3. Ambaṭṭhasuttavaṇṇanā

Addhānagamanavaṇṇanā

254.Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa padassa vaṇṇanā atthavibhajanā. ‘‘Hitvā punappunāgatamattha’’nti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ. Janapadinoti janapadavanto, janapadassa vā issarā rājakumārā gottavasena kosalā nāma. Yadi eko janapado, kathaṃ bahuvacananti āha ‘‘rūḷhisaddenā’’ti. Akkharacintakā hi īdisesu ṭhānesu yutte viya īdisaliṅgavacanāni icchanti, ayamettha rūḷhi yathā aññatthapi ‘‘kurūsu viharati, aṅgesu viharatī’’ti ca. Tabbisesanepi janapada-sadde jāti-sadde ekavacanameva. Porāṇā panāti pana-saddo visesatthajotano, tena puthuatthavisayatāya evañcetaṃ puthuvacananti vakkhamānavisesaṃ joteti. Bahuppabhedo hi so padeso tiyojanasataparimāṇatāya. Naṅgalānipi chaḍḍetvāti kammappahānavasena naṅgalānipi pahāya, nidassanamattañcetaṃ. Na kevalaṃ kassakā eva, atha kho aññepi manussā attano attano kiccaṃ pahāya tattha sannipatiṃsu. ‘‘So padeso’’ti padesasāmaññato vuttaṃ, vacanavipallāsena vā, te padesāti attho. Kosalāti vuccati kusalā eva kosalāti katvā.

Cārikanti caraṇaṃ, caraṇaṃ vā cāro, so eva cārikā. Tayidaṃ maggagamanaṃ idhādhippetaṃ, na cuṇṇikagamanamattanti āha ‘‘addhānagamanaṃ gacchanto’’ti. Taṃ vibhāgena dassetuṃ ‘‘cārikā ca nāmesā’’tiādi vuttaṃ. Tattha dūrepīti nātidūrepi. Sahasā gamananti sīghagamanaṃ. Mahākassapapaccuggamanādiṃ ekadesena vatvā vanavāsītissasāmaṇerassa vatthuṃ vitthāretvā janapadacārikaṃ kathetuṃ ‘‘bhagavā hī’’tiādi āraddhaṃ. Ākāsagāmīhi eva saddhiṃ gantukāmo ‘‘chaḷabhiññānaṃ ārocehī’’ti āha.

Saṅghakammavasena sijjhamānāpi upasampadā satthu āṇāvaseneva sijjhanato ‘‘buddhadāyajjaṃ te dassāmī’’ti vuttanti vadanti. Apare pana aparipuṇṇavīsativassasseva tassa upasampadaṃ anujānanto ‘‘dassāmī’’ti avocāti vadanti. Upasampādetvāti dhammasenāpatinā upajjhāyena upasampādetvā.

Navayojanasatikampi ṭhānaṃ majjhimadesapariyāpannameva, tato paraṃ nādhippetaṃ turitacārikāvasena agamanato. Samantāti gatagataṭṭhānassa catūsu passesu samantato. Aññenapi kāraṇenāti bhikkhūnaṃ samathavipassanātaruṇabhāvato aññenapi majjhimamaṇḍale veneyyānaṃ ñāṇaparipākādikāraṇena majjhimamaṇḍalaṃ osarati.‘‘Sattahi vā’’tiādi ‘‘ekamāsaṃ vā’’tiādinā vuttānukkamena yojetabbaṃ.

Sarīraphāsukatthāyāti ekasmiṃyeva ṭhāne nibaddhavāsavasena ussannadhātukassa sarīrassa vicaraṇena phāsukatthāya. Aṭṭhuppattikālābhikaṅkhanatthāyāti aggikkhandhopamasutta (a. ni. 7.72) maghadevajātakādi (jā. 1.1.9) desanānaṃ viya dhammadesanāya aṭṭhuppattikālaṃ ākaṅkhamānena. Surāpānasikkhāpadapaññāpane (pāci. 328) viya sikkhāpadapaññāpanatthāya. Bodhaneyyasatte aṅgulimālādike (ma. ni. 2.347) bodhanatthāya. Kañci, katipaye vā puggale uddissa cārikā nibaddhacārikā. Tadaññā anibaddhacārikā.

Dasasahassi lokadhātuyāti jātikhettabhūte dasasahassacakkavāḷe. Tattha hi satte paripakkindriye passituṃ buddhañāṇaṃ abhinīharitvā ṭhito bhagavā ñāṇajālaṃ pattharatīti vuccati. Sabbaññutaññāṇajālassa anto paviṭṭhoti tassa ñāṇassa gocarabhāvaṃ upagato. Bhagavā kira mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya ‘‘ye sattā bhabbā paripākañāṇā ajja mayā vinetabbā, te mayhaṃ ñāṇassa upaṭṭhahantū’’ti cittaṃ adhiṭṭhāya samannāharati. Tassa saha samannāhārā eko vā dve vā bahū vā tadā vinayūpagā veneyyā ñāṇassa āpāthamāgacchanti ayamettha buddhānubhāvo. Evampi āpāthamāgatānaṃ pana nesaṃ upanissayaṃ pubbacariyaṃ pubbahetuṃ sampati vattamānañca paṭipattiṃ oloketi, tenāha ‘‘atha bhagavā’’tiādi. Vādapaṭivādaṃ katvāti ‘‘evaṃ nu te ambaṭṭhā’’tiādinā mayā vuttavacanassa ‘‘ye ca kho te bho gotama muṇḍakā samaṇakā’’tiādinā paṭivacanaṃ katvā tikkhattuṃ ibbhavādanipātanavasena nānappakāraṃ asambhivākyaṃ sādhusabhāvāya vācāya vattuṃ ayuttavacanaṃ vakkhati. Nibbisevananti vigatatudanaṃ, mānadabbavasena apagataparipphandananti attho.

Avasaritabbanti upagantabbaṃ. Icchānaṅgaleti idaṃ tadā bhagavato gocaragāmanidassanaṃ samīpatthe bhummanti katvā. ‘‘Icchānaṅgalavanasaṇḍe’’ti nivāsanaṭṭhānadassanaṃ adhikaraṇe bhummanti. Tadubhayaṃ vivaranto ‘‘icchānaṅgalaṃ upanissāyā’’tiādimāha. Dhammarājassa bhagavato sabbaso adhammaniggaṇhanaparā paṭipatti, sā ca sīlasamādhipaññāvasenāti taṃ dassetuṃ ‘‘sīlakhandhāvāra’’ntiādi vuttaṃ. Yathābhirucitenāti dibbavihārādīsu yena yena attano abhirucitena vihārena.

Pokkharasātivatthuvaṇṇanā

255.Manteti irubbedādimantasatthe. Pokkhare kamale sayamāno nisīdīti pokkharasātī. Sāti vuccati samasaṇṭhānaṃ, pokkhare saṇṭhānāvayave jātoti ‘‘pokkharasātī’’tipi vuccati. Setapokkharasadisoti setapadumavaṇṇo. Suvaṭṭitāti vaṭṭabhāvassa yuttaṭṭhāne suṭṭhu vaṭṭulā. Kāḷavaṅgatilakādīnaṃ abhāvena suparisuddhā.

Imassa brāhmaṇassa kīdiso pubbayogo, yena naṃ bhagavā anuggaṇhituṃ taṃ ṭhānaṃ upagatoti āha ‘‘ayaṃ panā’’tiādi. Padumagabbhe nibbatti tenāyaṃ saṃsedajo jāto. Na pupphatīti na vikasati. Rajatabimbakanti rūpiyamayaṃ rūpakaṃ.

Ajjhāvasatīti ettha adhi-saddo issariyatthadīpano, āsaddo mariyādatthoti dassento ‘‘abhibhavitvā’’tiādimāha. Tehi yuttattā hi ukkaṭṭhanti upayogavacanaṃ, tenāha ‘‘upasaggavasenā’’tiādi. Yāya mariyādāyāti yāya avatthāya.Nagarassa vatthunti ‘‘ayaṃ khaṇo, sumuhuttaṃ mā atikkamī’’ti rattivibhāyanaṃ anurakkhantā rattiyaṃ ukkā ṭhapetvā ukkāsu jalamānāsu nagarassa vatthuṃ aggahesuṃ, tasmā ukkāsu ṭhitāti ukkaṭṭhā, ukkāsu vijjotayantīsu ṭhitā patiṭṭhitāti mūlavibhujādipakkhepena saddasiddhi veditabbā, niruttinayena vā ukkāsu ṭhitāsu ṭhitā āsīti ukkaṭṭhā. Apare pana bhaṇanti ‘‘bhūmibhāgasampattiyā, upakaraṇasampattiyā, manussasampattiyā ca taṃ nagaraṃ ukkaṭṭhaguṇayogato ukkaṭṭhāti nāmaṃ labhī’’ti . Tassāti ‘‘ukkaṭṭha’’nti upayogavasena vuttapadassa. Anupayogattāti visesanabhāvena anupayuttattā. Sesapadesūti ‘‘sattussada’’ntiādipadesu. Yathāvidhi hi anupayogo purimasmiṃ. Tatthāti ‘‘upasaggavasenā’’tiādinā vuttavidhāne. ‘‘Saddasatthato pariyesitabba’’nti etena saddalakkhaṇānugato vāyaṃ saddappayogoti dasseti. Upaanuadhiāitievaṃpubbake vasanakiriyāṭhāne upayogavacanameva pāpuṇātīti saddavidū icchanti.

Ussadatā nāmettha bahulatāti, taṃ bahulataṃ dassetuṃ ‘‘bahujana’’ntiādi vuttaṃ. Gahetvā posetabbaṃ posāvaniyaṃ. Āvijjhitvāti parikkhipitvā.

Raññā viya bhuñjitabbanti vā rājabhoggaṃ. Rañño dāyabhūtanti kulaparamparāya yogyabhāvena rājato laddhadāyabhūtaṃ. Tenāha ‘‘dāyajjanti attho’’ti. Rājanīhārena paribhuñjitabbato uddhaṃ paribhogalābhassa seṭṭhadeyyatā nāma natthīti āha ‘‘chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabba’’nti. ‘‘Sabbaṃ chejjabhejja’’nti sarīradaṇḍadhanadaṇḍādi bhedaṃ sabbaṃ daṇḍamāha. Nadītitthapabbatādīsūti nadītitthapabbatapādagāmadvāraaṭavimukhādīsu. ‘‘Rājadāya’’nti imināva rañño dinnabhāve siddhe ‘‘raññā pasenadinā kosalena dinna’’nti vacanaṃ kimatthiyanti āha ‘‘dāyakarājadīpanattha’’ntiādi . Nissaṭṭhapariccattanti muttacāgavasena pariccattaṃ katvā. Evañhi taṃ seṭṭhadeyyaṃ uttamadeyyaṃ jātaṃ.

Upalabhīti savanavasena upalabhīti imamatthaṃ dassento ‘‘sotadvāra…pe… aññāsī’’ti āha. Avadhāraṇaphalattā sabbampi vākyaṃ antogadhāvadhāraṇanti āha ‘‘padapūraṇamatte nipāto’’ti. ‘‘Avadhāraṇatthe’’ti pana iminā iṭṭhatovadhāraṇatthaṃ kho-saddaggahaṇanti dasseti . ‘‘Assosī’’ti padaṃ kho-sadde gahite tena phullitamaṇḍitaṃ viya hontaṃ pūritaṃ nāma hoti, tena ca purimapacchimapadāni siliṭṭhāni honti, na tasmiṃ aggahiteti āha ‘‘padapūraṇena byañjanasiliṭṭhatāmattamevā’’ti. Matta-saddo visesanivattiattho, tenassa anatthantaradīpanatā dassitā hoti, eva-saddena pana byañjanasiliṭṭhatāya ekantikatā.

Samitapāpattāti accantaṃ anavasesato savāsanaṃ samitapāpattā. Evañhi bāhirakavirāgasekkhāsekkhapāpasamanato bhagavato pāpasamanaṃ visesitaṃ hoti, tenāha vuttañhetantiādi. Anekatthattā nipātānaṃ idha anussavattho adhippetoti āha ‘‘khalūti anussavatthe nipāto’’ti. Ālapanamattanti piyālāpavacanamattaṃ. Piyasamudāhāro hete ‘‘bho’’ti vā ‘‘āvuso’’ti vā ‘‘devānaṃ piyā’’ti vā. Gottavasenāti ettha gaṃ tāyatīti gottaṃ. Gotamoti hi pavattamānaṃ vacanaṃ, buddhiñca tāyati ekaṃsikavisayatāya rakkhatīti gottaṃ. Yathā hi buddhi ārammaṇabhūtena atthena vinā na vattati, evaṃ abhidhānaṃ abhidheyyabhūtena, tasmā so gottasaṅkhāto attho tāni tāyati rakkhatīti vuccati. Ko pana soti? Aññakulaparamparāsādhāraṇaṃ tassa kulassa ādipurisasamudāgataṃ taṃkulapariyāpannasādhāraṇaṃ sāmaññarūpanti daṭṭhabbaṃ. Ettha ca ‘‘samaṇo’’ti iminā sarikkhakajanehi bhagavato bahumatabhāvo dassito samitapāpatākittanato. ‘‘Gotamo’’ti iminā lokiyajanehi uḷārakulasambhūtatādīpanato.

Uccākulaparidīpanaṃ uditoditavipulakhattiyakulavibhāvanato. Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinnaṃ uḷāratamaṃ sakyarājakulaṃ. Kenaci pārijuññenāti ñātipārijuññabhogapārijuññādinā kenaci pārijuññena pārihāniyā. Anabhibhūto anajjhotthato. Tathā hi tassa kulassa na kiñci pārijuññaṃ lokanāthassa abhijātiyaṃ, atha kho vaḍḍhiyeva. Abhinikkhamane ca tatopi samiddhatamabhāvo loke pākaṭo paññāto. Iti ‘‘sakyakulā pabbajito’’ti idaṃ vacanaṃ bhagavato saddhāpabbajitabhāvadīpanaṃ vuttaṃ mahantaṃ ñātiparivaṭṭaṃ, mahantañca bhogakkhandhaṃ pahāya pabbajitabhāvasiddhito. Sundaranti bhaddakaṃ. Bhaddakatā ca passantassa hitasukhāvahabhāvena veditabbāti āha atthāvahaṃ sukhāvahanti. Tattha atthāvahanti diṭṭhadhammikasamparāyikaparamatthasaṃhitahitāvahaṃ. Sukhāvahanti yathāvuttatividhasukhāvahaṃ. Tathārūpānanti tādisānaṃ. Yādisehi pana guṇehi bhagavā samannāgato, tehi catuppamāṇikassa lokassa sabbathāpi accantāya saddhāya pasādanīyo tesaṃ yathābhūtasabhāvattāti dassento yathārūpotiādimāha. Tattha yathābhūtaṃ…pe…arahatanti iminā dhammappamāṇānaṃ, lūkhappamāṇānañca sattānaṃ bhagavato pasādāvahataṃ dasseti. Taṃ dassaneneva ca itaresampi atthato pasādāvahatā dassitā hotīti daṭṭhabbaṃ tadavinābhāvato. Dassanamattampi sādhu hotīti ettha kosiyasakuṇavatthuṃ (ma. ni. aṭṭha. 1.144; khu. pā. aṭṭha. 10) kathetabbaṃ.

Ambaṭṭhamāṇavakathāvaṇṇanā

256.Mante parivattetīti vede sajjhāyati, pariyāpuṇātīti attho. Mante dhāretīti yathāadhīte mante asammuṭṭhe katvā hadaye ṭhapeti oṭṭhapahatakaraṇavasena, na atthavibhāvanavasena.

Sanighaṇḍukeṭubhānanti ettha vacanīyavācakabhāvena atthaṃ saddañca nikhaḍati bhindati vibhajja dassetīti nikhaṇḍu, sā eva idha kha-kārassa gha-kāraṃ katvā ‘‘nighaṇḍū’’ti vutto. Kiṭayati gameti ñāpeti kiriyādivibhāgaṃ, taṃ vā anavasesapariyādānato gamento pūretīti keṭubhaṃ. Vevacanappakāsakanti pariyāyasaddadīpakaṃ, ekekassa atthassa anekapariyāyavacanavibhāvakanti attho. Nidassanamattañcetaṃ anekesampi atthānaṃ ekasaddavacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Vacībhedādilakkhaṇā kiriyā kappīyati etenāti kiriyākappo, so pana vaṇṇapadasambandhapadatthādivibhāgato bahuvikappoti āha ‘‘kiriyākappavikappo’’ti. Idañca mūlakiriyākappaganthaṃ sandhāya vuttaṃ. So hi satasahassaparimāṇo nayacariyādipakaraṇaṃ. Ṭhānakaraṇādivibhāgato , nibbacanavibhāgato ca akkharā pabhedīyanti etehīti akkharappabhedā, sikkhāniruttiyo. Etesanti vedānaṃ.

Te eva vede padaso kāyatīti padako. Taṃ taṃ saddaṃ tadatthañca byākaroti byācikkhati etenāti byākaraṇaṃ, saddasatthaṃ. Āyatiṃ hitaṃ tena loko na yatati na īhatīti lokāyataṃ. Tañhi ganthaṃ nissāya sattā puññakiriyāya cittampi na uppādenti.

Vayatīti vayo, ādimajjhapariyosānesu katthaci aparikilamanto avitthāyanto te ganthe sandhāreti pūretīti attho. Dve paṭisedhā pakatiṃ gamentīti dassento ‘‘avayo na hotī’’ti vatvā tattha avayaṃ dassetuṃ ‘‘avayo nāma…pe… na sakkotī’’ti vuttaṃ. ‘‘Anuññāto’’ti padassa kammasādhanavasena, ‘‘paṭiññāto’’ti pana padassa kattusādhanavasena attho veditabboti dassento ‘‘ācariyenā’’tiādimāha. Ācariyaparamparābhataṃ ācariyakaṃ. Garūti bhāriyaṃ attānaṃ tato mocetvā gamanaṃ dukkaraṃ hoti. Anatthopi uppajjati nindābyārosaupārambhādi.

257. ‘‘Abbhuggato’’ti ettha abhisaddayogena itthambhūtākhyānatthavaseneva upayogavacanaṃ.

258.Lakkhaṇānīti lakkhaṇadīpanāni mantapadāni. Antaradhāyantīti na kevalaṃ lakkhaṇamantāniyeva, atha kho aññānipi brāhmaṇānaṃ ñāṇabalābhāvena anukkamena antaradhāyanti. Tathā hi vadanti ‘‘ekasataṃ addhariyaṃ sākhā sahassavattako sāmā’’tiādi. Paṇidhi…pe… mahatoti ettha paṇidhimahato samādānamahatoti ādinā paccekaṃ mahanta-saddo yojetabbo. Paṇidhimahantatādi cassa buddhavaṃsacariyāpiṭakavaṇṇanādivasena veditabbo. Niṭṭhāti nipphattiyo. Bhavabhedeti bhavavisese. Ito ca etto ca byāpetvā ṭhitatā visaṭabhāvo.

Jātisāmaññatoti lakkhaṇajātiyā lakkhaṇabhāvamattena samānabhāvato. Yathā hi buddhānaṃ lakkhaṇāni suvisadāni, suparibyattāni, paripuṇṇāni ca honti, na evaṃ cakkavattīnaṃ, tenāha ‘‘na teheva buddho hotī’’ti. Abhirūpatā, dīghāyukatā, appātaṅkatā, brāhmaṇādīnaṃ piyamanāpatāti imehi catūhi acchariyasabhāvehi. Dānaṃ, piyavacanaṃ, atthacariyā, samānattatāti imehi catūhi saṅgahavatthūhi. Rañjanatoti pītijananato. Cakkaṃ cakkaratanaṃ vatteti pavattetīti cakkavattī. Sampatticakkehi sayaṃ vattati, tehi ca paraṃ sattanikāyaṃ vatteti pavattetīti cakkavattī. Parahitāvaho iriyāpathacakkānaṃ vatto vattanaṃ etassa, etthāti vā cakkavattī. Appaṭihataṃ vā āṇāsaṅkhātaṃ cakkaṃ vattetīti cakkavattī. Khattiyamaṇḍalādisaññitaṃ cakkaṃ samūhaṃ attano vase vattetīti cakkavattī cakkavattivattasaṅkhātaṃ dhammaṃ carati, cakkavattivattasaṅkhāto dhammo etasmiṃ atthīti vā dhammiko. Dhammato anapetattā dhammo rañjanaṭṭhena rājāti dhammarājā. ‘‘Rājā hoti cakkavattī’’ti vuttattā ‘‘cāturanto’’ti padaṃ catudīpissarataṃ vibhāvetīti āha ‘‘catusamuddaantāyā’’tiādi. Tattha ‘‘catuddīpavibhūsitāyā’’ti avatvā ‘‘catubbidhā’’ti vidhaggahaṇaṃ taṃtaṃparittadīpānampi saṅgahatthanti daṭṭhabbaṃ. Kopādīti ādi-saddena kāmamohamānamadādike saṅgaṇhāti. Vijitāvīti vijitavā. Kenaci akampiyaṭṭhena janapade thāvariyappatto, daḷhabhattibhāvato vā, janapado thāvariyaṃ patto etthāti janapadatthāvariyappatto.

Cittīkatabhāvādināpi (khu. pā. aṭṭha. 3; dī. ni. aṭṭha. 2.33; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50) cakkassa ratanaṭṭho veditabbo. Esa nayo sesesupi. Ratinimittatāya vā cittīkatādibhāvassa ratijananaṭṭhena ekasaṅgahatāya visuṃ aggahaṇaṃ. Imehi pana ratanehi rājā cakkavattī yaṃ yamatthaṃ paccanubhoti, taṃ taṃ dassetuṃ ‘‘imesu panā’’tiādi vuttaṃ. Ajitaṃ jināti mahesakkhatāsaṃvattaniyakammanissandabhāvato. Vijite yathāsukhaṃ anuvicarati hatthiratanaṃ assaratanañca abhiruhitvā tesaṃ ānubhāvena antopātarāseyeva samuddapariyantaṃ pathaviṃ anusaṃyāyitvā rājadhānimeva paccāgamanato. Pariṇāyakaratanena vijitamanurakkhati tena tattha tattha kātabbakiccassa saṃvidhānato. Avasesehīti maṇiratanaitthiratanagahapatiratanehi. Tattha maṇiratanena yojanappamāṇe padese andhakāraṃ vidhamitvā ālokadassanādinā sukhamanubhavati, itthiratanena atikkantamānusakarūpasampattidassanādivasena, gahapatiratanena icchiticchitamaṇikanakarajatādidhanapaṭilābhavasena.

Ussāhasattiyogo tena kenaci appaṭihatāṇācakkabhāvasiddhito pacchimenāti pariṇāyakaratanena. Tañhi sabbarājakiccesu kusalaṃ avirajjhanayogaṃ, tenāha ‘‘mantasattiyogo’’ti . Hatthiassaratanānaṃ mahānubhāvatāya kosasampattiyāpi pabhāvasampattisiddhito ‘‘hatthi…pe… yogo’’ti vuttaṃ. (Koso hi nāma sati ussāhasampattiyaṃ duggaṃ tejaṃ kusumoraṃ parakkamaṃ pabbatomukhaṃ amosapaharaṇaṃ) tividhasattiyogaphalaṃ paripuṇṇaṃ hotīti sambandho. Sesehīti sesehi pañcahi ratanehi.

Adosakusalamūlajanitakammānubhāvenāti adosasaṅkhātena kusalamūlena sahajātādipaccayavasena uppāditakammassa ānubhāvena sampajjanti sommatararatanajātikattā. Majjhimāni maṇiitthigahapatiratanāni. Alobha…pe… kammānubhāvena sampajjanti uḷārassa dhanassa, uḷāradhanapaṭilābhakāraṇassa ca pariccāgasampadāhetukattā. Pacchimanti pariṇāyakaratanaṃ. Tañhi amoha…pe… kammānubhāvena sampajjati mahāpaññeneva cakkavattirājakiccassa pariṇetabbattā. Upadeso nāma savisesaṃ sattannaṃ ratanānaṃ vicāraṇavasena pavatto kathābandho.

Saraṇato paṭipakkhavidhamanato sūrā, tenāha ‘‘abhīrukajātikā’’ti. Asure vijinitvā ṭhitattā vīro, sakko devānaṃ indo. Tassa aṅgaṃ devaputto senaṅgabhāvatoti vuttaṃ ‘‘vīraṅgarūpāti devaputtasadisakāyā’’ti. ‘‘Eke’’ti sārasamāsācariyamāha. Sabhāvoti sabhāvabhūto attho. Vīrakāraṇanti vīrabhāvakāraṇaṃ. Vīriyamayasarīrā viyāti saviggahavīriyasadisā, saviggahaṃ ce vīriyaṃ siyā taṃsadisāti attho. Nanu rañño cakkavattissa paṭisenā nāma natthi, ya’massa puttā pamaddeyyuṃ, atha kasmā parasenappamaddanāti vuttanti codanaṃ sandhāyāha sacetiādi, tena parasenā hotu vā mā vā te pana evaṃ mahānubhāvāti dasseti. Dhammenāti katupacitena attano puññadhammena. Tena hi sañcoditā pathaviyaṃ sabbarājāno paccuggantvā ‘‘svāgataṃ te mahārājā’’ti ādiṃ vatvā attano rajjaṃ rañño cakkavattissa niyyātenti, tena vuttaṃ ‘‘so imaṃ…pe… ajjhāvasatī’’ti. Aṭṭhakathāyaṃ pana tassa yathāvuttassa dhammassa cirataraṃ vipaccituṃ paccayabhūtaṃ cakkavattivattasamudāgataṃ payogasampattisaṅkhātaṃ dhammaṃ dassetuṃ ‘‘pāṇo na hantabbotiādinā pañcasīladhammenā’’ti vuttaṃ. Evañhi ‘‘adaṇḍena asatthenā’’ti idaṃ vacanaṃ suṭṭhutaraṃ samatthitaṃ hotīti. Yasmā rāgādayo pāpadhammā uppajjamānā sattasantānaṃ chādetvā pariyonandhitvā tiṭṭhanti kusalappavattiṃ nivārenti, tasmā te ‘‘chadanā, chadā’’ti ca vuttā. Vivaṭetvāti vigametvā. Pūjārahatā vuttā ‘‘arahatīti araha’’nti. Tassā pūjārahatāya. Yasmā sammāsambuddho, tasmā arahanti. Buddhattahetubhūtā vivaṭṭacchadatā vuttā savāsanasabbakilesappahānapubbakattā buddhabhāvassa.

Arahaṃvaṭṭābhāvenāti phalena hetuanumānadassanaṃ. Sammāsambuddho chadanābhāvenāti hetunā phalānumānadassanaṃ. Hetudvayaṃ vuttaṃ ‘‘vivaṭṭo vicchado cā’’ti. Dutiyena vesārajjenāti ‘‘khīṇāsavassa te paṭijānato’’tiādinā vuttena vesārajjena. Purimasiddhīti purimassa padassa atthasiddhīti attho. Paṭhamenāti ‘‘sammāsambuddhassa te paṭijānato’’tiādinā (ma. ni. 1.150; a. ni. 4.8) vuttena vesārajjena. Dutiyasiddhīti dutiyassa padassa atthasiddhi, buddhatthasiddhīti attho. Tatiyacatutthehīti ‘‘ye kho pana te antarāyikā dhammā’’tiādinā, (ma. ni. 1.150; a. ni. 4.8) ‘‘yassa kho pana te atthāyā’’tiādinā (ma. ni. 1.150; a. ni. 4.8) ca vuttehi tatiyacatutthehi vesārajjehi. Tatiyasiddhīti vivaṭṭacchadanatāsiddhi yāthāvato antarāyikaniyyānikadhammāpadesena hi satthu vivaṭṭacchadanabhāvo loke pākaṭo ahosi. Purimaṃ dhammacakkhunti purimapadaṃ bhagavato dhammacakkhuṃ sādheti kilesārīnaṃ, saṃsāracakkassa ca arānaṃ hatabhāvadīpanato. Dutiyaṃ padaṃ buddhacakkhuṃ sādheti sammāsambuddhasseva taṃsabbhāvato. Tatiyaṃ padaṃ samantacakkhuṃ sādheti savāsanasabbakilesappahānadīpanato. ‘‘Sammāsambuddho’’ti hi vatvā ‘‘vivaṭṭacchado’’ti vacanaṃ buddhabhāvāvahameva sabbakilesappahānaṃ vibhāveti. ‘‘Sūrabhāva’’nti lakkhaṇavibhāvane visadañāṇataṃ.

259.Evaṃbhoti ettha evanti vacanasampaṭicchane nipāto. Vacanasampaṭicchanañcettha ‘‘tathā mayaṃ taṃ bhavantaṃ gotamaṃ vedissāma, tvaṃ mantānaṃ paṭiggahetā’’ti ca evaṃ pavattassa pokkharasātino vacanassa sampaṭiggahoti āha. ‘‘Sopi tāyā’’tiādi. Tattha tāyāti tāya yathāvuttāya samuttejanāya. Ayānabhūminti yānassa abhūmiṃ. Divāpadhānikāti divāpadhānānuyuñjanakā.

260. Yadipi pubbe ambaṭṭhakulaṃ appaññātaṃ, tadā pana paññāyatīti āha ‘‘tadā kirā’’tiādi. Aturitoti avegāyanto.

261.Yathā khamanīyādīni pucchantoti yathā bhagavā ‘‘kacci vo māṇavā khamanīyaṃ, kacci yāpanīya’’ntiādinā khamanīyādīni pucchanto tehi māṇavehi saddhiṃ paṭhamaṃ pavattamodo ahosi pubbabhāsitāya tadanukaraṇena evaṃ tepi māṇavā bhagavatā saddhiṃ samappavattamodā ahesunti yojanā. Taṃ pana samappavattamodataṃ upamāya dassetuṃ ‘‘sītodakaṃ viyā’’tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ. Ekībhāvanti sammodanakiriyāya samānataṃ . Khamanīyanti ‘‘idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ dukkhabahulatāya sabhāvato dussahaṃ kacci khamituṃ sakkuṇeyya’’nti pucchanti, yāpanīyanti āhārādipaccayapaṭibaddhavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ, dukkhajīvikābhāvena kacci appātaṅkaṃ, taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ, tadanurūpabalayogato kacci balaṃ, sukhavihārasabbhāvena kacci phāsuvihāro atthīti sabbattha kacci-saddaṃ yojetvā attho veditabbo. Balappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanikaṃ tadeva sammodanīyaṃ. Sammoditabbato sammodanīyanti idaṃ pana atthaṃ dassetuṃ vuttaṃ ‘‘sammodituṃ yuttabhāvato’’ti. Saritabbabhāvato anussaritabbabhāvato ‘‘saraṇīya’’nti vattabbe ‘‘sāraṇīya’’nti dīghaṃ katvā vuttaṃ. ‘‘Suyyamānasukhato’’ti āpāthamadhuratamāha, ‘‘anussariyamānasukhato’’ti vimaddaramaṇīyataṃ. ‘‘Byañjanaparisuddhatāyā’’ti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha, ‘‘atthaparisuddhatāyā’’ti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi.

Apasādessāmīti maṅkuṃ karissāmi. Kaṇṭhe olambetvāti ubhosu khandhesu sāṭakaṃ āsajjetvā kaṇṭhe olambitvā. Dussakaṇṇaṃ gahetvāti nivatthasāṭakassa dasākoṭiṃ ekena hatthena gahetvā. Caṅkamaṃ abhiruhitvāti caṅkamituṃ ārabhitvā. Dhātusamatāti rasādidhātūnaṃ samāvatthatā, arogatāti attho. Anācārabhāvasāraṇīyanti anācārabhāvena saraṇīyaṃ. ‘‘Anācāro vatāya’’nti saritabbakaṃ.

262.‘‘Bhavaggaṃ gahetukāmo viyā’’tiādi asakkuṇeyyattā dukkaraṃ kiccaṃ ārabhatīti dassetuṃ vuttaṃ. Asakkuṇeyyañhetaṃ sadevakenāpi lokena, yadidaṃ bhagavato apasādanaṃ, tenāha ‘‘aṭṭhāne vāyamatī’’ti. Ayaṃ bālo ‘‘mayi kiñci akathente mayā saddhiṃ kathetumpi na visahatī’’ti mānameva paggaṇhissati, kathente pana kathāpasaṅgenassa jātigotte vibhāvite mānaniggaho bhavissatīti bhagavā ‘‘evaṃ nu te’’tiādimāha. Tena vuttaṃ ‘‘atha kho bhagavā’’tiādi. Ācārasamācārasikkhāpanena ācariyā, tesaṃ pana ācariyānaṃ pakaṭṭhā ācariyāti pācariyā yathā papitāmahoti, tenāha ‘‘ācariyehi ca tesaṃ pācariyehi cā’’ti.

Paṭhamaibbhavādavaṇṇanā

263.Tīsu iriyāpathesūti ṭhānagamananisajjāsu. Kathāpaḷāsanti kathāvasena yugaggāhaṃ. Sayānena ācariyena saddhiṃ sayānassa kathā nāma ācāro na hoti, taṃ itarehi sadisaṃ katvā kathanaṃ idha kathāpaḷāso.

Tassa pana yaṃ anācārabhāvavibhāvanaṃ satthārā ambaṭṭhena saddhiṃ kathentena kataṃ, taṃ saṅgītianāruḷhaṃ paramparābhatanti upari pāḷiyā sambandhabhāvena dassento ‘‘tato kirā’’tiādimāha. Muṇḍakā samaṇakāti ca garahāyaṃ ka-saddo, tenāha ‘‘hīḷento’’ti. Ibhassa payogo ibho uttarapadalopena, taṃ ibhaṃ arahantīti ibbhā. Kiṃ vuttaṃ hoti? Yathā ibho hatthivāhanabhūto parassa vasena vattati, na attano, evaṃ etepi brāhmaṇānaṃ sussusakā suddā parassa vasena vattanti, na attano, tasmā ibhasadisapayogatāya ibbhāti. Te pana kuṭumbikatāya gharavāsino gharassāmikā hontīti āha ‘‘gahapatikā’’ti. Kaṇhāti kaṇhajātikā. Dijā eva hi suddhajātikā, na itareti tassa adhippāyo, tenāha ‘‘kāḷakā’’ti. Mukhato nikkhantāti brāhmaṇānaṃ pubbapurisā brahmuno mukhato nikkhantā, ayaṃ tesaṃ paṭhamuppattīti adhippāyo. Sesapadesupi eseva nayo. ‘‘Samaṇā piṭṭhipādato’’ti idaṃ panassa ‘‘mukhato nikkhantā’’tiādivacanatopi ativiya asamavekkhitavacanaṃ catuvaṇṇapariyāpannasseva samaṇabhāvasambhavato. Aniyametvāti avisesetvā, anuddesikabhāvenāti attho.

Mānussayavasena kathetīti mānussayaṃ avassāya attānaṃ ukkaṃsento, pare ca vambhento ‘‘muṇḍakā’’ti ādiṃ katheti. Jānāpemīti jātigottassa pamāṇaṃ yāthāvato vibhāvanena pamāṇaṃ jānāpemīti. Attho etassa atthīti atthikaṃ daṇḍikañāyena.

‘‘Yāyeva kho panatthāyā’’ti itthiliṅgavasena vuttanti vadanti, taṃ parato ‘‘purisaliṅgavasenevā’’ti vakkhamānattā yuttaṃ. Yāya atthāyāti vā pulliṅgavaseneva tadatthe sampadānavacanaṃ, yassa atthassa atthāyāti attho. Assāti ambaṭṭhassa dassetvāti sambandho. Aññesanti aññesaṃ sādhurūpānaṃ. Santikaṃ āgatānanti guruṭṭhāniyānaṃ santikaṃ upagatānaṃ. Vattanti tehi caritabbaācāraṃ. Asikkhitoti ācāraṃ asikkhito. Tato eva appassuto. Bāhusaccañhi nāma yāvadeva upasamatthaṃ icchitabbaṃ, tadabhāvato ambaṭṭho appassuto asikkhito ‘‘avusito’’ti viññāyati, tenāha ‘‘etassa hī’’tiādi.

264. Kodhavasacittatāya asakamano. Mānanimmadanatthanti mānassa nimmadanatthaṃ. Uggiletvāti sinehapānena kilinnaṃ ubbamanaṃ katvā. Gottena gottanti tena vuttena purātanagottena idāni taṃ taṃ anavajjasaññitaṃ gottaṃ sāvajjato uṭṭhāpetvā uddharitvā. Sesapadesupi eseva nayo. Tattha gottaṃ ādipurisavasena, kulāpadoso, tadanvaye uppannaabhiññātapurisavasena veditabbo yathā ‘‘ādicco, maghadevo’’ti. Gottamūlassa gārayhatāya amānavatthubhāvapavedanato ‘‘mānaddhajaṃ mūle chetvā’’ti vuttaṃ. Ghaṭṭentoti omasanto.

Yasmiṃ mānussayakodhussayā aññamaññūpatthaddhā, so ‘‘caṇḍo’’ti vuccatīti āha ‘‘caṇḍāti mānanissitakodhayuttā’’ti. Kharāti cittena, vācāya ca kakkhaḷā. Lahukāti taruṇā. Bhassāti ‘‘sāhasikā’’ti keci vadanti, ‘‘sārambhakā’’ti apare. Samānāti hontā, bhavamānāti atthoti āha ‘‘santāti purimapadasseva vevacana’’nti. Na sakkarontīti sakkāraṃ na karonti. Apacitikammanti paṇipātakamma nānulomanti attano jātiyā na anucchavikanti attho.

Dutiyaibbhavādavaṇṇanā

265. Kāmaṃ sakyarājakule yo sabbesaṃ buddhataro samattho ca, so eva abhisekaṃ labhati, ekacco pana abhisitto samāno ‘‘idaṃ rajjaṃ nāma bahukiccaṃ bahubyāpāra’’nti tato nibbijja rajjaṃ vayasā anantarassa niyyāteti, kadāci sopi aññassāti tādise sandhāyāha ‘‘sakyāti abhisittarājāno’’ti. Kulavaṃsaṃ jānantīti kaṇhāyanato paṭṭhāya paramparāgataṃ anussavavasena jānanti. Kulābhimānino hi yebhuyyena paresaṃ uccāvacaṃ kulaṃ tathā tathā udāharanti, attano ca kulavaṃsaṃ jānanti, evaṃ ambaṭṭhopi. Tathā hi so parato bhagavatā pucchito vajirapāṇibhayena yāthāvato kathesi.

Tatiyaibbhavādavaṇṇanā

266.Khettaleḍḍūnanti khette kasanavasena naṅgalena uṭṭhāpitaleḍḍūnaṃ. ‘‘Laṭukikā’’ icceva paññātā khuddakasakuṇikā laṭukikopamavaṇṇanāyaṃ ‘‘cātakasakuṇikā’’ti (ma. ni. aṭṭha. 3.150) vuttā. Kodhavasena laggitunti upanayhituṃ, āghātaṃ bandhitunti attho. ‘‘Amhe haṃsakoñcamorasame karotī’’ti iminā ‘‘na taṃ koci haṃso vā’’tiādivacanaṃ saṅgītiṃ anāruḷhaṃ tadā bhagavatā vuttamevāti dasseti. ‘‘Evaṃ nu te’’tiādivacanaṃ, ‘‘avusitavāyevā’’tiādivacanañca mānavasena samaṇena gotamena vuttanti maññatīti adhippāyenāha ‘‘nimmāno dāni jātoti maññamāno’’ti.

Dāsiputtavādavaṇṇanā

267.Nimmādetīti a-kārassa ā-kāraṃ katvā niddesoti āha ‘‘nimmadetī’’ti. Kāmaṃ gottaṃ nāmetaṃ pitito laddhabbaṃ, na mātito na hi brāhmaṇānaṃ sagottāya āvāhavivāho icchito, gottanāmaṃ pana yasmā jātisiddhaṃ, na kittimaṃ, jāti ca ubhayasambandhinī, tasmā ‘‘mātāpettikanti mātāpitūnaṃ santaka’’nti vuttaṃ. Nāmagottanti gottanāmaṃ, na kittimanāmaṃ, na guṇanāmaṃ vā. Tattha ‘‘kaṇhāyano’’ti niruḷhā yā nāmapaṇṇatti, taṃ sandhāyāha ‘‘paṇṇattivasena nāmanti. Taṃ pana kaṇhaisito paṭṭhāya tasmiṃ kulaparamparāvasena āgataṃ, na etasmiṃyeva niruḷhaṃ, tena vuttaṃ ‘‘paveṇīvasena gotta’’nti. Gotta-padassa pana attho heṭṭhā vuttoyeva. Anussaratoti ettha na kevalaṃ anussaraṇaṃ adhippetaṃ, atha kho kulasuddhivīmaṃsanavasenāti āha ‘‘kulakoṭiṃ sodhentassā’’ti. Ayyaputtāti ayyikaputtāti āha ‘‘sāmino puttā’’ti. Disā okkākarañño antojātā dāsīti āha ‘‘gharadāsiyā putto’’ti. Ettha ca yasmā ambaṭṭho jātiṃ nissāya mānatthaddho, na cassa yāthāvato jātiyā avibhāvitāya mānaniggaho hoti, mānaniggahe ca kate aparabhāge ratanattaye pasīdissati , na ‘‘dāsī’’ti vācā pharusavācā nāma hoti cittassa saṇhabhāvato. Abhayasuttañcettha (ma. ni. 2.83; a. ni. 4.184) nidassanaṃ. Keci ca sattā agginā viya lohādayo kakkhaḷāya vācāya mudubhāvaṃ gacchanti, tasmā bhagavā ambaṭṭhaṃ nibbisevanaṃ kātukāmo ‘‘ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyāna’’nti avoca.

Ṭhapentīti paññapenti, tenāha ‘‘okkāko’’tiādi. Pabhā niccharati dantānaṃ ativiya pabhassarabhāvato.

Paṭhamakappikānanti paṭhamakappassa ādikāle nibbattānaṃ. Kira-saddo anussavatthe, tena yo vuccamānāya rājaparamparāya kesañci matibhedo, taṃ ulliṅgeti. Mahāsammatassāti ‘‘ayaṃ no rājā’’ti mahājanena sammannitvā ṭhapitattā ‘‘mahāsammato’’ti evaṃ sammatassa. Yaṃ sandhāya vadanti –

‘‘Ādiccakulasambhūto , suvisuddhaguṇākaro;

Mahānubhāvo rājāsi, mahāsammatanāmako.

Yo cakkhubhūto lokassa, guṇaraṃsisamujjalo;

Tamonudo virocittha, dutiyo viya bhāṇumā.

Ṭhapitā yena mariyādā, loke lokahitesinā;

Vavatthitā sakkuṇanti, na vilaṅghayituṃ janā.

Yasassinaṃ tejassinaṃ, lokasīmānurakkhakaṃ;

Ādibhūtaṃ mahāvīraṃ, kathayanti ‘manū’ti ya’’nti.

Tassa ca puttapaputtaparamparaṃ sandhāya –

‘‘Tassa putto mahātejo, rojo nāma mahīpati;

Tassa putto vararojo, pavaro rājamaṇḍale.

Tassāsi kalyāṇaguṇo, kalyāṇo nāma atrajo;

Rājā tassāsi tanayo, varakalyāṇanāmako.

Tassa putto mahāvīro, mandhātā kāmabhoginaṃ;

Aggabhūto mahindena, aḍḍharajjena pūjito.

Tassa sūnu mahātejo, varamandhātunāmako;

‘Uposatho’ti nāmena, tassa putto mahāyaso.

Varo nāma mahātejo, tassa putto mahāvaro;

Tassāsi upavaroti, putto rājā mahābalo.

Tassa putto maghadevo, devatulyo mahīpati;

Caturāsītisahassāni, tassa puttaparamparā.

Tesaṃ pacchimako rājā, ‘okkāko’ iti vissuto;

Mahāyaso mahātejo, akhuddo rājamaṇḍale’’ti.

Ādi tesaṃ pacchatoti tesaṃ maghadeva paramparabhūtānaṃ kaḷārajanakapariyosānānaṃ anekasatasahassānaṃ rājūnaṃ aparabhāge okkāko nāma rājā ahosi, tassa paramparābhūtānaṃ anekasatasahassānaṃ rājūnaṃ aparabhāge aparo okkāko nāma rājā ahosi, tassa paramparabhūtānaṃ anekasatasahassānaṃ rājūnaṃ aparabhāge punāparo okkāko nāma rājā ahosi, taṃ sandhāyāha ‘‘tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassā’’tiādi.

Sahasā varaṃ adāsinti puttadassanena somanassappatto sahasā avīmaṃsitvā tuṭṭhiyā vasena varaṃ adāsiṃ, ‘‘yaṃ icchasi, taṃ gaṇhā’’ti. Rajjaṃ pariṇāmetuṃ icchatīti sā jantukumārassa mātā mama taṃ varadānaṃ antaraṃ katvā imaṃ rajjaṃ pariṇāmetuṃ icchatīti.

Nappasaheyyāti na pariyatto bhaveyya.

Nikkhammāti gharāvāsato, kāmehi ca nikkhamitvā. Heṭṭhā cāti ca-saddena ‘‘asītihatthe’’ti idaṃ anukaḍḍhati. Tehīti migasūkarehi, maṇḍūkamūsikehi ca. Teti sīhabyagghādayo, sappabiḷārā ca.

Avasesāhi attano attano kaniṭṭhāhi.

Vaḍḍhamānānanti anādare sāmivacanaṃ. Kuṭṭharogo nāma sāsamasūrīrogā viya yebhuyyena saṅkamanasabhāvoti vuttaṃ ‘‘ayaṃ rogo saṅkamatīti cintetvā’’ti.

Migasūkarādīnanti ādi-saddena vanacarasoṇādike saṅgaṇhāti.

Tasmiṃ nisinneti sambandho. Khattiyamāyārocanena attano khattiyabhāvaṃ jānāpetvā.

Nagaraṃmāpehīti sāhāraṃ nagaraṃ māpehīti adhippāyo.

Kesaggahaṇanti kesaveṇibandhanaṃ. Dussaggahaṇanti vatthassa nivāsanākāro.

268.Attano upārambhamocanatthāyāti ācariyena ambaṭṭhena ca attano attano upari pāpetabbaupavādassa apanayanatthaṃ. Asmiṃ vacaneti ‘‘cattārome bho gotama vaṇṇā’’tiādinā attanā vutte, bhotā ca gotamena vutte ‘‘jātivāde’’ti imasmiṃ yathādhikate vacane. Tattha pana yasmā vede vuttavidhināva tena paṭimantetabbaṃ hoti , tasmā vuttaṃ ‘‘vedattayavacane’’ti, ‘‘etasmiṃ vā dāsiputtavacane’’ti ca.

270.Dhammo nāma kāraṇaṃ ‘‘dhammapaṭisambhidā’’tiādīsu (vibha. 718) viya, saha dhammenāti sahadhammo, sahadhammo eva sahadhammikoti āha ‘‘sahetuko’’ti.

271.Tasmā tadā paṭiññātattā. Tāsetvā pañhaṃ vissajjāpessāmīti āgato yathā taṃ saccakasamāgame. ‘‘Bhagavā ceva passati ambaṭṭho cā’’ti ettha itaresaṃ adassane kāraṇaṃ dassetuṃ ‘‘yadi hī’’tiādi vuttaṃ. Āvāhetvāti mantabalena ānetvā. Tassāti ambaṭṭhassa. Vādasaṅghaṭṭeti vācāsaṅghaṭṭe.

272.Tāṇanti gavesamānoti, ‘‘ayameva samaṇo gotamo ito bhayato mama tāyako’’ti bhagavantaṃyeva ‘‘tāṇa’’nti pariyesanto upagacchanto. Sesapadadvayepi eseva nayo. Tāyatīti yathāupaṭṭhitabhayato pāleti, tenāha ‘‘rakkhatī’’ti, etena tāṇa-saddassa kattusādhanatamāha. Yathupaṭṭhitena bhayena upadduto nilīyati etthāti leṇaṃ, upalayanaṃ, etena leṇa-saddassa adhikaraṇasādhanatamāha. ‘‘Saratī’’ti etena saraṇa-saddassa kattusādhanatamāha.

Ambaṭṭhavaṃsakathāvaṇṇanā

274.Gaṅgāya dakkhiṇatoti gaṅgāya nadiyā dakkhiṇadisāya. Āvudhaṃ na parivattatīti saraṃ vāsattiādiṃ vā parassa upari khipitukāmassa hatthaṃ na parivattati, hatthe pana aparivattente kuto āvudhaparivattananti āha ‘‘āvudhaṃ na parivattatī’’ti. So kira ‘‘kathaṃ nāmāhaṃ disāya dāsiyā kucchimhi nibbatto’’ti taṃ hīnaṃ jātiṃ jigucchanto ‘‘handāhaṃ yathā tathā imaṃ jātiṃ sodhessāmī’’ti niggato, tenāha ‘‘idāni me manorathaṃ pūressāmī’’tiādi. Vijjābalena rājānaṃ tāsetvā tassa dhītuyā laddhakālato paṭṭhāya myāyaṃ jātisodhitā bhavissatīti tassa adhippāyo. Ambaṭṭhaṃ nāma vijjanti sattānaṃ sarīre abbhaṅgaṃ ṭhapetīti ambaṭṭhāti evaṃ laddhanāmaṃ vijjaṃ, mantanti attho. Yato ambaṭṭhā etasmiṃ atthīti ambaṭṭhoti kaṇho isi paññāyittha, taṃbaṃsajātatāya ayaṃ māṇavo ‘‘ambaṭṭho’’ti voharīyati.

Seṭṭhamante vedamanteti adhippāyo. Mantānubhāvena rañño bāhukkhambhamattaṃ jātaṃ tena panassa bāhukkhambhena rājā, ‘‘ko jānāti, kiṃ bhavissatī’’ti bhīto ussaṅkī utrāso ahosi, tenāha ‘‘bhayena vedhamāno aṭṭhāsī’’ti. Sotthi bhaddanteti ādivacanaṃ avocuṃ. ‘‘Ayaṃ mahānubhāvo isī’’ti maññamānā.

Undriyissatīti vippakiriyissati, tenāha ‘‘bhijjissatī’’ti. Mante parivattiteti bāhukkhambhakamantassa paṭippassambhakavijjāsaṅkhāte mante ‘‘saro otaratū’’ti parivattite. Evarūpānañhi mantānaṃ ekaṃseneva paṭippassambhakavijjā hontiyeva yathā taṃ kusumārakavijjānaṃ. Attano dhītu apavādamocanatthaṃ tassa bhujissakaraṇaṃ. Tassānurūpe issariye ṭhapanatthaṃ uḷāre ca naṃ ṭhāne ṭhapesi.

Khattiyaseṭṭhabhāvavaṇṇanā

275. Samassāsanatthamāha karuṇāyanto, na kulīnabhāvadassanatthaṃ, tenāha ‘‘atha kho bhagavā’’tiādi. Brāhmaṇesūti brāhmaṇānaṃ samīpe, tato brāhmaṇehi laddhabbaṃ āsanādiṃ sandhāya ‘‘brāhmaṇānaṃ antare’’ti vuttaṃ. Kevalaṃ saddhāya kātabbaṃ saddhaṃ, paralokagate sandhāya na tato kiñci apatthentena kātabbanti attho, tenāha ‘‘matake uddissa katabhatte’’ti. Maṅgalādibhatteti ādi-saddena ussavadevatārādhanādiṃ saṅgaṇhāti. Yaññabhatteti pāpasaññamādivasena katabhatte. Pāhunakānanti atithīnaṃ. Khattiyabhāvaṃ appatto ubhato sujātatābhāvato, tenāha ‘‘aparisuddhoti attho’’ti.

276.Itthiṃ karitvāti ettha karaṇaṃ kiriyāsāmaññavisayanti āha ‘‘itthiṃ pariyesitvā’’ti. Brāhmaṇakaññaṃ itthiṃ khattiyakumārassa bhariyābhūtaṃ gahetvāpi khattiyāva seṭṭhā, hīnā brāhmaṇāti yojanā. Purisena vā purisaṃ karitvāti etthāpi eseva nayo. Pakaraṇeti rāgādivasena paduṭṭhe pakkhalite kāraṇe, tenāha ‘‘dose’’ti. Bhassati niratthakabhāvena khipīyatīti bhassaṃ, chārikā.

277.Janitasminti kammakilesehi nibbatte. Jane etasminti vā janetasmiṃ, manussesūti attho, tenāha ‘‘gottapaṭisārino’’ti. Saṃsanditvāti ghaṭetvā, aviruddhaṃ katvāti attho.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Vijjācaraṇakathāvaṇṇanā

278.Idaṃ vaṭṭatīti idaṃ ajjhenādi kattuṃ labbhati. Jātivādavinibaddhāti jātisannissitavāde vinibaddhā. Brāhmaṇasseva ajjhenajjhāpanayajanayājanādayoti evaṃ ye attukkaṃsanaparavambhanavasena pavattā, tato eva te mānavādapaṭibaddhā ca honti. Ye pana āvāhavivāhavinibaddhā, te eva sambandhattayavasena ‘‘arahasi vā maṃ tvaṃ, na vā maṃ tvaṃ arahasī’’ti evaṃ pavattanakā.

Yatthāti yassaṃ vijjācaraṇasampattiyaṃ. Laggissāmāti olaggā antogadhā bhavissāmāti cintayimha. Paramatthato avijjācaraṇāniyeva ‘‘vijjācaraṇānī’’ti gahetvā ṭhito paramatthato vijjācaraṇesu vibhajiyamānesu so tato dūrato apanīto nāma hotīti āha ‘‘dūrameva avakkhipī’’ti. Samudāgamato pabhutītiādisamuṭṭhānato paṭṭhāya.

279. Tividhaṃ sīlanti khuddakādibhedaṃ tividhaṃ sīlaṃ. Sīlavasenevāti sīlapariyāyeneva. Kiñci kiñcīti ahiṃsanādiyamaniyamalakkhaṇaṃ kiñci kiñci sīlaṃ atthi. Tattha tattheva laggeyyāti tasmiṃ tasmiṃyeva brāhmaṇasamayasiddhe sīlamatte ‘‘caraṇa’’nti laggeyya. Aṭṭhapi samāpattiyo caraṇanti niyyātitā honti rūpāvacaracatutthajjhānaniddeseneva arūpajjhānānampi niddiṭṭhabhāvāpattito niyyātitā nidassitā.

Catuapāyamukhakathāvaṇṇanā

280.Asampāpuṇantoti ārabhitvā sampattuṃ asakkonto. Avisahamānoti ārabhitumeva asakkonto. Khārinti parikkhāraṃ. Taṃ pana vibhajitvā dassetuṃ ‘‘araṇī’’tiādi vuttaṃ. Tattha araṇīti aggidhamanakaṃ araṇīdvayaṃ. Sujāti dabbi. Ādi-saddena tidaṇḍatighaṭikādiṃ saṅgaṇhāti khāribharitanti khārīhi puṇṇaṃ. Nanu upasampannassa bhikkhuno sāsanikopi yo koci anupasampanno atthato paricārakova, kiṃ aṅgaṃ pana bāhirakapabbajiteti tattha visesaṃ dassetuṃ ‘‘kāmañcā’’tiādi vuttaṃ. Vuttanayenāti ‘‘kappiyakaraṇa…pe… vattakaraṇavasenā’’ti evaṃ vuttena nayena. Paricārako hoti upasampannabhāvassa visiṭṭhabhāvato. ‘‘Navakoṭisahassānī’’tiādinā (visuddhi. 1.20; paṭi. ma. aṭṭha. 37) vuttappabhedānaṃ anekasahassānaṃ saṃvaravinayānaṃ samādiyitvā vattanena uparibhūtā aggabhūtā sampadāti hi ‘‘upasampadā’’ti vuccatīti. Guṇādhikopīti guṇehi ukkaṭṭhopi. Ayaṃ panāti vuttalakkhaṇo tāpaso.

Tāpasā nāma kammavādikiriyāvādino, na sāsanassa paṭāṇībhūtā, yato nesaṃ pabbajituṃ āgatānaṃ titthiyaparivāsena vināva pabbajjā anuññātāti katvā ‘‘kasmā panā’’ti codanaṃ samuṭṭhapeti codako. Ācariyo ‘‘yasmā’’tiādinā codanaṃ pariharati. ‘‘Osakkissatī’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘imasmiñhī’’tiādi vuttaṃ. Khuradhārūpamanti khuradhārānaṃ matthakeneva akkamitvā gamanūpamaṃ. Aññeti aññe bhikkhū. Aggisālanti aggihuttasālaṃ. Nānādārūhīti palāsadaṇḍādinānāvidhasamidhādārūhi.

Idanti ‘‘catudvāraṃ āgāraṃ katvā’’tiādinā vuttaṃ. Assāti assa catutthassa puggalassa. Paṭipattimukhanti kohaññapaṭipattiyā mukhamattaṃ. So hi nānāvidhena kohaññena lokaṃ vimhāpento tattha acchati, tenāha ‘‘iminā hi mukhena so evaṃ paṭipajjatī’’ti.

Khalādīsu manussānaṃ santike upatiṭṭhitvā vīhimuggatilamāsādīni bhikkhācariyāniyāmena saṅkaḍḍhitvā uñchanaṃ uñchā, sā eva cariyā vutti etesanti uñchācariyā. Aggipakkena jīvantīti aggipakkikā, na aggipakkikā anaggipakkikā. Uñchācariyā hi khalesu gantvā khalaggaṃ nāma manussehi diyyamānaṃ dhaññaṃ gaṇhanti, taṃ ime na gaṇhantīti anaggipakkikā nāma jātā. Asāmapākāti asayaṃpācakā. Asmamuṭṭhinā muṭṭhipāsāṇena vattantīti asmamuṭṭhikā. Dantena uppāṭitaṃ vakkalaṃ rukkhattaco dantavakkalaṃ, tena vattantīti dantavakkalikā. Pavattaṃ rukkhādito pātitaṃ phalaṃ bhuñjantīti pavattaphalabhojino. Jiṇṇapakkatāya paṇḍubhūtaṃ palāsaṃ, taṃsadisañca paṇḍupalāsaṃ, tena vattantīti paṇḍupalāsikā, sayaṃpatitapupphaphalapattabhojino.

Idāni te aṭṭhavidhepi sarūpato dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Saṅkaḍḍhitvāti bhikkhācariyāvasena laddhadhaññaṃ ekajjhaṃ katvā.

Pariyeṭṭhi nāma dukkhāti paresaṃ gehato gehaṃ gantvā pariyeṭṭhi nāma dīnavuttibhāvena dukkhā. Pāsāṇassa pariggaho dukkho pabbajitassāti vā danteheva uppāṭetvā khādanti.

Imāhi catūhiyevāti ‘‘khārividhaṃ ādāyā’’tiādinā vuttāhi catūhi eva tāpasapabbajjāhīti.

282. Apāye vināse niyutto āpāyiko. Tabbhāvaṃ paripūretuṃ asakkonto tena aparipuṇṇo aparipūramāno, karaṇe cetaṃ paccattavacanaṃ, tenāha ‘‘āpāyikenāpi aparipūramānenā’’ti.

Pubbakaisibhāvānuyogavaṇṇanā

283. Dīyatīti datti, dattiyeva dattikanti āha ‘‘dinnaka’’nti. Yadi brāhmaṇassa sammukhībhāvo rañño na dātabbo, kasmāssa upasaṅkamanaṃ na paṭikkhittanti āha ‘‘yasmā panā’’tiādi. Khettavijjāyāti nītisatthe. Payātanti saddhaṃ, sassatikaṃ vā, tenāha ‘‘abhiharitvā dinna’’nti. Kasmā bhagavā ‘‘rañño pasenadissa kosalassa dattikaṃ bhuñjatī’’tiādinā brāhmaṇassa mammavacanaṃ avocāti tattha kāraṇaṃ dassetuṃ ‘‘idaṃ pana kāraṇa’’ntiādi vuttaṃ.

284.Rathūpatthareti rathassa upari attharitapadese. Pākaṭamantananti pakāsabhūtaṃ mantanaṃ. Tañhi suddādīhi ñāyatīti na rahassamantanaṃ. Bhaṇatīti api nu bhaṇati.

285.Pavattāroti pāvacanabhāvena vattāro, yasmā te tesaṃ mantānaṃ pavattakā, tasmā āha ‘‘pavattayitāro’’ti. Sudde bahi katvā raho bhāsitabbaṭṭhena mantā eva, taṃtaṃatthapaṭipattihetutāya padanti mantapadaṃ, anupanītāsādhāraṇatāya vā rahassabhāvena vattabbaṃ hitakiriyāya adhigamupāyaṃ. Sajjhāyitanti gāyanavasena sajjhāyitaṃ, taṃ pana udattānudattādīnaṃ sarānaṃ sampādanavaseneva icchitanti āha ‘‘sarasampattivasenā’’ti. Aññesaṃ vuttanti pāvacanabhāvena aññesaṃ vuttaṃ. Samupabyūḷhanti saṅgahetvā uparūpari saññūḷhaṃ. Rāsikatanti iruvedayajuvedasāmavedādivasena , tatthāpi paccekaṃ mantabrahmādivasena, ajjhāyānuvākādivasena ca rāsikataṃ.

Tesanti mantānaṃ kattūnaṃ. Dibbena cakkhunā oloketvāti dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattānaṃ kammassakatādiṃ paccakkhato dassanaṭṭhena dibbacakkhusadisena pubbenivāsañāṇena atītakappe brāhmaṇānaṃ mantajjhenavidhiñca oloketvā. Pāvacanena saha saṃsanditvāti kassapasammāsambuddhassa yaṃ vacanaṃ vaṭṭasannissitaṃ, tena saha aviruddhaṃ katvā. Na hi tesaṃ vivaṭṭasannissito attho paccakkho hoti. Aparāpare panāti aṭṭhakādīhi aparā pare pacchimā okkākarājakālādīsu uppannā. Pakkhipitvāti aṭṭhakādīhi ganthitamantapadesu kilesasannissitapadānaṃ tattha tattha pade pakkhipanaṃ katvā. Viruddhe akaṃsūti brāhmaṇadhammikasuttādīsu āgatanayena saṃkilesikatthadīpanato paccanīkabhūte akaṃsu. Idhāti ‘‘tyāhaṃ mante adhīyāmī’’ti etasmiṃ ṭhāne. Paṭiññaṃ aggahetvāti ‘‘taṃ kiṃ maññasī’’ti evaṃ paṭiññaṃ aggahetvāva.

286.Nirāmagandhāti kilesāsucivasena vissagandharahitā. Anitthigandhāti itthīnaṃ gandhamattassapi avisahanena itthigandharahitā. Ettha ca ‘‘nirāmagandhā’’ti etena tesaṃ porāṇānaṃ brāhmaṇānaṃ vikkhambhitakilesataṃ dasseti, ‘‘anitthigandhā brahmacārino’’ti etena ekavihāritaṃ, ‘‘rajojalladharā’’ti etena maṇḍanavibhūsanānuyogābhāvaṃ, ‘‘araññāyatane pabbatapādesu vasiṃsū’’ti etena manussūpacāraṃ pahāya vivittavāsaṃ, ‘‘vanamūlaphalāhārā vasiṃsū’’ti etena sālimaṃsodanādipaṇītāhārapaṭikkhepaṃ, ‘‘yadā’’tiādinā yānavāhanapaṭikkhepaṃ, ‘‘sabbadisāsū’’tiādinā rakkhāvaraṇapaṭikkhepaṃ, evañca vadanto micchāpaṭipadāpakkhikaṃ sācariyassa ambaṭṭhassa vuttiṃ upādāya sammāpaṭipadāpakkhikāpi tesaṃ brāhmaṇānaṃ vutti ariyavinaye sammāpaṭipattiṃ upādāya micchāpaṭipadāyeva. Kutassa sallekhapaṭipattiyuttatāti. ‘‘Evaṃ sute’’tiādinā bhagavā ambaṭṭhaṃ santajjento niggaṇhātīti dasseti.

Veṭhakehīti veṭhakapaṭṭakāhi. Samantānagaranti nagarassa samantato. Katasudhākammaṃ pākārassa adhobhāge ṭhānaṃ vuccatīti adhippāyo.

Dvelakkhaṇadassanavaṇṇanā

287.Na sakkotisaṅkucite iriyāpathe anavasesato tesaṃ dubbibhāvanato. Gavesīti ñāṇena pariyesanamakāsi. Samānayīti ñāṇena saṅkalento sammā ānayi samāhari. ‘‘Kaṅkhatī’’ti padassa ākaṅkhatīti ayamatthoti āha ‘‘aho vata passeyyanti patthanaṃ uppādetī’’ti. Kicchatīti kilamati. ‘‘Kaṅkhatī’’ti padassa pubbe āsisanatthataṃ vatvā idānissa saṃsayatthatameva vikappantaravasena dassento ‘‘kaṅkhāya vā dubbalā vimati vuttā’’ti āha. Tīhi dhammehīti tippakārehi saṃsayadhammehi. Kālusiyabhāvoti appasannatāya hetubhūto āvilabhāvo.

Yasmā bhagavato kosohitaṃ sabbabuddhānaṃ āveṇikaṃ aññehi asādhāraṇaṃ vatthaguyhaṃ suvisuddhakañcanamaṇḍalasannikāsaṃ, attano saṇṭhānasannivesasundaratāya ājāneyyagandhahatthino varaṅgaparamacārubhāvaṃ, vikasamānatapaniyāravindasamujjalakesarāvattavilāsaṃ, sañjhāpabhānurañjitajalavanantarābhilakkhitasampuṇṇacandamaṇḍalasobhañca attano siriyā abhibhuyya virājati, yaṃ bāhirabbhantaramalehi anupakkiliṭṭhatāya, cirakālaṃ suparicitabrahmacariyādhikāratāya, susaṇṭhitasaṇṭhānasampattiyā ca , kopīnampi santaṃ akopīnameva, tasmā vuttaṃ ‘‘bhagavato hī’’tiādi. Pahūtabhāvanti puthulabhāvaṃ. Ettheva hi tassa saṃsayo, tanumudusukumāratādīsu panassa guṇesu vicāraṇā eva nāhosi.

288.Hirikaraṇokāsanti hiriyitabbaṭṭhānaṃ. Chāyanti paṭibimbaṃ. Kathaṃ kīdisanti āha ‘‘iddhiyā’’tiādi. Chāyārūpakamattanti bhagavato paṭibimbarūpaṃ. Tañca kho buddhasantānato vinimuttattā rūpakamattaṃ bhagavato sarīravaṇṇasaṇṭhānāvayavaṃ iddhimayaṃ bimbakamattaṃ. Taṃ pana rūpakamattaṃ dassento bhagavā yathā attano buddharūpaṃ na dissati, tathā katvā dasseti. Ninnetvāti nīharitvā. Kallosīti pucchāvissajjane kusalo cheko asi. Tathākaraṇenāti kathinasūciṃ viya karaṇena. Etthāti pahūtajivhāya. Mudubhāvo pakāsito amuduno ghanasukhumabhāvāpādanatthaṃ asakkuṇeyyattā dīghabhāvo, tanubhāvo cāti daṭṭhabbaṃ.

291.‘‘Atthacarakenā’’ti iminā byatirekamukhena anatthacarakataṃyeva vibhāveti. Na aññatrāti na aññasmiṃ sugatiyanti attho. Upanetvāupanetvāti taṃ taṃ dosaṃ upanetvā upanetvā, tenāha ‘‘suṭṭhudāsādibhāvaṃ āropetvā’’ti. Pātesīti pavaṭṭanavasena pātesi.

Pokkharasātibuddhūpasaṅkamanavaṇṇanā

293-6.Āgamā nūti āgato nu. Khoti nipātamattaṃ. Idhāti ettha, tumhākaṃ santikanti attho. Adhivāsetūti sādiyatu, taṃ pana sādiyanaṃ manasā sampaṭiggaho hotīti āha ‘‘sampaṭicchatū’’ti.

297.Yāvadatthanti yāva attho, tāva bhojanena tadā katanti attho. Oṇittanti āmisāpanayanena sucikataṃ, tenāha ‘‘hatthe ca pattañca dhovitvā’’ti.

298.Anupubbiṃ kathanti anupubbaṃ kathetabbakathaṃ, tenāha ‘‘anupaṭipāṭikatha’’nti. Kā pana sā? Dānādikathāti āha ‘‘dānānantaraṃ sīla’’ntiādi. Tena dānakathā tāva pacurajanesupi pavattiyā sabbasādhāraṇattā, sukarattā, sīle patiṭṭhānassa upāyabhāvato ca ādito kathetabbā. Pariccāgasīlo hi puggalo pariggahitavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakapaṭiggāhakasuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathetabbā, tañce dānasīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phalanti dassanatthaṃ imehi ca dānasīlamayehi paṇītapaṇītatarādibhedabhinnehi puññakiriyavatthūhi etā cātumahārājikādīsu paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbabhogasampattiyo laddhabbāti dassanatthaṃ tadanantaraṃ saggakathā. Svāyaṃ saggo rāgādīhi upakkiliṭṭho, sabbathānupakkiliṭṭho ariyamaggoti dassanatthaṃ saggānantaraṃ maggo kathetabbo. Maggañca kathentena tadadhigamupāyasandassanatthaṃ saggapariyāpannāpi, pageva itare sabbepi kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammāti kāmānaṃ ādīnavo, hīnā gammā pothujjanikā anariyā anatthasañhitāti tesaṃ okāro lāmakabhāvo, sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso, sabbasaṃkilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti ayamattho bodhitoti veditabbo. Maggoti cettha iti-saddena ādiatthadīpanato ‘‘kāmānaṃ ādīnavo’’ti evamādīnaṃ saṅgahoti evamayaṃ atthavaṇṇanā katāti veditabbā. ‘‘Tassa uppattiākāradassanattha’’nti kasmā vuttaṃ, nanu maggañāṇaṃ asaṅkhatadhammārammaṇaṃ, na saṅkhatadhammārammaṇanti codanaṃ sandhāyāha ‘‘tañhī’’tiādi. Tattha paṭivijjhantanti asammohapaṭivedhavasena paṭivijjhantaṃ, tenāha ‘‘kiccavasenā’’ti.

Pokkharasātiupāsakattapaṭivedanākathāvaṇṇanā

299. Ettha ca ‘‘diṭṭhadhammo’’tiādi pāḷiyaṃ dassanaṃ nāma ñāṇadassanato aññampi atthi, tannivattanatthaṃ ‘‘pattadhammo’’ti vuttaṃ. Patti ca ñāṇasampattito aññampi vijjatīti tato visesadassanatthaṃ ‘‘viditadhammo’’ti vuttaṃ. Sā panesā viditadhammatā ekadesatopi hotīti nippadesato viditabhāvaṃ dassetuṃ ‘‘pariyogāḷhadhammo’’ti vuttaṃ. Tenassa saccābhisambodhaṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāḷhaṃ nāma hoti, tenāha ‘‘diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo’’ti. Tiṇṇā vicikicchāti sappaṭibhayakantārasadisā soḷasavatthukā, aṭṭhavatthukā ca tiṇṇā vitiṇṇā vicikicchā. Vigatā kathaṅkathāti pavattiādīsu. ‘‘Evaṃ nu kho, na nu kho’’ti evaṃ pavattikā vigatā samucchinnā kathaṅkathā. Vesārajjappattoti sārajjakarānaṃ pāpadhammānaṃ pahīnattā, tappaṭipakkhesu ca sīlādiguṇesu suppatiṭṭhitattā vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ patto adhigato. Sāyaṃ vesārajjappatti suppatiṭṭhitabhāvoti katvā āha ‘‘satthusāsane’’ti. Attanā paccakkhato diṭṭhattā adhigatattā na paraṃ pacceti, na tassa paro paccetabbo atthīti aparappaccayo. Yaṃ panettha vattabbaṃ avuttaṃ, taṃ parato āgamissati. Sesaṃ suviññeyyameva.

Ambaṭṭhasuttavaṇṇanāya līnatthappakāsanā.

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app