7. Jāliyasuttavaṇṇanā

Dvepabbajitavatthuvaṇṇanā

378. ‘‘Ghositena seṭṭhinā kate ārāme’’ti vatvā tattha koyaṃ ghositaseṭṭhi nāma, kathañcānena ārāmo kārito, kathaṃ vā tattha bhagavā vihāsīti taṃ sabbaṃ samudāgamato paṭṭhāya saṅkhepatova dassetuṃ ‘‘pubbe kirā’’tiādi vuttaṃ. Tatoti allakapparaṭṭhato. Tadāti tesaṃ taṃ gāmaṃ paviṭṭhadivase. Balavapāyāsanti garutaraṃ bahupāyāsaṃ. Asannihiteti gehato bahi gate. Bhussatīti ravati. Ghosakadevaputtotveva nāmaṃ ahosi saraghosasampattiyā. Veyyattiyenāti paññāveyyattiyena. Ghositaseṭṭhi nāma jāto tāya eva cassa sarasampattiyā ghositanāmatā.

Sarīrasantappanatthanti himavante phalamūlāhāratāya kilantasarīrā loṇambilasevanena tassa santappanatthaṃ pīnanatthaṃ. Tasitāti pipāsitā. Kilantāti parissantakāyā. Te kira taṃ vaṭarukkhaṃ patvā tassa sobhāsampattiṃ disvā mahānubhāvā maññe ettha adhivatthā devatā, ‘‘sādhu vatāyaṃ devatā amhākaṃ addhānaparissamaṃ vinodeyyā’’ti cintesuṃ, tena vuttaṃ ‘‘tattha adhivatthā…pe… nisīdiṃsū’’ti. Soti anāthapiṇḍiko gahapati. Bhatakānanti bhatiyā veyyāvaccaṃ karontānaṃ dāsapesakammakarānaṃ. Pakatibhattavetananti pakatiyā dātabbabhattavetanaṃ, tadā uposathikattā kammaṃ akarontānampi kammakaraṇadivasena dātabbabhattavetanamevāti attho. Kañcīti kañcipi bhatakaṃ.

Upecca parassa vācāya ārambhanaṃ bādhanaṃ upārambho, dosadassanavasena ghaṭṭananti attho, tenāha ‘‘upārambhādhippāyena vādaṃ āropetukāmā hutvā’’ti. Vadanti nindanavasena kathenti etenāti hi vādo, doso. Taṃ āropetukāmā, patiṭṭhāpetukāmā hutvāti attho. ‘‘Taṃ jīvaṃ taṃ sarīra’’nti, idha yaṃ vatthuṃ jīvasaññitaṃ, tadeva sarīrasaññitanti ‘‘rūpaṃ attato samanupassatī’’ti vādaṃ gahetvā vadanti. Rūpañca attānañca advayaṃ katvā samanupassanavasena ‘‘satto’’ti vā bāhirakaparikappitaṃ attānaṃ sandhāya vadanti. Bhijjatīti nirudayavināsavasena vinassati. Tena jīvasarīrānaṃ anaññattānujānanato, sarīrassa ca bhedadassanato. Na hettha yathā bhedavatā sarīrato anaññattā adiṭṭhopi jīvassa bhedo vutto, evaṃ adiṭṭhabhedato anaññattā sarīrassāpi abhedoti sakkā viññātuṃ tassa bhedassa paccakkhasiddhattā, bhūtupādāyarūpavinimuttassa ca sarīrassa abhāvatoti āha ‘‘ucchedavādo hotī’’ti.

‘‘Aññaṃ jīvaṃ aññaṃ sarīra’’nti aññadeva vatthuṃ jīvasaññitaṃ, aññaṃ vatthuṃ sarīrasaññitanti ‘‘rūpavantaṃ attānaṃ samanupassatī’’tiādinayappavattaṃ vādaṃ gahetvā vadanti. Rūpe bhedassa diṭṭhattā, attani ca tadabhāvato attā niccoti āpannamevāti āha ‘‘tumhākaṃ…pe… āpajjatī’’ti.

379-380. Tayidaṃ nesaṃ vañjhāsutassa dīgharassatāparikappanasadisanti katvā ṭhapanīyoyaṃ pañhoti tattha rājanimīlanaṃ katvā satthā upari nesaṃ ‘‘tena hāvuso suṇāthā’’tiādinā dhammadesanaṃ ārabhīti āha ‘‘atha bhagavā’’tiādi. Tassā yevāti majjhimāya paṭipadāya.

Saddhāpabbajitassāti saddhāya pabbajitassa ‘‘evamahaṃ ito vaṭṭadukkhato nissarissāmī’’ti evaṃ pabbajjaṃ upagatassa tadanurūpañca sīlaṃ pūretvā paṭhamajjhānena samāhitacittassa. Etaṃ vattunti etaṃ kilesavaṭṭaparibuddhidīpanaṃ ‘‘taṃ jīvaṃ taṃ sarīra’’ntiādikaṃ diṭṭhisaṃkilesanissitaṃ vacanaṃ vattunti attho. Nibbicikiccho na hotīti dhammesu tiṇṇavicikiccho na hoti, tattha tattha āsappanaparisappanavasena pavattatīti attho.

Etamevaṃ jānāmīti yena so bhikkhu paṭhamaṃ jhānaṃ upasampajja viharati, etaṃ sasampayuttadhammaṃ cittanti evaṃ jānāmi. No ca evaṃ vadāmīti yathā diṭṭhigatikā taṃ dhammajātaṃ sanissayaṃ abhedato gaṇhantā ‘‘taṃ jīvaṃ taṃ sarīra’’nti vā tadubhayaṃ bhedato gaṇhantā ‘‘aññaṃ jīvaṃ aññaṃ sarīra’’nti vā attano micchāgāhaṃ pavedenti, ahaṃ pana na evaṃ vadāmi tassa dhammassa supariññātattā, tenāha ‘‘atha kho’’tiādi . Bāhirakā yebhuyyena kasiṇajjhānāni eva nibbattentīti āha ‘‘kasiṇaparikammaṃ bhāvantessā’’ti. Yasmā bhāvanānubhāvena jhānādhigamo, bhāvanā ca pathavīkasiṇādisañjānanamukhena hotīti saññāsīsena niddisīyati, tasmā āha ‘‘saññābalena uppanna’’nti. Tenāha – ‘‘pathavīkasiṇameko sañjānātī’’tiādi. ‘‘Na kallaṃ tasseta’’nti idaṃ yasmā bhagavatā tattha tattha ‘‘atha ca panāhaṃ na vadāmī’’ti vuttaṃ, tasmā na vattabbaṃ kiretaṃ kevalinā uttamapurisenāti adhippāyenāha, tena vuttaṃ ‘‘maññamānā vadantī’’ti. Sesaṃ sabbattha suviññeyyameva.

Jāliyasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app