5. Kūṭadantasuttavaṇṇanā

323.Purimasuttadvayeti ambaṭṭhasoṇadaṇḍasuttadvaye. Vuttanayamevāti yaṃ tattha āgatasadisaṃ idhāgataṃ taṃ atthavaṇṇanato vuttanayameva, tattha vuttanayeneva veditabbanti attho. ‘‘Taruṇo ambarukkho ambalaṭṭhikā’’ti (dī. ni. aṭṭha. 1.2) brahmajālasuttavaṇṇanāyaṃ vuttanti āha ‘‘ambalaṭṭhikā brahmajāle vuttasadisāvā’’ti.

Yaññāvāṭaṃ sampādetvā mahāyaññaṃ uddissa saviññāṇakāni, aviññāṇakāni ca yaññūpakaraṇāni upaṭṭhapitānīti vuttaṃ pāḷiyaṃ ‘‘mahāyañño upakkhaṭo’’ti, taṃ upakkharaṇaṃ tesaṃ tathāsajjananti āha ‘‘upakkhaṭoti sajjito’’ti. Vacchatarasatānīti yuvabhāvappattāni balavavacchasatāni, te pana vacchā eva honti, na dammā balibaddā cāti āha ‘‘vacchasatānī’’ti. Eteti usabhādayo urabbhapariyosānā. Anekesanti anekajātikānaṃ. Saṅkhyāvasena anekatā sattasataggahaṇeneva paricchinnā. Migapakkhīnanti mahiṃsarurupasadakuruṅgagokaṇṇamigānañceva morakapiñjaratittirakapotādipakkhīnañca.

328. Yaññasaṅkhātassa puññassa yo saṃkileso, tassa nivāraṇato nisedhanato vidhā vuccanti vippaṭisāravinodanā. Tato eva tā taṃ puññābhisandaṃ avicchinditvā ṭhapentīti ‘‘ṭhapanā’’ti vuttā. Tāsaṃ pana yaññassa ādimajjhapariyosānavasena tīsu kālesu pavattiyā yañño tiṭṭhapanoti āha ‘‘tiṭṭhapananti attho’’ti. Parikkharonti abhisaṅkharontīti parikkhārā, parivārāti vuttaṃ. ‘‘Soḷasaparikkhāranti soḷasaparivāra’’nti.

Mahāvijitarājayaññakathāvaṇṇanā

336.Pubbacaritanti attano purimajātisambhūtaṃ bodhisambhārabhūtaṃ puññacariyaṃ. Tathā hissa anugāminova nidhissa thāvaro nidhi nidassito. Aḍḍhatā nāma vibhavasampannatā, sā taṃ taṃ upādāyupādāya vuccatīti āha ‘‘yo koci attano santakena vibhavena aḍḍho hotī’’ti . Tathā mahaddhanatāpīti taṃ ukkaṃsagataṃ dassetuṃ ‘‘mahatā aparimāṇasaṅkhyena dhanena samannāgato’’ti vuttaṃ. Bhuñjitabbato paribhuñjitabbato visesato kāmā bhogo nāmāti āha ‘‘pañcakāmaguṇavasenā’’ti. Piṇḍapiṇḍavasenāti bhājanālaṅkārādivibhāgaṃ ahutvā kevalaṃ khaṇḍakhaṇḍavasena.

Māsakādīti ādi-saddena thālakādiṃ saṅgaṇhāti. Bhājanādīti ādi-saddena vatthaseyyāvasathādiṃ saṅgaṇhāti. Suvaṇṇarajatamaṇimuttāveḷuriyavajirapavāḷāni ‘‘sattaratanānī’’ti vadanti. Sālivīhiādi pubbaṇṇaṃ purakkhataṃsassaphalanti katvā. Tabbipariyāyato muggamāsādi aparaṇṇaṃ. Devasikaṃ…pe… vasenāti divase divase paribhuñjitabbadātabbavaḍḍhetabbādividhinā parivattanakadhanadhaññavasena.

Koṭṭhaṃ vuccati dhaññassa āṭhapanaṭṭhānaṃ, koṭṭhabhūtaṃ agāraṃ koṭṭhāgāraṃ tenāha ‘‘dhaññena…pe… gāro cā’’ti. Evaṃ sāragabbhaṃ ‘‘koso’’ti, dhaññassa āṭhapanaṭṭhānañca ‘‘koṭṭhāgāra’’nti dassetvā idāni tato aññathā taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Tattha yathā asino tikkhabhāvaparihārato paricchado ‘‘koso’’ti vuccati, evaṃ rañño tikkhabhāvapariharaṇattā caturaṅginī senā ‘‘koso’’ti āha ‘‘catubbidho koso hatthī assā rathā pattī’’ti. ‘‘Vatthakoṭṭhāgāraggahaṇeneva sabbassāpi bhaṇḍaṭṭhapanaṭṭhānassa gahitattā tividhaṃ koṭṭhāgāranti vuttaṃ. ‘‘Idaṃ evaṃ bahu’’ntiādi rājā tamatthaṃ jānantova bhaṇḍāgārikena kathāpetvā parisāya nissaddabhāvāpādanatthañca āha evaṃ me pakatikkhobho na bhavissatīti.

337-8.Brāhmaṇo cintesi janapadassa anupaddavatthañceva yaññassa ca cirānupavattanatthañca, tenāha ‘‘ayaṃ rājā’’tiādi.

Sattānaṃ hitassa sukhassa ca vidūsanato ahitassa dukkhassa ca āvahanato corā eva kaṇṭakā, tehi corakaṇṭakehi. Yathā gāmavāsīnaṃ ghātā gāmaghātā, evaṃ panthikānaṃ duhanā vibādhanā panthaduhanā. Adhammakārīti dhammato apetassa ayuttassa karaṇasīlo, attano vijite janapadādīnaṃ tato anatthato tāyanena khattiyo yo khattadhammo, tassa vā akaraṇasīloti attho. Dassavo eva khīlasadisattā dassukhīlaṃ. Yathā hi khette khīlaṃ kasanādīnaṃ sukhappavattiṃ , mūlasantānena sassassa buddhiñca vibandhati, evaṃ dassavo rajje rājāṇāya sukhappavattiṃ, mūlaviruḷhiyā janapadānaṃ paribuddhiñca vibandhanti. Tena vuttaṃ ‘‘dassavo eva khīlasadisattā dassukhīla’’nti. Vadha-saddo hiṃsanatthopi hotīti vuttaṃ ‘‘māraṇena vā koṭṭanena vā’’ti. Addubandhanādināti ādi-saddena rajjubandhanasaṅkhalikabandhanādiṃ saṅgaṇhāti. Jāniyāti dhanajāniyā, tenāha ‘‘sataṃ gaṇhathā’’tiādi. Pañcasikhamuṇḍakaraṇanti kākapakkhakaraṇaṃ. Gomayasiñcananti sīse chakaṇodakāvasecanaṃ. Kudaṇḍakabandhananti gaddulabandhanaṃ. Evamādīnīti ādi-saddena khuramuṇḍaṃ karitvā bhasmapuṭapothanādiṃ saṅgaṇhāti. Ūhanissāmīti uddharissāmi, apanessāmīti attho. Ussahantīti pubbe tattha kataparicayatāya ussāhaṃ kātuṃ sakkonti. Anuppadetūti anu anu padetu, tenāha ‘‘dinne appahonte’’tiādi. Sakkhikaraṇapaṇṇāropanāni vaḍḍhiyā saha vā vinā vā puna gahetukāmassa, idha pana taṃ natthīti āha ‘‘sakkhiṃ akatvā’’tiādi, tenāha ‘‘mūlacchejjavasenā’’ti. Pakārato bhaṇḍāni ābharati sambharati paricayati etenāti pābhataṃ, bhaṇḍamūlaṃ.

Divase divase dātabbabhattaṃ devasikabhattaṃ. ‘‘Anumāsaṃ, anuposatha’’ntiādinā dātabbaṃ vetanaṃ māsikādiparibbayaṃ. Tassa tassa kulānurūpena kammānurūpena sūrabhāvānurūpenāti paccekaṃ anurūpa-saddo yojetabbo. Senāpaccādi ṭhānantaraṃ. Sakakammapasutattā , anupaddavattā ca dhanadhaññānaṃ rāsiko rāsikārabhūto. Khemena ṭhitāti anupaddavena pavattā, tenāha ‘‘abhayā’’ti, kutocipi bhayarahitāti attho.

Catuparikkhāravaṇṇanā

339. Tasmiṃ tasmiṃ kicce anuyanti anuvattantīti anuyantā, anuyantā eva ānuyantā yathā ‘‘anubhāvo eva ānubhāvo’’ti. Assāti rañño. Teti ānuyantakhattiyādayo. Attamanā na bhavissanti ‘‘amhe ettha bahi karotī’’ti. Nibandhavipulāgamo gāmo nigamo, vivaḍḍhitamahāāyo mahāgāmoti attho. Janapada-saddo heṭṭhā vuttattho eva. Channaṃ pakatīnaṃ vasena rañño hitasukhābhibuddhi, tadekadesā ca ānuyantādayoti vuttaṃ ‘‘yaṃ tumhākaṃ anujānanaṃ mama bhaveyya dīgharattaṃ hitāya sukhāyā’’ti.

Amā saha bhavanti kiccesūti amaccā, rajjakiccavosāsanakā. Te pana rañño piyā, sahapavattanakā ca hontīti āha ‘‘piyasahāyakā’’ti. Rañño parisati bhavāti pārisajjā, te pana keti āha ‘‘sesā āṇattikarā’’ti, yathāvuttaānuyantakhattiyādī hi avasesā rañño āṇākarāti attho. Satipi deyyadhamme ānubhāvasampattiyā, parivārasampattiyā ca abhāve tādisaṃ dātuṃ na sakkā, vuḍḍhakāle ca tādisānampi rājūnaṃ tadubhayaṃ hāyatevāti āha ‘‘mahallakakāle…pe… na sakkā’’ti. Anumatiyāti anujānanena, pakkhāti sapakkhā yaññassa aṅgabhūtā. Parikkharontīti parikkhārā, sambhārā. Ime tassa yaññassa aṅgabhūtā parivārā viya hontīti āha ‘‘parivārā bhavantī’’ti.

Aṭṭhaparikkhāravaṇṇanā

340.Yasasāti ānubhāvena, tenāha ‘‘āṇāṭhapanasamatthatāyā’’ti. Saddahatīti ‘‘dātā dānassa phalaṃ paccanubhotī’’ti pattiyāyati. Dāne sūroti dānasūro deyyadhamme īsakampi saṅgaṃ akatvā muttacāgo. Svāyamattho kammassakataññāṇassa tikkhavisadabhāvena veditabbo, tenāha ‘‘na saddhāmattakenevā’’tiādi. Yassa hi kammassakatā paccakkhato viya upaṭṭhāti, so evaṃ vutto. Yaṃ dānaṃ detīti yaṃ deyyadhammaṃ parassa deti. Tassa pati hutvāti tabbisayaṃ lobhaṃ suṭṭhu abhibhavanto tassa adhipati hutvā deti anadhibhavanīyattā. ‘‘Na dāso, na sahāyo’’ti vatvā tadubhayaṃ anvayato, byatirekato ca dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Dāso hutvā deti taṇhāya dānassa dāsabyataṃ upagatattā. Sahāyo hutvā deti tassa piyabhāvānissajjanato. Sāmī hutvā deti tattha taṇhādāsabyato attānaṃ mocetvā abhibhuyya pavattanato. Sāmiparibhogasadisā hetassāyaṃ pavattatīti.

Samitapāpāsamaṇā, bāhitapāpā brāhmaṇā ukkaṭṭhaniddesena, pabbajjāmattasamaṇā jātimattabrāhmaṇā pana kapaṇādiggahaṇenevettha gahitāti adhippāyo. Duggatāti dukkarajīvikaṃ upagatā kasiravuttikā, tenāha ‘‘daliddamanussā’’ti. Addhikāti addhānamaggagāmino. Vaṇibbakāti dāyakānaṃ guṇakittanavasena, kammaphalakittanamukhena ca yācanakā seyyathāpi naggacariyādayo, tenāha ‘‘iṭṭhaṃ dinna’’ntiādi. ‘‘Pasatamatta’’nti vīhitaṇḍulādivasena vuttaṃ, ‘‘sarāvamatta’’nti yāgubhattādivasena. Opānaṃ vuccati ogāhetvā pātabbato naditaḷākādīnaṃ sabbasādhāraṇatitthaṃ opānaṃ viya bhūtoti opānabhūto, tenāha ‘‘udapānabhūto’’tiādi. Sutameva sutajātanti jāta-saddassa anatthantaravācakatamāha yathā ‘‘kosajāta’’nti.

Atītādiatthacintanasamatthatā nāmassa rañño anumānavasena, itikattabbatāvasena ca veditabbā , na buddhānaṃ viya tattha paccakkhadassitāyāti dassetuṃ ‘‘atīte’’tiādi vuttaṃ. Aḍḍhatādayo tāva yaññassa parikkhārā hontu tehi vinā tassa asijjhanato, sujātatā surūpatā pana kathanti āha ‘‘etehi kirā’’tiādi. Ettha ca keci ‘‘yathā aḍḍhatādayo yaññassa ekaṃsato aṅgāni, na evamabhijātatā, abhirūpatā cāti dassetuṃ kirasaddaggahaṇa’’nti vadanti ‘‘ayaṃ dujjāto’’tiādi vacanassa anekantikataṃ maññamānā, tayidaṃ asāraṃ, sabbasādhāraṇavasena hesa yaññārambho tattha siyā kesañci tathāparivitakkoti tassāpi avakāsābhāvādassanatthaṃ tathā vuttattā. Kira-saddo pana tadā brāhmaṇena cintitākārasūcanattho daṭṭhabbo. Evamādīnīti ādi-saddena ‘‘ayaṃ virūpo daliddo appesakkho assaddho appassuto anatthaññū na medhāvī’’ti etesaṃ saṅgaho daṭṭhabbo.

Catuparikkhārādivaṇṇanā

341.‘‘Sujaṃ paggaṇhantāna’’nti purohitassa sayameva kaṭacchuggahaṇajotanena evaṃ sahatthā, sakkaccañca dāne yuttatā icchitabbāti dasseti . Evaṃ dujjātassāti etthāpi heṭṭhā vuttanayeneva attho veditabbo.

342.Tiṇṇaṃ ṭhānānanti dānassa ādimajjhapariyosānabhūtāsu tīsu bhūmīsu, avatthāsūti attho. Calantīti kampanti purimākārena na tiṭṭhanti. Karaṇattheti tatiyāvibhattiatthe. Kattari hetaṃ sāmivacanaṃ karaṇīyasaddāpekkhāya. ‘‘Paccānutāpo na kattabbo’’ti vatvā tassa akaraṇūpāyaṃ dassetuṃ ‘‘pubbacetanā pana acalā patiṭṭhapetabbā’’ti vuttaṃ. Tattha acalāti daḷhā kenaci asaṃhīrā. Patiṭṭhapetabbāti supatiṭṭhitā kātabbā. Evaṃ karaṇena hi yathā taṃ dānaṃ sampati yathādhippāyaṃ nippajjati, evaṃ āyatimpi vipulaphalatāyāti āha ‘‘evañhi dānaṃ mahapphalaṃ hotīti dassetī’’ti, vippaṭisārena anupakkiliṭṭhabhāvato. Muñcacetanāti pariccāgacetanā. Tassā niccalabhāvo nāma muttacāgatā pubbābhisaṅkhāravasena uḷārabhāvo, samanussaraṇacetanāya pana niccalabhāvo ‘‘aho mayā dānaṃ dinnaṃ sādhu suṭṭhū’’ti tassa sakkaccaṃ paccavekkhaṇāvasena veditabbo. Tathā akarontassāti muñcacetanaṃ, tattha paccāsamanussaraṇacetanañca vuttanayena niccalaṃ akarontassa vippaṭisāraṃ uppādentassa. Khettavisese pariccāgassa katattā laddhesupi uḷāresubhogesu cittaṃ nāpi namati. Yathā kathanti āha ‘‘mahāroruvaṃ upapannassa seṭṭhigahapatino viyā’’ti.

So kira tagarasikhiṃ paccekabuddhaṃ attano gehadvāre piṇḍāya ṭhitaṃ disvā ‘‘imassa samaṇassa piṇḍapātaṃ dehī’’ti bhariyaṃ āṇāpetvā rājupaṭṭhānatthaṃ pakkāmi. Seṭṭhibhariyā sappaññajātikā, sā cintesi ‘‘mayā ettakena kālena ‘imassa dethā’ti vacanamattaṃ pissa na sutapubbaṃ, ayañca maññe ahosi paccekasambuddho, yathā tathā adatvā paṇītaṃ piṇḍapātaṃ dassāmī’’ti upagantvā paccekasambuddhaṃ pañcapatiṭṭhitena vanditvā pattaṃ ādāya antonivesane paññattāsane nisīdāpetvā parisuddhehi sālitaṇḍulehi bhattaṃ sampādetvā tadanurūpaṃ khādanīyaṃ, byañjanaṃ, sūpeyyañca abhisaṅkharitvā bahi gandhehi alaṅkaritvā paccekasambuddhassa hatthesu patiṭṭhapetvā vandi. Paccekabuddho ‘‘aññesampi paccekabuddhānaṃ saṅgahaṃ karissāmī’’ti aparibhuñjitvāva anumodanaṃ katvā pakkāmi. Sopi kho seṭṭhi rājupaṭṭhānaṃ katvā āgacchanto paccekabuddhaṃ disvā ahaṃ ‘‘tumhākaṃ piṇḍapātaṃ dethā’’ti vatvā pakkanto, api vo laddho piṇḍapātoti. Āma seṭṭhi laddhoti. ‘‘Passāmā’’ti gīvaṃ ukkhipitvā olokesi. Athassa piṇḍapātagandho uṭṭhahitvā nāsapuṭaṃ pūresi. So ‘‘mahā vata me dhanabyayo jāto’’ti cittaṃ sandhāretuṃ asakkonto pacchā vippaṭisārī ahosi. Vippaṭisārassa pana uppannākāro ‘‘varameta’’ntiādinā (saṃ. ni. 1.131) pāḷiyaṃ āgatoyeva. Bhātu panāyaṃ ekaṃ puttakaṃ sāpateyyakāraṇā jīvitā voropesi, tena mahāroruvaṃ upapanno. Piṇḍapātadānena panesa sattakkhattuṃ suggatiṃ saggaṃ lokaṃ upapanno, sattakkhattumeva ca seṭṭhikule nibbatto, na cāssa uḷāresu bhogesu cittaṃ nami, tena vuttaṃ ‘‘nāpi uḷāresu bhogesu cittaṃ namatī’’ti.

343. Ākaroti attano anurūpatāya samariyādaṃ saparicchedaṃ phalaṃ nibbattetīti ākāro, kāraṇanti āha ‘‘dasahi ākārehīti dasahi kāraṇehī’’ti. Paṭiggāhakato vāti balavataro hutvā uppajjamāno paṭiggāhakatova uppajjati, itaro pana deyyadhammato, parivārajanatopi uppajjeyyeva. Uppajjituṃ yuttanti uppajjanārahaṃ. Tesaṃyeva pāṇātipātīnaṃ. Yajanaṃ nāmettha dānaṃ adhippetaṃ, na aggijuhananti āha ‘‘yajataṃ bhavanti detu bhava’’nti. Vissajjatūti muttacāgavasena vissajjatu. Abbhantaranti ajjhattaṃ, sakasantāneti attho.

344. Heṭṭhā soḷasa parikkhārā vuttā yaññassa te vatthuṃ katvā, idha pana sandassanādivasena anumodanāya āraddhattā vuttaṃ ‘‘soḷasahi ākārehī’’ti. Dassetvā attano desanānubhāvena paccakkhato viya phalaṃ dassetvā, anekavāraṃ pana kathanato ca āmeḍitavacanaṃ. Tamatthanti yathāvuttaṃ dānaphalavasena kammaphalasambandhaṃ. Samādapetvāti sutamattameva akatvā yathā rājā tamatthaṃ sammadeva ādiyati citte karonto suggahitaṃ katvā gaṇhāti, tathā sakkaccaṃ ādāpetvā. Āmeḍitakāraṇaṃ heṭṭhā vuttameva.

‘‘Vippaṭisāravinodanenā’’ti idaṃ nidassanamattaṃ lobhadosamohaissāmacchariyamānādayopi hi dānacittassa upakkilesā, tesaṃ vinodanenapi taṃ samuttejitaṃ nāma hoti tikkhavisadabhāvappattito. Āsannatarabhāvato vā vippaṭisārassa tabbinodanameva gahitaṃ, pavattitepi hi dāne tassa sambhavato. Yāthāvato vijjamānehi guṇehi tuṭṭhapahaṭṭhabhāvāpādanaṃ sampahaṃsananti āha ‘‘sundaraṃ te…pe… thutiṃ katvā kathesī’’ti. Dhammatoti saccato. Saccañhi dhammato anapetattā dhammaṃ, upasamacariyābhāvato samaṃ, yuttabhāvena kāraṇanti ca vuccatīti.

345. Tasmiṃ yaññe rukkhatiṇacchedopi nāma nāhosi, kuto pāṇavadhoti pāṇavadhābhāvasseva daḷhīkaraṇatthaṃ sabbaso viparītagāhāvidūsitañcassa dassetuṃ pāḷiyaṃ ‘‘neva gāvo haññiṃsū’’ti ādiṃ vatvāpi ‘‘na rukkhā chijjiṃsū’’tiādi vuttaṃ, tenāha ‘‘kiṃ pana gāvo’’tiādi. Barihisatthāyāti paricchedanatthāya. Vanamālāsaṅkhepenāti vanapupphehi ganthitamālāniyāmena. Bhūmiyaṃ vā pattharantīti vedibhūmiṃ parikkhipantā tattha pantharanti. Antogehadāsādayoti antojātadhanakkītakaramarānītasayaṃdāsā. Pubbamevāti bhatikaraṇato pageva. Gahetvā karontīti divase divase gahetvā karonti. Tajjitāti gajjitā. Piyasamudācārenevāti iṭṭhavacaneneva. Phāṇitena cevāti ettha ca-saddo avuttasamuccayattho, tena paṇītapaṇītānaṃ nānappakārānaṃ khādanīyabhojanīyādīnañceva vatthamālāgandhavilepanayānaseyyādīnañca saṅgaho daṭṭhabbo, tenāha ‘‘paṇītehi sappitelādisammissehevā’’tiādi.

346. Saṃ nāma dhanaṃ, tassa patīti sapati, dhanavā. Diṭṭhadhammikasamparāyikahitāvahattā tassa hitanti sāpateyyaṃ, tadeva dhanaṃ. Tenāha ‘‘pahūtaṃ sāpateyyaṃ ādāyāti bahuṃ dhanaṃ gahetvā’’ti. Gāmabhāgenāti saṅkittanavasena gāme vā gahetabbabhāgena.

347.‘‘Yāguṃ pivitvā’’ti yāgusīsena pātarāsabhojanamāha. Puratthimena yaññavāṭassāti rañño dānasālāya nātidūre puratthimadisābhāgeti attho, yato tattha pātarāsaṃ bhuñjitvā akilantarūpāyeva sāyanhe sālaṃ pāpuṇanti ‘‘dakkhiṇena yaññavāṭassā’’ti ādīsupi eseva nayo.

348.Parihārenāti bhagavantaṃ garuṃ katvā agāravaparihārena.

Niccadānaanukulayaññavaṇṇanā

349.Uṭṭhāya samuṭṭhāyāti dāne uṭṭhānavīriyaṃ sakkaccaṃ katvā. Appasambhārataroti ativiya parittasambhāro. Samārabhīyati yañño etehīti samārambhā, sambhārasambharaṇavasena pavattasattapīḷā. Appaṭṭhataroti pana ativiya appakiccoti attho. Vipākasaññitaṃ atisayena mahantaṃ sadisaphalaṃ etassāti mahapphalataro. Udayasaññitaṃ atisayena mahantaṃ nissandādiphalaṃ etassāti mahānisaṃsataro. Dhuvadānānīti dhuvāni thirāni acchinnāni katvā dātabbadānāni. Anukulayaññānīti anukulaṃ kulānukkamaṃ upādāya dātabbadānāni, tenāha ‘‘amhāka’’ntiādi. Nibaddhadānānīti nibandhetvā niyametvā paveṇīvasena pavattitadānāni.

Hatthidantena pavattitā dantamayasalākā, yattha dāyakānaṃ nāmaṃ aṅkanti. Raññoti setavāhanarañño.

Ādīnīti ādi-saddena ‘‘seno viya maṃsapesiṃ kasmā okkhanditvā gaṇhāsī’’ti evamādīnaṃ saṅgaho. Pubbacetanāmuñcacetanāaparacetanāsampattiyā dāyakassa vasena tīṇi aṅgāni, vītarāgatāvītadosatāvītamohatāpaṭipattiyā dakkhiṇeyyassa vasena tīṇīti evaṃ chaḷaṅgasamannāgatāya dakkhiṇāya. Aparāparaṃ uppajjanakacetanāvasena mahānadī viya, mahogho viya ca ito cito ca abhisanditvā okkhanditvā pavattiyā puññameva puññābhisando.

350.Kiccapariyosānaṃ natthi divase divase dāyakassa byāpārāpajjanato, tenāha ‘‘ekenā’’tiādi. Kiccapariyosānaṃ atthi yathāraddhassa āvāsassa katipayenāpi kālena parisamāpetabbato, tenāha ‘‘paṇṇasāla’’ntiādi. Suttantapariyāyenāti suttantapāḷinayena. (Ma. ni. 1.12, 13; a. ni. 2.58) nava ānisaṃsāti sītapaṭighātādayo paṭisallānārāmapariyosānā nava udayā. Appamattatāya cete vuttā.

Yasmā āvāsaṃ dentena nāma sabbampi paccayajātaṃ dinnameva hoti. Dve tayo gāme piṇḍāya caritvā kiñci aladdhā āgatassapi chāyūdakasampannaṃ ārāmaṃ pavisitvā nhāyitvā patissaye muhuttaṃ nipajjitvā vuṭṭhāya nisinnassa kāye balaṃ āharitvā pakkhittaṃ viya hoti . Bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi kilamati, patissayaṃ pavisitvā dvāraṃ pidhāya muhuttaṃ nipannassa visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu āharitvā pakkhittā viya hoti. Bahi vicarantassa ca pāde kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayā ceva corabhayañca uppajjati, patissayaṃ pavisitvā dvāraṃ pidhāya nipannassa sabbe te parissayā na honti, sajjhāyantassa dhammapītisukhaṃ, kammaṭṭhānaṃ manasi karontassa upasamasukhañca uppajjati bahiddhā vikkhepābhāvato. Bahi vicarantassa ca kāye sedā muccanti, akkhīni phandanti, senāsanaṃ pavisanakkhaṇe mañcapīṭhādīni na paññāyanti, muhuttaṃ nisinnassa pana akkhīnaṃ pasādo āharitvā pakkhitto viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti. Etasmiñca āvāse vasantaṃ disvā manussā catūhi paccayehi sakkaccaṃ upaṭṭhahanti. Tena vuttaṃ ‘‘āvāsaṃ dentena nāma sabbampi paccayajātaṃ dinnameva hotī’’ti, tasmā ete yathāvuttā sabbepi ānisaṃsā veditabbā. Tena vuttaṃ ‘‘appamattatāya cete vuttā’’ti.

Sītanti ajjhattaṃ dhātukkhobhavasena vā bahiddhā utuvipariṇāmavasena vā uppajjanakasītaṃ. Uṇhanti aggisantāpaṃ, tassa vanaḍāhādīsu (vanadāhādīsu vā sārattha. ṭī. cūḷavagga 3.295) sambhavo veditabbo. Paṭihantīti paṭibāhati, yathā tadubhayavasena kāyacittānaṃ bādhanaṃ na hoti, evaṃ karoti. Sītuṇhabbhāhate hi sarīre vikkhittacitto bhikkhu yoniso padahituṃ na sakkoti. Vāḷamigānīti sīhabyagghādicaṇḍamige. Guttasenāsanañhi āraññakampi pavisitvā dvāraṃ pidhāya nisinnassa te parissayā na hontīti. Sarīsapeti ye keci sarante gacchante dīghajātike sappādike. Makaseti nidassanamattametaṃ, ḍaṃsādīnampi etesveva (etaneva sārattha. ṭī. cūḷavagga 3.295) saṅgaho daṭṭhabbo. Sisireti sisirakālavasena, sattāhavaddalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti yadā tadā uppannā vassavuṭṭhiyo paṭihanatīti yojanā.

Vātātapo ghoroti rukkhagacchādīnaṃ ummūlabhañjanādivasena pavattiyā ghoro sarajaarajādibhedo vāto ceva gimhapariḷāhasamayesu uppattiyā ghoro sūriyātapo ca. Paṭihaññatīti paṭibāhīyati. Leṇatthanti nānārammaṇato cittaṃ nivattetvā paṭisallānārāmatthaṃ. Sukhatthanti vuttaparissayābhāvena phāsuvihāratthaṃ. Jhāyitunti aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittaṃ upanibandhitvā upanijjhāyituṃ. Vipassitunti aniccādito saṅkhāre sammasituṃ.

Vihāreti patissaye. Kārayeti kārāpeyya. Rammeti manorame nivāsasukhe. Vāsayettha bahussuteti kāretvā pana ettha vihāresu bahussute sīlavante kalyāṇadhamme nivāseyya, te nivāsento pana tesaṃ bahussutānaṃ yathā paccayehi kilamatho na hoti, evaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu ajjhāsayasampannesu kammakammaphalānaṃ, ratanattayaguṇānañca saddahanena vippasannena cetasā.

Idāni gahaṭṭhapabbajitānaṃ aññamaññūpakāritaṃ dassetuṃ ‘‘te tassā’’ti gāthamāha. Tattha teti bahussutā. Tassāti upāsakassa. Dhammaṃ desentīti sakalavaṭṭadukkhapanūdanaṃ saddhammaṃ desenti. Yaṃ so dhammaṃ idhaññāyāti so upāsako yaṃ saddhammaṃ imasmiṃ sāsane sammāpaṭipajjanena jānitvā aggamaggādhigamena anāsavo hutvā parinibbāti ekādasaggivūpasamena sīti bhavati.

Sītapaṭighātādayo vipassanāvasānā terasa, annādilābho, dhammassavanaṃ, dhammāvabodho, parinibbānanti evaṃ sattarasa.

351.Attano santakāti attaniyā. Duppariccajanaṃ lobhaṃ niggaṇhituṃ asakkontassa. Saṅghassa vā gaṇassa vā santiketi yojanā. Tatthāti yathāgahite saraṇe. Natthi punappunaṃ kattabbatā viññūjātikassāti adhippāyo. ‘‘Jīvitapariccāgamayaṃ puñña’’nti ‘‘sace tvaṃ na yathāgahitaṃ saraṇaṃ bhindissati, evāhaṃ taṃ māremī’’ti yadipi koci tiṇhena satthena jīvitā voropeyya, tathāpi ‘‘nevāhaṃ buddhaṃ na buddhoti, dhammaṃ na dhammoti, saṅghaṃ na saṅghoti vadāmī’’ti daḷhataraṃ katvā gahitasaraṇassa vasena vuttaṃ.

352. Saraṇaṃ upagatena kāyavācācittehi sakkaccaṃ vatthuttayapūjā kātabbā, tattha ca saṃkileso parihanitabbo, sikkhāpadāni pana samādānamattaṃ, sampattavatthuto viramaṇamattañcāti saraṇagamanato sīlassa appaṭṭhataratā, appasamārambhataratā ca veditabbā. Sabbesaṃ sattānaṃ jīvitadānādinā daṇḍanidhānato, sakalalokiyalokuttaraguṇādhiṭṭhānato cassa mahapphalamahānisaṃsataratā daṭṭhabbā.

Vakkhamānanayena ca verahetutāya veraṃ vuccati pāṇātipātādipāpadhammo, taṃ maṇati ‘‘mayi idha ṭhitāya kathaṃ āgacchasī’’ti tajjentī viya nīharatīti veramaṇī, tato vā pāpadhammato viramati etāyāti ‘‘viramaṇī’’ti vattabbe niruttinayena ikārassa ekāraṃ katvā ‘‘veramaṇī’’ti vuttā. Asamādinnasīlassa sampattato yathāupaṭṭhitavītikkamitabbavatthuto virati sampattavirati. Samādānavasena uppannā virati samādānavirati. Setu vuccati ariyamaggo, tappariyāpannā hutvā pāpadhammānaṃ samucchedavasena ghātanavirati setughātavirati. Idāni tisso viratiyo sarūpato dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Pariharatīti avītikkamavasena parivajjeti. Na hanāmīti ettha iti-saddo ādiattho, tena ‘‘adinnaṃ nādiyāmī’’ti evaṃ ādīnaṃ saṅgaho, -saddena vā, tenāha ‘‘sikkhāpadāni gaṇhantassā’’ti.

Maggasampayuttāti sammādiṭṭhiyādimaggasampayuttā. Idāni tāsaṃ viratīnaṃ ārammaṇato vibhāgaṃ dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Purimā dveti sampattasamādānaviratiyo. Pacchimāti setughātavirati. Sabbānipi bhinnāni honti ekajjhaṃ samādinnattā. Tadeva bhijjati visuṃ visuṃ samādinnattā . Gahaṭṭhavasena cetaṃ vuttaṃ. Bhedo nāma natthi paṭipakkhasamucchindanena akuppasabhāvattā, tenāha ‘‘bhavantarepī’’ti. Yonisiddhanti manussatiracchānānaṃ uddhaṃ tiriyameva dīghatā viya jātisiddhanti attho. Bodhisatte kucchigate bodhisattamātusīlaṃ viya dhammatāya sabhāveneva siddhaṃ dhammatāsiddhaṃ, maggadhammatāya vā ariyamaggānubhāvena siddhaṃ dhammatāsiddhaṃ. Diṭṭhiujukaraṇaṃnāma bhāriyaṃ dukkhaṃ, tasmā saraṇagamanaṃ sikkhāpadasamādānato mahaṭṭhatarameva, na appaṭṭhataranti adhippāyo. Yathā tathā vā gaṇhantassāpīti ādaragāravaṃ akatvā samādiyantassāpi. Sādhukaṃ gaṇhantassāpīti sakkaccaṃ sīlāni samādiyantassāpi, na diguṇaṃ, tiguṇaṃ vā ussāho karaṇīyo.

Abhayadānatāya sīlassa dānabhāvo, anavasesaṃ vā sattanikāyaṃ dayati tena rakkhatīti dānaṃ, sīlaṃ. ‘‘Aggānī’’ti ñātattā aggaññāni. Cirarattatāya ñātattā rattaññāni. ‘‘Ariyānaṃ sādhūnaṃ vaṃsānī’’ti ñātattā vaṃsaññāni.‘‘Porāṇānī’’tiādīsu purimānaṃ etāni porāṇāni. Sabbaso kenacipi pakārena sādhūhi na kiṇṇāni na khittāni na chaḍḍitānīti asaṅkiṇṇāni. Ayañca nayo nesaṃ yathā atīte, evaṃ etarahi, anāgate cāti āha ‘‘asaṅkiṇṇapubbāni na saṅkiyanti na saṅkiyissantī’’ti. Tato eva appapikuṭṭhāni na paṭikkhittāni. Na hi kadācipi viññū samaṇabrāhmaṇā hiṃsādipāpadhammaṃ anujānanti. Aparimāṇānaṃ sattānaṃ abhayaṃ detīti sabbesu bhūtesu nihitadaṇḍattā sakalassapi sattanikāyassa bhayābhāvaṃ deti. Na hi ariyasāvakato kassaci bhayaṃ hoti. Averanti verābhāvaṃ. Abyāpajjhanti niddukkhataṃ.

Nanu ca pañcasīlaṃ sabbakālikaṃ, na ca ekantato vimuttāyatanaṃ, saraṇagamanaṃ pana buddhuppādahetukaṃ, ekantavimuttāyatanañca, tattha kathaṃ saraṇāgamanato pañcasīlassa mahapphalatāti āha ‘‘kiñcāpī’’tiādi. Jeṭṭhakanti uttamaṃ. ‘‘Saraṇagamaneyeva patiṭṭhāyā’’ti iminā tassa sīlassa saraṇagamanena abhisaṅkhatatamāha.

353.Īdisamevāti evaṃ saṃkilesaṃ paṭipakkhameva hutvā. Heṭṭhā vuttehi guṇehīti ettha heṭṭhā vuttaguṇā nāma saraṇagamanaṃ, sīlasampadā, indriyesu guttadvāratāti evaṃ ādayo. Paṭhamajjhānaṃ nibbattento na kilamatīti yojanā. Tānīti paṭhamajjhānādīni. ‘‘Paṭhamajjhāna’’nti ukkaṭṭhaniddeso ayanti āha ‘‘ekaṃ kappa’’nti, ekaṃ mahākappanti attho. Hīnaṃ pana paṭhamajjhānaṃ, majjhimañca asaṅkhyeyyakappassa tatiyaṃ bhāgaṃ, upaḍḍhakappañca āyuṃ deti. ‘‘Dutiyaṃ aṭṭhakappe’’ti ādīsupi iminā nayena attho veditabbo, mahākappavaseneva ca gahetabbaṃ. Yasmā vā paṇītāniyevettha jhānāni adhippetāni mahapphalatarabhāvadassanaparattā desanāya, tasmā ‘‘paṭhamajjhānaṃ ekaṃ kappa’’ntiādi vuttaṃ. Tadevāti catutthajjhānameva. Yadi evaṃ kathaṃ āruppatāti āha ‘‘ākāsānañcāyatanādī’’tiādi.

Sammadeva niccasaññādipaṭipakkhavidhamanavasena pavattamānā pubbabhāgiye eva bodhipakkhiyadhamme sammānentī vipassanā vipassakassa anappakaṃ pītisomanassaṃ samāvahatīti āha ‘‘vipassanā…pe… abhāvā’’ti. Tenāha bhagavā –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Yasmā ayaṃ desanā iminā anukkamena imāni ñāṇāni nibbattentassa vasena pavattitā, tasmā ‘‘vipassanāñāṇe patiṭṭhāya nibbattento’’ti heṭṭhimaṃ heṭṭhimaṃ uparimassa uparimassa patiṭṭhābhūtaṃ katvā vuttaṃ. Samānarūpanimmānaṃ nāma manomayiddhiyā aññehi asādhāraṇakiccanti āha ‘‘attano…pe… mahapphalā’’ti. Vikubbanadassanasamatthatāyāti hatthiassādivividharūpakaraṇaṃ vikubbanaṃ, tassa dassanasamatthabhāvena. Icchiticchitaṭṭhānaṃ nāma purimajātīsu icchiticchito khandhappadeso. Samāpentoti pariyosāpento.

Kūṭadantaupāsakattapaṭivedanākathāvaṇṇanā

354-8.Sabbete pāṇayoti ‘‘satta ca usabhasatānī’’tiādinā vutte sabbe pāṇino. Ākulabhāvoti bhagavato santike dhammassa sutattā pāṇīsu anuddayaṃ upaṭṭhapetvā ṭhitassa ‘‘kathañhi nāma mayā tāva bahū pāṇino māraṇatthāya bandhāpitā’’ti citte paribyākulabhāvo udapādi. Sutvāti ‘‘bandhanato mocitā’’ti sutvā. Kāmacchandavigamena kallacittatā arogacittatā, byāpādavigamena mettāvasena muducittatā akathinacittatā, uddhaccakukkuccappahānena vikkhepavigamanato vinīvaraṇacittatā tehi na pihitacittatā, thinamiddhavigamena udaggacittatā saṃpaggaṇhanavasena alīnacittatā, vicikicchāvigamena sammāpaṭipattiyā adhimuttatāya pasannacittatā ca hotīti āha ‘‘kallacittantiādi anupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vutta’’nti. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.

Kūṭadantasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app