaṇānaṃ sassamaṇabrāhmaṇīvacanena gahitattā. Kāmaṃ ‘‘sadevaka’’ntiādi visesanānaṃ vasena sattavisayo lokasaddoti viññāyati tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti.

Arūpino sattā attano āneñjavihārena viharantā dibbantīti devāti imaṃ nibbacanaṃ labhantīti āha ‘‘sadevakaggahaṇena arūpāvacaraloko gahito’’ti. Tenāha ‘‘ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata’’nti (a. ni. 3.117). Samārakaggahaṇena chakāmāvacaradevaloko gahito tassa savisesaṃ mārassa vase vattanato. Rūpī brahmaloko gahito arūpībrahmalokassa visuṃ gahitattā. Catuparisavasenāti khattiyādicatuparisavasena, itarā pana catasso parisā samārakādiggahaṇena gahitā evāti. Avasesasabbasattaloko nāgagaruḷādibhedo.

Ettāvatā ca bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni tena tena visesena abhāgaso lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘api cetthā’’tiādi vuttaṃ. Tattha ukkaṭṭhaparicchedatoti ukkaṃsagativijānanena. Pañcasu hi gatīsu devagatipariyāpannāva seṭṭhā, tatthāpi arūpino dūrasamussāritakilesadukkhatāya, santapaṇītaāneñjavihārasamaṅgitāya, atidīghāyukatāyāti evamādīhi visesehi ativiya ukkaṭṭhā. ‘‘Brahmā mahānubhāvo’’tiādi dasasahassiyaṃ mahābrahmuno vasena vadati. ‘‘Ukkaṭṭhaparicchedato’’ti hi vuttaṃ. Anuttaranti seṭṭhaṃ nava lokuttaraṃ. Bhāvānukkamoti bhāvavasena paresaṃ ajjhāsayavasena ‘‘sadevaka’’ntiādīnaṃ padānaṃ anukkamo.

Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi pakārehi. Tīsu padesūti ‘‘sadevaka’’ntiādīsu tīsu padesu. Tena tenākārenāti sadevakattādinā tena tena pakārena. Tedhātukameva pariyādinnanti porāṇā panāhūti yojanā.

Abhiññāti ya-kāralopenāyaṃ niddeso, abhijānitvāti ayamettha atthoti āha ‘‘abhiññāya adhikena ñāṇena ñatvā’’ti. Anumānādipaṭikkhepoti anumānaupamānaatthāpattiādipaṭikkhepo ekappamāṇattā. Sabbattha appaṭihatañāṇacāratāya hi sabbapaccakkhā buddhā bhagavanto.

Anuttaraṃvivekasukhanti phalasamāpattisukhaṃ, tena ṭhitimissāpi [vīthimissāpi (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ) dhitimissāpi (ka)] kadāci bhagavato dhammadesanā hotīti hitvāpīti pi-saddaggahaṇaṃ. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇaṃ pubbabhāgena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti. Ugghaṭitaññussa vasena appaṃ vā vipañcitaññussa, neyyassa vā vasena bahuṃ vā desento. Dhammassa kalyāṇatā niyyānikatāya, niyyānikatā ca sabbaso anavajjabhāvenevāti āha ‘‘anavajjameva katvā’’ti. Desakāyattena āṇādividhinā abhisajjanaṃ pabodhanaṃ desanāti sā pariyattidhammavasena veditabbāti āha ‘‘desanāya tāva catuppadikāyapi gāthāyā’’tiādi. Nidānanigamanānipi satthuno desanāya anuvidhānato tadantogadhāni evāti āha ‘‘nidānamādi, idaṃ evocāti pariyosāna’’nti.

Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ tadaṅgavinayādivasena vinayanaṃ sāsananti taṃ paṭipattidhammavasena veditabbanti āha ‘‘sīlasamādhivipassanā’’tiādi. Kusalānaṃ dhammānanti anavajjadhammānaṃ sīlassa, samathavipassanānañca sīladiṭṭhīnaṃ ādibhāvo taṃ mūlakattā uttarimanussadhammānaṃ. Ariyamaggassa antadvayavigamena majjhimapaṭipadābhāvo viya, sammāpaṭipattiyā ārabbhanipphattīnaṃ vemajjhattāpi majjhabhāvoti vuttaṃ. ‘‘Atthi bhikkhave…pe… majjhaṃ nāmā’’ti. Phalaṃ pariyosānaṃ nāma saupādisesatāvasena, nibbānaṃ pariyosānaṃ nāma anupādisesatāvasena. Idāni tesaṃ dvinnampi sāsanassa pariyosānataṃ āgamena dassetuṃ ‘‘etadatthamida’’ntiādi āha. Idha desanāya ādimajjhapariyosānaṃ adhippetaṃ ‘‘sabyañjana’’ntiādi vacanato. Tasmiṃ tasmiṃ atthe katāvadhisaddappabandho gāthāvasena, suttavasena ca vavatthito pariyattidhammo, yo idha ‘‘desanā’’ti vutto, tassa pana attho visesato sīlādi evāti āha ‘‘bhagavā hi dhammaṃ desento…pe… dassetī’’ti. Tattha sīlaṃ dassetvāti sīlaggahaṇena sasambhāraṃ sīlaṃ gahitaṃ, tathā maggaggahaṇena sasambhāro maggoti tadubhayavasena anavasesato pariyatti atthaṃ pariyādiyati. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo adhippeto. Kathikasaṇṭhitīti kathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.

Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Ekabyañjanādiyuttā vāti sithilādibhedesu byañjanesu ekappakāremeva, dvipakāremeva vā byañjanena yuttā vā damiḷabhāsā viya . Vivaṭakaraṇatāya oṭṭhe aphusāpetvā uccāretabbato sabbaniroṭṭhabyañjanā vā kirātabhāsā viya. Sabbasseva [sabbattheva (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ 1)] vissajjanīyayuttatāya sabbavissaṭṭhabyañjanā vā savarabhāsā [yavanabhāsā (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ)] viya. Sabbasseva [sabbattheva (sārattha. ṭī. 1.verañjakaṇḍavaṇṇanāyaṃ)] sānusāratāya sabbaniggahitabyañjanā vā pārasikādimilakkhubhāsā viya. Sabbāpesā byañjanekadesavasena pavattiyā aparipuṇṇabyañjanāti katvā ‘‘abyañjanā’’ti vuttā.

Ṭhānakaraṇāni sithilāni katvā uccāretabbaṃ akkharaṃ pañcasu vaggesu paṭhamatatiyanti evamādi sithilaṃ. Tāni asithilāni katvā uccāretabbaṃ akkharaṃ vaggesu dutiyacatutthanti evamādi dhanitaṃ. Dvimattakālaṃ dīghaṃ. Ekamattakālaṃ rassaṃ tadeva lahukaṃ. Lahukameva saṃyogaparaṃ, dīghañca garukaṃ. Ṭhānakaraṇāni niggahetvā uccāretabbaṃ niggahitaṃ. Parena sambandhaṃ katvā uccāretabbaṃ sambandhaṃ. Tathā nasambandhaṃ vavatthitaṃ. Ṭhānakaraṇāni nissaṭṭhāni katvā uccāretabbaṃ vimuttaṃ. Dasadhāti evaṃ sithilādivasena byañjanabuddhiyā akkharuppādakacittassa sabbākārena pabhedo. Sabbāni hi akkharāni cittasamuṭṭhānāni yathādhippetatthaṃ byañjanato byañjanāni cāti.

Amakkhetvāti amilecchetvā, avināsetvā, ahāpetvāti vā attho. Bhagavā yamatthaṃ ñāpetuṃ ekaṃ gāthaṃ, ekaṃ vākyaṃ vā deseti, tamatthaṃ tāya desanāya parimaṇḍalapadabyañjanāya eva desetīti āha ‘‘paripuṇṇabyañjanameva katvā dhammaṃ desetī’’ti. Idha kevalasaddo anavasesavācako, na avomissakādivācakoti āha ‘‘sakalādhivacana’’nti. Paripuṇṇanti sabbaso puṇṇaṃ, taṃ pana kenaci ūnaṃ, adhikaṃ vā na hotīti ‘‘anūnādhikavacana’’nti vuttaṃ. Tattha yadatthaṃ desito, tassa sādhakattā anūnatā veditabbā, tabbidhurassa pana asādhakattā anadhikatā. Sakalanti sabbabhāgavantaṃ. Paripuṇṇanti sabbaso paripuṇṇameva, tenāha ‘‘ekadesanāpi aparipuṇṇā natthī’’ti. Aparisuddhā desanā hoti taṇhāya saṃkiliṭṭhattā. Lokāmisaṃ cīvarādayo paccayā tattha agadhitacittatāya lokāmisanirapekkho. Hitapharaṇenāti hitūpasaṃhārena. Mettābhāvanāya karaṇabhūtāya muduhadayo. Ullumpanasabhāvasaṇṭhitenāti sakalasaṃkilesato, vaṭṭadukkhato ca uddharaṇākārāvaṭṭhitena cittena, kāruṇādhippāyenāti attho.

‘‘Ito paṭṭhāya dassāmeva, evañca dassāmī’’ti samādātabbaṭṭhena vataṃ. Paṇḍitapaññattatāya seṭṭhaṭṭhena brahmaṃ brahmānaṃ vā cariyanti brahmacariyaṃ dānaṃ. Macchariyalobhādiniggaṇhanena suciṇṇassa. Iddhīti deviddhi. Jutīti pabhā, ānubhāvo vā. Balavīriyūpapattīti evaṃ mahatā balena ca vīriyena ca samannāgamo. Puññanti puññaphalaṃ. Veyyāvaccaṃ brahmacariyaṃ seṭṭhā cariyāti katvā. Esa nayo sesepi.

Tasmāti yasmā sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ idha ‘‘brahmacariya’’nti adhippetaṃ tasmā. ‘‘Brahmacariya’’nti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento ‘‘so dhammaṃ deseti…pe… pakāsetīti evamettha attho daṭṭhabbo’’ti āha.

191.Vuttappakārasampadanti yathāvuttaṃ ādikalyāṇatādiguṇasampadaṃ, dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na mānajātikassāti āha ‘‘nihatamānattā’’ti. Ussannattāti bahulabhāvato. Bhogārogyādivatthukā madā suppaheyyā honti nimittassa anavatthānato, na tathā kulavijjāmadā, tasmā khattiyabrāhmaṇakulānaṃ pabbajitānampi jātivijjā nissāya mānajappanaṃ duppajahanti āha ‘‘yebhuyyena hi…pe… mānaṃ karontī’’ti. Vijātitāyāti nihīnajātitāya. Patiṭṭhātuṃ na sakkontīti suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkonti. Sīlavasena hi sāsane patiṭṭhā, patiṭṭhātunti vā saccapaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Sā hi nippariyāyato sāsane patiṭṭhā nāma, yebhuyyena ca upanissayasampannā sujātā eva honti, na dujjātā.

Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbaso parisuddhaṃ. Saddhaṃ paṭilabhatīti pothujjanikasaddhāvasena saddahati. Viññūjātikānañhi dhammasampattiggahaṇapubbikā saddhā siddhi dhammappamāṇadhammappasannabhāvato. ‘‘Sammāsambuddho vata so bhagavā, yo evaṃ svākkhātadhammo’’ti saddhaṃ paṭilabhati. Jāyampatikāti gharaṇīpatikā. Kāmaṃ ‘‘jāyampatikā’’ti vutte gharasāmikagharasāminīvasena dvinnaṃyeva gahaṇaṃ viññāyati. Yassa pana purisassa anekā pajāpatiyo, tattha kiṃ vattabbaṃ, ekāyāpi saṃvāso sambādhoti dassanatthaṃ ‘‘dve’’ti vuttaṃ. Rāgādinā sakiñcanaṭṭhena, khettavatthu ādinā sapalibodhaṭṭhena rāgarajādīnaṃ āgamanapathatāpi uṭṭhānaṭṭhānatā evāti dvepi vaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti assajjanaṭṭhena appaṭibaddhabhāvena. Evaṃ akusalakusalappavattīnaṃ ṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyā eva aṭṭhānaṭṭhānabhāvena tesaṃ taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā samāsato atthavaṇṇanā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā. Kilesamalena amalīnanti taṇhāsaṃkilesādinā asaṃkiliṭṭhaṃ katvā. Pariyodātaṭṭhena nimmalabhāvena saṅkhaṃ viya likhitaṃ dhotanti saṅkhalikhitanti āha ‘‘dhotasaṅkhasappaṭibhāga’’nti. ‘‘Ajjhāvasatā’’ti padappayogena ‘‘agāra’’nti bhummatthe upayogavacananti āha ‘‘agāramajjhe’’ti. Kasāyena rattāni vatthāni kāsāyānīti āha ‘‘kasāyarasapītatāyā’’ti. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ.

192.Bhogakkhandhoti bhogasamudāyo. Ābandhanaṭṭhenāti ‘‘putto nattā’’tiādinā pemavasena saparicchedaṃ bandhanaṭṭhena. ‘‘Amhākamete’’ti ñāyantīti ñātī. Pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭo.

193.Pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena pihitakāyavacīdvāro, tathābhūto ca yasmā tena saṃvarena upeto nāma hoti , tasmā vuttaṃ ‘‘pātimokkhasaṃvarena samannāgato’’ti. ‘‘Ācāragocarasampanno’’tiādi tasseva pātimokkhasaṃvarasamannāgamassa paccayadassanaṃ. Appamattakesūti asañcicca āpannaanukhuddakesu ceva sahasā uppannaakusalacittuppādesu ca. Bhayadassāvīti bhayadassanasīlo. Sammā ādiyitvāti sakkaccaṃ yāvajīvaṃ avītikkamavasena ādiyitvā. Taṃ taṃ sikkhāpadanti taṃ taṃ sikkhākoṭṭhāsaṃ. Etthāti etasmiṃ ‘‘pātimokkhasaṃvarasaṃvuto’’ti pāṭhe. Saṅkhepoti saṅkhepavaṇṇanā. Vitthāro visuddhimagge (visuddhi. 1.14) vutto, tasmā so tattha, taṃsaṃvaṇṇanāya (visuddhi. ṭī. 1.14) ca vuttanayena veditabbo.

Ācāragocaraggahaṇenevāti ‘‘ācāragocarasampanno’’ti vacaneneva. Tenāha ‘‘kusale kāyakammavacīkamme gahitepī’’ti. Adhikavacanaṃ aññamatthaṃ bodhetīti katvā tassa ājīvapārisuddhisīlassa uppattidvāradassanatthaṃ…pe… kusalenāti vuttaṃ, sabbaso anesanappahānena anavajjenāti attho. Yasmā ‘‘katame ca thapati kusalā sīlā kusalaṃ kāyakammaṃ kusalaṃ vacīkamma’’nti (ma. ni. 2.265) sīlassa kusalakāyavacībhāvaṃ dassetvā ‘‘ājīvaparisuddhampi kho ahaṃ thapati sīlasmiṃ vadāmī’’ti (ma. ni. 2.265) evaṃ pavattāya muṇḍikasuttadesanāya ‘‘kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo’’ti ayaṃ desanā ekasaṅgahā aññadatthu saṃsandati sametīti dassento āha ‘‘muṇḍikasuttavasena vā evaṃ vutta’’nti. Sīlasmiṃ vadāmīti ‘‘sīla’’nti vadāmi, ‘‘sīlasmiṃ antogadhaṃ pariyāpanna’’nti vadāmīti vā attho. Pariyādānatthanti pariggahatthaṃ.

Tividhena sīlenāti cūḷasīlaṃ majjhimasīlaṃ mahāsīlanti evaṃ tividhena sīlena. Manacchaṭṭhesu indriyesu, na kāyapañcamesu. Yathālābhayathābalayathāsāruppappakāravasena tividhena santosena.

Cūḷamajjhimamahāsīlavaṇṇanā

194-211. ‘‘Sīlasmi’’nti idaṃ niddhāraṇe bhummanti āha ‘‘ekaṃ sīlaṃ hotīti attho’’ti. Ayameva atthoti paccattavacanattho eva. Brahmajāleti brahmajālavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.7).

212. Attānuvādaparānuvādadaṇḍabhayādīni asaṃvaramūlakāni. Sīlassāsaṃvaratoti sīlassa asaṃvaraṇato, sīlasaṃvarābhāvatoti attho. Bhaveyyāti uppajjeyya. Yathāvidhānavihitenāti yathāvidhānasampāditena. Avippaṭisārādinimittaṃ uppannacetasikasukhasamuṭṭhānehi paṇītarūpehi phuṭṭhasarīrassa uḷāraṃ kāyikaṃ sukhaṃ bhavatīti āha ‘‘avippaṭisāra…pe… paṭisaṃvedetī’’ti.

Indriyasaṃvarakathāvaṇṇanā

213. Viseso kammatthāpekkhatāya sāmaññassa na tehi paricattoti āha ‘‘cakkhu-saddo katthaci buddhacakkhumhi vattatī’’ti. Vijjamānameva hi abhidheyye visesatthaṃ visesantaranivattanavasena visesasaddo vibhāveti, na avijjamānaṃ. Sesapadesupi eseva nayo. Aññehi asādhāraṇaṃ buddhānaṃyeva cakkhudassananti buddhacakkhu, āsayānusayañāṇaṃ, indriyaparopariyattañāṇañca. Samantato sabbaso dassanaṭṭhena samantacakkhu, sabbaññutaññāṇaṃ. Ariyamaggattayapaññāti heṭṭhime ariyamaggattaye paññā. Idhāti ‘‘cakkhunā rūpa’’nti imasmiṃ pāṭhe. Ayaṃ cakkhu-saddo pasāda…pe… vattati nissayavohāre nissitassa vattabbato yathā. ‘‘Mañcā ukkuṭṭhiṃ karontī’’ti. Asammissanti kilesadukkhena avomissaṃ. Tenāha ‘‘parisuddha’’nti . Sati hi suvisuddhe indriyasaṃvare, padhānabhūtapāpadhammavigamena adhicittānuyogo hatthagato evaṃ hotīti āha ‘‘adhicittasukhaṃ paṭisaṃvedetī’’ti.

Satisampajaññakathāvaṇṇanā

214. Samantato, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattañāṇaṃ. Tassa vibhajanaṃ sampajaññabhājanīyaṃ, tasmiṃ sampajaññabhājanīyamhi. Abhikkamanaṃ abhikkantanti āha ‘‘abhikkantaṃ vuccati gamana’’nti. Tathā paṭikkamanaṃ paṭikkantanti āha ‘‘paṭikkantaṃ nivattana’’nti. Nivattananti ca nivattimattaṃ. Nivattitvā pana gamanaṃ gamanameva. Abhiharantoti gamanavasena kāyaṃ upanento. Ṭhānanisajjāsayanesu yo gamanavidhuro kāyassa purato abhihāro, so abhikkamo, pacchato apaharaṇaṃ paṭikkamoti dassento ‘‘ṭhānepī’’tiādimāha. Āsanassāti pīṭhakādiāsanassa. Purimaaṅgābhimukhoti aṭanikādipurimāvayavābhimukho. Saṃsarantoti saṃsappanto. Paccāsaṃsarantoti paṭiāsappanto. ‘‘Eseva nayo’’ti iminā nipannasseva abhimukhasaṃsappanapaṭiāsappanāni nidasseti.

Sammā pajānanaṃ sampajānaṃ, tena attanā kātabbakiccassa karaṇasīlo sampajānakārīti āha ‘‘sampajaññena sabbakiccakārī’’ti. Sampajānasaddassa sampajaññapariyāyatā pubbe vuttā eva. Sampajaññaṃ karotevāti abhikkantādīsu asammohaṃ uppādeti eva. Sampajaññassa vā kāro etassa atthīti sampajānakārī. Dhammato vaḍḍhisaṅkhātena saha atthena vattatīti sātthakaṃ, abhikkantādi. Sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano hitassa sampajānanaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Pariggahetvāti tūletvā tīretvā paṭisaṅkhāyāti, attho. Saṅghadassaneneva uposathapavāraṇādiatthaṃ gamanaṃ saṅgahitaṃ. Asubhadassanādīti ādi-saddena kasiṇaparikammādīnaṃ saṅgaho daṭṭhabbo . Saṅkhepato vuttamatthaṃ vivarituṃ ‘‘cetiyaṃ vā bodhiṃ vā disvāpi hī’’tiādi vuttaṃ. Arahattaṃ pāpuṇātīti ukkaṭṭhaniddeso eso. Samathavipassanuppādanampi hi bhikkhuno vaḍḍhiyeva. Kecīti abhayagirivāsino.

Tasmiṃ panāti sātthakasampajaññavasena pariggahitaatthe. ‘‘Atthoti dhammato vaḍḍhī’’ti yaṃ sātthakanti adhippetaṃ, taṃ sappāyaṃ evāti siyā kassaci āsaṅkāti tannivattanatthaṃ ‘‘cetiyadassanaṃ tāvā’’tiādi āraddhaṃ. Cittakammarūpakāni viyāti cittakammakatā paṭimāyo viya, yantapayogena vā vicittakammā paṭimāyo viya. Asamapekkhanaṃ gehassita aññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ. ‘‘Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā’’tiādi (ma. ni. 3.308). Hatthiādisammaddena jīvitantarāyo. Visabhāgarūpadassanādinā brahmacariyantarāyo.

Pabbajitadivasatopaṭṭhāya bhikkhūnaṃ anuvattanakathā āciṇṇā, ananuvattanakathā pana tassā dutiyā nāma hotīti āha ‘‘dve kathā nāma na kathitapubbā’’ti. Evanti ‘‘sace panā’’tiādikaṃ sabbampi vuttākāraṃ paccāmasati, na ‘‘purisassa mātugāmāsubha’’ntiādikaṃ vuccamānaṃ.

Yogakammassa pavattiṭṭhānatāya bhāvanāya ārammaṇaṃ ‘‘kammaṭṭhāna’’nti vuccatīti āha ‘‘kammaṭṭhānasaṅkhātaṃ gocara’’nti. Uggahetvāti yathā uggahanimittaṃ uppajjati, evaṃ uggahakosallassa sampādanavasena uggahetvā .

Haratīti kammaṭṭhānaṃ pavatteti, yāva piṇḍapātapaṭikkamā anuyuñjatīti attho. Na paccāharatīti āhārūpayogato yāva divāṭhānupasaṅkamanā kammaṭṭhānaṃ na paṭineti. Sarīraparikammanti mukhadhovanādisarīrapaṭijagganaṃ. Dve tayo pallaṅketi dve tayo nisajjāvāre dve tīṇi uṇhāsanāni. Tenāha ‘‘usumaṃ gāhāpento’’ti. Kammaṭṭhānasīsenevāti kammaṭṭhānamukheneva kammaṭṭhānaṃ avijahanto eva, tena ‘‘pattopi acetano’’tiādinā (dī. ni. aṭṭha. 1.214) vakkhamānaṃ kammaṭṭhānaṃ, yathāparihariyamānaṃ vā avijahitvāti dasseti. Tathevāti tikkhattumeva. Paribhogacetiyato sārīrikacetiyaṃ garutaranti katvā ‘‘cetiyaṃ vanditvā’’ti pubbakālakiriyāya vasena vuttaṃ. Tathā hi aṭṭhakathāyaṃ ‘‘cetiyaṃ bādhayamānā bodhisākhā haritabbā’’ti vuttā. Buddhaguṇānussaraṇavaseneva bodhiyaṃ paṇipātakaraṇanti āha ‘‘buddhassa bhagavato sammukhā viya nipaccakāraṃ dassetvā’’ti. Gāmasamīpeti gāmassa upacāraṭṭhāne. Janasaṅgahatthanti ‘‘mayi akathente etesaṃ ko kathessatī’’ti dhammānuggahena janasaṅgahatthaṃ. Tasmāti yasmā ‘‘dhammakathā nāma kathetabbā evā’’ti aṭṭhakathācariyā vadanti, yasmā ca dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā. Kammaṭṭhānasīsenevāti attanā parihariyamānaṃ kammaṭṭhānaṃ avijahanto tadanuguṇaṃyeva dhammakathaṃ kathetvā. Anumodanaṃ vatvāti etthāpi ‘‘kammaṭṭhānasīsenevā’’ti ānetvā sambandhitabbaṃ.

Sampattaparicchedenevāti ‘‘paricito aparicito’’tiādi vibhāgaṃ akatvā sampattakoṭiyā eva, samāgamamattenevāti attho. Bhayeti paracakkādibhaye.

‘‘Kammajatejo’’ti gahaṇiṃ sandhāyāha. Kammaṭṭhānaṃ vīthiṃ nārohati khudāparissamena kilantakāyattā samādhānābhāvato. Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Poṅkhānupoṅkhanti kammaṭṭhānupaṭṭhānassa avicchedadassanametaṃ, yathā poṅkhānupoṅkhaṃ pavattāya sarapaṭipātiyā anavicchedo, evametassapīti.

Nikkhittadhuro bhāvanānuyoge. Vattapaṭipattiyā apūraṇena sabbavattāni bhinditvā. ‘‘Kāmesu avītarāgo hoti, kāye avītarāgo, rūpe avītarāgo, yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ caratī’’ti (dī. ni. 3.320; ma. ni. 1.186) evaṃ vuttapañcavidhacetokhilavinibandhacitto. Caritvāti pavattitvā.

Gatapaccāgatikavattavasenāti bhāvanāsahitaṃyeva bhikkhāya gatapaccāgataṃ gamanapaccāgamanaṃ etassa atthīti gatapaccāgatikaṃ, tadeva vattaṃ, tassa vasena. Attakāmāti attano hitasukhaṃ icchantā, dhammacchandavantoti attho. Dhammo hi hitaṃ tannimittakañca sukhanti. Atha vā viññūnaṃ nibbisesattā, attabhāvapariyāpannattā ca attā nāma dhammo, taṃ kāmenti icchantīti attakāmā.

Usabhaṃ nāma vīsati yaṭṭhiyo. Tāya saññāyāti tāya pāsāṇasaññāya, ettakaṃ ṭhānaṃ āgatāti jānantāti adhippāyo. Soyeva nayoti ‘‘ayaṃ bhikkhū’’tiādiko yo ṭhāne vutto, so eva nisajjāyapi nayo. Pacchato āgacchantānaṃ chinnabhattabhāvabhayenapi yonisomanasikāraṃ paribrūheti. Maddantāti dhaññakaraṇaṭṭhāne sālisīsāni maddantā.

Mahāpadhānaṃ pūjessāmīti amhākaṃ atthāya lokanāthena chavassāni kataṃ dukkaracariyamevāhaṃ yathāsatti pūjessāmīti. Paṭipattipūjā hi satthupūjā, na āmisapūjāti. ‘‘Ṭhānacaṅkamamevā’’ti adhiṭṭhātabbairiyāpathavasena vuttaṃ, na bhojanādikālesu avassaṃ kattabbanisajjāya paṭikkhepavasena.

Vīthiṃ otaritvā ito cito ca anoloketvā paṭhamameva vīthiyo sallakkhetabbāti āha ‘‘vīthiyo sallakkhetvā’’ti. Yaṃ sandhāya vuccati ‘‘pāsādikena abhikkantenā’’ti, taṃ dassetuṃ ‘‘tattha cā’’tiādi vuttaṃ. ‘‘Āhāre paṭikkūlasaññaṃ upaṭṭhapetvā’’tiādīsu yaṃ vattabbaṃ, taṃ parato āgamissati. Aṭṭhaṅgasamannāgatanti ‘‘yāvadeva imassa kāyassa ṭhitiyā’’tiādinā (ma. ni. 1.23; a. ni. 6.58; mahāni. 206) vuttehi aṭṭhahi aṅgehi samannāgataṃ katvā. ‘‘Neva davāyā’’tiādi paṭikkhepadassanaṃ.

Paccekabodhiṃ sacchikaroti, yadi upanissayasampanno hotīti sambandho. Evaṃ sabbattha ito paresupi. Tattha paccekabodhiyā upanissayasampadā kappānaṃ dve asaṅkhyeyyāni, satasahassañca tajjāpuññañāṇasambharaṇaṃ. Sāvakabodhiyā aggasāvakānaṃ asaṅkhyeyyaṃ, kappasatasahassañca, mahāsāvakānaṃ (theragā. aṭṭha. 2.1288) satasahassameva tajjāpuññañāṇasambharaṇaṃ. Itaresaṃ atītāsu jātīsu vivaṭṭasannissayavasena nibbattitaṃ nibbedhabhāgiyaṃ kusalaṃ. Bāhiyo dārucīriyoti bāhiyavisaye sañjātasaṃvaḍḍhatāya bāhiyo, dārucīrapariharaṇena dārucīriyoti ca samaññāto. So hi āyasmā ‘‘tasmātiha te, bāhiya, evaṃ sikkhitabbaṃ ‘diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissatī’ti, evañhi te bāhiya sikkhitabbaṃ. Yato kho te bāhiya diṭṭhe diṭṭhamattaṃ bhavissati, sute, mute, viññāte viññātamattaṃ bhavissati, tato tvaṃ, bāhiya, na tena. Yato tvaṃ, bāhiya, na tena, tato tvaṃ, bāhiya, na tattha. Yato tvaṃ, bāhiya, na tattha, tato tvaṃ, bāhiya, nevidha na huraṃ na ubhayamantarena. Esevanto dukkhassā’’ti (udā. 10) ettakāya desanāya arahattaṃ sacchākāsi. Evaṃ sāriputtattherādīnaṃ mahāpaññatādidīpanāni suttapadāni vitthārato veditabbāni.

Tanti asammuyhanaṃ evanti idāni vuccamānamākāreneva veditabbaṃ. ‘‘Attā abhikkamatī’’ti iminā andhaputhujjanassa diṭṭhigāhavasena abhikkame sammuyhanaṃ dasseti, ‘‘ahaṃ abhikkamāmī’’ti pana iminā mānagāhavasena. Tadubhayaṃ pana taṇhāya vinā na hotīti taṇhagāhavasenapi sammuyhanaṃ dassitameva hoti. ‘‘Tathā asammuyhanto’’ti vatvā taṃ asammuyhanaṃ yena ghanavinibbhogena hoti, taṃ dassento ‘‘abhikkamāmī’’tiādimāha. Tattha yasmā vāyodhātuyā anugatā tejodhātu uddharaṇassa paccayo. Uddharaṇagatikā hi tejodhātūti. Uddharaṇe vāyodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento ‘‘ekekapāduddharaṇe…pe… balavatiyoti āha. Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaṇavītiharaṇānaṃ paccayo. Tiriyagatikāya hi vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti. Tejodhātuyā tassā anugatabhāvo, tasmā imāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento ‘‘tathā atiharaṇavītiharaṇesū’’ti āha. Satipi anugamakaanugantabbatāvisese tejodhātuvāyodhātubhāvamattaṃ sandhāya tathā-saddaggahaṇaṃ,. Tattha akkantaṭṭhānato pādassa ukkhipanaṃ uddharaṇaṃ. Ṭhitaṭṭhānaṃ atikkamitvā purato haraṇaṃ atiharaṇaṃ, khāṇuādipariharaṇatthaṃ, patiṭṭhitapādaghaṭṭanapariharaṇatthaṃ vā passena haraṇaṃ vītiharaṇaṃ. Yāva patiṭṭhitapādo, tāva āharaṇaṃ atiharaṇaṃ, tato paraṃ haraṇaṃ vītiharaṇanti ayaṃ vā etesaṃ viseso.

Yasmā pathavīdhātuyā anugatā āpodhātu vossajjanassa paccayo. Garutarasabhāvā hi āpodhātūti. Vossajjane pathavīdhātuyā tassā anugatabhāvo, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento āha ‘‘vossajjane…pe… balavatiyo’’ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo, patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirujjhanassa sijjhanato tatthāpi pathavīdhātuyā āpodhātuanugatabhāvo, tasmā vuttaṃ ‘‘tathā sannikkhepanasannirujjhanesū’’ti.

Tatthāti tasmiṃ abhikkamane, tesu vā vuttesu uddaraṇādīsu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, taṃsamuṭṭhāpakā arūpadhammā ca. Atiharaṇaṃna pāpuṇanti khaṇamattāvaṭṭhānato. Tattha tatthevāti yattha yattha uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi. ‘‘Pabbaṃ pabba’’tiādi uddharaṇādikoṭṭhāse sandhāya sabhāgasantativasena vuttanti veditabbaṃ. Atiittaro hi rūpadhammānampi pavattikkhaṇo, gamanassādīnaṃ, devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca bandhakhuradhārā samāgamatopi sīghataro. Yathā tilānaṃ bhajjiyamānānaṃ paṭapaṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ ‘‘paṭapaṭāyantā’’ti vuttaṃ. Uppannā hi ekantato bhijjantīti. ‘‘Saddhiṃ rūpenā’’ti idaṃ tassa tassa cittassa nirodhena saddhiṃ nirujjhanakarūpadhammānaṃ vasena vuttaṃ, yaṃ tato sattarasamacittassa uppādakkhaṇe uppannaṃ. Aññathā yadi rūpārūpadhammā samānakkhaṇā siyuṃ, ‘‘rūpaṃ garupariṇāmaṃ dandhanirodha’’ntiādivacanehi virodho siyā, tathā ‘‘nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta’’nti (a. ni. 1.48) evaṃ ādipāḷiyā. Cittacetasikā hi sārammaṇasabhāvā yathābalaṃ attano ārammaṇapaccayabhūtamatthaṃ vibhāvento eva uppajjantīti tesaṃ taṃsabhāvanipphattianantaraṃ nirodho. Rūpadhammā pana anārammaṇā pakāsetabbā, evaṃ tesaṃ pakāsetabbabhāvanipphatti soḷasahi cittehi hotīti taṅkhaṇāyukatā tesaṃ icchitā, lahuviññāṇavisayasaṅgatimattappaccayatāya tiṇṇaṃ khandhānaṃ, visayasaṅgatimattatāya ca viññāṇassa lahuparivattitā, dandhamahābhūtappaccayatāya rūpadhammānaṃ dandhaparivattitā. Nānādhātuyā yathābhūtañāṇaṃ kho pana tathāgatasseva, tena ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tathevāti rūpārūpadhammānaṃ samānakkhaṇatā na yujjateva. Tasmā vuttanayenevettha attho veditabbo.

Aññaṃuppajjate cittaṃ, aññaṃ cittaṃ nirujjhatīti yaṃ purimuppannaṃ cittaṃ, taṃ aññaṃ, taṃ pana nirujjhantaṃ aparassa anantarādipaccayabhāveneva nirujjhatīti tathāladdhapaccayaṃ aññaṃ uppajjate cittaṃ. Yadi evaṃ tesaṃ antaro labbheyyāti? Noti āha ‘‘avīci manuppabandho’’ti, yathā vīci antaro na labbhati, ‘‘tadeveta’’nti avisesavidū maññanti, evaṃ anu anu pabandho cittasantāno rūpasantāno ca nadīsotova nadiyaṃ udakappavāho viya vattati.

Abhimukhaṃ lokitaṃ ālokitanti āha ‘‘purato pekkhana’’nti. Yasmā yaṃdisābhimukho gacchati, tiṭṭhati, nisīdati vā tadabhimukhaṃ pekkhanaṃ ālokitaṃ, tasmā tadanugatavidisālokanaṃ vilokitanti āha ‘‘vilokitaṃ nāma anudisāpekkhana’’nti. Sammajjanaparibhaṇḍādikaraṇe olokitassa, ullokaharaṇādīsu ullokitassa, pacchato āgacchantaparissayassa parivajjanādīsu apalokitassa siyā sambhavoti āha ‘‘iminā vā mukhena sabbānipi tāni gahitānevā’’ti.

Kāyasakkhinti kāyena sacchikatavantaṃ, paccakkhakārinanti attho. So hi āyasmā vipassanākāle ‘‘yamevāhaṃ indriyesu aguttadvārataṃ nissāya sāsane anabhiratiādivippakāraṃ patto, tameva suṭṭhu niggahessāmī’’ti ussāhajāto balavahirottappo, tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramippatto, teneva naṃ satthā ‘‘etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ, yadidaṃ nando’’ti (a. ni. 1.235) etadagge ṭhapesi.

Sātthakatā ca sappāyatā ca veditabbā ālokitavilokitassāti ānetvā sambandho. Tasmāti kammaṭṭhānāvijahanasseva gocarasampajaññabhāvatoti vuttamevatthaṃ hetubhāvena paccāmasati. Attanokammaṭṭhānavaseneva ālokanavilokanaṃ kātabbaṃ, khandhādikammaṭṭhānā añño upāyo na gavesitabboti adhippāyo. Ālokitādisamaññāpi yasmā dhammamattasseva pavattiviseso, tasmā tassa yāthāvato pajānanaṃ asammohasampajaññanti dassetuṃ ‘‘abbhantare’’tiādi vuttaṃ. Cittakiriyavāyodhātuvipphāravasenāti kiriyamayacittasamuṭṭhānāya vāyodhātuyā calanākārappavattivasena. Adho sīdatīti adho gacchati. Uddhaṃ laṅghetīti laṅghaṃ viya upari gacchati.

Aṅgakiccaṃ sādhayamānanti padhānabhūtaaṅgakiccaṃ nipphādentaṃ hutvāti attho. ‘‘Paṭhamajavanepi…pe… na hotī’’ti idaṃ pañcadvāravīthiyaṃ ‘‘itthī puriso’’ti rajjanādīnaṃ abhāvaṃ sandhāya vuttaṃ. Tattha hi āvajjana voṭṭhabbapanānaṃ ayoniso āvajjanavoṭṭhabbanavasena iṭṭhe itthirūpādimhi lobhamattaṃ, aniṭṭhe ca paṭighamattaṃ uppajjati, manodvāre pana ‘‘itthī puriso’’ti rajjanādi hoti. Tassa pañcadvārajavanaṃ mūlaṃ, yathāvuttaṃ vā sabbaṃ bhavaṅgādi. Evaṃ manodvārajavanassa mūlavasena mūlapariññā vuttā. Āgantukatāvakālikatā pana pañcadvārajavanasseva apubbabhāvavasena, ittarabhāvavasena ca vuttā. ‘‘Heṭṭhupariyavasena bhijjitvā patitesū’’ti heṭṭhimassa uparimassa ca aparāparaṃ bhaṅgappattimāha.

Tanti javanaṃ, tassa ayuttanti sambandho. Āgantuko abbhāgato.

Udayabbayaparicchinno tāvatako kālo etesanti tāvakālikāni.

Etaṃ asammohasampajaññaṃ. Samavāyeti sāmaggiyaṃ . Tatthāti pañcakkhandhavasena ālokanavilokane paññāyamāne tabbinimutto ko eko āloketi, ko viloketi.

‘‘Upanissayapaccayo’’ti idaṃ suttantanayena pariyāyato vuttaṃ. Sahajātapaccayoti nidassanamattametaṃ aññamaññasampayuttaatthiavigatādipaccayānampi labbhanato.

Kāle samañchituṃ yuttakāle samañchantassa. Tathā pasārentassāti etthāpi. Maṇisappo nāma ekā sappajātīti vadanti. Laḷananti kampanaṃ, līḷākaraṇaṃ vā.

Uṇhapakatiko pariḷāhabahulakāyo. Sīlavidūsanena ahitāvahattā micchājīvavasena uppannaṃ asappāyaṃ. ‘‘Cīvarampi acetana’’ntiādinā cīvarassa viya kāyopi acetanoti kāyassa attasuññatāvibhāvanena ‘‘abbhantare’’tiādinā vuttamevatthaṃ paridīpento itarītarasantosassa kāraṇaṃ dasseti, tenāha ‘‘tasmā’’tiādi.

Catupañcagaṇṭhikāhatoti āhatacatupañcagaṇṭhiko, catupañcagaṇṭhikāhi vā āhato tathā.

Aṭṭhavidhopiatthoti aṭṭhavidhopi payojanaviseso mahāsivattheravādavasena ‘‘imassa kāyassa ṭhitiyā’’tiādinā (ma. ni. 1.23, 422; ma. ni. 2.387; a. ni. 2.341; 8.9; dha. sa. 1355; vibha. 518; mahāni. 206) nayena vutto daṭṭhabbo. Imasmiṃ pakkhe ‘‘neva davāyātiādinā (ma. ni. 1.23, 422; ma. ni. 2.387; a. ni. 8.9; dha. sa. 1355; vibha. 518; mahāni. 206) nayenā’’ti pana paṭikkhepaṅgadassanamukhena desanāya āgatattā vuttanti daṭṭhabbaṃ.

Pathavisandhārakajalassa taṃsandhārakavāyunā viya paribhuttassa āhārassa vāyodhātuyāva āsaye avaṭṭhānanti āha ‘‘vāyodhātuvaseneva tiṭṭhatī’’ti. Atiharatīti yāva mukhā abhiharati. Vītiharatīti tato kucchiyaṃ vīmissaṃ karonto harati. Atiharatīti vā mukhadvāraṃ atikkāmento harati. Vītiharatīti kucchigataṃ passato harati, parivattetīti aparāparaṃ cāreti. Ettha ca āhārassa dhāraṇaparivattanasañcuṇṇanavisosanāni pathavīdhātusahitā eva vāyodhātu karoti, na kevalāti tāni pathavīdhātuyāpi kiccabhāvena vuttāni. Allattañca anupāletīti yathā vāyodhātu ādīhi aññehi visosanaṃ na hoti, tathā allattañca anupāleti. Tejodhātūti gahaṇīsaṅkhātā tejodhātu. Sā hi antopaviṭṭhaṃ āhāraṃ paripāceti. Añjaso hotīti āhārassa pavesanādīnaṃ maggo hoti. Ābhujatīti pariyesanavasena, ajjhoharaṇajiṇṇājiṇṇatādipaṭisaṃvedanavasena ca āvajjeti, vijānātīti attho. Taṃtaṃvijānanassa paccayabhūtoyeva hi payogo ‘‘sammāpayogo’’ti vutto. Yena hi payogena pariyesanādi nipphajjati, so tabbisayavijānanampi nipphādeti nāma tadavinābhāvato. Atha vā sammāpayogaṃ sammāpaṭipatti manvāya āgamma ābhujati samannāharati. Ābhogapubbako hi sabbopi viññāṇabyāpāroti tathā vuttaṃ.

Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Pariyesanatoti gocaragāme bhikkhatthaṃ āhiṇḍanato. Paribhogatoti āhārassa paribhuñjanato. Āsayatoti pittādiāsayato. Āsayati ettha ekajjhaṃ pavattamānopi kammaphalavavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato sayati tiṭṭhati pavattatīti āsayo, āmāsayassa upari tiṭṭhanako pittādiko. Mariyādattho hi ayamākāro. Nidhānanti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti nidhānaṃ, āmāsayo. Tato nidhānato. Aparipakkatoti gahaṇīsaṅkhātena kammajatejena avipakkato. Paripakkatoti yathābhuttassa āhārasa vipakkabhāvato. Phalatoti nipphattito. Nissandatoti ito cito ca nissandanato. Sammakkhanatoti sabbaso makkhanato. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāya (visuddhi. ṭī. 1.294) gahetabbo.

Sarīrato sedā muccantīti vegasaṃdhāraṇena uppannapariḷāhato sarīrato sedā muccanti. Aññe ca rogā kaṇṇasūlabhagandarādayo. Aṭṭhāneti manussāmanussapariggahite ayuttaṭṭhāne khettadevāyatanādike. Kuddhā hi amanussā, manussāpi vā jīvitakkhayaṃ pāpenti. Nissaṭṭhattā neva attano, kassaci anissajjitattā, jigucchanīyattā ca na parassa. Udakatumbatoti veḷunāḷiādiudakabhājanato. Tanti chaḍḍitaudakaṃ.

Addhānairiyāpathā ciratarappavattikā dīghakālikā iriyāpathā. Majjhimā bhikkhācaraṇādivasena pavattā. Cuṇṇiyairiyāpathā vihāre, aññatthāpi ito cito ca parivattanādivasena pavattāti vadanti. ‘‘Gateti gamane’’ti pubbe abhikkamapaṭikkamaggahaṇena gamanenapi purato pacchato ca kāyassa abhiharaṇaṃ vuttanti idha gamanameva gahitanti keci.

Yasmā mahāsivattheravāde anantare anantare iriyāpathe pavattarūpārūpadhammānaṃ tattha tattheva nirodhadassanavasena sampajānakāritā gahitāti taṃ sampajaññavipassanācāravasena veditabbaṃ. Tena vuttaṃ ‘‘tayidaṃ mahāsivattherena vuttaṃ asammohadhuraṃ mahāsatipaṭṭhānasutte adhippeta’’nti. Imasmiṃ pana sāmaññaphale sabbampi catubbidhaṃ sampajaññaṃ labbhati yāvadeva sāmaññaphalavisesadassanaparattā imissā desanāya. ‘‘Satisampayuttassevā’’ti idaṃ yathā sampajaññassa kiccato padhānatā gahitā, evaṃ satiyā pīti dassanatthaṃ vuttaṃ, na satiyā sabbhāvamattadassanatthaṃ. Na hi kadāci satirahitā ñāṇappavatti atthi. ‘‘Etassa hi padassa ayaṃ vitthāro’’ti iminā satiyā ñāṇena samadhurataṃyeva vibhāveti. Etānipadānīti ‘‘abhikkante paṭikkante sampajānakārī hotī’’tiādīni padāni. Vibhattānevāti visuṃ katvā vibhattāniyeva, imināpi sampajaññassa viya satiyāpettha padhānatameva vibhāveti.

Majjhimabhāṇakā pana bhaṇanti – eko bhikkhu gacchanto aññaṃ cintento aññaṃ vitakkento gacchati, eko kammaṭṭhānaṃ avissajjetvāva gacchati. Tathā eko tiṭṭhanto…pe… nisīdanto…pe… sayanto aññaṃ cintento aññaṃ vitakkento sayati, eko kammaṭṭhānaṃ avissajjetvāva sayati, ettakena pana na pākaṭaṃ hotīti caṅkamanena dīpenti. Yo hi bhikkhu caṅkamaṃ otaritvā ca caṅkamanakoṭiyaṃ ṭhito pariggaṇhāti ‘‘pācīnacaṅkamanakoṭiyaṃ pavattā rūpārūpadhammā pacchimacaṅkamanakoṭiṃ appatvā ettheva niruddhā, pacchimacaṅkamanakoṭiyaṃ pavattāpi pācīnacaṅkamanakoṭiṃ appatvā ettheva niruddhā, caṅkamanamajjhe pavattā ubho koṭiyo appatvā ettheva niruddhā, caṅkamane pavattā rūpārūpadhammā ṭhānaṃ appatvā ettheva niruddhā, ṭhāne pavattā nisajjaṃ appatvā ettheva niruddhā, nisajjāya pavattā sayanaṃ appatvā ettheva niruddhā’’ti evaṃ pariggaṇhanto pariggaṇhantoyeva bhavaṅgaṃ otarati. Uṭṭhahanto kammaṭṭhānaṃ gahetvāva uṭṭhahati, ayaṃ bhikkhu gatādīsu sampajānakārī nāma hotīti . Evampi na sotte kammaṭṭhānaṃ avibhūtaṃ hoti, tasmā bhikkhu yāva sakkoti, tāva caṅkamitvā ṭhatvā nisīditvā sayamāno evaṃ pariggahetvā sayati ‘‘kāyo acetano, mañco acetano, kāyo na jānāti ‘ahaṃ mañce sayito’ti, mañco na jānāti ‘mayi kāyo sayito’ti, acetano kāyo acetane mañce sayito’’ti evaṃ pariggaṇhanto eva cittaṃ bhavaṅge otāreti. Pabujjhanto kammaṭṭhānaṃ gahetvāva pabujjhati, ayaṃ sotte sampajānakārī nāma hoti. Kāyādīkiriyānibbattanena tammayattā, āvajjanakiriyā samuṭṭhitattā ca javanaṃ sabbampi vā chadvārappavattaṃ kiriyamayapavattaṃ nāma. Tasmiṃ sati jāgaritaṃ nāma hotīti pariggaṇhanto jāgarite sampajānakārī nāma. Api ca rattindivaṃ cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite sampajānakārī nāma hoti. Vimuttāyatanasīsena dhammaṃ desentopi battiṃsatiracchānakathaṃ pahāya dasakathāvatthunissitasappāyakathaṃ kathentopi bhāsite sampajānakārī nāma. Aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ manasikāraṃ pavattentopi dutiyaṃ jhānaṃ samāpannopi tuṇhībhāve sampajānakārī nāma. Dutiyañhi jhānaṃ vacīsaṅkhāravirahato visesato tuṇhībhāvo nāmāti. Evanti vuttappakārena, sattasupi ṭhānesu catudhāti attho.

Santosakathāvaṇṇanā

215. Yassa santosassa attani atthitāya bhikkhu ‘‘santuṭṭho’’ti vuccati, taṃ dassento ‘‘itarītarapaccayasantosena samannāgato’’ti āha. Cīvarādi yattha katthaci paccaye santussanena samaṅgībhūtoti attho. Atha vā itaraṃ vuccati hīnaṃ paṇītato aññattā, tathā paṇītaṃ itaraṃ hīnato aññattā. Apekkhāsiddhā hi itaratāti. Iti yena dhammena hīnena vā paṇītena vā cīvarādipaccayena santussati, so tathā pavatto alobho itarītarapaccayasantoso, tena samannāgato. Yathālābhaṃ attano lābhānurūpaṃ santoso yathālābhasantoso. Sesadvayepi eseva nayo. Labbhatīti vā lābho, yo yo lābho yathālābhaṃ, tena santoso yathālābhasantoso.Balanti kāyabalaṃ. Sāruppanti pakatidubbalādīnaṃ anucchavikatā.

Yathāladdhato aññassa apatthanā nāma siyā appicchatāyapi pavattiākāroti tato vinivattitameva santosassa sarūpaṃ dassento ‘‘labhantopi na gaṇhātī’’ti āha. Taṃ parivattetvāti pakatidubbalādīnaṃ garucīvaraṃ na phāsubhāvāvahaṃ, sarīrakhedāvahañca hotīti payojanavasena, na atricchatādivasena taṃ parivattetvā. Lahukacīvaraparibhogo na santosavirodhīti āha ‘‘lahukena yāpentopi santuṭṭhova hotī’’ti. Mahagghaṃ cīvaraṃ bahūni vā cīvarāni labhitvāpi tāni vissajjetvā tadaññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti āha ‘‘tesaṃ…pe… dhārentopi santuṭṭhova hotī’’ti. Evaṃ sesapaccayepi yathābalayathāsāruppaniddesesu api-saddaggahaṇe adhippāyo veditabbo.

Muttaharītakanti gomuttaparibhāvitaṃ, pūtibhāvena vā chaḍḍitaṃ harītakaṃ. Buddhādīhi vaṇṇitanti ‘‘pūtimuttabhesajjaṃ nissāya pabbajjā’’tiādinā (mahāva. 73, 128) sammāsambuddhādīhi pasatthaṃ. Appicchatāsantuṭṭhīsu bhikkhū niyojento paramasantuṭṭhova hoti paramena ukkaṃsagatena santosena samannāgatattā.

Kāyaṃ pariharanti posentīti kāyaparihārikā. Tathā kucchiparihārikā veditabbā. Kucchiparihārikatā ca ajjhoharaṇena sarīrassa ṭhitiyā upakārakatāvasena icchitāti bahiddhāva kāyassa upakārakatāvasena kāyaparihārikatā daṭṭhabbā.

Parikkhāramattāti parikkhāraggahaṇaṃ. Tatraṭṭhakapaccattharaṇanti attanā anadhiṭṭhahitvā tattheva tiṭṭhanakapaccattharaṇaṃ . Paccattharaṇādīnañcettha navamādibhāvo yathāvuttapaṭipāṭiyā daṭṭhabbo, na tesaṃ tathā patiniyatabhāvato. Kasmā? Tathā nadhāraṇato. Dupposabhāvena mahāgajā viyāti mahāgajā. Yadi itarepi appicchatādisabhāvā, kiṃ tesampi vasena ayaṃ desanā icchitāti? Noti āha ‘‘bhagavā panā’’tiādi. Kāyaparihāro payojanaṃ etenāti kāyaparihārikaṃ. Tenāha ‘‘kāyaṃ pariharaṇamattakenā’’ti.

Catūsu disāsu sukhavihāratāya sukhavihāraṭṭhānabhūtā catasso disā etassāti catuddiso catuddiso eva cātuddiso. Tāsu eva katthaci satte vā saṅkhāre vā bhayena na paṭihanati, sayaṃ vā tena na paṭihaññatīti appaṭigho. Santussamāno itarītarenāti uccāvacena paccayena sakena, santena, samameva ca tussanako. Paricca sayanti, kāyacittāni parisayanti abhibhavantīti parissayā, sīhabyagghādayo, kāmacchandādayo ca, te parissaye adhivāsanakhantiyā vinayādīhi ca sahitā khantā, abhibhavitā ca. Thaddhabhāvakarabhayābhāvena achambhī. Eko careti ekākī hutvā carituṃ sakkuṇeyya. Khaggavisāṇakappoti tāya eva ekavihāritāya khaggamigasiṅgasamo.

Asañjātavātābhighātehi siyā sakuṇo apakkhakoti ‘‘pakkhī sakuṇo’’ti visesetvā vutto.

Nīvaraṇappahānakathāvaṇṇanā

216.Vattabbataṃ āpajjatīti ‘‘asukassa bhikkhuno araññe tiracchānagatānaṃ viya, vanacarakānaṃ viya ca nivāsamattameva, na pana araññavāsānucchavikā kāci sammāpaṭipattī’’ti apavādavasena vattabbataṃ, āraññakehi vā tiracchānagatehi, vanacaravisabhāgajanehi vā saddhiṃ vippaṭipattivasena vattabbataṃ āpajjati. Kāḷakasadisattā kāḷakaṃ, thullavajjaṃ. Tilakasadisattā tilakaṃ, aṇumattavajjaṃ.

Vivittanti janavivittaṃ. Tenāha ‘‘suñña’’nti. Taṃ pana janasaddaghosābhāveneva veditabbaṃ saddakaṇṭakattā jhānassāti āha ‘‘appasaddaṃ appanigghosanti attho’’ti. Etadevāti nissaddataṃyeva. Vihāro pākāraparicchinno sakalo āvāso. Aḍḍhayogoti dīghapāsādo, ‘‘garuḷasaṇṭhānapāsādo’’tipi vadanti. Pāsādoti caturassapāsādo. Hammiyaṃ muṇḍacchadanapāsādo . Aṭṭo paṭirājūnaṃ paṭibāhanayoggo catupañcabhūmako patissayaviseso. Māḷo ekakūṭasaṅgahito anekakoṇavanto patissayaviseso. Aparo nayo vihāro nāma dīghamukhapāsādo. Aḍḍhayogo ekapassacchadanakasenāsanaṃ. Tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā, tena taṃ ekapassachadanakaṃ hoti. Pāsādo nāma āyatacaturassapāsādo. Hammiyaṃ muṇḍacchadanakaṃ candikaṅgaṇayuttaṃ. Guhā nāma kevalā pabbataguhā. Leṇaṃ dvārabaddhaṃ pabbhāraṃ. Sesaṃ vuttanayameva. Maṇḍapoti sākhāmaṇḍapo.

Vihārasenāsananti patissayabhūtaṃ senāsanaṃ. Mañcapīṭhasenāsananti mañcapīṭhañceva mañcapīṭhasambandhasenāsanañca. Cimilikādi santharitabbato santhatasenāsanaṃ. Abhisaṅkharaṇābhāvato sayanassa nisajjāya ca kevalaṃ okāsabhūtaṃ senāsanaṃ. ‘‘Vivittaṃ senāsana’’nti iminā senāsanaggahaṇena saṅgahitameva sāmaññajotanābhāvato.

Yadi evaṃ kasmā ‘‘arañña’’ntiādi vuttanti āha ‘‘ima panā’’tiādi. ‘‘Bhikkhunīnaṃ vasena āgata’’nti idaṃ vinaye tathā āgatataṃ sandhāya vuttaṃ, abhidhammepi pana ‘‘araññanti nikkhamitvā bahi indakhīlā, sabbametaṃ arañña’’nti (vibha. 529) āgatameva. Tattha hi yaṃ na gāmapadesantogadhaṃ, taṃ ‘‘arañña’’nti nippariyāyavasena tathā vuttaṃ. Dhutaṅganiddese (visuddhi. 1.31) yaṃ vuttaṃ, taṃ yuttaṃ,tasmā tattha vuttanayena gahetabbanti adhippāyo. Rukkhamūlanti rukkhasamīpaṃ. Vuttañhetaṃ ‘‘yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni nipatanti, ettāvatā rukkhamūla’’nti. Sela-saddo avisesato pabbatapariyāyoti katvā vuttaṃ ‘‘pabbatanti sela’’nti, na silāmayameva, paṃsumayādiko tividhopi pabbato evāti. Vivaranti dvinnaṃ pabbatānaṃ mitho āsannatare ṭhitānaṃ ovarakādisadisaṃ vivaraṃ, ekasmiṃyeva vā pabbate. Umaṅgasadisanti suduṅgāsadisaṃ. Manussānaṃ anupacāraṭṭhānanti pakatisañcāravasena manussehi na sañcaritabbaṭṭhānaṃ. Ādi-saddena ‘‘vanapatthanti vanasaṇṭhānametaṃ senāsanānaṃ adhivacanaṃ, vanapatthanti bhīsanakānametaṃ, vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ, vanapatthanti na manussūpacārānametaṃ, vanapatthanti durabhisambhavānametaṃ senāsanānaṃ adhivacana’’nti (vibha. 531) imaṃ pāḷisesaṃ saṅgaṇhāti. Acchannanti kenaci chadanena antamaso rukkhasākhāyapi na chāditaṃ. Nikkaḍḍhitvāti nīharitvā. Pabbhāraleṇasadiseti pabbhārasadise leṇasadise ca.

Piṇḍapātapariyesanaṃ piṇḍapāto uttarapadalopenāti āha ‘‘piṇḍapātapariyesanato paṭikkanto’’ti . Pallaṅkanti ettha parisaddo ‘‘samantato’’ti etassa atthe, tasmā vāmoruñca dakkhiṇoruñca samaṃ ṭhapetvā ubho pāde aññamaññaṃ sambandhitvā nisajjā pallaṅkanti āha ‘‘samantato ūrubaddhāsana’’nti. Ūrūnaṃ bandhanavasena nisajjā pallaṅkaṃ. Ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, evaṃ ubho pāde ābhugge bhañjite katvā, taṃ pana ubhinnaṃ pādānaṃ tathā sambandhatākaraṇanti āha ‘‘bandhitvā’’ti.

Heṭṭhimakāyassa ca anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti ‘‘ujuṃ kāya’’nti ettha kāya-saddo uparimakāyavisayoti āha ‘‘uparimaṃ sarīraṃ ujuṃ ṭhapetvā’’ti. Taṃ pana ujukaṭhapanaṃ sarūpato, payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Na paṇamantīti na onamanti. Na paripatatīti na vigacchati vīthiṃ na laṅgheti. Tato eva pubbenāparaṃ visesappattiyā kammaṭṭhānaṃ vuḍḍhiṃ phātiṃ vepullaṃ upagacchati. Parimukhanti ettha parisaddo abhi-saddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Samīpattho vā parisaddoti dassento ‘‘mukhasamīpe vā katvā’’ti āha. Ettha ca yathā ‘‘vivittaṃ senāsanaṃ bhajatī’’tiādinā bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ ‘‘nisīdatī’’ti iminā alīnānuddhaccapakkhiyo santo iriyāpatho dassito. ‘‘Pallaṅkaṃ ābhujitvā’’ti iminā nisajjāya daḷhabhāvo, ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti iminā ārammaṇapariggahūpāyo. Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu viya. Mukhanti niyyānaṭṭho ‘‘suññatavimokkhamukha’’ntiādīsu viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho, tasmā pariggahitaniyyānanti sabbathā gahitāsammosaṃ paricattasammosaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho.

217. Abhijjhāyati gijjhati abhikaṅkhati etāyāti abhijjhā, lobho. Lujjanaṭṭhenāti bhijjanaṭṭhena, khaṇe khaṇe bhijjanaṭṭhenāti attho. Vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ, na paṭipakkhānaṃ suppahīnatā. ‘‘Pahīnattā’’ti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatattā. Tathāpi nayidaṃ cakkhuviññāṇaṃ viya sabhāvato vigatābhijjhaṃ, atha kho bhāvanāvasena, tenāha ‘‘na cakkhuviññāṇasadisenā’’ti. Eseva nayoti yathā imassa cittassa bhāvanāya paribhāvitattā vigatābhijjhatā, evaṃ abyāpannaṃ vigatathinamiddhaṃ anuddhataṃ nibbicikicchañcāti attho. Purimapakatinti parisuddhapaṇḍarasabhāvaṃ. ‘‘Yā cittassa akalyatāti’’ādinā (dha. sa. 1162; vibha. 546) thinassa, ‘‘yā kāyassa akalyatā’’tiādinā (dha. sa. 1163; vibha. 546) ca middhassa abhidhamme niddiṭṭhattā vuttaṃ ‘‘thinaṃ cittagelaññaṃ, middhaṃ cetasikagelañña’’nti. Satipi aññamaññaṃ avippayoge cittakāyalahutādīnaṃ viya cittacetasikānaṃ yathākammaṃ taṃ taṃ visesassa yā tesaṃ akalyatādīnaṃ visesappaccayatā, ayametesaṃ sabhāvoti daṭṭhabbaṃ. Ālokasaññīti ettha atisayatthavisiṭṭhaatthi atthāvabodhako ayamīkāroti dassento āha ‘‘rattimpi…pe… samannāgato’’ti. Idaṃ ubhayanti satisampajaññamāha. Atikkamitvā vikkhambhanavasena pajahitvā. ‘‘Kathamida’’nti pavattiyā kathaṅkathā, vicikicchā. Sā etassa atthīti kathaṅkathī, na kathaṅkathīti akathaṃkathī, nibbicikiccho. Lakkhaṇādibhedatoti ettha ādi-saddena paccayapahānapahāyakādīnampi saṅgaho daṭṭhabbo. Tepi hi bhedato vattabbāti.

218.Tesanti iṇavasena gahitadhanānaṃ. Pariyantoti dātabbaseso. So balavapāmojjaṃ labhati ‘‘iṇapalibodhato muttomhī’’ti. Somanassaṃ adhigacchati ‘‘jīvikānimittaṃ atthī’’ti.

219.Visabhāgavedanuppattiyāti dukkhavedanuppattiyā. Dukkhavedanā hi sukhavedanāya kusalavipākasantānassa virodhitāya visabhāgā. Catuiriyāpathaṃ chindantoti catubbidhampi iriyāpathappavattiṃ pacchindanto. Byādhiko hi yathā ṭhānagamanesu asamattho, evaṃ nisajjādīsupi asamattho hoti. Ābādhetīti pīḷeti. Vātādīnaṃ vikāro visamāvatthā byādhīti āha ‘‘taṃsamuṭṭhānena dukkhena dukkhito’’ti. Dukkhavedanāya pana byādhibhāve mūlabyādhinā ābādhiko ādito bādhatīti katvā. Anubandhabyādhinā dukkhito aparāparaṃ sañjātadukkhoti katvā. Gilānoti dhātusaṅkhayena parikkhīṇasarīro. Appamattakaṃ vā balaṃ balamattā. Tadubhayanti pāmojjaṃ, somanassañca. Tattha labhetha pāmojjaṃ ‘‘rogato muttomhī’’ti. Adhigaccheyya somanassaṃ ‘‘atthi me kāye bala’’nti.

220.Sesanti ‘‘tassa hi ‘bandhanā muttomhī’ti āvajjayato tadubhayaṃ hoti. Tena vutta’’nti evamādi. Vuttanayenevāti paṭhamadutiyapadesu vuttanayeneva. Sabbapadesūti avasiṭṭhapadesu tatiyādīsu koṭṭhāsesu.

221-222.Na attani adhīnoti na attāyatto. Parādhīnoti parāyatto. Aparādhīnatāya bhujo viya attano kicce esitabboti bhujisso. Savasoti āha ‘‘attano santako’’ti. Anudakatāya kaṃ pānīyaṃ tārenti etthāti kantāroti āha ‘‘nirudakaṃ dīghamagga’’nti.

223.Tatrāti tasmiṃ dassane. Ayanti idāni vuccamānā sadisatā. Yena iṇādīnaṃ upamābhāvo, kāmacchandādīnañca upameyyabhāvo hoti, so nesaṃ upamopameyyasambandho sadisatāti daṭṭhabbaṃ. Yo yamhi kāmacchandena rajjatīti yo puggalo yamhi kāmarāgassa vatthubhūte puggale kāmacchandavasena ratto hoti. Taṃ vatthuṃ gaṇhātīti taṃ taṇhāvatthuṃ ‘‘mameta’’nti gaṇhāti.

Upaddavethāti upaddavaṃ karotha.

Nakkhattassāti mahassa. Muttoti bandhanato mutto.

Vinaye apakataññunāti vinayakkame akusalena. So hi kappiyākappiyaṃ yāthāvato na jānāti. Tenāha ‘‘kismiñcidevā’’tiādi.

Gacchatipīti thokaṃ thokaṃ gacchatipi. Gacchanto pana tāya eva ussaṅkitaparisaṅkitatāya tattha tattha tiṭṭhatipi. Īdise kantāre gato ‘‘ko jānāti kiṃ bhavissatī’’ti nivattatipi, tasmā gataṭṭhānato agataṭṭhānameva bahutaraṃ hoti. Saddhāya gaṇhituṃ saddheyyaṃ vatthuṃ ‘‘idameva’’nti saddahituṃ na sakkoti. Atthi natthīti ‘‘atthi nu kho, natthi nu kho’’ti. Araññaṃ paviṭṭhassa ādimhi eva sappanaṃ āsappanaṃ. Pari parito, uparūpari vā sappanaṃ parisappanaṃ. Ubhayenapi tattheva paribbhamanaṃ vadati. Tenāha ‘‘apariyogāhana’’nti. Chambhitattanti araññasaññāya uppannaṃ chambhitabhāvaṃ, utrāsanti attho.

224.Tatrāyaṃ sadisatāti etthāpi vuttanayānusārena sadisatā veditabbā. Yadaggena hi kāmacchandādayo iṇādisadisā, tadaggena tesaṃ pahānaṃ āṇaṇyādisadisaṃ abhāvoti katvā. Cha dhammeti asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Bhāvetvāti brūhetvā. Mahāsatipaṭṭhāne (dī. ni. 2.372-374) vaṇṇayissāma tatthassa anuppannānuppādanauppannapahānādivibhāvanavasena savisesaṃ pāḷiyā āgatattā. Esa nayo byāpādādippahānakabhāvepi. Paravatthumhīti ārammaṇabhūte parasmiṃ vatthusmiṃ.

Anatthakaroti attano parassa ca anatthāvaho. Cha dhammeti mettānimittassa uggaho, mettābhāvanānuyogo , kammassakatā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Tatthevāti mahāsatipaṭṭhāneyeva (dī. ni. 2.372-374). Cārittasīlaṃ uddissa paññattasikkhāpadaṃ ācārapaṇṇatti.

Bandhanāgāraṃ pavesitattā aladdhanakkhattānubhavo puriso ‘‘nakkhattadivase bandhanāgāraṃ pavesito puriso’’ti vutto, nakkhattadivase eva vā tadananubhavanatthaṃ tathā kato. Mahāanatthakaranti diṭṭhadhammikādiatthahāpanamukhena mahato anatthassa kārakaṃ. Cha dhammeti atibhojane nanimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti ime cha dhamme.

Uddhaccakukkucce mahāanatthakaranti parāyattatāpādanato vuttanayena mahato anatthassa kārakanti. Attho cha dhammeti bahussutatā, paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā, kalyāṇamittatā, sappāyakathāti ime cha dhamme.

Balavāti paccatthikavidhamanasamatthena balena balavā. Sajjāvudhoti sannaddhadhanuādiāvudho. Sūravīrasevakajanavasena saparivāro. Tanti yathāvuttaṃ purisaṃ. Balavantatāya, sajjāvudhatāya, saparivāratāya ca corā dūratova disvā palāyeyyuṃ. Anatthakārikāti sammāpaṭipattiyā vibandhakaraṇato vuttanayena anatthakārikā. Cha dhammeti bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme. Yathā bāhusaccādīni uddhaccakukkuccassa pahānāya saṃvattanti, evaṃ vicikicchāya pīti idhāpi bahussutatādayo gahitā. Kalyāṇamittatā sappāyakathā viya pañcannaṃ, tasmā tassa tassa anucchavikasevanatā veditabbā. Sammāpaṭipattiyā appaṭipattinimittatāmukhena vicikicchā micchāpaṭipattimeva paribrūhetīti tassā pahānaṃ duccaritavidhūnanūpāyoti āha ‘‘duccaritakantāraṃ nittharitvā’’tiādi.

225.Pāmojjaṃ nāma taruṇapīti, sā kathañcipi tuṭṭhāvatthāti āha ‘‘pāmojjaṃ jāyatīti tuṭṭhākāro jāyatī’’ti. Tuṭṭhassāti okkantikabhāvappattāya pītiyā vasena tuṭṭhassa. Attano savipphārikatāya, attasamuṭṭhānapaṇītarūpuppattiyā ca sakalasarīraṃ khobhayamānā pharaṇalakkhaṇā pīti jāyati. Pītisahitaṃ pīti uttarapadalopena, kiṃ pana taṃ ? Mano. Pīti mano etassāti pītimano, tassa pītimanassa. Tayidaṃ atthamattameva dassento ‘‘pītisampayuttacittassā’’ti āha. Kāyoti idha arūpakalāpo adhippeto, na vedanādikkhandhattayamevāti āha ‘‘nāmakāyo passambhatī’’ti, passaddhidvayassa pītivasenettha passambhanaṃ adhippetaṃ. Vigatadarathoti pahīnauddhaccādikilesadaratho. Vuttappakārāya pubbabhāgabhāvanāya vasena cetasikasukhaṃ paṭisaṃvedentoyeva taṃsamuṭṭhānapaṇītarūpaphuṭṭhasarīratāya kāyikampi sukhaṃ vedetīti āha ‘‘kāyikampi cetasikampi sukhaṃ vedayatī’’ti. Imināti ‘‘sukhaṃ paṭisaṃvedetī’’ti evaṃ vuttena. Saṃkilesapakkhato nikkhantattā, paṭhamajjhānapakkhikattā ca nekkhammasukhena. Sukhitassāti sukhino.

Paṭhamajjhānakathāvaṇṇanā

226. ‘‘Cittaṃ samādhiyatī’’ti etena upacāravasenapi appanāvasenapi cittassa samādhānaṃ kathitaṃ. Evaṃ sante ‘‘so vivicceva kāmehī’’tiādikā desanā kimatthiyāti āha ‘‘so vivicceva kāmehi…pe… vutta’’nti. Tattha uparivisesadassanatthanti paṭhamajjhānādiuparivattabbavisesadassanatthaṃ. Na hi upacārasamādhisamadhigamena vinā paṭhamajjhānādiviseso samadhigantuṃ sakkā. Pāmojjuppādādīhi kāraṇaparamparā dutiyajjhānādisamadhigamepi icchitabbāva paṭipadāñāṇadassanavisuddhi viya dutiyamaggādisamadhigameti daṭṭhabbaṃ. Tassa samādhinoti ‘‘sukhino cittaṃ samādhiyatī’’ti evaṃ sādhāraṇavasena vutto yo appanālakkhaṇo, tassa samādhino. Pabhedadassanatthanti dutiyajjhānādivibhāgassa ceva abhiññādivibhāgassa ca pabhedadassanatthaṃ. Karo vuccati pupphasambhavaṃ gabbhāsaye karīyatīti katvā, karato jāto kāyo karajakāyo, tadupasanissayo catusantatirūpasamudāyo. Kāmaṃ nāmakāyopi vivekajena pītisukhena tathāladdhupakāro, ‘‘abhisandetī’’tiādivacanato pana rūpakāyo idhādhippetoti āha ‘‘imaṃ karajakāya’’nti. Abhisandetīti abhisandanaṃ karoti. Taṃ pana jhānamayena pītisukhena karajakāyassa tintabhāvāpādanaṃ, sabbatthakameva lūkhabhāvāpanayananti āha ‘‘temetī’’tiādi, tayidaṃ abhisandanaṃ atthato yathāvuttapītisukhasamuṭṭhānehi paṇītarūpehi kāyassa parippharaṇaṃ daṭṭhabbaṃ. ‘‘Parisandetī’’tiādīsupi eseva nayo. Sabbaṃ etassa atthīti sabbavā, tassa sabbāvato. Avayavāvayavisambandhe avayavini sāmivacananti avayavīvisayo sabba-saddo, tasmā vuttaṃ ‘‘sabbakoṭṭhāsavato’’ti. Aphuṭaṃnāma na hoti yattha yattha kammajarūpaṃ, tattha tattha cittajarūpassa abhibyāpanato. Tenāha ‘‘upādinnakasantatī’’tiādi.

227.Chekoti kusalo. Taṃ panassa kosallaṃ nhāniyacuṇṇānaṃ sannane piṇḍīkaraṇe ca samatthatāvasena veditabbanti āha ‘‘paṭibalo’’tiādi. Kaṃsa-saddo ‘‘mahatiyā kaṃsapātiyā’’tiādīsu suvaṇṇe āgato.

‘‘Kaṃso upahato yathā’’tiādīsu (dha. pa. 134) kittimalohe, katthaci paṇṇattimatte ‘‘upakaṃso nāma rājāpi mahākaṃsassa atrajo’’tiādi, [jā. aṭṭha. 4.10 ghaṭapaṇḍitajātakavaṇṇanāyaṃ (atthato samānaṃ)] idha pana yattha katthaci loheti āha ‘‘yena kenaci lohena katabhājane’’ti. Snehānugatāti udakasinehena anupavisanavasena gatā upagatā. Snehaparetāti udakasinehena parito gatā samantato phuṭṭhā, tato eva santarabāhirā phuṭṭhā sinehena, etena sabbaso udakena temitabhāvamāha. ‘‘Na ca paggharaṇī’’ti etena tintassapi tassa ghanathaddhabhāvaṃ vadati. Tenāha ‘‘na ca binduṃ bindu’’ntiādi.

Dutiyajjhānakathāvaṇṇanā

229. Tāhi tāhi udakasirāhi ubbhijjatīti ubbhidaṃ, ubbhidaṃ udakaṃ etassāti ubbhidodako. Ubbhinnaudakoti nadītīre khatakūpako viya ubbhijjanakaudako. Uggacchanakaudakoti dhārāvasena uṭṭhahanaudako. Kasmā panettha ubbhidodakova rahado gahito, na itaroti āha ‘‘heṭṭhā uggacchanaudakañhī’’tiādi. Dhārānipātapubbuḷakehīti dhārānipātehi udakapubbuḷakehi ca, ‘‘pheṇapaṭalehi cā’’ti vattabbaṃ. Sannisinnamevāti aparikkhobhatāya niccalameva, suppasannamevāti adhippāyo. Sesanti ‘‘abhisandetī’’tiādikaṃ.

Tatiyajjhānakathāvaṇṇanā

231.Uppalānīti uppalagacchāni. Setarattanīlesūti uppalesu, setuppalarattuppalanīluppalesūti attho. Yaṃ kiñci uppalaṃ uppalameva sāmaññagahaṇato . Satapattanti ettha sata-saddo bahupariyāyo ‘‘satagghī’’tiādīsu viya, tena anekasatapattassapi saṅgaho siddho hoti. Loke pana ‘‘rattaṃ padumaṃ, setaṃ puṇḍarīka’’ntipi vuccati. Yāva aggā, yāva ca mūlā udakena abhisandanādisambhavadassanatthaṃ udakānuggataggahaṇaṃ. Idha uppalādīni viya karajakāyo, udakaṃ viya tatiyajjhānasukhaṃ.

Catutthajjhānakathāvaṇṇanā

233. Yasmā ‘‘parisuddhena cetasā’’ti catutthajjhānacittamāha, tañca rāgādiupakkilesāpagamanato nirupakkilesaṃ nimmalaṃ, tasmā āha ‘‘nirupakkilesaṭṭhena parisuddha’’nti. Yasmā pana pārisuddhiyā eva paccayavisesena pavattiviseso pariyodātatā suvaṇṇassa nighaṃsanena pabhassaratā viya, tasmā āha ‘‘pabhassaraṭṭhena pariyodātanti veditabba’’nti. Idanti odātavacanaṃ. Utupharaṇatthanti uṇhautuno pharaṇadassanatthaṃ. Utupharaṇaṃ na hoti savisesanti adhippāyo, tenāha ‘‘taṅkhaṇa…pe… balavaṃ hotī’’ti. Vatthaṃ viya karajakāyoti yogino karajakāyo vatthaṃ viya daṭṭhabbo utupharaṇasadisena catutthajjhānasukhena pharitabbattā. Purisassa sarīraṃ viya catutthajjhānaṃ daṭṭhabbaṃ utupharaṇaṭṭhāniyassa sukhassa nissayabhāvato, tenāha ‘‘tasmā’’tiādi. Ettha ca ‘‘parisuddhena cetasā’’ti ceto gahaṇena jhānasukhaṃ vuttanti daṭṭhabbaṃ, tenāha ‘‘utupharaṇaṃ viya catutthajjhānasukha’’nti. Nanu ca catutthajjhāne sukhameva natthīti? Saccaṃ natthi sātalakkhaṇasantasabhāvattā panettha upekkhā ‘‘sukha’’nti adhippetā. Tena vuttaṃ sammohavinodaniyaṃ ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti. (Vibha. aṭṭha. 232; visuddhi. 2.644; paṭi. ma. 105, mahāni. aṭṭha. 27)

Na arūpajjhānalābhīti na veditabbo avinābhāvato, tenāha ‘‘na hī’’tiādi. Tattha cuddasahākārehīti kasiṇānulomato, kasiṇapaṭilomato, kasiṇānulomapaṭilomato, jhānānulomato, jhānapaṭilomato, jhānānulomapaṭilomato, jhānukkantikato, kasiṇukkantikato, jhānakasiṇukkantikato, aṅgasaṅkantito, ārammaṇasaṅkantito, aṅgārammaṇasaṅkantito, aṅgavavatthānato , ārammaṇavavatthānatoti imehi cuddasahākārehi. Satipi jhānesu āvajjanādivasībhāve ayaṃ vasībhāvo abhiññānibbattane ekantena icchitabboti dassento āha ‘‘na hi…pe… hotī’’ti. Svāyaṃ nayo arūpasamāpattīhi vinā na ijjhatīti tāyapettha avinābhāvo veditabbo. Yadi evaṃ kasmā pāḷiyaṃ na āruppajjhānāni āgatānīti? Visesato ca rūpāvacaracatutthajjhānapādakattā sabbābhiññānaṃ tadantogadhā katvā tāya desitā, na arūpāvacarajjhānānaṃ idha anupayogato, tenāha ‘‘arūpajjhānāni āharitvā kathetabbānī’’ti.

Vipassanāñāṇakathāvaṇṇanā

234.Sesanti ‘‘evaṃ samāhite citte’’tiādīsu vattabbaṃ. Ñeyyaṃ jānātīti ñāṇaṃ, taṃ pana ñeyyaṃ paccakkhaṃ katvā passatīti dassanaṃ, ñāṇameva dassananti ñāṇadassanaṃ. Tayidaṃ ñāṇadassanapadaṃ sāsane aññattha ñāṇavisese nirūḷhaṃ, taṃ sabbaṃ atthuddhāravasena dassento ‘‘ñāṇadassananti maggañāṇampi vuccatī’’tiādimāha. Yasmā vipassanāñāṇaṃ tebhūmakasaṅkhāre aniccādito jānāti, bhaṅgānupassanato paṭṭhāya paccakkhato ca te passati tasmā āha ‘‘idha pana…pe… ñāṇadassananti vutta’’nti.

Abhinīharatīti vuttanayena aṭṭhaṅgasamannāgate tasmiṃ citte vipassanākkamena jāte vipassanābhimukhaṃ peseti, tenāha ‘‘vipassanā…pe… karotī’’ti. Tadabhimukhabhāvo eva hissa tanninnatādikaratā. Vuttoyeva brahmajāle. Odanakummāsehi upacīyatīti odanakummāsūpacayo. Aniccadhammoti pabhaṅgutāya addhuvasabhāvo. Duggandhavighātatthāyāti sarīre duggandhassa vigamāya. Ucchādanadhammoti ucchādetabbatāsabhāvo. Ucchādanena hi sarīre sedagūthapittasemhādidhātukkhobhagarubhāvaduggandhānaṃ apagamo hoti. Mahāsambāhanaṃ mallādīnaṃ bāhuvaḍḍhanādiatthaṃ hotīti ‘‘khuddakasambāhanenā’’ti vuttaṃ. Parimaddanadhammoti parimadditabbatāsabhāvo. Bhijjati ceva vikirati cāti aniccatāvasena bhijjati ca bhinnañca kiñci payojanaṃ asādhentaṃ vippakiṇṇañca hoti. Rūpīti attano paccayabhūtena utuāhāralakkhaṇena rūpavāti ayamettha attho icchitoti āha ‘‘chahi padehi samudayo kathito’’ti. Saṃsagge hi ayamīkāro. Saṇṭhānasampādanampi tathārūparūpuppādaneneva hotīti ucchādanaparimaddanapadehipi samudayo kathitoti vuttaṃ. Evaṃ navahi yathārahaṃ kāye samudayavayadhammānupassitā dassitā. Nissitañca chaṭṭhavatthunissitattā vipassanāñāṇassa. Paṭibaddhañca tena vinā appavattanato, kāyasaññitānaṃ rūpadhammānaṃ ārammaṇakaraṇato ca.

235. Suṭṭhu bhāti obhāsatīti subho, pabhāsampattiyāpi maṇino bhaddatāti āha ‘‘subhoti sundaro’’ti. Kuruvindajāti ādijātivisesopi maṇino ākaraparisuddhimūlako evāti āha ‘‘parisuddhākarasamuṭṭhito’’ti dosanīharaṇavasena parikammanipphattīti āha ‘‘suṭṭhu kataparikammo apanītapāsāṇasakkharo’’ti. Chaviyā saṇhabhāvenassa acchatā, na saṅghātassāti āha ‘‘acchoti tanucchavī’’ti, tenāha ‘‘vippasanno’’ti. Dhovanavedhanādīhīti catūsu pāsāṇesu dhovanena ceva kāḷakādiapaharaṇatthāya suttena āvunanatthāya ca vijjhanena. Tāpasaṇhakaraṇādīnaṃ saṅgaho ādi-saddena. Vaṇṇasampattinti suttassa vaṇṇasampattiṃ. Maṇi viya karajakāyo paccavekkhitabbato. Āvutasuttaṃ viya vipassanāñāṇaṃ anupavisitvā ṭhitattā. Cakkhumā puriso viya vipassanālābhī bhikkhu sammadeva dassanato. Tadārammaṇānanti rūpadhammārammaṇānaṃ. Phassapañcamakacittacetasikaggahaṇena gahitadhammāpi vipassanācittuppādapariyāpannā evāti veditabbaṃ. Evañhi tesaṃ vipassanāñāṇagatikattā ‘‘āvutasuttaṃ viya vipassanāñāṇa’’nti vacanaṃ avirodhitaṃ hoti. Kiṃ panete ñāṇassa āvi bhavanti, udāhu puggalassāti? Ñāṇassa. Tassa pana āvibhāvattā puggalassa āvibhūtā nāma honti. Ñāṇassāti ca paccavekkhaṇāñāṇassa.

Maggañāṇassa anantaraṃ, tasmā lokiyābhiññānaṃ parato chaṭṭhābhiññāya purato vattabbaṃ vipassanāñāṇaṃ. Evaṃ santepīti yadipāyaṃ ñāṇānupubbī, evaṃ santepi. Etassa antarāvāro natthīti pañcasu lokiyābhiññāsu kathitāsu ākaṅkheyyasuttādīsu (ma. ni. 1.65) viya chaṭṭhābhiññā kathetabbāti etassa anabhiññālakkhaṇassa vipassanāñāṇassa tāsaṃ antarāvāro na hoti. Tasmā tattha avasarābhāvato idheva rūpāvacaracatutthajjhānānantarameva dassitaṃ vipassanāñāṇaṃ. Yasmā cāti ca-saddo samuccayattho, tena na kevalaṃ tadeva, atha kho idampi kāraṇaṃ vipassanāñāṇassa idheva dassaneti imamatthaṃ dīpeti. Dibbena cakkhunā bheravampi rūpaṃ passatoti ettha ‘‘iddhividhañāṇena bheravaṃ rūpaṃ nimminitvā cakkhunā passato’’tipi vattabbaṃ, evampi abhiññālābhino apariññātavatthukassa bhayaṃ santāso uppajjati. Uccāvālikavāsi mahānāgattherassa viya. Pāṭiyekkaṃ sandiṭṭhikaṃ sāmaññaphalaṃ. Tenāha bhagavā –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’ntiādi. (dha. pa. 374);

Manomayiddhiñāṇakathāvaṇṇanā

236-7.Manena nibbattitanti abhiññāmanena nibbattitaṃ. Hatthapādādi aṅgehi ca kapparajaṇṇuādi paccaṅgehi ca. Saṇṭhānavasenāti kamaladalādisadisasaṇṭhānamattavasena, na rūpābhighātārahabhūtappasādiindriyavasena. Sabbākārehīti vaṇṇasaṇṭhānaavayavavisesādisabbākārehi. Tena iddhimatā. Sadisabhāvadassanatthamevāti saṇṭhānatopi vaṇṇatopi avayavavisesatopi sadisabhāvadassanatthameva. Sajātiyaṃ ṭhito, na nāgiddhiyā aññajātirūpo.

Iddhividhañāṇādikakathāvaṇṇanā

239.Suparikammakatamattikādayoviya iddhividhañāṇaṃ vikubbanakiriyāya nissayabhāvato.

241.Sukhanti akicchena, akasirenāti attho.

243. Mando uttānaseyyakadārakopi ‘‘daharo’’ti vuccatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttaṃ. Yuvāpi koci anicchanako amaṇḍanajātiko hotīti tato visesanatthaṃ ‘‘maṇḍanakajātiko’’tiādi vuttaṃ, tenāha ‘‘yuvāpīti’’ādi. Kāḷatilappamāṇā bindavo kāḷatilakāni kāḷā vā kammāsā, tilappamāṇā bindavo tilakāni. Vaṅgaṃ nāma viyaṅgaṃ. Yobbanapīḷakādayo mukhadūsipīḷakā. Mukhagato doso mukhadoso, lakkhaṇavacanañcetaṃ mukhe adosassāpi pākaṭabhāvassa adhippetattā. Yathā vā mukhe doso, evaṃ mukhe adosopi mukhadoso saralopena. Mukhadoso ca mukhadoso ca mukhadosoti ekasesanayenapettha attho daṭṭhabbo. Evañhi ‘‘paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotī’’ti vacanaṃ samatthitaṃ hoti.

245.Pubbenivāsañāṇūpamāyanti pubbenivāsañāṇassa dassitaupamāyaṃ. Taṃ divasaṃ katakiriyā nāma pākatikasattassapi yebhuyyena pākaṭā hotīti dassanatthaṃ taṃdivasa-ggahaṇaṃ kataṃ. Taṃdivasagatagāmattaya-ggahaṇeneva mahābhinīhārehi aññesampi pubbenivāsañāṇalābhīnaṃ tīsu bhavesu katakiriyā yebhuyyena pākaṭā hotīti dīpitanti daṭṭhabbaṃ.

247.Aparāparaṃ sañcaranteti taṃtaṃkiccavasena ito cito ca sañcarante. Yathāvuttapāsādoviya bhikkhuno karajakāyo daṭṭhabbo tattha patiṭṭhitassa daṭṭhabbadassanasiddhito. Cakkhumato hi dibbacakkhusamadhigamo. Yathāha ‘‘maṃsacakkhussa uppādo, maggo dibbassa cakkhuno’’ti (itivu. 61). Cakkhumā puriso viya ayameva dibbacakkhuṃ patvā ṭhito bhikkhu daṭṭhabbassa dassanato. Gehaṃ pavisantā viya etaṃ attabhāvagehaṃ okkamantā, upapajjantāti attho. Gehā nikkhamantā viya etasmā attabhāvagehato pakkantā, cavantāti attho. Evaṃ vā ettha attho daṭṭhabbo. Aparāparaṃ sañcaraṇakasattāti pana punappunaṃ saṃsāre paribbhamantā sattā. ‘‘Tattha tattha nibbattasattā’’ti pana iminā tasmiṃ bhave jātasaṃvaddhe satte vadati. Nanu cāyaṃ dibbacakkhuñāṇakathā, ettha kasmā ‘‘tīsu bhavesū’’ti catuvokārabhavassāpi saṅgaho katoti āha ‘‘idañcā’’tiādi. Tattha idanti ‘‘tīsu bhavesu nibbattasattāna’’nti idaṃ vacanaṃ. Desanāsukhatthamevāti kevalaṃ desanāsukhatthaṃ, na catuvokārabhave nibbattasattānaṃ dibbacakkhuno āvibhāvasabbhāvato. Na hi ‘‘ṭhapetvā arūpabhava’’nti vā ‘‘dvīsu bhavesū’’ti vā vuccamāne desanā sukhāvabodhā ca hotīti.

Āsavakkhayañāṇakathāvaṇṇanā

248.Vipassanāpādakanti vipassanāya padaṭṭhānabhūtaṃ. Vipassanā ca tividhā vipassakapuggalabhedena. Mahābodhisattānañhi paccekabodhisattānañca vipassanā cintāmayañāṇasaṃvaddhitā sayambhuñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaddhitā paropadesasambhūtā nāma. Sā ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā’’tiādinā anekadhā, arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānañca aññataramukhavasena anekadhā ca visuddhimagge nānānayato vibhāvitā. Mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutañāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ pariṇataṃ gacchantaṃ paramagambhīraṃ saṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti, yaṃ aṭṭhakathāsu ‘‘mahāvajirañāṇa’’nti vuccati. Yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhyā devasikaṃ satthu vaḷañjanakasamāpattiyo vuccanti, svāyaṃ buddhānaṃ vipassanācāro paramatthamañjusāyaṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.216) uddesato dassito. Atthikehi tato gahetabbo, idha pana sāvakānaṃ vipassanā adhippetā.

Āsavānaṃ khayañāṇāyāti āsavānaṃ khepanato samucchindanato āsavakkhayo, ariyamaggo, tattha ñāṇaṃ āsavānaṃ khayañāṇaṃ, tadatthaṃ tenāha ‘‘āsavānaṃ khayañāṇanibbattanatthāyā’’ti. Āsavā ettha khīyantīti āsavānaṃ khayo nibbānaṃ. Khepeti pāpadhammeti khayo, maggo. So pana pāpakkhayo āsavakkhayena vinā natthīti ‘‘khaye ñāṇa’’nti ettha khayaggahaṇena āsavakkhayo vuttoti āha ‘‘khaye ñāṇa’’ntiādi. Samitapāpo samaṇoti katvā āsavānaṃ khīṇattā samaṇo nāma hotīti āha ‘‘āsavānaṃ khayā samaṇo hotīti ettha phala’’nti. Āsavavaḍḍhiyā saṅkhāre vaḍḍhento visaṅkhārato suvidūravidūroti ‘‘ārā so āsavakkhayā’’ti ettha āsavakkhayapadaṃ visaṅkhārādhivacananti āha ‘‘āsavakkhayāti ettha nibbānaṃ vutta’’nti. Bhaṅgoti āsavānaṃ khaṇanirodho ‘‘āsavānaṃ khayo’’ti vuttoti yojanā.

‘‘Idaṃ dukkha’’nti dukkhassa ariyasaccassa tadā bhikkhuno paccakkhato gahitabhāvadassanaṃ. ‘‘Ettakaṃ dukkha’’nti tassa paricchijjaggahitabhāvadassanaṃ. ‘‘Na ito bhiyyo’’ti tassa anavasesetvā gahitabhāvadassanaṃ. Tenāha ‘‘sabbampi dukkhasacca’’ntiādi. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena, asammohapaṭivedhoti ca. Yathā tasmiṃ ñāṇe pavatte pacchā dukkhasaccassa sarūpādiparicchede sammoho na hoti, tathā pavatti, tenāha ‘‘yathābhūtaṃ pajānātī’’ti. Dukkhaṃ samudeti etasmāti dukkhasamudayo, taṇhāti āha ‘‘tassa cā’’tiādi. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma, ‘‘patvā’’ti ca tadubhayavato puggalassa patti tadubhayassa patti viyāti katvā vuttaṃ. Patvāti vā pāpuṇanahetu. Appavattīti appavattinimittaṃ, te vā nappavattanti etthāti appavatti, nibbānaṃ. Tassāti dukkhanirodhassa. Sampāpakanti sacchikaraṇavasena sammadeva pāpakaṃ.

Kilesavasenāti āsavasaṅkhātakilesavasena. Yasmā āsavānaṃ dukkhasaccapariyāyo tappariyāpannattā, sesasaccānañca taṃsamudayādipariyāyo atthi, tasmā vuttaṃ ‘‘pariyāyato’’ti. Dassento saccānīti yojanā. Āsavānaṃyeva cettha gahaṇaṃ ‘‘āsavānaṃ khayañāṇāyā’’ti āraddhattā. Tathā hi ‘‘kāmāsavāpi cittaṃ vimuccatī’’tiādinā (dī. ni. 1.248; ma. ni. 1.433; ma. ni. 3.19) āsavavimuttisīseneva sabbakilesavimutti vuttā. ‘‘Idaṃ dukkhanti yathābhūtaṃ pajanātī’’tiādinā missakamaggo idha kathitoti ‘‘saha vipassanāya koṭippattaṃ maggaṃ kathesī’’ti vuttaṃ. ‘‘Jānato passato’’ti iminā pariññāsacchikiriyābhāvanābhisamayā vuttā. ‘‘Vimuccatī’’ti iminā pahānābhisamayo vuttoti āha ‘‘iminā maggakkhaṇaṃ dassetī’’ti. ‘‘Jānato passato’’ti vā hetuniddesoyaṃ. Jānanahetu dassanahetu kāmāsavāpi cittaṃ vimuccatīti yojanā. Dhammānañhi samānakālikānampi paccayappaccayuppannatā sahajātakoṭiyā labbhatīti. Bhavāsavaggahaṇena cettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassāpi saṅgaho daṭṭhabbo. Khīṇā jātītiādīhi padehi. Tassāti paccavekkhaṇāñāṇassa. Bhūminti pavattiṭṭhānaṃ.

Yenādhippāyena ‘‘katamā panassā’’tiādinā codanā katā, taṃ vivaranto ‘‘na tāvassā’’tiādimāha . Tattha na tāvassa atītā jāti khīṇā maggabhāvanāyāti adhippāyo. Tattha kāraṇamāha ‘‘pubbeva khīṇattā’’ti. Na anāgatā assa jāti khīṇāti yojanā. Na anāgatāti ca anāgatabhāvasāmaññaṃ gahetvā lesena codeti, tenāha ‘‘anāgate vāyāmābhāvato’’ti. Anāgataviseso panettha adhippeto, tassa ca khepane vāyāmopi labbhateva, tenāha ‘‘yā pana maggassā’’tiādi. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ. Tanti yathāvuttaṃ jātiṃ. Soti khīṇāsavo bhikkhu.

Brahmacariyavāso nāma ukkaṭṭhaniddesena maggabrahmacariyassa nibbattanaṃ evāti āha ‘‘parivuttha’’nti. Sammādiṭṭhiyā catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammāsaṅkappādīnampi dukkhasacce pariññābhisamayānuguṇā pavatti, itarasaccesu ca nesaṃ pahānābhisamayādipavatti pākaṭā eva, tena vuttaṃ ‘‘catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasenā’’ti. Dukkhanirodhamaggesu pariññāsacchikiriyābhāvanā yāvadeva samudayappahānatthāyāti āha ‘‘tena tena maggena pahātabbakilesā pahīnā’’ti. Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthanti vuttaṃ hoti. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti āha ‘‘evaṃ soḷasakiccabhāvāyā’’ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti, pariññādīsu ca pahānameva padhānaṃ tadatthattā itaresanti āha ‘‘kilesakkhayabhāvāya vā’’ti. Pahīnakilesapaccavekkhaṇavasena vā evaṃ vuttaṃ. Dutiyavikappe itthattāyāti nissakke sampadānavacananti āha ‘‘itthabhāvato’’ti. Aparanti anāgataṃ. Ime pana carimakattabhāvasaṅkhātā pañcakkhandhā pariññātā tiṭṭhanti, etena tesaṃ appatiṭṭhataṃ dasseti. Apariññāmūlikā hi patiṭṭhā. Yathāha ‘‘kabaḷīkāre ce bhikkhave āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷha’’ntiādi. (Saṃ. ni. 2.64; kathā. 296; mahāni. 7) tenevāha ‘‘chinnamūlakā rukkhā viyā’’tiādi.

249.Pabbatamatthaketi pabbatasikhare. Tañhi yebhuyyena saṅkhittaṃ saṅkucitaṃ hotīti pāḷiyaṃ ‘‘pabbatasaṅkhepe’’ti vuttaṃ. Pabbatapariyāpanno vā padeso pabbatasaṅkhepo. Anāviloti akālusiyo, sā cassa anāvilatā kaddamābhāvena hotīti āha ‘‘nikkaddamo’’ti. Sippiyoti suttiyo. Sambukāti saṅkhalikā. Ṭhitāsupi nisinnāsupi gāvīsu. Vijjamānāsūti labbhamānāsu, itarā ṭhitāpi nisinnāpi ‘‘carantī’’ti vuccanti sahacaraṇanayena. Tiṭṭhantameva, na pana kadācipi carantaṃ. Dvayanti sippisambukaṃ, macchagumbanti idaṃ ubhayaṃ. Tiṭṭhantanti vuttaṃ carantaṃ pīti adhippāyo. ‘‘Itarañca dvaya’’nti ca yathāvuttameva sippisambukādidvayaṃ vadati. Tañhi caratīti. Kiṃ vā imāya sahacariyāya, yathālābhaggahaṇaṃ panettha daṭṭhabbaṃ. Sakkharakathalassa hi vasena tiṭṭhantanti. Sippisambukassa macchagumbassa ca vasena tiṭṭhantampi carantaṃ pīti yojanā kātabbā.

Tesaṃ dasannaṃ ñāṇānaṃ. Tatthāti tasmiṃ ārammaṇavibhāge, tesu vā ñāṇesu. Bhūmibhedato, kālabhedato, santānabhedato cāti sattavidhārammaṇaṃ vipassanāñāṇaṃ. ‘‘Rūpāyatanamattamevā’’ti idaṃ tassa ñāṇassa abhinimmiyamāne manomaye kāye rūpāyatanamevārabbha pavattanato vuttaṃ, na tattha gandhāyataṃ ādīnaṃ abhāvato. Na hi rūpakalāpo gandhāyataṃ ādirahito atthi. Parinipphannameva nimmitarūpaṃ, tenāha ‘‘parittapaccuppannabahiddhārammaṇa’’nti. Āsavakkhayañāṇaṃ nibbānārammaṇameva samānaṃ parittattikavasena appamāṇārammaṇaṃ, ajjhattattikavasena bahiddhārammaṇaṃ, atītattikavasena navattabbārammaṇañca hotīti āha ‘‘appamāṇabahiddhānavattabbārammaṇa’’nti. Kūṭo viya kūṭāgārassa bhagavato desanāya arahattaṃ uttamaṅgabhūtanti āha ‘‘arahattanikūṭenā’’ti. Desanaṃ niṭṭhāpesīti titthakaramataharavibhāviniṃ nānāvidhakuhanalapanādimicchājīvaviddhaṃsiniṃ tividhasīlālaṅkataṃ paramasallekhapaṭipattidīpaniṃ jhānābhiññādiuttarimanussadhammavibhūsitaṃ cuddasavidhamahāsāmaññaphalapaṭimaṇḍitaṃ anaññasādhāraṇaṃ desanaṃ niṭṭhāpesi.

Ajātasattuupāsakattapaṭivedanākathāvaṇṇanā

250.Ādimajjhapariyosānanti ādiñca majjhañca pariyosānañca. Sakkaccaṃ sagāravaṃ. Āraddhaṃ dhammasaṅgāhakehi.

Abhikkantā vigatāti atthoti āha ‘‘khaye dissatī’’ti. Tathā hi ‘‘nikkhanto paṭhamo yāmo’’ti upari vuttaṃ. Abhikkantataroti ativiya kantataro manoramo, tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti. Koti devanāgayakkhagandhabbādīsu ko katamo. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena, parijanena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya . Sabbā obhāsayaṃ disāti dasapi disā pabhāsento cando viya, sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.

‘‘Coro coro, sappo sappo’’tiādīsu bhaye āmeḍitaṃ, ‘‘vijjha vijjha, pahara paharā’’tiādīsu kodhe, ‘‘sādhu sādhūtiādīsu (ma. ni. 1.327; saṃ. ni. 2.127; 3.35; 5.1005) pasaṃsāyaṃ, ‘‘gaccha gaccha, lunāhi lunāhī’’tiādīsu turite, ‘‘āgaccha āgacchā’’tiādīsu kotūhale, ‘‘buddho buddhoti cintento’’tiādīsu (bu. vaṃ. 44) acchare, ‘‘abhikkamathāyasmanto abhikkamathāyasmanto’’tiādīsu (dī. ni. 3.20; a. ni. 9.11) hāse, ‘‘kahaṃ ekaputtaka kahaṃ ekaputtakā’’tiādīsu (saṃ. ni. 2.63) soke, ‘‘aho sukhaṃ aho sukha’’ntiādīsu (udā. 20; dī. ni. 3.305; cūḷava. 332) pasāde. Ca-saddo avuttasamuccayattho, tena garahāasammānādīnaṃ saṅgaho daṭṭhabbo. Tattha ‘‘pāpo pāpo’’tiādīsu garahāyaṃ, ‘‘abhirūpaka abhirūpakā’’tiādīsu asammāne daṭṭhabbaṃ.

Nayidaṃ āmeḍitavasena dvikkhattuṃ vuttaṃ, atha kho atthadvayavasenāti dassento ‘‘atha vā’’tiādimāha ‘‘abhikkanta’’nti vacanaṃ apekkhitvā napuṃsakaliṅgavasena vuttaṃ. Taṃ pana bhagavato vacanaṃ dhammassa desanāti katvā tathā vuttaṃ. Atthamattadassanaṃ vā etaṃ, tasmā atthavasenettha liṅgavibhattipariṇāmo veditabbo. Dutiyapadepi eseva nayo. Dosanāsanatoti rāgādikilesavidhamanato. Guṇādhigamanatoti sīlādiguṇānaṃ sampādanato. Ye guṇe desanā adhigameti, tesu padhānabhūtā dassetabbāti te padhānabhūte tāva dassetuṃ ‘‘saddhājananato paññājananato’’ti vuttaṃ. Saddhāpamukhā hi lokiyā guṇā paññāpamukhā lokuttarā. Sīlādiatthasampattiyā sātthato. Sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddapayogatāya uttānapadato. Saṇhasukhumabhāvena dubbiññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddapayogatāya kaṇṇasukhato. Vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato. Thambhasārambhanimmaddanena aparavambhanato. Hitādhippāyappavattiyā, paresaṃ rāgapariḷāhādivūpagamanena ca karuṇāsītalato. Kilesandhakāravidhamanena paññāvadātato. Karavīkarutamañjutāya āpātharamaṇīyato. Pubbāparāviruddhasuvisuddhatāya vimaddakkhamato. Āpātharamaṇīyatāya eva suyyamānasukhato. Vimaddakkhamatāya, hitajjhāsayappavattitāya ca vīmaṃsiyamānahitato. Evamādīhīti ādi-saddena saṃsāracakkanivattanato saddhammacakkappavattanato, micchāvādaviddhaṃsanato sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato kusalamūlasaṃropanato, apāyadvārapidhānato saggamaggadvāravivaraṇato, pariyuṭṭhānavūpasamanato anusayasamugghāṭanatoti evamādīnaṃ saṅgaho daṭṭhabbo.

Adhomukhaṭṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhaṃ jātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvā ‘‘puratthābhimukho, uttarābhimukho vā gacchā’’tiādīni avatvā hatthe gahetvā nissandehaṃ katvā. ‘‘Esa maggo, evaṃ gacchā’’ti dasseyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī. Nikkujjitaṃ ādheyyassa anādhārabhūtaṃ bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya. Aññāṇassa abhimukhattā heṭṭhāmukhajātatāya saddhammavimukhaṃ adhomukhaṭṭhapitatāya asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Kāmaṃ kāmacchandādayo paṭicchādakā nīvaraṇabhāvato, micchādiṭṭhi pana savisesaṃ paṭicchādikā satte micchābhinivesanavasenāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā ‘‘micchādiṭṭhiparamāhaṃ bhikkhave vajjaṃ vadāmī’’ti. Sabbo apāyagāmimaggo kummaggo kucchito maggoti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggā. Teneva hi tadubhayapaṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ āvikarontenā’’ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjota-ggahaṇaṃ. Etehi pariyāyehīti etehi nikkujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbappakārehi, etehi vā yathāvuttehi nānāvidhakuhanalapanādimicchājīvavividhamanādivibhāvanapariyāyehi. Tenāha ‘‘anekapariyāyena dhammo pakāsito’’ti.

Pasannakāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ, tenāha ‘‘parāyaṇa’’nti. Parāyaṇabhāvo ca anatthanisedhanena, atthasampaṭipādanena ca hotīti āha ‘‘aghassa tātā, hitassa ca vidhātā’’ti. Aghassāti dukkhatoti vadanti, pāpatoti pana attho yutto, nissakke cetaṃ sāmivacanaṃ. Ettha ca nāyaṃ gamu-saddo nī-saddādayo viya dvikammako, tasmā yathā ‘‘ajaṃ gāmaṃ netī’’ti vuccati, evaṃ ‘‘bhagavantaṃ saraṇaṃ gacchāmī’’ti vattuṃ na sakkā, ‘‘saraṇanti gacchāmī’’ti pana vattabbaṃ. Iti-saddo cettha luttaniddiṭṭho. Tassa cāyamattho. Gamanañca tadadhippāyena bhajanaṃ jānanaṃ vāti dassento ‘‘iminā adhippāyenā’’tiādimāha. Tattha ‘‘bhajāmī’’tiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ, bhajanaṃ vā saraṇādhippāyena upasaṅkamanaṃ, sevanaṃ santikāvacaratā, payirupāsanaṃ vattapaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasaraṇataṃyeva dīpeti. ‘‘Gacchāmī’’ti padassa bujjhāmīti ayamattho kathaṃ labbhatīti āha ‘‘yesañhī’’tiādi.

‘‘Adhigatamagge sacchikatanirodhe’’ti padadvayenāpi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’tiādimāha. Nanu ca kalyāṇaputhujjanopi ‘‘yathānusiṭṭhaṃ paṭipajjatī’’ti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itaro niyāmokkamanābhāvato. Tathā hi te eva vuttā ‘‘apāyesu apatamāne dhāretī’’ti. Sammattaniyāmokkamanena hi apāyavinimuttasambhavo . Akkhāyatīti ettha iti-saddo ādiattho, pakārattho vā, tena ‘‘yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggaṃ akkhāyatī’’ti (itivu. 90; a. ni. 4.34) suttapadaṃ saṅgaṇhāti, ‘‘vitthāro’’ti vā iminā. Ettha ca ariyamaggo niyyānikatāya, nibbānaṃ tassa tadatthasiddhihetutāyāti ubhayameva nippariyāyena ‘‘dhammo’’ti vutto. Nibbānañhi ārammaṇapaccayabhūtaṃ labhitvā ariyamaggassa tadatthasiddhi. Tathāpi yasmā ariyaphalānaṃ ‘‘tāya saddhāya avūpasantāyā’’tiādi vacanato maggena samucchinnānaṃ kilesānaṃ paṭipassaddhippahānakiccatāya, niyyānānuguṇatāya, niyyānapariyosānatāya ca, pariyattidhammassa pana ‘‘niyyānadhammassa samadhigamanahetutāyā’’ti iminā pariyāyena vuttanayena dhammabhāvo labbhati eva. Svāyamattho pāṭhārūḷho evāti dassento ‘‘na kevala’’ntiādimāha.

‘‘Kāmarāgo bhavarāgo’’ti evamādi bhedo sabbopi rāgo virajjati etenāti rāgavirāgoti maggo kathito. Ejāsaṅkhātāya taṇhāya, antonijjhānalakkhaṇassa sokassa ca taduppattiyaṃ sabbaso parikkhīṇattā anejaṃ asokanti phalaṃ kathitaṃ. Appaṭikūlanti avirodhadīpanato kenaci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Yathāha ‘‘vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti. (Ma. ni. 1.283; ma. ni. 2.339; mahāva. 9) sabbadhammakkhandhā kathitāti yojanā.

Diṭṭhisīlasaṅghātenāti ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324; ma. ni. 4.92; 3.54) evaṃ vuttāya diṭṭhiyā, ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni , tathārūpehi sīlehi sīlasāmaññagato viharatī’’ti (dī. ni. 3.323; ma. ni. 1.492; 3.54; a. ni. 6.11; pari. 274) evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti ghaṭito, sametoti attho. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva . Aṭṭha ca puggaladhammadasā teti te purisayugavasena cattāropi puggalavasena aṭṭheva ariyadhammassa paccakkhadassāvitāya dhammadasā. Tīṇi vatthūni ‘‘saraṇa’’nti gamanena, tikkhattuṃ gamanena ca tīṇi saraṇagamanāni. Paṭivedesīti attano hadayagataṃ vācāya pavedesi.

Saraṇagamanakathāvaṇṇanā

Saraṇagamanassa visayappabhedaphalasaṃkilesabhedānaṃ viya kattu ca vibhāvanā tattha kosallāya hotīti ‘‘saraṇagamanesu kosallatthaṃ saraṇaṃ…pe… veditabbo’’ti vuttaṃ tena vinā saraṇagamanasseva asambhavato. Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāvahāti? Saccametaṃ, taṃ pana saṃkilesaggahaṇeneva atthato dīpitaṃ hotīti na gahitaṃ. Yāni hi nesaṃ saṃkilesakāraṇāni aññāṇādīni, tesaṃ sabbena sabbaṃ anuppannānaṃ anuppādanena, uppannānañca pahānena vodānaṃ hotīti. Hiṃsatthassa sara-saddassa vasenetaṃ padaṃ daṭṭhabbanti ‘‘hiṃsatīti saraṇa’’nti vatvā taṃ pana hiṃsanaṃ kesaṃ kathaṃ kassa vāti codanaṃ sodhento ‘‘saraṇagatāna’’ntiādimāha. Tattha bhayanti vaṭṭabhayaṃ. Santāsanti cittutrāsaṃ teneva cetasikadukkhassa gahitattā. Dukkhanti kāyikadukkhaṃ. Duggatiparikilesanti duggatipariyāpannaṃ sabbampi dukkhaṃ, tayidaṃ sabbaṃ parato phalakathāyaṃ āvibhavissati. Etanti ‘‘saraṇa’’nti padaṃ.

Evaṃ avisesato saraṇa-saddassa atthaṃ dassetvā idāni visesato dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Hite pavattanenāti ‘‘sampannasīlā bhikkhave viharathā’’tiādinā (ma. ni. 1.64, 69) atthe niyojanena. Ahitā ca nivattanenāti. ‘‘Pāṇātipātassa kho pāpako vipāko, pāpakaṃ abhisamparāya’’ntiādinā ādīnavadassanādimukhena anatthato nivattanena. Bhayaṃ hiṃsatīti hitāhitesu appavattipavattihetukaṃ byasanaṃ appavattikaraṇena vināseti. Bhavakantārā uttāraṇena maggasaṅkhāto dhammo, itaro assāsadānena sattānaṃ bhayaṃ hiṃsatīti yojanā. Kārānanti dānavasena pūjāvasena ca upanītānaṃ sakkārānaṃ. Vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsatīti yojanā, anuttaradakkhiṇeyyabhāvatoti adhippāyo. Imināpi pariyāyenāti imināpi vibhajitvā vuttena kāraṇena.

‘‘Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti evaṃ pavatto tattha ratanattaye pasādo tappasādo, tadeva ratanattayaṃ garu etassāti taggaru tabbhāvo taggarutā, tappasādo ca taggarutā ca tappasādataggarutā, tāhi tappasādataggarutāhi. Vidhūtadiṭṭhivicikicchāsammohaassaddhiyāditāya vihatakileso. Tadeva ratanattayaṃ parāyaṇaṃ parāgati tāṇaṃ leṇanti evaṃ pavattiyā tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ saraṇaṃ gacchati etenāti. Taṃsamaṅgīti tena yathāvuttacittuppādena samannāgato. Evaṃ upetīti bhajati sevati payirupāsati, evaṃ vā jānāti bujjhatīti evamattho veditabbo. Ettha ca pasāda-ggahaṇena lokiyasaraṇagamanamāha. Tañhi pasādappadhānaṃ. Garutāgahaṇena lokuttaraṃ. Ariyā hi ratanattayaṃ guṇābhiññatāya pāsāṇacchattaṃ viya garuṃ katvā passanti. Tasmā tappasādena vikkhambhanavasena vigatakileso, taggarutāya samucchedavasenāti yojetabbaṃ agāravakaraṇahetūnaṃ samucchindanato. Tapparāyaṇatā panettha taggatikatāti tāya catubbidhampi vakkhamānaṃ saraṇagamanaṃ gahitanti daṭṭhabbaṃ. Avisesena vā pasādagarutā jotitāti pasādaggahaṇena aveccappasādassa itarassa ca gahaṇaṃ, tathā garutāgahaṇenāti ubhayenāpi ubhayaṃ saraṇagamanaṃ yojetabbaṃ.

Maggakkhaṇe ijjhatīti yojanā. ‘‘Nibbānārammaṇaṃ hutvā’’ti etena atthato catusaccādhigamo eva lokuttarasaraṇagamananti dasseti. Tattha hi nibbānadhammo sacchikiriyābhisamayavasena, maggadhammo bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanatthaṃ sādheti. Buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena, tathā ariyasaṅghaguṇā, tenāha ‘‘kiccato sakalepi ratanattaye ijjhatī’’ti. Ijjhantañca saheva ijjhati, na lokiyaṃ viya patipāṭiyā asammohapaṭivedhena paṭividdhattāti adhippāyo. Ye pana vadanti ‘‘na saraṇagamanaṃ nibbānārammaṇaṃ hutvā pavattati. Maggassa adhigatattā pana adhigatameva hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā’’ti, tesaṃ lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ, tañca ayuttaṃ duvidhassāpi icchitabbattā.

Tanti lokiyaṃ saraṇagamanaṃ. Saddhāpaṭilābho ‘‘sammāsambuddho bhagavā’’tiādinā. Saddhāmūlikāti yathāvuttasaddhāpubbaṅgamā sammādiṭṭhiti buddhasubuddhataṃ, dhammasudhammataṃ, saṅghasuppaṭipattiñca lokiyāvabodhavaseneva sammā ñāyena dassanato. ‘‘Saddhāmūlikā sammādiṭṭhī’’ti etena saddhūpanissayā yathāvuttalakkhaṇā paññā lokiyasaraṇagamananti dasseti, tenāha ‘‘diṭṭhijukammanti vuccatī’’ti. Diṭṭhi eva attano paccayehi uju karīyatīti katvā diṭṭhi vā uju karīyati etenāti diṭṭhijukammaṃ, tathā pavatto cittuppādo. Evañca katvā ‘‘tapparāyaṇatākārappavatto cittuppādo’’ti idaṃ vacanaṃ samatthitaṃ hoti. Saddhāpubbaṅgamasammādiṭṭhiggahaṇaṃ pana cittuppādassa tappadhānatāyāti daṭṭhabbaṃ. ‘‘Saddhāpaṭilābho’’ti iminā mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttaṃ saraṇagamanaṃ dasseti, ‘‘sammādiṭṭhī’’ti iminā ñāṇasampayuttaṃ saraṇagamanaṃ. Tayidaṃ lokiyaṃ saraṇagamanaṃ. Attā sanniyyātīyati appīyati pariccajīyati etenāti attasanniyyātanaṃ, yathāvuttaṃ diṭṭhijukammaṃ. Taṃ ratanattayaṃ parāyaṇaṃ paṭisaraṇaṃ etassāti tapparāyaṇo, puggalo, cittuppādo vā. Tassa bhāvo tapparāyaṇatā, yathāvuttaṃ diṭṭhijukammameva. ‘‘Saraṇa’’nti adhippāyena sissabhāvaṃ antevāsikabhāvaṃ upagacchati etenāti sissabhāvūpagamanaṃ. Saraṇagamanādhippāyeneva paṇipatati etenāti paṇipāto. Sabbattha yathāvuttadiṭṭhijukammavaseneva attho veditabbo.

Attapariccajananti saṃsāradukkhanittharaṇatthaṃ attano attabhāvassa pariccajanaṃ. Eseva nayo sesesupi. Buddhādīnaṃ yevāti avadhāraṇaṃ attasanniyyātanādīsupi tattha tattha vattabbaṃ. Evañhi tadaññanivattanaṃ kataṃ hoti.

Evaṃ attasanniyyātanādīni ekena pakārena dassetvā idāni aparehipi pakārehi dassetuṃ ‘‘apicā’’tiādi āraddhaṃ, tena pariyāyantarehipi attasanniyyātanādi katameva hoti atthassa abhinnattāti dasseti. Āḷavakādīnanti ādi-saddena sātāgirahemavatādīnaṃ saṅgaho daṭṭhabbo. Nanu cete āḷavakādayo maggeneva āgatasaraṇagamanā, kathaṃ tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi. ‘‘So ahaṃ vicarissāmi…pe… sudhammataṃ’’ (saṃ. ni. 1.246; su. ni. 194) ‘‘te mayaṃ vicarissāma , gāmā gāmaṃ nagā nagaṃ…pe… sudhammata’’nti, (su. ni. 182) tehi tapparāyaṇatākārassa paveditattā tathā vuttaṃ.

So panesa ñāti…pe… vasenāti ettha ñātivasena, bhayavasena, ācariyavasena, dakkhiṇeyyavasenāti paccekaṃ yojetabbaṃ. Tattha ñātivasenāti ñātibhāvavasena. Evaṃ sesesupi. Dakkhiṇeyyapaṇipātenāti dakkhiṇeyyatāhetukena paṇipātena. Itarehīti ñātibhāvādivasappavattehi tīhi paṇipātehi. ‘‘Itarehī’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Vandatīti paṇipātassa lakkhaṇavacanaṃ. Evarūpanti diṭṭhadhammikaṃ sandhāya vadati. Samparāyikañhi niyyānikaṃ vā anusāsaniṃ paccāsisanto dakkhiṇeyyapaṇipātameva karotīti adhippāyo.

Saraṇagamanappabhedoti saraṇagamanavibhāgo.

Ariyamaggo eva lokuttaraṃ saraṇagamananti ‘‘cattāri sāmaññaphalāni vipākaphala’’nti vuttaṃ. Sabbadukkhakkhayoti sakalassa vaṭṭadukkhassa anuppādanirodho. Etanti ‘‘cattāri ariyasaccāni, sammappaññāya passatī’’ti evaṃ vuttaṃ ariyasaccassa dassanaṃ.

Niccādito anupagamanādivasenāti ‘‘nicca’’nti aggahaṇādivasena. Aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenāpi kāraṇameva paṭikkhipati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā samannāgato sotāpanno. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu ekasaṅkhārampi. Niccato upagaccheyyāti ‘‘nicco’’ti gaṇheyya. ‘‘Sukhato upagaccheyyā’’ti. ‘‘Ekantasukhī attā hoti arogo paraṃ maraṇā’’ti (dī. ni. 1.76) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ . Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhavūpasamanatthaṃ mattahatthiparittāsito viya cokkhabrāhmaṇo ukkārabhūmiṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaññattisaṅgahatthaṃ ‘‘saṅkhāra’’nti avatvā ‘‘kañci dhamma’’nti vuttaṃ. Imesupi vāresu catubhūmakavaseneva paricchedo veditabbo, tebhūmakavaseneva vā. Yaṃ yañhi puthujjano gāhavasena gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti.

‘‘Mātara’’ntiādīsu janikā mātā, janako pitā, manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ, puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ, ariyasāvakassa ca phaladassanatthaṃ evaṃ vuttaṃ. Duṭṭhacittoti vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ saṅghaṃ. ‘‘Kammena, uddesena, voharanto, anussāvanena, salākaggāhenā’’ti (pari. 458) evaṃ vuttehi pañcahi kāraṇehi bhindeyya. Aññaṃ satthāranti aññaṃ titthakaraṃ ‘‘ayaṃ me satthā’’ti evaṃ gaṇheyya, netaṃ ṭhānaṃ vijjatīti attho. Na te gamissanti apāyabhūminti te buddhaṃ saraṇaṃ gatā taṃnimittaṃ apāyaṃ na gamissanti, devakāyaṃ pana paripūressantīti attho.

Dasahi ṭhānehīti dasahi kāraṇehi. Adhigaṇhantīti abhibhavanti. Velāmasuttādivasenāpīti ettha karīsassa catutthabhāgappamāṇānaṃ caturāsītisahassasaṅkhyānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ, sabbālaṅkārapaṭimaṇḍitānaṃ caturāsītiyā hatthisahassānaṃ, caturāsītiyā assasahassānaṃ, caturāsītiyā rathasahassānaṃ, caturāsītiyā dhenusahassānaṃ, caturāsītiyā kaññāsahassānaṃ, caturāsītiyā pallaṅkasahassānaṃ, caturāsītiyā vatthakoṭisahassānaṃ, aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni sattasaṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ, tato sataṃ sotāpannānaṃ dinnadānato ekassa sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato, tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisasaṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalataranti imamatthaṃ pakāsentassa velāmasuttassa (a. ni. 9.20) vasena. Vuttañhetaṃ ‘‘yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalatara’’ntiādi (a. ni. 9.20). Velāmasuttādīti ādisaddena aggappasādasuttādīnaṃ (a. ni. 4.34; itivu. 90) saṅgaho daṭṭhabbo.

Aññāṇaṃ vatthuttayassa guṇānaṃ ajānanaṃ, tattha sammoho. ‘‘Buddho nu kho, na nu kho’’tiādinā vicikicchā saṃsayo. Micchāñāṇaṃ tassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāho. Ādi-saddena anādarāgāravādīnaṃ saṅgaho. Na mahājutikanti na ujjalaṃ, aparisuddhaṃ apariyodātanti attho. Na mahāvipphāranti anuḷāraṃ. Sāvajjoti taṇhādiṭṭhādivasena sadoso, lokiyasaraṇagamanaṃ sikkhāsamādānaṃ viya aggahitakālaparicchedaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedoti āha ‘‘anavajjo kālakiriyāyā’’ti. Soti anavajjo saraṇagamanabhedo. Satipi anavajjatte iṭṭhaphalopi na hotīti āha ‘‘aphalo’’ti. Kasmā? Avipākattā. Na hi taṃ akusalanti.

Ko upāsakoti sarūpapucchā, kiṃlakkhaṇo upāsakoti vuttaṃ hoti. Kasmāti hetupucchā, tena kena pavattinimittena upāsaka-saddo tasmiṃ puggale nirūḷhoti dasseti, tenāha ‘‘kasmā upāsakoti vuccatī’’ti. Saddassa abhidheyye pavattinimittaṃ tadatthassa tabbhāvakāraṇaṃ. Kimassa sīlanti kīdisaṃ assa upāsakassa sīlaṃ, kittakena sīlenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti ko assa sammāājīvo, so pana micchājīvassa parivajjanena hotīti sopi vibhajīyati. Kā vipattīti kā assa sīlassa, ājīvassa vā vipatti. Anantarassa hi vidhi vā paṭisedho vā. Sampattīti etthāpi eseva nayo.

Yo kocīti khattiyādīsu yo koci, tena saraṇagamanaṃ evaṃ kāraṇaṃ, na jāti ādivisesoti dasseti.

Upāsanatoti teneva saraṇagamanena, tattha ca sakkaccakiriyāya ādara gāravabahumānādiyogena payirupāsanato.

Veramaṇiyoti veraṃ vuccati pāṇātipātādidussīlyaṃ, tassa maṇanato hananato vināsanato veramaṇiyo, pañca viratiyo viratipadhānattā tassa sīlassa, tenevāha ‘‘paṭivirato hotī’’ti.

Micchāvaṇijjāti na sammāvaṇijjā ayuttavaṇijjā asāruppavaṇijjā. Pahāyāti akaraṇeneva pajahitvā. Dhammenāti dhammato anapetena, tena aññampi adhammikaṃ jīvikaṃ paṭikkhipati. Samenāti avisamena, tena kāyavisaṃ ādiduccaritaṃ vajjetvā kāyasamādinā sucaritena jīvikaṃ dasseti. Satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ vā paṭilabhitvā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā vā visaṃ gahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyā vuttā sattavaṇijjā abhujissabhāvakaraṇato, maṃsavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato.

Tassevāti pañcaveramaṇilakkhaṇassa sīlassa ceva pañcamicchāvaṇijjālakkhaṇassa ājīvassa ca. Vipattīti bhedo, pakopo ca. Yāyāti yāya paṭipattiyā. Caṇḍāloti upāsakacaṇḍālo. Malanti upāsakamalaṃ. Paṭikiṭṭhoti upāsakanihīno. Buddhādīsu kammakammaphalesu ca saddhāvipariyāyo assaddhiyaṃ micchādhimokkho, yathāvuttena assaddhiyena samannāgato assaddho. Yathāvuttasīlavipattiājīvavipattivasena dussīlo. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ hotī’’ti evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati. No kammanti kammassakataṃ no pattiyāyati. Ito ca bahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Pubbakāraṃ karotīti dānamānaṃ ādikaṃ kusalakiriyaṃ paṭhamataraṃ karoti. Ettha ca dakkhiṇeyyapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.

Vipattiyaṃ vuttavipariyāyena sampatti veditabbā. Ayaṃ pana viseso – catunnampi parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ. Guṇasobhākittisaddasugandhatāya upāsakova padumaṃ upāsakapadumaṃ. Tathā upāsakapuṇḍarīkaṃ.

Ādimhītiādiatthe. Koṭiyanti pariyantakoṭiyaṃ. Vihāraggenāti ovarakakoṭṭhāsena, ‘‘imasmiṃ gabbhe vasantānamidaṃ nāma panasaphalaṃ pāpuṇātī’’tiādinā taṃ taṃvasanaṭṭhānakoṭṭhāsenāti attho. Ajjatagganti vā ajjadagganti vā ajja icceva attho.

‘‘Pāṇehi upeta’’nti iminā tassa saraṇagamanassa āpāṇakoṭikataṃ dassento ‘‘yāva me jīvitaṃ pavattatī’’tiādīni vatvā puna jīvitenāpi taṃ vatthuttayaṃ paṭipūjento ‘‘saraṇagamanaṃ rakkhāmī’’ti uppannaṃ tassa rañño adhippāyaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Pāṇehi upetanti hi yāva me pāṇā dharanti, tāva saraṇaṃ upetaṃ, upento ca na vācāmattena, na ekavāraṃ cittuppādamattena, atha kho pāṇānaṃ pariccajanavasena yāvajīvaṃ upetanti evamettha attho veditabbo.

Accayanaṃ sādhumariyādaṃ madditvā vītikkamanaṃ accayoti āha ‘‘aparādho’’ti. Acceti atikkamati etenāti vā accayo, vītikkamassa pavattanako akusaladhammo. So eva aparajjhati etenāti aparādho. So hi aparajjhantaṃ purisaṃ abhibhavitvā pavattati, tenāha ‘‘atikkamma abhibhavitvā pavatto’’ti. Caratīti ācarati karoti. Dhammenevāti dhammato anapetena payogena. Paṭiggaṇhātūti adhivāsanavasena sampaṭicchatūti atthoti āha ‘‘khamatū’’ti.

251. Sadevakena lokena ‘‘saraṇa’’nti araṇīyato ariyo, tathāgatoti āha ‘‘ariyassa vinaye buddhassa bhagavato sāsane’’ti. Puggalādhiṭṭhānaṃ karontoti kāmaṃ ‘‘vuddhi hesā’’ti dhammādhiṭṭhānavasena vākyaṃ āraddhaṃ, tathāpi desanaṃ pana puggalādhiṭṭhānaṃ karonto saṃvaraṃ āpajjatīti āhāti yojanā.

253. Imasmiṃyeva attabhāve nippajjanakānaṃ attano kusalamūlānaṃ khaṇanena khato, tesaṃyeva upahananena upahato. Ubhayenāpi tassa kammāparādhameva vadati. Patiṭṭhāti sammattaniyāmokkamanaṃ etāyāti patiṭṭhā, tassa upanissayasampadā. Sā kiriyāparādhena bhinnā vināsitā etenāti bhinnapatiṭṭho, tenāha ‘‘tathā’’tiādi. Dhammesu cakkhunti catusaccadhammesu tesaṃ dassanaṭṭhena cakkhu. Aññesu ṭhānesūti aññesu suttapadesu. Muccissatīti saṭṭhi vassasahassāni paccitvā lohakumbhī narakato muccissati.

Yadi anantare attabhāve narake paccati, imaṃ pana suttaṃ sutvā rañño ko ānisaṃso laddhoti āha ‘‘mahānisaṃso’’tiādi. So pana ānisaṃso niddālābhasīsena vutto tadā kāyikacetasikadukkhāpagamo, tiṇṇaṃ ratanānaṃ mahāsakkārakiriyā, sātisayo pothujjanikasaddhāpaṭilābhoti evaṃpakāro diṭṭhadhammiko, samparāyiko pana aparāparesupi bhavesu aparimāṇo yevāti veditabbo.

Etthāha – yadi rañño kammantarāyābhāve tasmiṃyeva āsane dhammacakkhu uppajjissati, kathaṃ anāgate paccekabuddho hutvā parinibbāyissati. Atha paccekabuddho hutvā parinibbāyissati, kathaṃ tadā dhammacakkhuṃ uppajjissati, nanu ime sāvakabodhipaccekabodhiupanissayā bhinnanissayāti? Nāyaṃ virodho ito parato evassa paccekabodhisambhārānaṃ sambharaṇīyato. Sāvakabodhiyā bujjhanakasattāpi hi asati tassā samavāye kālantare paccekabodhiyā bujjhissanti katābhinīhārasambhavato. Apare pana bhaṇanti ‘‘paccekabodhiyā yevāyaṃ katābhinīhāro. Katābhinīhārāpi hi tattha niyatiṃ appattā tassa ñāṇassa paripākaṃ anupagatattā satthu sammukhībhāve sāvakabodhiṃ pāpuṇissantīti bhagavā ‘sacāyaṃ bhikkhave rājā’tiādimāha. Mahābodhisattānameva ca ānantariyaparimutti, na itarabodhisattānaṃ. Tathā hi paccekabodhiyaṃ niyato samāno devadatto cirakālasambhūtena lokanāthe āghātena garutarāni ānantariyāni pasavi, tasmā kammantarāyenāyaṃ idāni asamavetadassanābhisamayo rājā paccekabodhiniyāmena anāgate paccekabuddho hutvā parinibbāyissatī’’ti daṭṭhabbaṃ.

Sāmaññaphalasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app