8. Mahāsīhanādasuttavaṇṇanā

Acelakassapavatthuvaṇṇanā

381. Yasmiṃ raṭṭhe taṃ nagaraṃ, tassa raṭṭhassapi yasmiṃ nagare tadā bhagavā vihāsi, tassa nagarassapi etadeva nāmaṃ, tasmā uruññāyanti uruññājanapade uruññāsaṅkhāte nagareti attho. Ramaṇīyoti manoharabhūmibhāgatāya chāyūdakasampattiyā, janavivittatāya ca manoramo. Nāmanti gottanāmaṃ. Tapanaṃ santapanaṃ kāyassa khedanaṃ tapo, so etassa atthīti tapassī, taṃ tapassiṃ. Yasmā tathābhūto tapaṃ nissito, tapo vā taṃ nissito, tasmā āha ‘‘tapanissitaka’’nti. Lūkhaṃ vā pharusaṃ sādhusammatācāravirahato napasādanīyaṃ ājīvati vattatīti lūkhājīvī, taṃ lūkhājīviṃ. Muttācārādīti ādi-saddena parato pāḷiyaṃ (dī. ni. 1.397) āgatā hatthāpalekhanādayo saṅgahitā. Uppaṇḍetīti uhasanavasena paribhāsati. Upavadatīti avaññāpubbakaṃ apavadati, tenāha ‘‘hīḷeti vambhetī’’ti. Dhammassa ca anudhammaṃti ettha dhammo nāma hetu ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) viyāti āha ‘‘kāraṇassa anukāraṇa’’nti. Kāraṇanti cettha tathāpavattassa saddassa attho adhippeto tassa pavattihetubhāvato. Atthappayutto hi saddappayogo. Anukāraṇanti ca so eva parehi tathā vuccamāno. Parehīti ‘‘ye te’’ti vuttasattehi parehi. Vuttakāraṇenāti yathā tehi vuttaṃ, tathā ce tumhehi na vuttaṃ, evaṃ sati tehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā tato paraṃ tassa anuvādo koci appamattakopi viññūhi garahitabbaṃ ṭhānaṃ kāraṇaṃ nāgaccheyya, kimevaṃ nāgacchatīti yojanā. ‘‘Idaṃ vuttaṃ hotī’’tiādinā tamevatthaṃ saṅkhepato dasseti.

382. Idāni yaṃ vibhajjavādaṃ sandhāya bhagavatā ‘‘na me te vuttavādino’’ti saṅkhepato vatvā taṃ vibhajitvā dassetuṃ ‘‘idhāhaṃ kassapā’’tiādi vuttaṃ, taṃ vibhāgena dassento ‘‘idhekacco’’tiādimāha . Bhagavā hi niratthakaṃ anupasamasaṃvattanikaṃ kāyakilamathaṃ ‘‘attakilamathānuyogo dukkho anariyo anatthasaṃhito’’tiādinā (saṃ. ni. 3.1081; mahāva. 13; paṭi. ma. 2.30) garahati. Sātthakaṃ pana upasamasaṃvattanikaṃ ‘‘āraññiko hoti, paṃsukūliko hotī’’tiādinā vaṇṇeti. Appapuññatāyāti apuññatāya. Tīṇi duccaritāni pūretvāti micchādiṭṭhibhāvato kammaphalaṃ paṭikkhipanto ‘‘natthi dinna’’ntiādinā (dī. ni. 1.171; ma. ni. 1.445; 2.94, 95, 225; 3.91, 115; saṃ. ni. 3.210; dha. sa. 1221; vibha. 938) micchādiṭṭhiṃ purakkhatvā tathā tathā tīṇi duccaritāni pūretvā. Anesanavasenāti kohaññe ṭhatvā asantaguṇasambhāvanicchāya micchājīvavasena. Ime dveti ‘‘appapuñño puññavā’’ti ca vutte duccaritakārino dve puggale sandhāya.

‘‘Imedve sandhāyā’’ti ettha pana dutiyanaye ‘‘appapuñño, puññavā’’ti ca vutte sucaritakārinoti ādinā yojetabbaṃ. Kammakiriyavādino hi ime dve puggalā. Iti paṭhamadutiyanayesu vuttanayeneva tatiyacatutthanayesu yojanā veditabbā.

Bāhirakācārayutto titthiyācārayutto, na vimuttācāro. Attānaṃ sukhetvāti adhammikena sukhena attānaṃ sukhetvā, tenāha ‘‘duccaritāni pūretvā’’ti. ‘‘Na dāni mayā sadiso atthī’’tiādinā tissannaṃ maññanānaṃ vasena duccaritapūraṇamāha. Micchādiṭṭhivasenāti ‘‘natthi kāmesu doso’’ti evaṃ pavattamicchādiṭṭhivasena. Paribbājikāyāti pabbajjaṃ upagatāya tāpasadārikāya. Daharāyāti taruṇāya. Mudukāyāti sukhumālāya. Lomasāyāti tanutambalomatāya appalomāya. Kāmesūti vatthukāmesu. Pātabyatanti paribhuñjitabbaṃ, pātabyatanti vā paribhuñjanakataṃ. Āpajjantoti upagacchanto. Paribhogattho hi ayaṃ -saddo, kattusādhano ca tabba-saddo, yathāruci paribhuñjantoti attho. Kilesakāmopi hi assādiyamāno vatthukāmantogadhoyeva.

Idanti yathāvuttaṃ atthappabhedaṃ vibhajjanaṃ. Titthiyavasena āgataṃ aṭṭhakathāyaṃ tathā vibhattattā. Sāsanepīti imasmiṃ sāsanepi.

Arahattaṃvā attani asantaṃ ‘‘atthī’’ti vippaṭijānitvā. Sāmantajappanaṃ, paccayapaṭisevanaṃ, iriyāpathanissitanti imāni tīṇi vā kuhanavatthūni. Tādisovāti dhutaṅga- (mi. pa. 4.2; visuddhi. 1.22) samādānavasena lūkhājīvī eva. Dullabhasukho bhavissāmi duggatīsu upapattiyāti adhippāyo.

383.Asukaṭṭhānatoti asukabhavato. Āgatāti nibbattanavasena idhāgatā. Idāni gantabbaṭṭhānanti āyatiṃ nibbattanaṭṭhānaṃ. Puna upapattinti āyatiṃ anantarabhavato tatiyaṃ upapattiṃ, puna upapattīti punappunaṃ nibbatti. Kena kāraṇenāti yathābhūtaṃ ajānanto hi icchādosavasena yaṃ kiñci garaheyya, ahaṃ pana yathābhūtaṃ jānanto sabbaṃ taṃ kena kāraṇena garahissāmi, taṃ kāraṇaṃ natthīti adhippāyo, tenāha ‘‘garahitabbamevā’’tiādi. Tamatthanti garahitabbasseva garahaṇaṃ, pasaṃsitabbassa ca pasaṃsanaṃ.

Na koci ‘‘na sādhū’’ti vadati diṭṭhadhammikassa, samparāyikassa ca atthassa sādhanavaseneva pavattiyā bhaddakattā. Pañcavidhaṃ veranti pāṇātipātādipañcavidhaṃ veraṃ. Tañhi pañcavidhassa sīlassa paṭisattubhāvato, sattānaṃ verahetutāya ca ‘‘vera’’nti vuccati. Tato eva taṃ na koci ‘‘sādhū’’ti vadati, tathā diṭṭhadhammikādiatthānaṃ asādhanato, sattānaṃ sādhubhāvassa ca dūsanato. Na nirundhitabbanti rūpaggahaṇe na nivāretabbaṃ. Dassanīyadassanattho hi cakkhupaṭilābhoti tesaṃ adhippāyo. Yadaggena tesaṃ pañcadvāre asaṃvaro sādhu , tadaggena tattha saṃvaro na sādhūti āha ‘‘puna yaṃ te ekaccanti pañcadvāre saṃvara’’nti.

Atha vā yaṃ te ekaccaṃ vadanti ‘‘sādhū’’ti te ‘‘eke samaṇabrāhmaṇā’’ti vuttā titthiyā yaṃ attakilamathānuyogādiṃ ‘‘sādhū’’ti vadanti, mayaṃ taṃ na ‘‘sādhū’’ti vadāma. Yaṃ te ekaccaṃ vadanti ‘‘na sādhū’’ti yaṃ pana te anavajjapaccayaparibhogaṃ, sunivatthasupārupanādisammāpaṭipattiñca ‘‘na sādhū’’ti vadanti, taṃ mayaṃ ‘‘sādhū’’ti vadāmāti evaṃ pettha attho veditabbo.

Evaṃ yaṃ paravādamūlakaṃ catukkaṃ dassitaṃ, tadeva puna sakavādamūlakaṃ katvā dassitanti pakāsento ‘‘eva’’ntiādimāha. Yañhi kiñci kenaci samānaṃ, tenapi taṃ samānameva, tathā asamānaṃ pīti. Samānāsamānatanti samānāsamānatāmattaṃ. Anavasesato hi pahātabbānaṃ dhammānaṃ pahānaṃ sakavāde dissati, na paravāde. Tathā paripuṇṇameva ca upasampādetabbadhammānaṃ upasampādanaṃ sakavāde, na paravāde. Tena vuttaṃ ‘‘tyāha’’ntiādi.

Samanuyuñjāpanakathāvaṇṇanā

385.Laddhiṃpucchantoti ‘‘kiṃ samaṇo gotamo saṃkilesadhamme anavasesaṃ pahāya vattati, udāhu pare gaṇācariyā. Ettha tāva attano laddhiṃ vadā’’ti laddhiṃ pucchanto. Kāraṇaṃ pucchantoti ‘‘samaṇo gotamo saṃkilesadhamme anavasesaṃ pahāya vattatī’’ti vutte ‘‘kena kāraṇena evamatthaṃ gāhayā’’ti kāraṇaṃ pucchanto. Ubhayaṃ pucchantoti ‘‘idaṃ nāmettha kāraṇa’’nti kāraṇaṃ vatvā paṭiññāte atthe sādhiyamāne anvayato, byatirekato ca kāraṇaṃ samatthetuṃ sadisāsadisabhedaṃ upamodāharaṇadvayaṃ pucchanto, ubhayaṃ pucchanto kāraṇassa ca tilakkhaṇasampattiyā yathāpaṭiññāte atthe sādhite sammadeva anupacchā bhāsanto nigamento samanubhāsati nāma. Upasaṃharitvāti upanetvā. ‘‘Kiṃ te’’tiādi upasaṃharaṇākāradassanaṃ. Dutiyapadeti ‘‘saṅghena vā saṅgha’’nti imasmiṃ pade.

Tamatthanti taṃ pahātabbadhammānaṃ anavasesaṃ pahāya vattanasaṅkhātañca samādātabbadhammānaṃ anavasesaṃ samādāya vattanasaṅkhātañca atthaṃ. Yojetvāti akusalādipadehi yojetvā. Akosallasambhūtaṭṭhena akusalā ceva tatoyeva akusalāti ca saṅkhaṃ gatāti saṅkhātā tattha purimapadena ekantākusale vadati, dutiyapadena taṃsahagate, taṃpakkhiye ca, tenāha ‘‘koṭṭhāsaṃ vā katvā ṭhapitā’’ti, akusalapakkhiyabhāvena vavatthāpitāti attho. Avajjaṭṭho dosaṭṭho gārayhapariyāyattāti āha ‘‘sāvajjāti sadosā’’ti. Ariyā nāma niddosā, ime pana katthacipi niddosā na hontīti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā.

386-392.Yanti kāraṇe etaṃ paccattavacananti āha ‘‘yena viññū’’ti. Yaṃ vā panāti ‘‘yaṃ pana kiñcī’’ti asambhāvanavacanametanti āha ‘‘yaṃ vā taṃ vā appamattaka’’nti. Gaṇācariyā pūraṇādayo. Satthuppabhavattā saṅghassa saṅghasampattiyāpi satthusampatti vibhāvīyatīti āha ‘‘saṅghapasaṃsāyapi satthuyeva pasaṃsāsiddhito’’ti. Sā pana pasaṃsā pasādahetukāti pasādamukhena taṃ dassetuṃ ‘‘pasīdamānāpi hī’’tiādi vuttaṃ. Tattha pi-saddena yathā anvayato pasaṃsā samuccīyati, evaṃ satthuvippaṭipattiyā sāvakesu, sāvakavippaṭipattiyā ca satthari appasādo samuccīyatīti daṭṭhabbaṃ. Sarīrasampattinti rūpasampattiṃ, rūpakāyapāripūrinti attho. Bhavanti vattāro rūpappamāṇā , ghosadhammappamāṇā ca. Puna bhavanti vattāroti dhammappamāṇavaseneva yojetabbaṃ. Yā saṅghassa pasaṃsāti ānetvā sambandho.

Tattha yā buddhānaṃ, buddhasāvakānaṃyeva ca pāsaṃsatā, aññesañca tadabhāvo jotito, taṃ viratippahānasaṃvaruddesavasena nīharitvā dassetuṃ ‘‘ayamadhippāyo’’tiādi vuttaṃ. Tattha setughātavirati nāma ariyamaggavirati. Vipassanāmattavasenāti ‘‘anicca’’nti vā ‘‘dukkha’’nti vā vividhaṃ dassanamattavasena, na pana nāmarūpavavatthānapaccayapariggaṇhanapubbakaṃ lakkhaṇattayaṃ āropetvā saṅkhārānaṃ sammasanavasena. Itarānīti samucchedapaṭippassaddhinissaraṇappahānāni. ‘‘Sesa’’nti pañcasīlato añño sabbo sīlasaṃvaro, ‘‘khamo hotī’’tiādinā (ma. ni. 1.24; 3.159; a. ni. 4.114) vutto suparisuddho khantisaṃvaro, ‘‘paññāyete pidhiyyare’’ti (su. ni. 1041; cūḷani. 60) evaṃ vutto kilesānaṃ samucchedako maggañāṇasaṅkhāto ñāṇasaṃvaro, manacchaṭṭhānaṃ indriyānaṃ pidahanavasena pavatto parisuddho indriyasaṃvaro, ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā’’tiādinā (dī. ni. 2.402; ma. ni. 1.135; saṃ. ni. 5.8; vibha. 205) vutto sammappadhānasaṅkhāto vīriyasaṃvaroti imaṃ saṃvarapañcakaṃ sandhāyāha. Pañca kho panime pātimokkhuddesātiādi sāsane sīlassa bahubhāvaṃ dassetvā tadekadese eva paresaṃ avaṭṭhānadassanatthaṃ yathāvuttasīlasaṃvarasseva puna gahaṇaṃ.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

393.Sīhanādanti seṭṭhanādaṃ, abhītanādaṃ kenaci appaṭivattiyanādanti attho. ‘‘Ayaṃ yathāvutto mama vādo aviparīto, tassa aviparītabhāvo imaṃ maggaṃ paṭipajjitvā aparappaccayato jānitabbo’’ti evaṃ aviparītabhāvāvabodhanatthaṃ. ‘‘Atthi kassapā’’tiādīsu yaṃ maggaṃ paṭipanno samaṇo gotamo vadanto yuttapattakāle, tathabhāvato bhūtaṃ, ekaṃsato hitāvihabhāvena atthaṃ, dhammato anapetattā dhammaṃ, vinayayogato paresaṃ vinayanato ca vinayaṃ vadatīti sāmaṃyeva attapaccakkhatova jānissati, so mayā sayaṃ abhiññā sacchikatvā pavedito sakalavaṭṭadukkhanissaraṇabhūto atthi kassapa maggo, tassa ca adhigamūpāyabhūtā pubbabhāgapaṭipadāti ayamettha yojanā. Tena ‘‘samaṇo gotamo ime dhamme’’tiādinayappavatto vādo kenaci asaṃkampiyo yathābhūtasīhanādoti dasseti.

‘‘Evametaṃ yathābhūtaṃ sammappaññāya passatī’’tiādīsu (a. ni. 3.134) viya maggañca paṭipadañca ekato katvā dassento. ‘‘Ayamevā’’ti vacanaṃ maggassa puthubhāvapaṭikkhepanatthaṃ, sabbaariyasādhāraṇabhāvadassanatthaṃ, sāsane pākaṭabhāvadassanatthañca. Tenāha ‘‘ekāyano ayaṃ bhikkhave maggo’’ti, (dī. ni. 2.373; ma. ni. 1.106; saṃ. ni. 5.367, 384, 409)‘‘eseva maggo natthañño dassanassa visuddhiyā’’ti (dha. pa. 274),

‘‘Ekāyanaṃ jātikhayantadassī,

Maggaṃ pajānāti hitānukampī;

Etena maggena tariṃsu pubbe,

Tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384, 409; mahāni. 191; cūḷani. 107, 121; netti. 170);

Sabbesu suttapadesesu abhidhammapadesesu ca ekovāyaṃ maggo pākaṭo paññāto āgato cāti.

Tapopakkamakathāvaṇṇanā

394. Tapoyeva upakkamitabbato ārabhitabbato tapopakkamoti āha ‘‘tapārambhā’’ti. Ārambhanañcettha karaṇamevāti āha ‘‘tapokammānītiattho’’ti. Samaṇakammasaṅkhātāti samaṇehi kattabbakammasaññitā. Niccoloti nissaṭṭhacelo sabbena sabbaṃ paṭikkhittacelo. Naggiyavatasamādānena naggo. ‘‘Ṭhitakova uccāraṃ karotī’’tiādi nidassanamattaṃ, vamitvā mukhavikkhālanādiācārassapi tena vissaṭṭhattā. Jivhāya hatthaṃ apalikhati apalihati udakena adhovanato. Dutiyavikappepi eseva nayo. ‘‘Ehi bhaddante’’ti vutte upagamanasaṅkhāto vidhi ehibhaddanto, taṃ caratīti ehibhaddantiko, tappaṭikkhepena na ehibhaddantiko. Na karoti samaṇena nāma parassa vacanakarena na bhavitabbanti adhippāyena. Puretaranti taṃ ṭhānaṃ attano upagamanato puretaraṃ. Taṃ kira so ‘‘bhikkhunā nāma yādicchakī eva bhikkhā gahetabbā’’ti adhippāyena na gaṇhāti. Uddissakataṃ ‘‘mama nimittabhāvena bahū khuddakā pāṇā saṅghātaṃ āpāditā’’ti na gaṇhāti. Nimantanaṃ na sādiyati ‘‘evaṃ tesaṃ vacanaṃ kataṃ bhavissatī’’ti. Kumbhīādīsupi so sattasaññīti āha ‘‘kumbhīkaḷopiyo’’tiādi.

Kabaḷantarāyoti kabaḷassa antarāyo hotīti. Gāmasabhāgādivasena saṅgamma kittenti etissāti saṅkitti, tathā saṃhaṭataṇḍulādisañcayo. Manussāti veyyāvaccakaramanussā.

Surāpānamevāti majjalakkhaṇappattāya surāya pānameva surāggahaṇena cettha merayampi saṅgahitaṃ. Ekāgārameva uñchatīti ekāgāriko. Ekālopeneva vattatīti ekālopiko. Dīyati etāyāti datti, dvattiālopamattagāhi khuddakaṃ bhikkhādānabhājanaṃ, tenāha ‘‘khuddakapātī’’ti. Abhuñjanavasena eko aho etassa atthīti ekāhiko, āhāro. Taṃ ekāhikaṃ, so pana atthato ekadivasalaṅghakoti āha ‘‘ekadivasantarika’’nti. ‘‘Dvīhika’’ntiādīsupi eseva nayo. Ekāhaṃ abhuñjitvā ekāhaṃ bhuñjanaṃ ekāhavāro, taṃ ekāhikameva atthato. Dvīhaṃ abhuñjitvā dvīhaṃ bhuñjanaṃ dvīhavāro. Sesadvayepi eseva nayo. Ukkaṭṭho pana pariyāyabhattabhojaniko dvīhaṃ abhuñjitvā ekāhameva bhuñjati. Sesadvayepi eseva nayo.

395.Kuṇḍakanti tanutaraṃ taṇḍulasakalaṃ.

396. Saṇehi saṇavākehi nibbattavatthāni sāṇāni. Missasāṇāni masāṇāni, na bhaṅgāni. Erakatiṇādīnīti ādi-saddena akkamakacikadalīvākādīnaṃ saṅgaho. Erakādīhi katāni hi chavāni lāmakāni dussānīti vattabbataṃ labhanti.

Micchāvāyāmavaseneva ukkuṭikavatānuyogoti āha ‘‘ukkuṭikavīriyaṃ anuyutto’’ti. Thaṇḍilanti vā samā pakatibhūmi vuccati ‘‘patthaṇḍile pāturahosī’’tiādīsu (ma. ni. 4.10) viya, tasmā thaṇḍilaseyyanti anantarahitāya pakatibhūmiyaṃ seyyanti vuttaṃ hoti. Laddhaṃ āsananti nisīdituṃ yathāladdhaṃ āsanaṃ. Akopetvāti aññattha anupagantvā, tenāha ‘‘tattheva nisīdanasīlo’’ti. So hi taṃ achaḍḍento apariccajanto akopento nāma hoti. Vikaṭanti gūthaṃ vuccati āsayavasena virūpaṃ jātanti katvā.

Ettha ca ‘‘acelako hotī’’tiādīni vatapadāni yāva ‘‘na thusodakaṃ pivatī’’ti etāni ekavārāni. ‘‘Ekāgāriko vā’’tiādīni nānāvārāni, nānākālikāni vā. Tathā ‘‘sākabhakkho vā’’tiādīni, ‘‘sāṇānipi dhāretī’’tiādīni ca. Tathā hettha vā-saddaggahaṇaṃ, pi-saddaggahaṇañca kataṃ. Pi-saddopi vikappattho eva daṭṭhabbo. Purimesu pana na kataṃ. Evañca katvā ‘‘acelako hotī’’ti vatvā ‘‘sāṇānipi dhāretī’’tiādi vacanassa, ‘‘rajojalladharo hotī’’ti vatvā ‘‘udakorohanānuyogaṃ anuyutto’’ti vacanassa ca avirodho siddho hoti. Atha vā kimettha avirodhacintāya. Ummattakapacchisadiso hi titthiyavādo. Atha vā ‘‘acelako hotī’’ti ārabhitvā tappasaṅgena sabbampi attakilamathānuyogaṃ dassentena ‘‘sāṇānipi dhāretī’’tiādi vuttanti daṭṭhabbaṃ.

Tapopakkamaniratthakathāvaṇṇanā

397.Sīlasampadādīhi vināti sīlasampadā, samādhisampadā, paññāsampadāti imāhi lokuttarāhi sampadāhi vinā na kadāci sāmaññaṃ vā brahmaññaṃ vā sambhavati, yasmā ca tadevaṃ, tasmā tesaṃ tapopakkamānaṃ niratthakataṃ dassentoti yojanā. ‘‘Dosaveravirahita’’nti idaṃ dosassa mettāya ujupaṭipakkhatāya vuttaṃ. Dosa-ggahaṇena vā sabbepi jhānapaṭipakkhā saṃkilesadhammā gahitā, vera-ggahaṇena paccatthikabhūtā sattā. Yadaggena hi dosarahitaṃ, tadaggena verarahitanti.

398. Pākaṭabhāvena kāyati gametīti pakati, lokasiddhavādo, tenāha ‘‘pakati kho esāti pakatikathā esā’’ti. Mattāyāti mattā-saddo ‘‘mattā sukhapariccāgā’’tiādīsu (dha. pa. 290) viya appatthaṃ antonītaṃ katvā pamāṇavācakoti āha ‘‘iminā pamāṇena evaṃ parittakenā’’ti. Tena pana pamāṇena pahātabbo pakaraṇappatto paṭipattikkamoti āha ‘‘paṭipattikkamenā’’ti. Sabbatthāti sabbavāresu.

399.Aññathā vadathāti yadi acelakabhāvādinā sāmaññaṃ vā brahmaññaṃ vā abhavissa, suvijānova samaṇo suvijāno brāhmaṇo. Yasmā pana tumhe ito aññathāva sāmaññaṃ brahmaññañca vadatha, tasmā dujjānova samaṇo dujjāno brāhmaṇo, tenāha ‘‘idaṃ sandhāyāhā’’ti. Taṃ pakativādaṃ paṭikkhipitvāti pubbe yaṃ pākatikaṃ sāmaññaṃ brahmaññañca hadaye ṭhapetvā tena ‘‘dukkara’’ntiādi vuttaṃ, tameva sandhāya bhagavatāpi ‘‘pakati kho esā’’tiādi vuttaṃ. Idha pana taṃ pakativādaṃ pākatikasamaṇabrāhmaṇavisayaṃ kathaṃ paṭikkhipitvā paṭisaṃharitvā sabhāvatova paramatthatova samaṇassa brāhmaṇassa ca dujjānabhāvaṃ āvikaronto pakāsento. Tatrāpīti samaṇabrāhmaṇavādepi vuttanayeneva.

Sīlasamādhipaññāsampadāvaṇṇanā

400-1.Paṇḍitoti hetusampattisiddhena paṇḍiccena samannāgato, kathaṃ uggahesi paripakkañāṇattā ghaṭe padīpena viya abbhantare samujjalantena paññāveyyattiyena tattha tattha bhagavatā desitamatthaṃ pariggaṇhanto tampi desanaṃ upadhāresi. Tassa cāti yo acelako hoti yāva udakorohanānuyogaṃ anuyutto viharati, tassa ca. Tā sampattiyo pucchāmi, yāhi samaṇo ca hotīti adhippāyo. Sīlasampadāyāti iti-saddo ādiattho, tena ‘‘cittasampadāya paññāsampadāyā’’ti padadvayaṃ saṅgaṇhāti asekkhasīlādikhandhattayasaṅgahitañhi arahattaṃ, tenāha ‘‘arahattaphalameva sandhāya vutta’’ntiādi. Tattha idanti idaṃ vacanaṃ.

Sīhanādakathāvaṇṇanā

402. Anaññasādhāraṇatāya , anaññasādhāraṇatthavisayatāya ca anuttaraṃ buddhasīhanādaṃ nadanto. Ativiya accantavisuddhatāya paramavisuddhaṃ. Paramanti ukkaṭṭhaṃ, tenāha ‘‘uttama’’nti. Sīlameva lokiyasīlattā. Yathā anaññasādhāraṇaṃ bhagavato lokuttarasīlaṃ savāsanaṃ paṭipakkhaviddhaṃsanato, evaṃ lokiyasīlampi tassa anucchavikabhāvena sambhūtattā, samena samanti samasamanti ayamettha atthoti āha ‘‘mama sīlasamena sīlena mayā sama’’nti. ‘‘Yadidaṃ adhisīla’’nti lokiyaṃ, lokuttarañcāti duvidhampi buddhasīlaṃ ekajjhaṃ katvā vuttaṃ. Tenāha ‘‘sīlepī’’ti. Iti imanti evaṃ imaṃ sīlavisayaṃ. Paṭhamaṃ pavattattā paṭhamaṃ.

Tapatīti santappati, vidhamatīti attho. Jigucchatīti hīḷeti lāmakato ṭhapeti. Niddosattā ariyā ārakā kilesehīti. Maggaphalasampayuttā vīriyasaṅkhātā tapojigucchāti ānetvā sambandho. Paramā nāma sabbukkaṭṭhabhāvato. Yathā yuvino bhāvo yobbanaṃ, evaṃ jigucchino bhāvo jegucchaṃ. Kilesānaṃ samucchindanapaṭippassambhanāni samucchedapaṭipassaddhivimuttiyo. Nissaraṇavimutti nibbānaṃ. Atha vā sammāvācādīnaṃ adhisīlaggahaṇena, sammāvāyāmassa adhijegucchaggahaṇena, sammādiṭṭhiyā adhipaññāggahaṇena gahitattā aggahitaggahaṇena sammāsaṅkappasatisamādhayo maggaphalapariyāpannā samucchedapaṭipassaddhivimuttiyo daṭṭhabbā. Nissaraṇavimutti pana nibbānameva.

403. Yaṃ kiñci janavivittaṃ ṭhānaṃ idha ‘‘suññāgāra’’nti adhippetaṃ. Tattha nadantena vinā nādo natthīti āha ‘‘ekatova nisīditvā’’ti. Aṭṭhasu parisāsūti khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisāti imāsu aṭṭhasu parisāsu.

Vesārajjānīti visāradabhāvā ñāṇappahānasampadānimittaṃ kutoci asantassanabhāvā nibbhayabhāvāti attho. Āsabhaṃ ṭhānanti seṭṭhaṃ ṭhānaṃ, uttamaṃ ṭhānanti attho. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti attho.

Apica usabhassa idanti āsabhaṃ, āsabhaṃ viyāti āsabhaṃ. Yathā hi nisabhasaṅkhāto usabho attano usabhabalena catūhi pādehi pathaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisāpathaviṃ uppīḷetvā sadevake loke kenaci paccatthikena akampiyo acalena ṭhānena tiṭṭhati. Evaṃ tiṭṭhamānova taṃ āsabhaṃ ṭhānaṃ paṭijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ ‘‘āsabhaṃ ṭhānaṃ paṭijānātī’’ti.

Sīhanādaṃ nadatīti yathā migarājā parissayānaṃ sahanato, vanamahiṃsamattavāraṇādīnaṃ hananato ca ‘‘sīho’’ti vuccati, evaṃ tathāgato lokadhammānaṃ sahanato, parappavādānaṃ hananato ca ‘‘sīho’’ti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi dasahi tathāgatabalehi samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso ‘‘iti rūpa’’ntiādinā (saṃ. ni. 3.78; a. ni. 8.2) nayena nānāvilāsasampannaṃ sīhanādaṃ nadati.

Pañhaṃ abhisaṅkharitvāti ñātuṃ icchitamatthaṃ attano ñāṇabalānurūpaṃ abhiracitvā taṅkhaṇaṃyevāti pucchitakkhaṇeyeva ṭhānuppattikapaṭibhānena vissajjeti. Cittaṃ paritosetiyeva ajjhāsayānurūpaṃ vissajjanato. Sotabbañcassa maññanti aṭṭhakkhaṇavajjitena navamena khaṇena labbhamānattā. ‘‘Yaṃ no satthā bhāsati, taṃ no sossāmā’’ti ādaragāravajātā mahantena ussāhena sotabbaṃ sampaṭicchitabbaṃ maññanti. Suppasannā pasādābhibuddhiyā vigatupakkilesatāya kallacittā muducittā honti. Pasannakāranti pasannehi kātabbasakkāraṃ, dhammāmisapūjanti attho. Tattha āmisapūjaṃ dassento ‘‘paṇītānī’’tiādimāha. Dhammapūjā pana ‘‘tathattāyā’’ti iminā dassitā. Tathābhāvāyāti yathattāya yassa vaṭṭadukkhanissaraṇatthāya dhammo desito, tathābhāvāya, tenāha ‘‘dhammānudhammapaṭipattipūraṇatthāyā’’ti. Sā ca dhammānudhammapaṭipatti yāya anupubbiyā paṭipajjitabbā, paṭipajjantānañca sati ajjhattikaṅgasamavāye ekaṃsikā tassā pāripūrīti taṃ anupubbiṃ dassetuṃ ‘‘keci saraṇesū’’tiādi vuttaṃ.

Imasmiṃpanokāse ṭhatvāti ‘‘paṭipannā ca ārādhentī’’ti etasmiṃ sīhanādakiccapāripūridīpane pāḷipadese ṭhatvā. Samodhānetabbāti saṅkalitabbā. Eko sīhanādo asādhāraṇo aññehi appaṭivattiyo seṭṭhanādo abhītanādoti katvā. Esa nayo sesesupi. Purimānaṃ dasannantiādito paṭṭhāya yāva ‘‘vimuttiyā mayhaṃ sadiso natthī’’ti etesaṃ purimānaṃ dasannaṃ sīhanādānaṃ, niddhāraṇe cettha sāmivacanaṃ, tenāha ‘‘ekekassā’’ti. ‘‘Parisāsu ca nadatī’’ti ādayo parivārā ‘‘ekaccaṃ tapassiṃ niraye nibbattaṃ passāmī’’ti sīhanādaṃ nadanto bhagavā parisāyaṃ nadati visārado nadati yāva ‘‘paṭipannā ārādhentī’’ti atthayojanāya sambhavato . Tathā sesesupi navasu.

‘‘Eva’’ntiādi yathāvuttānaṃ tesaṃ saṅkaletvā dassanaṃ. Te dasāti te ‘‘parisāsu ca nadatī’’ti ādayo sīhanādā. Purimānaṃ dasannanti yathāvuttānaṃ purimānaṃ dasannaṃ. Parivāravasenāti paccekaṃ parivāravasena yojiyamānā sataṃ sīhanādā. Purimā ca dasāti tathā ayojiyamānā purimā ca dasāti evaṃ dasādhikaṃ sīhanādasataṃ hoti. Evaṃ vādīnaṃ vādanti evaṃ pavattavādānaṃ titthiyānaṃ vādaṃ. Paṭisedhetvāti tathābhāvābhāvadassanena paṭikkhipitvā. Yaṃ bhagavā udumbarikasutte ‘‘idha nigrodha tapassī’’tiādinā (dī. ni. 3.33) upakkilesavibhāgaṃ, pārisuddhivibhāgañca dassento saparisassa nigrodhassa paribbājakassa purato sīhanādaṃ nadi, taṃ dassetuṃ ‘‘idāni parisati naditapubbaṃ sīhanādaṃ dassento’’tiādi vuttaṃ.

Titthiyaparivāsakathāvaṇṇanā

404.Idanti ‘‘rājagahe gijjhakūṭe pabbate viharantaṃ maṃ…pe… pañhaṃ pucchī’’ti idaṃ vacanaṃ. Kāmaṃ yadā nigrodho pañhaṃ pucchi, bhagavā cassa vissajjesi, na tadā gijjhakūṭe pabbate viharati, rājagahasamīpe pana viharatīti katvā ‘‘rājagahe gijjhakūṭe pabbate viharantaṃ ma’’nti vuttaṃ, gijjhakūṭe viharaṇañcassa tadā avicchinnanti, tenāha ‘‘yaṃ taṃ bhagavā’’tiādi. Yogeti naye, dukkhanissaraṇūpāyeti attho.

405. Yaṃ parivāsaṃ sāmaṇerabhūmiyaṃ ṭhito parivasatīti yojanā. Yasmā sāmaṇerabhūmiyaṃ ṭhitena parivasitabbaṃ, na gihibhūtena, tasmā aparivasitvāyeva pabbajjaṃ labhati. Ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadanti ettha pana pabbajjā-ggahaṇaṃ vacanasiliṭṭhatāvaseneva ‘‘dirattatirattaṃ sahaseyya’’nti (pāci. 50) ettha dirattaggahaṇaṃ viya. Gāmappavesanādīnīti ādi-saddena vesiyāvidhavāthullakumāripaṇḍakabhikkhunigocaratā, sabrahmacārīnaṃ uccāvacesu kiṃkaraṇīyesu dakkhānalasāditā, uddesaparipucchādīsu tibbachandatā, yassa titthāyatanato idhāgato, tassa avaṇṇe, ratanattayassa ca vaṇṇe anattamanatā, tadubhayaṃ yathākkamaṃ vaṇṇe ca avaṇṇe ca attamanatāti imesaṃ saṅgaho veditabbo, tenāha ‘‘aṭṭha vattāni pūrentenā’’ti. Ghaṃsitvā koṭṭetvāti ajjhāsayassa vīmaṃsanavasena suvaṇṇaṃ viya ghaṃsitvā koṭṭetvā.

Gaṇamajjhe nisīditvāti upasampadākammassa gaṇappahonakānaṃ bhikkhūnaṃ majjhe saṅghatthero viya tassa anuggahatthaṃ nisīditvā. Vūpakaṭṭhoti vivitto. Tādisassa sīlavisodhane appamādo avuttasiddhoti āha ‘‘kammaṭṭhāne satiṃ avijahanto’’ti. Pesitacittoti nibbānaṃ pati pesitacitto taṃninno tappoṇo tappabbhāro. Jātikulaputtāpi ācārasampannā eva arahattādhigamāya pabbajjāpekkhā hontīti tepi tehi ekasaṅgahe karonto āha ‘‘kulaputtāti ācārakulaputtā’’ti, tenāha ‘‘sammadevāti hetunāva kāraṇenevā’’ti. ‘‘Otiṇṇomhi jātiyā’’tiādinā nayena hi saṃvegapubbikaṃ yathānusiṭṭhaṃ pabbajjaṃ sandhāya idha ‘‘sammadevā’’ti vuttaṃ. Hetunāti ñāyena. Pāpuṇitvāti patvā adhigantvā. Sampādetvāti asekkhā sīlasamādhipaññā nipphādetvā, paripūretvā vāti attho.

Niṭṭhāpetunti nigamanavasena pariyosāpetuṃ. ‘‘Brahmacariyapariyosānaṃ…pe… vihāsī’’ti iminā eva hi arahattanikūṭena desanā pariyosāpitā. Taṃ pana nigamento ‘‘aññataro kho panā…pe… ahosī’’ti vuttaṃ dhammasaṅgāhakehi. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.

Mahāsīhanādasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app