2. Anupadavaggo

1. Anupadasuttavaṇṇanā

93.Iddhimātiguṇo pākaṭo paratoghosena vinā pāsādakampanadevacārikādīhi sayameva pakāsabhāvato; dhutavādādiguṇānampi tathābhāve eteneva nayena tesaṃ guṇānaṃ pākaṭayogato ca paresaṃ nicchitabhāvato ca. Paññavato guṇāti paññāpabhedapabhāvite guṇavisese sandhāya vadati. Te hi yebhuyyena paresaṃ avisayā. Tenāha – ‘‘na sakkā akathitā jānitu’’nti. Visabhāgā sabhāgā nāma ayonisomanasikārabahulesu puthujjanesu, te pana appahīnarāgadosatāya parassa vijjamānampi guṇaṃ makkhetvā avijjamānaṃ avaṇṇameva ghosentīti āha – ‘‘visabhāga…pe… kathentī’’ti.

Yā aṭṭhārasannaṃ dhātūnaṃ samudayato atthaṅgamato assādato ādīnavato yathābhūtaṃ pajānanā, ayaṃ dhātukusalatā. Āyatanakusalatāyapi eseva nayo. Avijjādīsu dvādasasu paṭiccasamuppādaṅgesu kosallaṃ paṭiccasamuppādakusalatā. Idaṃ imassa phalassa ṭhānaṃ kāraṇaṃ, idaṃ aṭṭhānaṃ akāraṇanti evaṃ ṭhānañca ṭhānato, aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānanā, ayaṃ ṭhānāṭṭhānakusalatā. Yo pana imesu dhātuādīsu pariññābhisamayādivasena nissaṅgagatiyā paṇḍāti laddhanāmena ñāṇena ito gato pavatto, ayaṃ paṇḍito nāmāti āha – ‘‘imehi catūhi kāraṇehi paṇḍito’’ti. Mahantānaṃ atthānaṃ pariggaṇhanato mahatī paññā etassāti mahāpañño. Sesapadesupi eseva nayoti āha – ‘‘mahāpaññādīhi samannāgatoti attho’’ti.

Nānattanti yāhi mahāpaññādīhi samannāgatattā thero ‘‘mahāpañño’’tiādinā kittīyati, tāsaṃ mahāpaññādīnaṃ idaṃ nānattaṃ ayaṃ vemattatā. Yassa kassaci (dī. ni. ṭī. 3.216; saṃ. ni. ṭī. 1.1.110; a. ni. ṭī. 1.1.584) visesato arūpadhammassa mahattaṃ nāma kiccasiddhiyā veditabbanti tadassa kiccasiddhiyā dassento, ‘‘mahantesīlakkhandhe pariggaṇhātīti mahāpaññā’’tiādimāha. Tattha hetumahantatāya paccayamahantatāya nissayamahantatāya pabhedamahantatāya kiccamahantatāya phalamahantatāya ānisaṃsamahantatāya ca sīlakkhandhassa mahantabhāvo veditabbo. Tattha hetū alobhādayo, paccayā hirottappasaddhāsativīriyādayo. Nissayā sāvakabodhipaccekabodhisammāsambodhiniyatatā taṃsamaṅgino ca purisavisesā. Pabhedo cārittādivibhāgo. Kiccaṃ tadaṅgādivasena paṭipakkhassa vidhamanaṃ. Phalaṃ saggasampadā nibbānasampadā ca. Ānisaṃso piyamanāpatādi. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.9) ākaṅkheyyasuttādīsu (ma. ni. 1.64 ādayo) ca āgatanayena veditabbo. Iminā nayena samādhikkhandhādīnampi mahantatā yathārahaṃ niddhāretvā veditabbā, ṭhānāṭṭhānādīnaṃ pana mahantabhāvo mahāvisayatāya veditabbo. Tattha ṭhānāṭṭhānānaṃ mahāvisayatā bahudhātukasutte (ma. ni. 3.124 ādayo) sayameva āgamissati. Vihārasamāpattīnaṃ samādhikkhandhe niddhāritanayena veditabbā, ariyasaccānaṃ sakalasāsanasaṅgahaṇato saccavibhaṅge (vibha. 189 ādayo) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 189 ādayo) āgatanayena. Satipaṭṭhānādīnaṃ vibhaṅgādīsu (vibha. 355 ādayo) taṃsaṃvaṇṇanādīsu (vibha. aṭṭha. 355 ādayo) ca āgatanayena. Sāmaññaphalānaṃ mahato hitassa mahato sukhassa mahato atthassa mahato yogakkhemassa nipphattibhāvato santapaṇītanipuṇaatakkāvacarapaṇḍitavedanīyabhāvato ca. Abhiññānaṃ mahāsambhārato mahāvisayato mahākiccato mahānubhāvato mahānipphattito ca. Nibbānassa madanimmadanādimahatthasiddhito mahantatā veditabbā.

Puthupaññāti etthāpi vuttanayānusārena attho veditabbo. Ayaṃ pana viseso – nānākhandhesu ñāṇaṃ pavattatīti, ‘‘ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmā’’ti, evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tesupi ‘‘ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho, ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho, ekavidhena saññākkhandho…pe… ekavidhena viññāṇakkhandho, bahuvidhena viññāṇakkhandho’’ti evaṃ ekekassa khandhassa ekavidhādivasena atītādibhedavasenapi nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tathā ‘‘idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve catubhūmakā’’ti evaṃ āyatananānattaṃ paṭicca ñāṇaṃ pavattati.

Nānādhātūsūti ‘‘ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve catubhūmakā’’ti evaṃ nānādhātūsu paṭicca ñāṇaṃ pavattati. Tayidaṃ upādiṇṇakadhātuvasena vuttanti veditabbaṃ. Paccekabuddhānañhi dvinnañca aggasāvakānaṃ upādiṇṇakadhātūsuyeva nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tañca kho ekadesatova, no nippadesato, anupādiṇṇakadhātūnaṃ pana nānākaraṇaṃ na jānantiyeva. Sabbaññubuddhānaṃyeva pana, ‘‘imāya nāma dhātuyā ussannattā imassa rukkhassa khandho seto hoti, imassa kaṇho, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ, imassa pupphaṃ nīlaṃ pītaṃ lohitaṃ odātaṃ sugandhaṃ duggandhaṃ, phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ madhuraṃ tittakaṃ ambilaṃ kaṭukaṃ kasāvaṃ, kaṇṭako tikhiṇo atikhiṇo ujuko kuṭilo lohito odāto hotī’’ti dhātunānattaṃ paṭicca ñāṇaṃ pavattati.

Atthesūti rūpādīsu ārammaṇesu. Nānāpaṭiccasamuppādesūti ajjhattabahiddhābhedato santānabhedato ca nānappabhedesu paṭiccasamuppādaṅgesu. Avijjādiaṅgānañhi paccekaṃ paṭiccasamuppādasaññitāti. Tenāha – saṅkhārapiṭake ‘‘dvādasa paccayā dvādasa paṭiccasamuppādā’’ti. Nānāsuññatamanupalabbhesūti nānāsabhāvesu niccasārādivirahato suññasabhāvesu, tato eva itthipurisaattaattaniyādivasena anupalabbhesu sabhāvesu. Ma-kāro hettha padasandhikaro. Nānāatthesūti atthapaṭisambhidāvisayesu paccayuppannādinānāatthesu. Dhammesūti dhammapaṭisambhidāvisayesu paccayādinānādhammesu. Niruttīsūti tesaṃyeva atthadhammānaṃ niddhāraṇavacanasaṅkhātāsu nānāniruttīsu. Paṭibhānesūti ettha atthapaṭisambhidādīsu visayabhūtesu, ‘‘imāni idamatthajotakānī’’ti (vibha. 725-745) tathā tathā paṭibhānato paṭibhānānīti laddhanāmesu ñāṇesu. Puthu nānāsīlakkhandhesūtiādīsu sīlassa puthuttaṃ nānattañca vuttameva. Itaresaṃ pana vuttanayānusārena suviññeyyattā pākaṭameva. Yaṃ pana abhinnaṃ ekameva nibbānaṃ, tattha upacāravasena puthuttaṃ gahetabbanti āha – ‘‘puthu nānājanasādhāraṇe dhamme samatikkammā’’ti. Tenassa madanimmadanādipariyāyena puthuttaṃ paridīpitaṃ hoti.

Evaṃ visayavasena paññāya mahattaṃ puthuttañca dassetvā idāni sampayuttadhammavasena hāsabhāvaṃ, pavattiākāravasena javanabhāvaṃ, kiccavasena tikkhādibhāvañca dassetuṃ, ‘‘katamā hāsapaññā’’tiādi vuttaṃ. Tattha hāsabahuloti pītibahulo. Sesapadāni tasseva vevacanāni. Sīlaṃ paripūretīti haṭṭhapahaṭṭho udaggudaggo hutvā pītisahagatāya paññāya. Pītisomanassasahagatā hi paññā abhirativasena ārammaṇe phullā vikasitā viya pavattati; na upekkhāsahagatāti pātimokkhasīlaṃ ṭhapetvā hāsanīyaṃ paraṃ tividhampi sīlaṃ paripūretīti attho. Visuṃ vuttattā puna sīlakkhandhamāha. Samādhikkhandhantiādīsupi eseva nayo.

Rūpaṃaniccato khippaṃ javatīti rūpakkhandhaṃ aniccanti sīghaṃ vegena pavattiyā paṭipakkhadūrībhāvena pubbābhisaṅkhārassa sātisayattā indena vissaṭṭhavajiraṃ viya lakkhaṇaṃ paṭivijjhantī adandhāyantī rūpakkhandhe aniccalakkhaṇaṃ vegasā paṭivijjhati, tasmā sā javanapaññā nāmāti attho. Sesapadesupi eseva nayo. Evaṃ lakkhaṇārammaṇikavipassanāvasena javanapaññaṃ dassetvā balavavipassanāvasena dassetuṃ, ‘‘rūpa’’ntiādi vuttaṃ. Tattha khayaṭṭhenāti yattha yattha uppajjati, tattha tattheva bhijjanato khayasabhāvattā. Bhayaṭṭhenāti bhayānakabhāvato. Asārakaṭṭhenāti attasāravirahato niccasārādivirahato ca. Tulayitvāti tulābhūtāya vipassanāpaññāya tuletvā. Tīrayitvāti tāya eva tīraṇabhūtāya tīretvā. Vibhāvayitvāti yāthāvato pakāsetvā pañcakkhandhaṃ vibhūtaṃ katvā. Rūpanirodheti rūpakkhandhassa nirodhabhūte nibbāne ninnapoṇapabbhāravasena. Idāni sikhāppattavipassanāvasena javanapaññaṃ dassetuṃ, puna ‘‘rūpa’’ntiādi vuttaṃ. Vuṭṭhānagāminivipassanāvasenāti keci.

Ñāṇassa tikkhabhāvo nāma savisesaṃ paṭipakkhasamucchindanena veditabboti, ‘‘khippaṃ kilese chindatīti tikkhapaññā’’ti vatvā te pana kilese vibhāgena dassento, ‘‘uppannaṃ kāmavitakka’’ntiādimāha. Tikkhapañño hi khippābhiñño hoti, paṭipadā cassa na calatīti āha – ‘‘ekasmiṃ āsane cattāro ariyamaggā adhigatā hontī’’tiādi.

‘‘Sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā nirodhadhammā’’ti yāthāvato dassanena saccasampaṭivedho ijjhati, na aññathāti kāraṇamukhena nibbedhikapaññaṃ dassetuṃ, ‘‘sabbasaṅkhāresuubbegabahulo hotī’’tiādi vuttaṃ. Tattha ubbegabahuloti vuttanayena sabbasaṅkhāresu abhiṇhaṃ pavattasaṃvego. Uttāsabahuloti ñāṇutrāsavasena sabbasaṅkhāresu bahuso utrastamānaso. Tena ādīnavānupassanamāha. Ukkaṇṭhanabahuloti pana iminā nibbidānupassanaṃ āha – aratibahulotiādinā tassā eva aparāparuppattiṃ. Bahimukhoti sabbasaṅkhārato bahibhūtaṃ nibbānaṃ uddissa pavattañāṇamukho, tathā vā pavattitavimokkhamukho. Nibbijjhanaṃ nibbedho, so etissā atthi, nibbijjhatīti vā nibbedhā, sāva paññā nibbedhikā. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayattā suviññeyyameva.

Pajjati etena vipassanādikoti padaṃ, samāpatti, tasmā anupadanti anusamāpattiyoti attho. Padaṃ vā sammasanupagā dhammā vipassanāya pavattiṭṭhānabhāvato. Tenāha ‘‘samāpattivasena vā’’ti . Jhānaṅgavasena vāti jhānaṅgavasenāti ca attho. Aṭṭhakathāyaṃ pana kamattho idha padasaddo, tasmā anupadaṃ anukkamenāti ayamettha atthoti āha ‘‘anupaṭipāṭiyā’’ti. Dhammavipassananti taṃtaṃsamāpatticittuppādapariyāpannānaṃ dhammānaṃ vipassanaṃ. Vipassatīti samāpattiyo jhānamukhena te te dhamme yāthāvato pariggahetvā, ‘‘itipi dukkhā’’tiādinā sammasati. Addhamāsena arahattaṃ patto ukkaṃsagatassa sāvakānaṃ sammasanacārassa nippadesena pavattiyamānattā, sāvakapāramīñāṇassa ca tathā paṭipādetabbattā. Evaṃ santepīti yadipi mahāmoggallānatthero na cirasseva arahattaṃ patto; dhammasenāpati pana tato cirena, evaṃ santepi yasmā moggallānattheropi mahāpaññova, tasmā sāriputtattherova mahāpaññataroti. Idāni tamatthaṃ pākaṭataraṃ kātuṃ, ‘‘mahāmoggallānatthero hī’’tiādi vuttaṃ. Sammasanaṃ carati etthāti sammasanacāro, vipassanābhūmi, taṃ sammasanacāraṃ. Ekadesamevāti sakaattabhāve saṅkhāre anavasesato pariggahetuñca sammasituñca asakkontaṃ attano abhinīhārasamudāgatañāṇabalānurūpaṃ ekadesameva pariggahetvā sammasanto. Nanu ca ‘‘sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāyā’’ti (saṃ. ni. 4.26) vacanato vaṭṭadukkhato muccitukāmena sabbaṃ pariññeyyaṃ parijānitabbameva? Saccametaṃ, tañca kho sammasanupagadhammavasena vuttaṃ. Tasmā sasantānagate sabbadhamme , parasantānagate ca tesaṃ santānavibhāgaṃ akatvā bahiddhābhāvasāmaññato sammasanaṃ, ayaṃ sāvakānaṃ sammasanacāro. Thero pana bahiddhādhammepi santānavibhāgena keci keci uddharitvā sammasi, tañca kho ñāṇena phuṭṭhamattaṃ katvā. Tena vuttaṃ – ‘‘yaṭṭhikoṭiyā uppīḷento viya ekadesameva sammasanto’’ti. Tattha ñāṇena nāma yāvatā neyyaṃ pavattitabbaṃ, tathā apavattanato ‘‘yaṭṭhikoṭiyā uppīḷento viyā’’tiādi vuttaṃ. Anupadadhammavipassanāya abhāvato ‘‘ekadesameva sammasanto’’ti vuttaṃ.

Buddhānaṃ sammasanacāro dasasahassilokadhātuyaṃ sattasantānagatā, anindriyabaddhā ca saṅkhārāti vadanti, koṭisatasahassacakkavāḷesūti apare. Tathā hi addhattayavasena paṭiccasamuppādanayaṃ osaritvā chattiṃsakoṭisatasahassamukhena buddhānaṃ mahāvajirañāṇaṃ pavattaṃ. Paccekabuddhānaṃ sasantānagatehi saddhiṃ majjhimadesavāsisattasantānagatā anindriyabaddhā ca sammasanacāroti vadanti, jambudīpavāsisattasantānagatāti keci. Dhammasenāpatinopi yathāvuttasāvakānaṃ vipassanābhūmiyeva sammasanacāro. Tattha pana thero sātisayaṃ niravasesaṃ anupadadhammaṃ vipassi. Tena vuttaṃ – ‘‘sāvakānaṃ sammasanacāraṃ nippadesaṃ sammasī’’ti.

Tattha ‘‘sāvakānaṃ vipassanābhūmī’’ti ettha sukkhavipassakā lokiyābhiññappattā pakatisāvakā aggasāvakā paccekabuddhā sammāsambuddhāti chasu janesu sukkhavipassakānaṃ jhānābhiññāhi anadhigatapaññānepuññattā andhānaṃ viya icchitapadesokkamanaṃ vipassanākāle icchikicchitadhammavipassanā natthi. Te yathāpariggahitadhammamatteyeva ṭhatvā vipassanaṃ vaḍḍhenti. Lokiyābhiññappattā pana pakatisāvakā yena mukhena vipassanaṃ ārabhanti; tato aññena vipassanaṃ vitthārikaṃ kātuṃ sakkonti vipulañāṇattā. Mahāsāvakā abhinīhārasampannattā tato sātisayaṃ vipassanaṃ vitthārikaṃ kātuṃ sakkonti. Aggasāvakesu dutiyo abhinīhārasampattiyā samādhānassa sātisayattā vipassanaṃ tatopi vitthārikaṃ karoti. Paṭhamo pana tato mahāpaññatāya sāvakehi asādhāraṇaṃ vitthārikaṃ karoti. Paccekabuddho tehipi mahābhinīhāratāya attano abhinīhārānurūpaṃ tatopi vitthārikavipassanaṃ karonti. Buddhānaṃ, sammadeva, paripūritapaññāpāramipabhāvita-sabbaññutaññāṇādhigamanassa anurūpāyāti. Yathā nāma katavālavedhaparicayena sarabhaṅgasadisena dhanuggahena khitto saro antarā rukkhalatādīsu asajjamāno lakkhaṇeyeva patati; na sajjati na virajjhati, evaṃ antarā asajjamānā avirajjhamānā vipassanā sammasanīyadhammesu yāthāvato nānānayehi pavattati. Yaṃ mahāñāṇanti vuccati, tassa pavattiākārabhedo gaṇato vuttoyeva.

Etesu ca sukkhavipassakānaṃ vipassanācāro khajjotapabhāsadiso, abhiññappattapakatisāvakānaṃ dīpapabhāsadiso, mahāsāvakānaṃ okkāpabhāsadiso, aggasāvakānaṃ osadhitārakāpabhāsadiso, paccekabuddhānaṃ candapabhāsadiso, sammāsambuddhānaṃ rasmisahassapaṭimaṇḍitasaradasūriyamaṇḍalasadiso upaṭṭhāsi. Tathā sukkhavipassakānaṃ vipassanācāro andhānaṃ yaṭṭhikoṭiyā gamanasadiso, lokiyābhiññappattapakatisāvakānaṃ daṇḍakasetugamanasadiso, mahāsāvakānaṃ jaṅghasetugamanasadiso, aggasāvakānaṃ sakaṭasetugamanasadiso, paccekabuddhānaṃ mahājaṅghamaggagamanasadiso, sammāsambuddhānaṃ mahāsakamaggagamanasadisoti veditabbo.

Arahattañca kira patvāti ettha kira-saddo anussavaladdhoyamatthoti dīpetuṃ vutto. Patvā aññāsi attano vipassanācārassa mahāvisayattā tikkhavisadasūrabhāvassa ca sallakkhaṇena. Kathaṃ panāyaṃ mahāthero dandhaṃ arahattaṃ pāpuṇanto sīghaṃ arahattaṃ pattato paññāya attānaṃ sātisayaṃ katvā aññāsīti āha – ‘‘yathā hī’’tiādi. Mahājaṭanti mahājālasākhaṃ ativiya sibbitajālaṃ. Yaṭṭhiṃ pana sāraṃ vā ujuṃ vā na labhati veṇuggahaṇe anuccinitvā veṇussa gahitattā. Evaṃsampadanti yathā tesu purisesu eko veḷuggahaṇe anuccinitvā veḷuyaṭṭhiṃ gaṇhāti, eko uccinitvā, evaṃ nipphattikaṃ. Padhānanti bhāvanānuyuñjanaṃ.

Sattasaṭṭhiñāṇānīti paṭisambhidāmagge (paṭi. ma. 1.73 mātikā) āgatesu tesattatiyā ñāṇesu ṭhapetvā cha asādhāraṇañāṇāni sutamayañāṇādīni paṭibhānapaṭisambhidāñāṇapariyosānāni sattasaṭṭhi ñāṇāni. Tāni hi sāvakehi pavicitabbāni, na itarāni. Soḷasavidhaṃ paññanti (saṃ. ni. aṭṭha. 3.5.379; saṃ. ni. ṭī. 3.5.379) mahāpaññādikā, navānupubbavihārasamāpattipaññāti idaṃ soḷasavidhaṃ paññaṃ.

Tatrāti tassa. Idaṃ hotīti idaṃ dāni vuccamānaṃ anupubbasammasanaṃ hoti. Vipassanākoṭṭhāsanti vitakkādisammasitabbadhammavibhāgena vibhattavipassanābhāgaṃ.

94.Paṭhame jhāneti upasilese bhummaṃ, tasmā ye paṭhame jhāne dhammāti ye paṭhamajjhānasaṃsaṭṭhā dhammāti attho. Antosamāpattiyanti ca samāpattisahagate cittuppāde samāpattisamaññaṃ āropetvā vuttaṃ. Vavatthitāti katavavatthanā nicchitā. Paricchinnāti ñāṇena paricchinnā salakkhaṇato paricchijja ñātā. Olokentoti ñāṇacakkhunā paccakkhato passanto. Abhiniropanaṃ ārammaṇe cittassa āropanaṃ. Anumajjanaṃ ārammaṇe cittassa anuvicāraṇaṃ. Pharaṇaṃ paṇītarūpehi kāyassa byāpanaṃ, vipphārikabhāvo vā. Sātanti sātamadhuratā. Adhikkhepo vikkhepassa paṭipakkhabhūtaṃ samādhānaṃ. Phusanaṃ indriyavisayaviññāṇassa tato uppajjitvā ārammaṇe phusanākārena viya pavatti. Vedayitaṃ ārammaṇānubhavanaṃ. Sañjānanaṃ nīlādivasena ārammaṇassa sallakkhaṇaṃ. Cetayitaṃ cetaso byāpāro. Vijānanaṃ ārammaṇūpaladdhi. Kattukamyatā cittassa ārammaṇena atthikatā. Tasmiṃ ārammaṇe adhimuccanaṃ, sanniṭṭhānaṃ vā adhimokkho. Kosajjapakkhe patituṃ adatvā cittassa paggaṇhanaṃ paggāho, adhiggahoti attho. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Samappavattesu assesu sārathi viya sakiccapasutesu sampayuttesu ajjhupekkhanaṃ majjhattatā. Sampayuttadhammānaṃ ārammaṇe anunayanaṃ saṃcaraṇaṃ anunayo. Sabhāvatoti yathābhūtasabhāvato. Soḷasannaṃ eva cettha dhammānaṃ gahaṇaṃ tesaṃyeva therena vavatthāpitabhāvato, te evassa tadā upaṭṭhahiṃsu, na itareti vadanti. Vīriyasatiggahaṇena cettha indriyabhāvasāmaññato saddhāpaññā; satiggahaṇeneva ekantānavajjabhāvasāmaññato passaddhiādayo cha yugaḷā; alobhādosā ca saṅgahitā jhānacittuppādapariyāpannattā tesaṃ dhammānaṃ. Therena ca dhammā vavatthānasāmaññato āraddhā. Te na upaṭṭhahiṃsūti na sakkā vattunti apare.

Viditā uppajjantīti uppādepi nesaṃ vedanānaṃ pajānanaṃ hotiyevāti attho. Sesapadadvayepi eseva nayo. Taṃ jānātīti taṃñāṇo, tassa bhāvo taṃñāṇatā, ñāṇassa attasaṃvedananti attho. Taṃsamānayogakkhamāhi sampayuttadhammā. Ñāṇabahutāti ñāṇassa bahubhāvo, ekacittuppāde anekañāṇatāti attho. Idāni tamevatthaṃ vivarituṃ, ‘‘yathā hī’’tiādi vuttaṃ. Na sakkā jānituṃ ārammaṇakaraṇassa abhāvato. Asammohāvabodho ca īdisassa ñāṇassa natthi. Ekekameva ñāṇaṃ uppajjati tasmiṃ khaṇe ekasseva āvajjanassa uppajjanato, na ca āvajjanena vinā cittuppatti atthi. Vuttañhetaṃ –

‘‘Cullāsītisahassāni, kappā tiṭṭhanti ye marū;

Na tveva tepi jīvanti, dvīhi cittehi saṃyutā’’ti. (mahāni. 10, 39) ca,

‘‘Natthi citte yugā gahī’’ti ca –

Vatthārammaṇānaṃ pariggahitatāyāti yasmiñca ārammaṇe ye jhānadhammā pavattanti, tesaṃ vatthārammaṇānaṃ pageva ñāṇena paricchijja gahitattā. Yathā nāma migasūkarādīnaṃ āsayepariggahite tatra ṭhitā migā vā sūkarā vā tato uṭṭhānatopi āgamanatopi nesādassa sukhaggahaṇā honti, evaṃsampadamidaṃ. Tenāha ‘‘therena hī’’tiādi. Tenāti vatthārammaṇānaṃ pariggahitabhāvena. Assāti therassa. Tesaṃ dhammānanti jhānacittuppādapariyāpannānaṃ dhammānaṃ. Uppādaṃ āvajjantassātiādinā uppādādīsu yaṃ yadeva ārabbha ñāṇaṃ uppajjati; tasmiṃ tasmiṃ khaṇe tassa tasseva cassa pākaṭabhāvo dīpito. Na hi āvajjanena vinā ñāṇaṃ uppajjati. Ahutvā sambhontīti pubbe avijjamānā hutvā sambhavanti, anuppannā uppajjantīti attho. Udayaṃ passati tesaṃ dhammānaṃ, ‘‘ahutvā sambhontī’’ti uppādakkhaṇasamaṅgibhāvadassanato. Pubbe abhāvabodhako hi attalābho dhammānaṃ udayo. Hutvāti uppajjitvā. Paṭiventīti paṭi khaṇe khaṇe vinassanti. Vayaṃ passati, ‘‘hutvā paṭiventī’’ti tesaṃ dhammānaṃ bhaṅgakkhaṇasamaṅgibhāvadassanato. Viddhaṃsabhāvabodhako hi dhammānaṃ vijjamānato vayo.

Tesu dhammesu natthi etassa upayo rāgavasena upagamananti anupayo, ananurodho. Hutvā viharatīti yojanā. Tathā natthi etassa apāyo paṭighavasena apagamananti anapāyo, avirodho. ‘‘Etaṃ mama, eso me atthā’’ti tassa taṇhādiṭṭhiabhinivesābhāvato taṇhādiṭṭhinissayehi anissito. Appaṭibaddhoti anupayānissitabhāvato vipassanāya paribandhavasena chandarāgena na paṭibaddho na vibandhito. Vippamuttoti tato eva vikkhambhanavimuttivasena kāmarāgato vimutto. Visaṃyutto vikkhambhanavaseneva paṭipakkhadhammehi visaṃyutto.

Kilesamariyādā tena katā bhaveyyāti antosamāpattiyaṃ pavatte soḷasa dhamme ārabbha pavattamānaṃ vipassanāvīthiṃ bhinditvā sace rāgādayo uppajjeyyuṃ; tassa vipassanāvīthiyā kilesamariyādā tena cittena, cittasamaṅginā vā katā bhaveyya. Tesūti tesu dhammesu. Assāti therassa. Ekopīti rāgādīsu ekopīti ca vadanti. Vuttākārena ekaccānaṃ anāpāthagamane sati vipassanā na tesu dhammesu nirantarappavattāti ārammaṇamariyādā bhaveyya. Vikkhambhitapaccanīkattāti vipassanāya paṭipakkhadhammānaṃ pageva vikkhambhitattā idānipi vikkhambhetabbā kilesā natthīti vuttaṃ.

Itoti paṭhamajjhānato. Anantaroti uparimo jhānādiviseso. Tassa pajānanassāti, ‘‘atthi uttari nissaraṇa’’nti evaṃ pavattajānanassa. Bahulīkaraṇenāti punappunaṃ uppādanena.

Sampasādanaṭṭhenāti kilesakālusiyāpagamanena, tassa vicārakkhobhavigamena vā cetaso sammadeva pāsādikabhāvena.

Vīriyaṃ sati upekkhāti āgataṭṭhāne pārisuddhiupekkhā, adukkhamasukhāvedanāti ettha jhānupekkhāti, ‘‘sukhaṭṭhāne vedanupekkhāvā’’ti vuttaṃ. Sukhaṭṭhāneti ca paṭhamajjhānādīsu sukhassa vuttaṭṭhāne. Passaddhattāti samadhuracetayitabhāvena ārammaṇe visaṭavitthatabhāvato yo so cetaso ābhogo vutto. Sāmaññaphalādīsu satiyā pārisuddhi, sā thana atthato sativinimuttā natthīti āha ‘‘parisuddhāsatiyevā’’ti. Pārisuddhiupekkhā, na jhānupekkhādayo.

95. Īdisesu ṭhānesu satiyā na kadācipi ñāṇaviraho atthīti āha – ‘‘ñāṇena sampajāno hutvā’’ti. Tathā hi tatiyajjhāne, ‘‘satimā sukhavihārī’’ti ettha sampajānoti ayamattho vutto eva hoti . Na sāvakānaṃ anupadadhammavipassanā hoti saṅkhārāvasesasukhumappavattiyā duviññeyyattā vinibbhujitvā gahetuṃ asakkuṇeyyabhāvato. Tenāha – ‘‘kalāpavipassanaṃ dassento evamāhā’’ti.

96.Paññāyacassadisvā āsavā parikkhīṇā hontīti dassanasamakālaṃ khīyamānā āsavā, ‘‘disvā parikkhīṇā hontī’’ti vuttā. Samānakālepi hi ediso saddappayogo dissati –

‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204, 400; 3.421, 425, 426; saṃ. ni. 2.43-45; 2.4.60; kathā. 465, 467).

‘‘Nihantvā timiraṃ sabbaṃ, uggatejo samuggato;

Verocano rasmimālī, lokacakkhupabhaṅkaro’’ti. (paṭṭhā. anuṭī. 1.25-34; visuddhi. mahāṭī. 2.580) ca –

Evamādīsu. Hetuattho vā ayaṃ disvāsaddo asamānakattuko yathā – ‘‘ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hotī’’ti (visuddhi. mahāṭī. 2.802). Dassanahetuko hi āsavānaṃ parikkhayo pariññāsacchikiriyābhāvanābhisamaye sati pahānābhisamayassa labbhanato. Yuganaddhaṃ āharitvāti paṭhamajjhānaṃ samāpajjitvā vuṭṭhāya tattha jhānadhamme sammasanto samathavipassanaṃ yuganaddhaṃ bhāveti. Evaṃ yāva nevasaññānāsaññāyatanaṃ samāpajjitvā vuṭṭhāya tattha sammasanto samathavipassanaṃ yuganaddhaṃ katvā yathā thero arahattaṃ pāpuṇi. Taṃ sandhāya vuttaṃ – ‘‘arahattaṃ pattavāro idha gahito’’ti. Idhāti imasmiṃ sutte. Dīghanakhasuttadesanāya (ma. ni. 2.205-206) hi thero arahattaṃ patto. Tadā ca anāgāmī hutvā nirodhaṃ samāpajjatīti vacanaavasaro natthi, tasmā vuttaṃ – ‘‘arahattaṃ pattavāro idha gahito’’ti. Yadi evaṃ – ‘‘sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharatī’’ti idaṃ kasmā vuttanti? There vijjamāne paṇḍitaguṇe anavasesato dassetvā arahattanikūṭena desanaṃ niṭṭhāpetuṃ. Nirodhasamāpajjanaṃ pana therassa āciṇṇasamāciṇṇaṃ. Tenāha ‘‘nirodhaṃ pana…pe… vadantī’’ti. Tena phalasamāpattimpi antarā samāpajjatiyevāti dasseti.

Vomissaṃ vivarituṃ ‘‘tatthassā’’tiādi vuttaṃ. Tattha ‘‘nirodhaṃ samāpajjissāmī’’ti ābhogena samathavipassanaṃ yuganaddhaṃ āharitvā ṭhitassa nirodhasamāpatti sīsaṃ nāma hoti, tassa ābhogavasena nirodhassa vāro āgacchati. Phalasamāpatti gūḷho hoti, ‘‘phalasamāpattiṃ samāpajjissāmī’’ti ābhogassa abhāvato. Phalasamāpatti sīsaṃ hotīti etthāpi vuttanayena attho veditabbo. Etena ābhogapaṭibaddhametesaṃ āgamananti dīpitanti veditabbaṃ. Jambudīpavāsino therā panātiādi aṭṭhakathāruḷhameva taṃ vacanaṃ. Antosamāpattiyanti nirodhaṃ samāpannakāle. Tisamuṭṭhānikarūpadhammeti utukammāhāravasena tisamuṭṭhānikarūpadhamme.

97.Ciṇṇavasitanti paṭipakkhadūribhāvena subhāvitavasībhāvaṃ. Nipphattiṃ pattoti ukkaṃsaparinipphattiṃ patto. Ure vāyāmajanitāya oraso. Pabhāvitanti uppāditaṃ. Dhammenāti ariyamaggadhammena. Tassa hi adhigamena ariyāya jātiyā jāto nibbattoti katvā, ‘‘dhammajo dhammanimmito’’ti vuccati. Dhammadāyassāti navavidhassa lokuttaradhammadāyassa. Ādiyanatoti gaṇhanato, sasantāne uppādanatoti attho. Sesaṃ suviññeyyameva.

Anupadasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Chabbisodhanasuttavaṇṇanā

98.Khīṇājātīti attano jātikkhayaṃ paṭijānantena arahattaṃ byākataṃ hoti arahato tadabhāvato. Tathā vusitaṃ brahmacariyanti maggabrahmacariyavāso me pariyositoti paṭijānantenapi. Kataṃ karaṇīyanti catūhi maggehi catūsu saccesu pariññādivasena soḷasavidhassapi kiccassa attanā niṭṭhāpitabhāvaṃ paṭijānantenapi. Nāparaṃ itthattāyāti āyatiṃ punabbhavābhāvaṃ, āyatiṃ vā pariññādikaraṇīyābhāvaṃ paṭijānantenapīti āha – ‘‘ekenapi padena aññā byākatāva hotī’’ti. Dvikkhattuṃ baddhaṃ pana subaddhaṃ viyāti vuttaṃ. Idha pana aññābyākaraṇaṃ catūhi padehi āgataṃ, tasmā vattabbameva cettha natthīti adhippāyo. Cetanāya diṭṭhavāditā nāma ariyavohāro. Sabhāvoti pakatiattho hi ayaṃ dhammasaddo, ‘‘jātidhammā jarādhammā’’tiādīsu (ma. ni. 1.274-275) viya tasmā, anudhammoti ariyabhāvaṃ anugatā pakatīti attho. Paramappicchatāya ariyā attano guṇe anāvikarontāpi sāsanassa niyyānikabhāvapavedanatthañceva sabrahmacārīnaṃ sammāpaṭipattiyaṃ ussāhajananatthañca tādisānaṃ parinibbānasamayeyeva āvikarontīti adhippāyenāha – ‘‘parinibbutassa…pe… kātabbo’’ti.

99.Dubbalanti pheggu viya subhejjanīyaṃ balavirahitaṃ, asāranti attho. Virāgutanti palujjanasabhāvaṃ. Vigacchanasabhāvanti vināsagamanasabhāvaṃ. Aniccadukkhavipariṇāmattā assāsalesassapi abhāvato assāsavirahitaṃ. Ārammaṇakaraṇavasena samannāgamanavasena ca yathārahaṃ upenti upagacchantīti upayā, ‘‘etaṃ mama, eso me attā’’ti upādiyanti daḷhaggāhaṃ gaṇhantīti upādānā. Adhitiṭṭhati cetaso abhinandanabhūtāti cetaso adhiṭṭhānaṃ. Tāhīti taṇhādiṭṭhīhi. Tanti cittaṃ. Abhinivisatīti abhirativasena nivisati, ayañhettha attho – sakkāyadhammesu cittaṃ abhinivisati ‘‘etaṃ mamaṃ, eso me attā’’ti ajjhosāya tiṭṭhati etāhi abhinivesāhi, tathā sakkāyadhammesu cittaṃ anuseti etāhīti anusayā, taṇhādiṭṭhiyo. Yadaggena hi tebhūmakadhammesu rāgādayo anusenti, tadaggena taṃsahagatadhammā tattha anusentīti pariyāyena, ‘‘taṃ anusetī’’ti vuttaṃ. Khayā virāgāti hetumhi nissakkavacananti ‘‘khayena virāgenā’’ti hetumhi karaṇavasena attho vutto. Virāgenāti ca itisaddo ādi attho . Tena ‘‘nirodhenā’’ti evamādikaṃ gahitaṃ hoti. Aññamaññavevacanāneva upayādīnaṃ samucchedasseva bodhanato.

100. Patiṭṭhāti ettha sesabhūtattayaṃ upādārūpañcāti patiṭṭhānā, nijjīvaṭṭhena dhātucāti patiṭṭhānadhātu. Nhānīyacuṇṇaṃ bāhiraudakaṃ viya sesabhūtattayaṃ ābandhatīti ābandhanaṃ. Pacanīyabhattaṃ bāhiratejo viya sesabhūtattayaṃ paripācetīti paripācanaṃ. Bāhiravāto viya sesabhūtattayaṃ vitthambhetīti vitthambhanaṃ. Dhātusaddattho vuttoyeva. Asamphuṭṭhadhātūti asamphusitabhāvo tesaṃ viparimaṭṭhatābhāvato. Vijānanaṃ ārammaṇūpaladdhi. Ahaṃ attāti ahaṃ, ‘‘rūpadhammo me attā’’ti attakoṭṭhāsena attabhāvena na upagamiṃ na gaṇhiṃ. Nissitanissitāpi nissitā eva nāmāti āha ‘‘pathavīdhātunissitāvā’’ti. Attanā vā pana tannissitāti ‘‘ekena pariyāyenā’’ti. Upādārupampi kāmaṃ nissitampi hoti. Tathāpi taṃ nissitaṃ hotiyevāti taṃ na uddhaṭaṃ. Paricchedakarattā paricchedākāsassa ‘‘avinibbhogavasenā’’ti vuttaṃ. Tena ca tathā paricchinnattā sabbampi bhūtupādārūpaṃ ākāsadhātunissitaṃ nāma. Taṃ nissāya pavattiyā upādārūpaṃ viya bhūtarūpāni, arūpakkhandhā viya ca vatthurūpāni, ‘‘taṃnissitarūpavatthukā arūpakkhandhā’’ti vuttanayena ākāsadhātunissitacakkhādirūpadhammavatthukā vedanādayo arūpakkhandhā ākāsadhātunissitā nāmāti imamatthaṃ tathā-saddena upasaṃharati. Idhāpīti ākāsadhātunissitapadepi, na pathavīdhātunissitapadādīsu eva. Rūpārūpanti sabbampi rūpārūpaṃ gahitameva hoti, aggahitaṃ natthi. Sahajātā…pe… nissitanti idaṃ nippariyāyasiddhaṃ nissayattaṃ gahetvā vuttaṃ. Heṭṭhā vuttanayena pariyāyasiddhe nissayatte gayhamāne – ‘‘pacchājātapaccayoti pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo’’ti (paṭṭhā. 1.1.11) vacanato sabbaṃ catusamuṭṭhānikarūpaṃ, ‘‘viññāṇadhātunissita’’nti vattabbaṃ. Tathā anantaraviññāṇadhātupaccayā pavattanato, ‘‘viññāṇadhātunissita’’nti vattabbaṃ.

101. Ruppati vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti rūpanti ayamattho cakkhudvāre āpāthagate rūpāyatane nippariyāyato labbhati, na āpāthamanāgate. Cakkhuviññāṇaviññātabbabhāvo pana āpāthamanāgatepi tasmiṃ labbhateva taṃsabhāvānativatthanato. Rūpāyatanaṃ dvidhā vibhajitvā. Thero pana āpāthaṃ anāgatassāpi rūpāyatanassa rūpabhāvaṃ na sakkā paṭikkhipitunti dvidhākaraṇaṃ nānujānanto channovādaṃ nidasseti, ‘‘upari channovāde kinti karissathā’’ti. Tattha hi ‘‘cakkhuṃ, āvuso channa, cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme’’ti (ma. ni. 3.391) āgataṃ, na cettha cakkhudvāre āpāthaṃ āgatameva rūpāyatanaṃ cakkhuviññāṇaviññātabbapadena gahitaṃ, na āpāthaṃ anāgatanti sakkā viññātuṃ aviseseneva rūpāyatanena taṇhāmānadiṭṭhigāhābhāvassa jotitattā. Tenāha ‘‘na yidaṃ labbhatī’’ti. Rūpamevāti rūpāyatanameva. Yadi evaṃ ‘‘cakkhuviññāṇaviññātabbesu dhammesū’’ti padaṃ kathaṃ netabbanti āha – ‘‘cakkhuviññāṇasampayuttā panā’’tiādi. Cakkhuviññāṇena saddhiṃ viññātabbesūti yena manoviññāṇena cakkhuviññāṇaṃ aniccantiādinā cakkhuviññāṇena saddhiṃ tena viññātabbesu taṃsampayuttadhammesūti attho. Taṇhāchandoti tassanasabhāvo chando, na kattukamyatā chandoyevāti taṇhāchando. Rajjanavasenāti vatthaṃ viya raṅgajātaṃ cittassa anurañjanavasena. Abhinandanavasenāti ārammaṇe abhiramitvā nandanavasena. Sappītikataṇhā hi nandīti vuccati. Taṇhāyanavasena taṇhā.

102.Ahaṅkāroti ‘‘seyyohamasmī’’tiādinā (dha. sa. 1121, 1239; vibha. 832, 866; saṃ. ni. 4.108; mahāni. 21, 178) ahaṃkaraṇaṃ. Yena hi mamaṃ karoti, etaṃ mamaṅkāro. Svevāti ‘‘ahaṅkāro’’ti vuttamāno. Evaṃ catutthajjhāne niddiṭṭhe sabbāsu lokiyābhiññāsu vuccamānāsu heṭṭhā vijjādvayaṃ vattabbanti adhippāyena, ‘‘pubbenivāsaṃ dibbacakkhuñca avatvā kasmā vutta’’nti āha? Itaro idha sabbavāresupi lokuttaradhammapucchā adhikatā tasmā ‘‘so evaṃ samāhite’’tiādinā tatiyā vijjā kathitāti dassento, ‘‘bhikkhū lokiyadhammaṃ na pucchantī’’tiādimāha. Ekavissajjitasuttaṃ nāmetaṃ tatiyavijjāya eva āgatattā. Ariyadhammavasenapissa samaññā atthevāti dassento, ‘‘chabbisodhanantipissa nāma’’nti vatvā tesu dhammesu bhedaṃ dassetuṃ, ‘‘ettha hī’’tiādi vuttaṃ. Visuddhāti tassā codanāya sodhanavasena visodhitā. Ekameva katvāti ekavāravaseneva pāḷiyaṃ ekajjhaṃ āgatattā ekameva koṭṭhāsaṃ katvā. Yadi evaṃ kathaṃ vā chabbisodhanatāti āha – ‘‘catūhi āhārehi saddhi’’nti kathaṃ panettha cattāro āhārā gahetabbāti? Keci tāva āhu – ‘‘sādhūti bhāsitaṃ abhinanditvā anumoditvā uttari pañho pucchitabbo’’ti heṭṭhā āgatena nayena āhāravāro āharitvā vattabboti. ‘‘Bahiddhā sabbanimittesū’’ti ettha āhārānampi saṅgahitattā āhārā atthato āgatā evāti aññe. Apare pana rūpakkhandhaggahaṇena kabaḷīkāro āhāro , saṅkhārakkhandhaggahaṇena phassāhāro, manosañcetanāhāraggahaṇena viññāṇāhāro sarūpatopi gahitoti vadanti.

‘‘Chabbisodhana’’nti imassa suttassa samaññāya anvatthataṃ dassetvā āyatimpi tādisena byākaraṇena bhikkhūnaṃ paṭipattimpi dassanatthaṃ, ‘‘ime panā’’tiādi āraddhaṃ. Vinayaniddesapariyāyenāti vinayaniddese āgatena kāraṇena. Vinaye vā āgataniddesānukkamena.

Adhigantabbato adhigamo, jhānādiadhigamapucchā. Tenāha – ‘‘jhānavimokkhādīsū’’tiādi. Upāyapucchāti adhigamopāyapucchā. Kintīti kena pakārena vidhināti attho.

Katamesaṃ tvaṃ dhammānaṃ lābhīti idaṃ pana pubbe ‘‘kiṃ te adhigata’’nti aniddhāritabhedā jhānādivisesā pucchitāti idāni tesaṃ niddhāretvā pucchanākāradassanaṃ. Tasmāti yasmā yathāvuttehi ākārehi adhigamabyākaraṇaṃ sodhetabbaṃ, tasmā. Ettāvatāvāti ettakena byākaraṇamatteneva na sakkāro kātabbo. Byākaraṇañhi ekaccassa ayāthāvatopi hoti, yathā nāma jātarūpapatirūpaṃ jātarūpaṃ viya khāyatīti jātarūpaṃ nighaṃsanatāpanachedanehi sodhetabbaṃ evamevaṃ imesu idāneva vuttesu chasu ṭhānesu pakkhipitvā sodhanatthaṃ vattabbo vimokkhādīsūti ādi-saddena samādhi-samāpatti-ñāṇadassana-maggabhāvanā-phalasacchikiriyā saṅgaṇhāti.

Pākaṭo hoti adhigatavisesassa satisammosābhāvato. Sesapucchāsupi ‘‘pākaṭo hotī’’ti pade eseva nayo. Uggahaparipucchākusalāti sajjhāyamaggasaṃvaṇṇanāsu nipuṇā. Yāya paṭipadāya yassa ariyamaggo āgacchati, sā pubbabhāgapaṭipatti āgamanapaṭipadā. Sodhetabbāti suddhā udāhu asuddhāti vicāraṇavasena sodhetabbā. Na sujjhatīti tattha tattha pamādapaṭipattibhāvato. Apanetabbo attano paṭiññāya. ‘‘Sujjhatī’’ti vatvā sujjhanākāraṃ dassetuṃ, ‘‘dīgharatta’’ntiādi vuttaṃ. Paññāyatīti ettha ‘‘yadī’’ti padaṃ ānetvā yadi so bhikkhu tāya paṭipadāya yadi paññāyatīti sambandho. Khīṇāsavapaṭipattisadisā paṭipadā hoti dīgharattaṃ vikkhambhitakilesattā.

Nadiyā samuddaṃ pakkhandanaṭṭhānaṃ nadīmukhadvāraṃ. Maddamānoti badarasāḷavaṃ sarasaṃ patte pakkhitto hutvā maddamāno. Sesaṃ suviññeyyameva.

Chabbisodhanasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Sappurisadhammasuttavaṇṇanā

105.Sappurisadhammanti sappurisabhāvakaraṃ dhammaṃ. So pana yasmā sappurisānaṃ paveṇiko dhammo hoti. Tasmā āha – ‘‘sappurisānaṃ dhamma’’nti, esa nayo asappurisadhammanti etthāpi. Evaṃ padhānaṃ anuṭṭhātabbañca sappurisadhammaṃ ādiṃ katvā mātikaṃ ṭhapetvā ayathānupubbiyā niddisanto ‘‘katamo ca, bhikkhave, asappurisadhammo’’tiādimāha. Tathā pana niddisanto udāharaṇapubbakaṃ hetuṃ dassetuṃ, ‘‘yathā nāmā’’tiādi vuttaṃ. Tena icchitabbapariccāgapubbakaṃ gahetabbaggahaṇaṃ nāma ñāyapaṭipatti, tasmā sappurisadhammā sampādetabbāti dīpento satthā ayathānupubbiyā niddhārīyatīti imamatthaṃ dasseti. Tathā aññatthāpi ‘‘asevanā ca bālānaṃ, paṇḍitānañca sevanā’’ti. Etadeva hi kuladvayaṃ ‘‘uccakula’’nti vuccati nippariyāyato. Tathāhi antimabhavikā bodhisattā tattheva paṭisandhiṃ gaṇhanti. Soti sāmīcippaṭipanno bhikkhu. Antaraṃ karitvāti taṃ kāraṇaṃ katvā. Paṭipadā hi viññūnaṃ pūjāya kāraṇaṃ, na uccakulīnatā. Mahākulāti vipulakulā upāditoditakulasampavattikāti attho.

106.Yasasaddo parivāravācako. Yasassīti ca sātisayaparivāravantatā vuccatīti āha ‘‘parivārasampanno’’ti. Ādhipateyyābhāvato paresaṃ uparinatti etesaṃ īso īsanaṃ issariyanti akkhātabbāti appesakkhā. Tenāha ‘‘appaparivārā’’ti. Abhāvattho hi idha appa-saddo.

107.Naveva dhutaṅgāni āgatānīti ettha yathā ukkaṭṭhapaṃsukūlikassa tecīvarikatā sukarā. Evaṃ ukkaṭṭhapiṇḍapātikassa sapadānacārikatā sukarā. Ekāsanikassa ca pattapiṇḍikakhalupacchābhattikatā sukarā evāti – ‘‘paṃsukūliko hotī’’tiādivacaneneva pāḷiyā anāgatānampi āgatabhāvo veditabbo pariharaṇasukaratāya tesampi samādānasambhavato. Tenāha ‘‘terasa hontī’’ti.

108. Kāmataṇhādikāya tāya taṇhāya nibbattāti tammayā, puthujjanā, pakatibhāvūpagamanena tesaṃ bhāvo tammayatā, tappaṭikkhepato atammayatā, nittaṇhatā. Taṃyeva kāraṇaṃ katvāti paṭhamajjhānepi taṇhāpahānaṃyeva kāraṇaṃ katvā. Citte uppādetvāti atammayatāpariyāyena vutte taṇhāya paṭipakkhadhamme sampādetvā. Na maññatīti maññanānaṃ ariyamaggena sabbaso samucchinnattā kismiñci okāse kāmabhavādike kenaci vatthunā hatthiassakhettavatthādinā pattacīvaravihārapariveṇādinā ca puggalaṃ na maññati. Sesaṃ suviññeyyameva.

Sappurisadhammasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Sevitabbāsevitabbasuttavaṇṇanā

109.Aññamaññanti aññaṃ aññaṃ. Tenāha ‘‘aññaṃ sevitabba’’ntiādi. Sattahi padehīti sattahi vākyehi. Pajjati etena yathādhippeto atthoti padaṃ, vākyaṃ. Sāriputtattherassa okāsakaraṇaṃ dhammadāyāde (ma. ni. 1.31) vuttanayena veditabbaṃ.

113. Diṭṭhiyeva paccayavasena paṭiladdhatāya diṭṭhipaṭilābho. Saññāpaṭilābhepi eseva nayo. Micchādiṭṭhisammādiṭṭhiyo…pe… na gahitā kammapathappattānaṃ tesaṃ manosamācārabhāvena gahitattā. Yadi evaṃ kasmā diṭṭhi cittuppādavāre na gahitāti? Kāmaṃ micchādiṭṭhiyā avayavibhāvo labbhati, tathāpi cittuppādakkhaṇe lokiyalokuttaracittuppādesu kammapathakoṭṭhāso na uddhaṭo.

115.Kāmasaññādīnanti ettha ādi-saddena yathā byāpādavihiṃsāsaññā saṅgahitā, evaṃ anabhijjhāabyāpādaavihiṃsāsaññā saṅgahitā paṭhamena ādisaddena ‘‘anabhijjhāsahagatāya saññāyā’’tiādipāṭhassa saṅgahitattā.

117. Ti kāmabhavādīnaṃ apariyosānāya pariyosānaṃ icchatopi tādisassa bhavānaṃ apariyosānameva hoti . Cattāro honti puggalavasena. Tenāha ‘‘puthujjanopi hī’’tiādi. Akusalā dhammā vaḍḍhantīti tesaṃ pahānāya appaṭipajjamānassāti adhippāyo, tato eva kusalā dhammā parihāyanti. Tenassa kilesadukkhena vipākadukkhena ca sadukkhameva attabhāvaṃ abhinibbatteti. Orambhāgiyasaṃyojanāni pahāya suddhāvāsesu nibbattanāraho anāgāmī kathaṃ…pe… abhivaḍḍhantīti āha ‘‘anāgāmīpī’’tiādi. Sadukkhameva attabhāvaṃ abhinibbatteti, yāya labbhamānaakusalābhivuddhiṃ kusalaparihāniñca gahetvā anāgāminopi sabyābajjhaattabhāvābhinibbattanaṃ vuttaṃ. Evaṃ yathālabbhamānaṃ akusalaparihāniṃ kusalābhivuddhiñca gahetvā puthujjanassapi antimabhavikassa abyābajjhaattabhāvābhinibbattanaṃ vuttanti daṭṭhabbaṃ. Tenāha ‘‘puthujjanopī’’tiādi. Akusalameva hāyati,na kusalaṃ tassa buddhipakkhe ṭhitattā. Tatthāpi vipassanameva gabbhaṃ gaṇhāpeti, na vaṭṭagabbhaṃ antimabhavikatāya vivaṭṭūpanissitattā ajjhāsayassa, ñāṇassa ca pākagamanato.

119.Ekaccassāti sāmivacanaṃ ‘‘abhinandatī’’tiādīsu paccattavasena pariṇāmetabbaṃ, tathā ‘‘nibbindatī’’tiādīsupi. Uggaṇhitvāpīti pi-saddo luttaniddiṭṭho. Bhagavato bhāsitassa atthaṃ ajānantā tāva dīgharattaṃ hitasukhato paribāhirā hontu jānantānampi sabbesaṃ dīgharattaṃ hitāya sukhāya hotīti anekaṃsikataṃ codento ‘‘evaṃ santepī’’tiādimāha. Itaro sabbesampi dīgharattaṃ hitāya sukhāya hotiyevāti, ‘‘appaṭisandhikā’’tiādinā anekaṃsikataṃ pariharati. Sesaṃ suviññeyyameva.

Sevitabbāsevitabbasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Bahudhātukasuttavaṇṇanā

124.Bhayanti (a. ni. ṭī. 2.3.1) cittasaṃsappatāti āha ‘‘cittutrāso’’ti. Upaddavoti antarāyo. Tassa pana vikkhepakāraṇattā vuttaṃ ‘‘anekaggatākāro’’ti. Upasaggoti upasajjanaṃ. Tato appatīkāravighātāpatti yasmā patīkārābhāvena vihaññamānassa kiñci kātuṃ asamatthassa osīdanakāraṇaṃ, tasmā vuttaṃ – ‘‘tattha tattha lagganākāro’’ti. Vañcetvā āgantuṃ yathāvutte divase anāgacchantesu. Bahi anikkhamanatthāya dvāre aggiṃ datvā.

Naḷehīti naḷacchannasaṅkhepena upari chādetvā tehiyeva dārukacchadananiyāmena paritopi chāditā. Eseva nayoti iminā tiṇehi channataṃ, sesasambhārānaṃ rukkhamayatañca atidisati. Vidhavāputteti adantabhāvopalakkhaṇaṃ. Te hi nippitikā avinītā asaṃyatā akiccakārino honti.

Matthakaṃ apāpetvāva niṭṭhāpitāti kasmā bhagavā evamakāsīti? Ānandattherassa pucchākosalladīpanatthameva, tattha nisinnānaṃ sannipatitabhikkhūnaṃ desanāya jānanatthañca. Te kira saṅkhepato vuttamatthaṃ ajānantā andhakāraṃ paviṭṭhā viya ṭhitā. Pucchānusandhivasena pariggayha jānissantīti.

125.Rūpapariggahova kathito, na aññaṃ kiñcīti attho. Idāni tato saccāni niddhāretvā catusaccakammaṭṭhānaṃ dassetuṃ, ‘‘sabbāpī’’tiādi vuttaṃ. Pañcakkhandhā hontīti addhekādasa dhātuyo rūpakkhandho, addhaṭṭhamā dhātuyo yathārahaṃ vedanādayo cattāro arūpino khandhāti evaṃ aṭṭhārasa dhātuyo pañcakkhandhā honti. Pañcapi khandhā taṇhāvajjā dukkhasaccaṃ. Appavattīti appavattinimittaṃ. Nirodhapajānanāti paññāsīsena maggakiccamāha. Sammādiṭṭhipamukho hi ariyamaggo. Matthakaṃ pāpetvā kathitaṃ hoti sammasanassa bhūmiyā nipphattiyā ca kathitattā. Jānāti passatīti iminā ñāṇadassanaṃ kathitaṃ taṃ pana lokiyaṃ lokuttaranti duvidhanti tadubhayampi dassento āha – ‘‘saha vipassanāya maggo vutto’’ti.

Ettāvatāpi khoti pi-saddaggahaṇena aññena pariyāyena satthā dhātukosallaṃ desetukāmoti thero , ‘‘siyā pana, bhante’’ti pucchatīti bhagavā pathavīdhātuādivasenapi dhātukosallaṃ vibhāveti. Tattha pathavīdhātuādisaddena desanākāraṇaṃ vibhāvento, ‘‘pathavīdhātu…pe… vuttā’’ti āha. Tāpi hi ādito cha dhātuyo. ‘‘Viññāṇadhātutonīharitvā pūretabbā’’ti vatvā kathaṃ rūpadhātuyo nīharīyantīti codanaṃ sandhāya taṃ nayaṃ dassetuṃ, ‘‘viññāṇadhātū’’tiādi vuttaṃ. Kāmañcettha kāyaviññāṇadhātuyā ārammaṇaṃ phoṭṭhabbadhātupathavīdhātu ādivasena desanāruḷameva, kāyadhātu pana nīharitabbāti ekaṃsameva nīharaṇavidhiṃ dassento, ‘‘esa nayo sabbatthā’’ti āha. Purimapacchimavasena manodhātūti pacchimabhāgavasena kiriyāmanodhātu gahetabbā tassānurūpabhāvato. Nanu cettha manodhātu nāmāyaṃ manoviññāṇadhātuyā asaṃsaṭṭhā, visuṃyeva cesā dhātūti? Saccametaṃ aṭṭhārasadhātudesanāya, cittavibhattiniddese chaviññāṇakāyadesanāyaṃ pana sā manoviññāṇakāyasaṅgahitāvāti daṭṭhabbaṃ. Yaṃ panettha vattabbaṃ taṃ visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.517) vuttanayena veditabbaṃ. Atha vā purimapacchimavasenāti purecarānucaravasena. Manodhātūti vipākamanodhātu gahetabbā purecaraṇato, parato uppajjanakiriyāmanoviññāṇadhātuyā anantaraṃ manodhātuyā, kiriyāmanodhātuyā anantaraṃ manoviññāṇadhātuyā anuppajjanato ca.

Dhammānaṃ yāvadeva nissattanijjīvavibhāvanatthāya satthu dhātudesanāti aññesu sabhāvadhāraṇādiatthesu labbhamānesupi ayamettha attho padhānoti āha – ‘‘esanayo sabbatthā’’ti. Sappaṭipakkhavasenāti sappaṭibhāgavasena sukhaṃ dukkhena sappaṭibhāgaṃ, dukkhaṃ sukhena, evaṃ somanassadomanassāti. Yathā sukhādīnaṃyeva samudācāro vibhūto, na upekkhāya, evaṃ rāgādīnaṃyeva samudācāro vibhūto, na mohassa, tena vuttaṃ ‘‘avibhūtabhāvenā’’ti. Kāyaviññāṇadhātu pariggahitāva hoti tadavinābhāvato. Sesāsu somanassadhātuādīsu, pariggahitāva hoti avinābhāvato eva. Na hi somanassādayo manodhātuyā vinā vattanti. Upekkhādhātuto nīharitvāti ettha cakkhuviññāṇadhātuādayo catasso viññāṇadhātuyo tāsaṃ vatthārammaṇabhūtā cakkhudhātuādayo cāti aṭṭha rūpadhātuyo, manodhātu, upekkhāsahagatā manoviññāṇadhātu, upekkhāsahagatā eva dhammadhātūti evaṃ pannarasa dhātuyo upekkhādhātuto nīharitabbā. Somanassadhātuādayo pana catasso dhātuyo dhammadhātuantogadhā , evaṃ sukhadhātuto kāyaviññāṇadhātuyā tassā vatthārammaṇabhūtānaṃ kāyadhātuphoṭṭhabbadhātūnañca nīharaṇā heṭṭhā dassitanayāti, ‘‘upekkhādhātuto nīharitvā pūretabbā’’icceva vuttaṃ.

Kāmavitakkādayo idha kāmadhātuādipariyāyena vuttāti ‘‘kāmadhātuādīnaṃ dvedhāvitakke kāmavitakkādīsu vuttanayena attho veditabbo’’ti āha. Tattha hi ‘‘kāmavitakkoti kāmapaṭisaṃyutto vitakko, byāpādavitakkoti byāpādapaṭisaṃyutto vitakko, vihiṃsāvitakkoti vihiṃsāpaṭisaṃyutto vitakko, nekkhammapaṭisaṃyutto vitakko nekkhammavitakko, so yāva paṭhamajjhānā vaṭṭati. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko, so mettāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko, so karuṇāya pubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭatī’’ti vuttaṃ. Ayaṃ panattho abhidhamme vitthārato āgato evāti dassetuṃ, ‘‘abhidhamme’’tiādi vuttaṃ. Kāmadhātuto nīharitvāti ettha kāmaggahaṇena gahitā rūpadhātuādayo cha, taṃvisayā sattaviññāṇadhātuyo, tattha pañcannaṃ viññāṇadhātūnaṃ cakkhudhātuādayo pañcāti aṭṭhārasa. Nekkhammadhātuādayo pana dhammadhātuantogadhā eva.

Kāmataṇhāya visayabhūtā dhammā kāmadhātūti āha – ‘‘pañca kāmāvacarakkhandhā kāmadhātū’’ti. Tathā rūpataṇhāya visayabhūtā dhammā rūpadhātu, arūpataṇhāya visayabhūtā dhammā arūpadhātūti āha – ‘‘cattāro arūpāvacarakkhandhā’’tiādi. Kāmataṇhā kāmo uttarapadalopena, evaṃ rūpārūpataṇhā rūpārūpaṃ. Ārammaṇakaraṇavasena tā yattha avacaranti, te kāmāvacarādayoti evaṃ kāmāvacarakkhandhādīnaṃ kāmataṇhādibhāvo veditabbo. Ādinā nayenāti etena ‘‘uparito paranimmitavasavattideve antokaritvā etthāvacarā’’tiādipāḷiṃ (vibha. 1020) saṅgaṇhāti. Etthāvacarāti avīciparanimmitaparicchinnokāsāya kāmataṇhāya visayabhāvaṃ sandhāya vuttaṃ, tadokāsatā ca taṇhāya tanninnattā veditabbā. Sesapadadvayepi eseva nayo. Paripuṇṇaaṭṭhārasadhātukattā kāmāvacaradhammānaṃ ‘‘kāmadhātuto nīharitvā pūretabbā’’ti vuttaṃ. Manoviññāṇadhātudhammadhātu ekadesamattameva hi rūpārūpāvacaradhammāti.

Samāgantvāti sahitā hutvā. Yattakañhi paccayadhammā attano phalassa kāraṇaṃ, tattha tannibbattane samāgatā viya hoti vekalle tadanibbattanato. Saṅkhatadhātuto nīharitvā pūretabbā asaṅkhatāya dhātuyā dhammadhātuekadesabhāvato.

126. Evaṃ pavattamānā mayaṃ attāti gahaṇaṃ gamissāmāti iminā viya adhippāyena attānaṃ adhikicca uddissa pavattā ajjhattā, tesu bhavā tappariyāpannattāti ajjhattikāni. Tato bahibhūtāni bāhirāni. Āyatanakathā paṭiccasamuppādakathā ca visuddhimagge (visuddhi. 2.510, 570, 571) vuttanayeneva veditabbāti na vitthāritā.

127. Avijjamānaṃ ṭhānaṃ aṭṭhānaṃ (a. ni. ṭī. 1.1.268; vibha. mūlaṭī. 809), natthi ṭhānanti vā aṭṭhānaṃ. Anavakāsoti ettha eseva nayo. Tadatthanigamanameva hi ‘‘netaṃ ṭhānaṃ vijjatī’’ti vacananti. Tenāha ‘‘ubhayenapī’’tiādi. Yanti kāraṇe paccattavacanaṃ, hetuattho ca kāraṇatthoti āha – ‘‘yanti yena kāraṇenā’’ti. Ukkaṭṭhaniddesena ettha diṭṭhisampatti veditabbāti vuttaṃ ‘‘maggadiṭṭhiyā sampanno’’ti. Kuto panāyamattho labbhatīti? Liṅgato. Liṅgañhetaṃ, yadidaṃ niccato upagamanapaṭikkhepo. Catubhūmakesūti idaṃ catutthabhūmakasaṅkhārānaṃ ariyasāvakassa visayabhāvūpagamanato vuttaṃ; na pana te ārabbha niccato upagamanasabbhāvato. Vakkhati ca ‘‘catutthabhūmakasaṅkhārā panā’’tiādinā. Abhisaṅkhatasaṅkhāraabhisaṅkharaṇakasaṅkhārānaṃ sappadesattā nippadesasaṅkhāraggahaṇatthaṃ ‘‘saṅkhatasaṅkhāresū’’ti vuttaṃ. Lokuttarasaṅkhārānaṃ pana nivattane kāraṇaṃ sayameva vakkhati. Etaṃ kāraṇaṃ natthi setughātattā. Tejussadattāti saṃkilesavidhamanatejassa adhikabhāvato. Tathā hi te gambhīrabhāvena duddasā. Akusalānaṃ ārammaṇaṃ na hontīti idaṃ pakaraṇavasena vuttaṃ. Appahīnavipallāsānaṃ sattānaṃ kusaladhammānampi te ārammaṇaṃ na honti.

Asukhe ‘‘sukha’’nti vipallāso ca idha sukhato upagamanassa ṭhānanti adhippetanti dassento, ‘‘ekanta…pe… vutta’’nti. Attadiṭṭhivasenāti padhānadiṭṭhimāha . Diṭṭhiyā nibbānassa avisayabhāvo heṭṭhā vutto evāti ‘‘kasiṇādipaṇṇattisaṅgahattha’’nti vuttaṃ. Paricchedoti saṅkhārānaṃ paricchedo saṅkhārānaṃ paricchijjagahaṇaṃ. Svāyaṃ yesaṃ niccādito upagamanaṃ bhavati tesaṃyeva vasena kātabboti dassento ‘‘sabbavāresū’’tiādimāha. Sabbavāresūti niccādisabbavāresu. Puthujjano hīti hi-saddo hetuattho. Yasmā yaṃ yaṃ saṅkhāraṃ niccādivasena puthujjanakāle upagacchati, taṃ taṃ ariyamaggādhigamena aniccādivasena gaṇhanto yāthāvato jānanto taṃ gāhaṃ taṃ diṭṭhiṃ viniveṭheti vissajjeti. Tasmā yattha gāho tattha vissajjanāti catutthabhūmakasaṅkhārā idha saṅkhāraggahaṇena na gayhatīti attho.

128. Puttasambandhena mātāpitusamaññā, dattakittimādivasenapi puttavohāro loke dissati, so ca kho pariyāyato nippariyāyasiddhaṃ taṃ dassetuṃ, ‘‘janikā va mātā janako pitā’’ti vuttaṃ. Tathā ānantariyakammassa adhippetattā ‘‘manussabhūtova khīṇāsavo arahāti adhippeto’’ti vuttaṃ. ‘‘Aṭṭhānameta’’ntiādinā mātuādīnaṃyeva jīvitā voropane ariyasāvakassa abhabbabhāvadassanato tadaññaṃ ariyasāvako jīvitā voropetīti idaṃ atthato āpannamevāti maññamāno vadati – ‘‘kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyā’’ti ? ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī’’ti vacanato, ‘‘etampi aṭṭhāna’’nti vuttaṃ. Tenāha ‘‘sacepi hī’’tiādi. Baladīpanatthanti saddhādibalasamannāgamadīpanatthaṃ. Ariyamaggenāgatasaddhādibalavasena hi ariyasāvako tādisaṃ sāvajjaṃ na karoti.

Pañcahi kāraṇehīti idaṃ atthanipphādakāni tesaṃ pubbabhāgiyāni ca kāraṇāni kāraṇabhāvasāmaññena ekajjhaṃ gahetvā vuttaṃ, na pana sabbesaṃ pañcannaṃ sahayogakkhamato. Ākārehīti kāraṇehi. Anussāvanenāti anurūpaṃ sāvanena. Bhedassa anurūpaṃ yathā bhedo hoti, evaṃ bhinditabbānaṃ bhikkhūnaṃ attano vacanassa sāvanena viññāpanena. Tenāha ‘‘nanu tumhe’’tiādi. Kaṇṇamūle vacībhedaṃ katvāti etena ‘‘pākaṭaṃ katvā bhedakaravatthudīpanaṃ vohāro, tattha attano nicchitamatthaṃ rahassavasena viññāpanaṃ anussāvana’’nti dasseti.

Kammameva uddeso vā pamāṇanti tehi saṅghabhedasiddhito vuttaṃ, itare pana tesaṃ pubbabhāgabhūtā. Tenāha ‘‘vohārā’’tiādi. Tatthāti vohāre. Cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttāni tannibbattanena anantarakaraṇasīlāni, anantarappayojanāni cāti ānantariyāni, tāni eva ‘‘ānantariyakammānī’’ti vuttāni.

Kammatoti ‘‘evaṃ ānantariyakammaṃ hoti, evaṃ anantariyakammasadisa’’nti evaṃ kammavibhāgato. Dvāratoti kāyādidvārato. Kappaṭṭhitiyatoti ‘‘idaṃ kappaṭṭhitikavipākaṃ, idaṃ na kappaṭṭhitikavipāka’’nti evaṃ kappaṭṭhitiyavibhāgato. Pākāti ‘‘idamettha vipaccati, idaṃ na vipaccatī’’ti vipaccanavibhāgato. Sādhāraṇādīhīti gahaṭṭhapabbajitānaṃ sādhāraṇāsādhāraṇato, ādi-saddena vedanādivibhāgato ca.

Yasmā manussattabhāve ṭhitasseva ca kusaladhammānaṃ tikkhavisadasūrabhāvāpatti, yathā taṃ tiṇṇampi bodhisattānaṃ bodhittayanibbattiyaṃ, evaṃ manussabhāve ṭhitasseva akusaladhammānampi tikkhavisadasūrabhāvāpattīti āha ‘‘manussabhūtassevā’’ti. Pākatikamanussānampi ca kusaladhammānaṃ visesappatti vimānavatthuaṭṭhakathāyaṃ (vi. va. aṭṭha. 3) vuttanayena veditabbā. Yathā vutto ca attho samānajātiyassa vikopane kammaṃ garutaraṃ, na tathā vijātiyassāti vuttaṃ – ‘‘manussabhūtaṃ mātaraṃ vā pitaraṃ vā’’ti. Liṅge parivatte ca so eva ekakammanibbatto bhavaṅgappabandho, jīvitindriyappabandho ca, na aññoti āha ‘‘api parivattaliṅga’’nti. Arahantepi eseva nayo. Tassa vipākantiādi kammassa ānantariyabhāvasamatthanaṃ, catukoṭikañcettha sambhavati. Tattha paṭhamā koṭi dassitā, itarāsu visaṅketaṃ dassetuṃ, ‘‘yo panā’’tiādi vuttaṃ. Yadipi tattha visaṅketo, kammaṃ pana garutaraṃ ānantariyasadisaṃ bhāyitabbanti āha – ‘‘ānantariyaṃ āhacceva tiṭṭhatī’’ti. Ayaṃ pañhoti ñāpanicchānibbattā kathā.

Ānantariyaṃ phusati maraṇādhippāyeneva ānantariyavatthuno vikopitattā. Ānantariyaṃ na phusati ānantariyavatthuabhāvato. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ, vadhakacittaṃ pana tadārammaṇaṃ jīvitindriyañca ānantariyanānantariyabhāve pamāṇanti daṭṭhabbaṃ. Saṅgāmacatukkaṃ sampattavasena yojetabbaṃ.

Tenevāti teneva payogena. Arahantaghāto hotiyeva arahato māritattā. Puthujjanasseva dinnaṃ hotīti yasmā yathā vadhakacittaṃ paccuppannārammaṇampi pabandhavicchedavasena ca jīvitindriyaṃ ārammaṇaṃ katvā pavattati, na evaṃ cāgacetanā, sā hi cajitabbavatthuṃ ārammaṇaṃ katvā cajanamattameva hoti, aññasantakabhāvakaraṇañca tassa cajanaṃ, tasmā yassa taṃ santakaṃ kataṃ. Tasseva dinnaṃ hotīti.

Lohitaṃ samo saratīti abhighātena pakuppamānaṃ sañcitaṃ hoti. Mahantataranti garutaraṃ. Sarīrapaṭijaggane viyāti satthurūpakāyapaṭijaggane viya.

Asannipatiteti idaṃ sāmaggiyadīpanaṃ. Bhedo ca hotīti saṅghassa bhedo hoti. Vaṭṭatīti saññāyāti īdisakaraṇaṃ saṅghassa bhedāya na hotīti saññāya. Navato ūnaparisāyaṃ karontassa tathāti yojetabbaṃ, tathāti iminā ‘‘na ānantariyakammanti’’ imaṃ ākaḍḍhati, na pana ‘‘bhedo hotī’’ti idaṃ. Heṭṭhimantena hi navannameva vasena saṅghabhedo. Dhammavādino anavajjā yathādhammaṃ avaṭṭhānato. Saṅghabhedassa pubbabhāgo saṅgharāji.

Kāyadvārameva pūrenti kāyakammabhāveneva lakkhitabbato.

‘‘Saṇṭhahante hi…pe… muccatī’’ti idaṃ kappaṭṭhakathāya na sameti. Tathā hi kappaṭṭhakathāyaṃ (kathā. aṭṭha. 654-657) vuttaṃ – ‘‘āpāyikoti idaṃ suttaṃ yaṃ so ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ tiṭṭheyya, taṃ āyukappaṃ sandhāya vutta’’nti. Kappavināseyevāti pana āyukappavināseyevāti atthe sati natthi virodho. Ettha ca saṇṭhahanteti idampi ‘‘svevavinassissatī’’ti viya abhūtaparikappavasena vuttaṃ. Ekadivasameva niraye paccati tato paraṃ kappābhāve āyukappassapi abhāvatoti avirodhato atthayojanā daṭṭhabbā. Sesānīti saṅghabhedato aññāni ānantariyakammāni.

Ahosikammaṃ…pe… saṅkhyaṃ gacchanti, evaṃ sati kathaṃ nesaṃ ānantariyatā cutianantaraṃ vipākadānābhāvato. Atha sati phaladāne cutianantaro eva etesaṃ phalakālo, na aññoti phalakālaniyamena niyatatā nicchitā, na phaladānaniyamena, evampi niyataphalakālānaṃ aññesampi upapajjavedanīyānaṃ diṭṭhadhammavedanīyānañca niyatatā āpajjeyya. Tasmā vipākadhammadhammānaṃ paccayantaravikalatādīhi avipaccamānānampi attano sabhāvena vipākadhammatā viya balavatā ānantariyena vipāke dinne avipaccamānānampi ānantariyānaṃ phaladāne niyatasabhāvā ānantariyasabhāvā ca pavattīti attano sabhāvena phaladānaniyameneva niyatatā ānantariyatā ca veditabbā. Avassañca ānantariyasabhāvā tato eva niyatasabhāvā ca tesaṃ pavattīti sampaṭicchitabbametaṃ aññassa balavato ānantariyassa abhāve cutianantaraṃ ekantena phaladānato.

Nanu evaṃ aññesampi upapajjavedanīyānaṃ aññasmiṃ vipākadāyake asati cutianantaramekantena phaladānato niyatasabhāvā anantariyasabhāvā ca pavatti āpajjatīti? Nāpajjati. Asamānajātikena cetopaṇidhivasena upaghātakena ca nivattetabbavipākattā anantare ekantaphaladāyakattābhāvā. Na pana ānantariyakānaṃ paṭhamajjhānādīnaṃ dutiyajjhānādīni viya asamānajātikaṃ phalanivattakaṃ atthi sabbānantariyānaṃ avīciphalattā. Na ca heṭṭhūpapattiṃ icchato sīlavato cetopaṇidhi viya uparūpapattijanakakammaphalaṃ ānantariyaphalaṃ nivattetuṃ samattho cetopaṇidhi atthi anicchantasseva avīcipātanato, na ca ānantariyopaghātakaṃ kiñci kammaṃ atthi, tasmā tesaṃyeva anantare ekantavipākajanakasabhāvā pavattīti. Anekāni ca ānantariyāni katāni ekanteneva vipāke niyatasabhāvattā uparatāvipaccanasabhāvāsaṅkattā nicchitāni sabhāvato niyatāneva. Tesu pana samānasabhāvesu ekena vipāke dinne itarāni attanā kātabbakiccassa teneva katattā na dutiyaṃ tatiyaṃ vā paṭisandhiṃ karonti. Na samatthatāvighātattāti natthi tesaṃ ānantariyakatā nivatti; garutarabhāvo pana tesu labbhatevāti saṅghabhedassa siyā garutarabhāvoti, ‘‘yena…pe… vipaccatī’’ti āha. Ekassa pana aññāni upatthambhakāni hontīti daṭṭhabbāni. Paṭisandhivasena vipaccatīti vacanena itaresaṃ pavattivipākadāyitā anuññātā viya dissati. No vā tathā sīlavatīti yathā pitā sīlavā, tathā sīlavatī no vā hotīti yojanā. Sace mātā sīlavatī, mātughāto paṭisandhivasena vipaccatīti yojanā.

Pakatattoti anukkhitto. Samānasaṃvāsakoti apārājiko. Samānasīmāyanti ekasīmāyaṃ.

Satthukiccaṃ kātuṃ asamatthoti yaṃ satthārā kātabbakiccaṃ anusāsanādi, taṃ kātuṃ asamatthoti bhagavantaṃ paccakkhāya. Aññaṃ titthakaranti aññaṃ satthāraṃ.

129. Abhijātiādisu (a. ni. ṭī. 1.1.277) pakappanena devatūpasaṅkamanādinā jātacakkavāḷena samānayogakkhemaṃ dasasahassaparimāṇaṃ ṭhānaṃ jātikhettaṃ, saraseneva āṇāpavattiṭṭhānaṃ āṇākhettaṃ, visayabhūtaṃ ṭhānaṃ visayakhettaṃ. Dasasahassī lokadhātūti imāya lokadhātuyā saddhiṃ imaṃ lokadhātuṃ parivāretvā ṭhitā dasasahassī lokadhātu. Tattakānaṃyeva jātikhettabhāvo dhammatāvasena veditabbo. ‘‘Pariggahavasenā’’ti keci. ‘‘Sabbesampi buddhānaṃ tattakaṃ eva jātikhettaṃ tannivāsīnaṃyeva ca devatānaṃ dhammābhisamayo’’ti ca vadanti. Mātukucchiokkamanakālādīnaṃ channaṃ eva gahaṇaṃ nidassanamattaṃ mahābhinīhārādikālepi tassa pakampanassa labbhamānato. Āṇākhettaṃ nāma yaṃ ekajjhaṃ saṃvaṭṭati ca vivaṭṭati ca. Āṇā vattati āṇāya tannivāsīnaṃ devatānaṃ sirasā sampaṭicchanena, tañca kho kevalaṃ buddhānaṃ ānubhāveneva, na adhippāyavasena, adhippāyavasena pana ‘‘yāvatā vā pana ākaṅkheyyā’’ti (a. ni. 3.81) vacanato tato parampi āṇā pavatteyya.

Na uppajjantīti pana atthīti, ‘‘na me ācariyo atthi, sadiso me na vijjatī’’tiādiṃ (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; mi. pa. 4.5.11) imissaṃ lokadhātuyaṃ ṭhatvā vadantena bhagavatā, ‘‘kiṃ panāvuso sāriputta, atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti, evaṃ puṭṭho ahaṃ, bhante, noti vadeyya’’nti (dī. ni. 3.161), vatvā tassa kāraṇaṃ dassetuṃ, ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti imaṃ suttaṃ (dī. ni. 3.161; mi. pa. 5.1.1) dassentena dhammasenāpatinā ca buddhakhettabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti adhippāyo.

Ekatoti saha, ekasmiṃ kāleti attho. So pana kālo kathaṃ paricchinnoti carimabhave paṭisandhiggahaṇato paṭṭhāya yāva dhātuparinibbānāti dassento ‘‘tatthā’’tiādimāha. Nisinnakālato paṭṭhāyāti paṭilomakkamena vadati. Parinibbānato paṭṭhāyāti anupādisesāya nibbānadhātuyā parinibbānato paṭṭhāya. Etthantareti carimabhave bodhisattassa paṭisandhiggahaṇaṃ dhātuparinibbānanti etesaṃ antare.

Aññassa buddhassa uppatti na nivāritā, tattha kāraṇaṃ dassetuṃ ‘‘tīṇi hī’’tiādi vuttaṃ. Paṭipattiantaradhānena hi sāsanassa osakkitattā aparassa buddhassa uppatti laddhāvasarā hoti. Paṭipadāti paṭivedhāvahā pubbabhāgapaṭipadā. ‘‘Pariyatti pamāṇa’’nti vatvā tamatthaṃ bodhisattaṃ nidassanaṃ katvā dassetuṃ, ‘‘yathā’’tiādi vuttaṃ tayidaṃ hīnaṃ katanti daṭṭhabbaṃ. Niyyānikadhammassa ṭhitiñhi dassento aniyyānikadhammaṃ nidasseti.

Mātikāya antarahitāyāti, ‘‘yo pana bhikkhū’’tiādinayappattā sikkhāpadapāḷi mātikā, tāya antarahitāya nidānuddesasaṅkhāte pātimokkhuddese pabbajjāyupasampadākammesu ca sāsanaṃ tiṭṭhatīti attho. Atha vā pātimokkhe dharanteyeva pabbajjā upasampadā ca, evaṃ sati tadubhayaṃ pātimokkhe antogadhaṃ tadubhayābhāve pātimokkhābhāvato, tasmā tayidaṃ tayaṃ sāsanassa ṭhitihetūti āha – ‘‘pātimokkhapabbajjāupasampadāsu ṭhitāsu sāsanaṃ tiṭṭhatī’’ti. Yasmā vā upasampadādhīnaṃ pātimokkhaṃ, upasampadā ca pabbajjādhīnā, tasmā pātimokkhe siddhe, siddhāsu pabbajjāupasampadāsu ca sāsanaṃ tiṭṭhati. Pacchimapaṭivedhato hi paraṃ paṭivedhasāsanaṃ, pacchimasīlato ca paraṃ paṭipattisāsanaṃ vinaṭṭhaṃ nāma hoti. Osakkitaṃ nāmāti pacchimakapaṭivedhasīlabhedadvayaṃ ekato katvā tato paraṃ vinaṭṭhaṃ nāma hotīti attho.

Tena kāmaṃ ‘‘sāsanaṭṭhitiyā pariyatti pamāṇa’’nti vuttaṃ, pariyatti pana paṭipattihetukāti paṭipattiyā asati appatiṭṭhā hoti, tasmā paṭipattiantaradhānaṃ sāsanosakkanassa visesakāraṇanti dassetvā tayidaṃ sāsanosakkanaṃ dhātuparinibbānosānanti dassetuṃ, ‘‘tīṇi parinibbānānī’’ti vuttaṃ.

Kāruññanti paridevanakāruññaṃ. Jambudīpe dīpantaresu devanāgabrahmalokesu ca vippakiritvā ṭhitānaṃ dhātūnaṃ mahābodhipallaṅke ekajjhaṃ sannipatanaṃ, rasmivissajjanaṃ, tattha tejodhātuyā uṭṭhānaṃ, ekajālībhāvo cāti sabbametaṃ satthu adhiṭṭhānavaseneva veditabbaṃ.

Anacchariyattāti dvīsupi uppajjamānesu acchariyattābhāvadosatoti attho. Buddhā nāma majjhe bhinnaṃ suvaṇṇaṃ viya ekasadisāti tesaṃ desanāpi ekarasā evāti āha – ‘‘desanāya ca visesābhāvato’’ti. Etenapi anacchariyattameva sādheti. Vivādabhāvatoti etena vivādābhāvatthaṃ dve ekato na uppajjantīti dasseti.

Tatthāti milindapañhe. Ekaṃ buddhaṃ dhāretīti ekabuddhadhāraṇī. Etena evaṃ sabhāvā ete buddhaguṇā, yena dutiyabuddhaguṇe dhāretuṃ asamatthā ayaṃ lokadhātūti dasseti. Paccayavisesanipphannānañhi guṇadhammānaṃ bhāriyo viseso na sakkā dhāretunti, ‘‘na dhāreyyā’’ti vatvā tameva adhāraṇaṃ pariyāyantarenapi pakāsento ‘‘caleyyā’’tiādimāha. Tattha caleyyāti paripphandeyya. Kampeyyāti pavedheyya. Nameyyāti ekapassena nameyya. Onameyyāti osīdeyya. Vinameyyāti vividhaṃ itocito ca nameyya. Vikireyyāti vātena thusamuṭṭhi viya vippakireyya. Vidhameyyāti vinasseyya. Viddhaṃseyyāti sabbaso viddhastā bhaveyya. Tathābhūtā ca katthaci na tiṭṭheyyāti āha ‘‘na ṭhānamupagaccheyyā’’ti.

Idāni tattha nidassanaṃ dassento, ‘‘yathā, mahārājā’’tiādimāha. Tattha samupādikāti samaṃ uddhaṃ pajjati pavattatīti samupādikā, udakassa upari samaṃ gāminīti attho. Vaṇṇenāti saṇṭhānena. Pamāṇenāti ārohena . Kisathūlenāti kisathūlabhāvena, pariṇāhenāti attho.

Chādentanti rocentaṃ ruciṃ uppādentaṃ. Tandīkatoti tena bhojanena tandībhūto. Anonamitadaṇḍajātoti yāvadatthaṃ bhojanena onamituṃ asakkuṇeyyatāya anonamitadaṇḍo viya jāto. Sakiṃ bhutto vameyyāti ekampi ālopaṃ ajjhoharitvā vameyyāti attho.

Atidhammabhārena pathavī calatīti dhammena nāma pathavī tiṭṭheyya. Sā kiṃ teneva calati vinassatīti adhippāyena pucchati. Puna thero ‘‘ratanaṃ nāma loke kuṭumbaṃ sandhārentaṃ abhimatañca lokena attano garusabhāvatāya sakaṭabhaṅgassa kāraṇaṃ atibhārabhūtaṃ diṭṭhaṃ. Evaṃdhammo ca hitasukhavisesehi taṃsamaṅginaṃ dhārento abhimato ca viññūnaṃ gambhīrappameyyabhāvena garusabhāvattā atibhārabhūto pathavīcalanassa kāraṇaṃ hotī’’ti dassento, ‘‘idha, mahārāja, dve sakaṭā’’tiādimāha. Eteneva tathāgatassa mātukucchiokkamanādikāle pathavīkampanakāraṇaṃ saṃvaṇṇitanti daṭṭhabbaṃ. Ekasakaṭato ratananti ekasmā, ekassa vā sakaṭassa ratanaṃ, tasmā sakaṭato gahetvāti attho.

Osāritanti uccāritaṃ, vuttanti attho. Aggoti sabbasattehi aggo.

Sabhāvapakatīti sabhāvabhūtā akittimā pakati. Kāraṇamahantatāyāti mahantehi buddhakārakadhammehi pāramitāsaṅkhātehi kāraṇehi buddhaguṇānaṃ nibbattitoti vuttaṃ hoti. Pathaviādīni mahantāni vatthūni, mahantā ca sakkabhāvādayo attano attano visaye ekekā eva, sammāsambuddhopi mahanto attano visaye ekova, ko ca tassa visayo? Buddhabhūmi, yāvatakaṃ vā ñeyyaṃ. Evaṃ ‘‘ākāso viya anantavisayo bhagavā ekova hotī’’ti vadanto paracakkavāḷesu dutiyassa buddhassa abhāvaṃ dasseti.

Imināvapadenāti ‘‘ekissā lokadhātuyā’’ti iminā eva padena. Dasacakkavāḷasahassāni gahitāni jātikhettattā. Ekacakkavāḷenevāti iminā ekacakkavāḷeneva. Yathā – ‘‘imasmiṃyeva cakkavāḷe uppajjantī’’ti vutte imasmimpi cakkavāḷe jambudīpeyeva, tatthapi majjhimapadese evāti paricchindituṃ vaṭṭati; evaṃ ‘‘ekissā lokadhātuyā’’ti jātikhette adhippetepi imināva cakkavāḷena paricchindituṃ vaṭṭati.

Vivādūpacchedatoti vivādūpacchedakāraṇā. Dvīsu uppannesu yo vivādo bhaveyya, tassa anuppādoyevettha vivādupacchedo. Ekasmiṃ dīpetiādinā dīpantarepi ekajjhaṃ na uppajjanti, pageva ekadīpeti dasseti. So parihāyethāti cakkavāḷassa padese eva vattitabbattā parihāyeyya.

130.Manussattanti manussabhāvo tasseva pabbajjādiguṇasampattiādīnaṃ yoggabhāvato. Liṅgasampattīti purisabhāvo. Hetūti manovacīpaṇidhānapubbikā hetusampadā. Satthāradassananti satthusammukhībhāvo. Pabbajjāti kammakiriyavādīsu tāpasesu, bhikkhūsu vā pabbajjā. Guṇasampattīti abhiññādiguṇasampadā. Adhikāroti buddhaṃ uddissa adhiko sakkāro. Chandatāti sammāsambodhiṃ uddissa sātisayo kattukamyatākusalacchando. Aṭṭhadhammasamodhānāti etesaṃ aṭṭhannaṃ dhammānaṃ samāyogena. Abhinīhāroti kāyapaṇidhānaṃ. Samijjhatīti nipphajjatīti ayamettha saṅkhepo, vitthāro pana paramatthadīpaniyā cariyāpiṭakavaṇṇanāya (cariyā. aṭṭha. pakiṇṇakakathā) vuttanayeneva veditabbo.

Sabbākāraparipūramevāti paripuṇṇalakkhaṇatāya sattussadādīhi sabbākārehi sampannameva. Na hi itthiyā kosohitavatthaguyhatā sambhavati, dutiyapakati ca nāma paṭhamapakatito nihīnā eva. Tenevāha anantaravāre ‘‘yasmā’’tiādi.

Idha purisassa tattha nibbattanatoti imasmiṃ manussaloke purisabhūtassa tattha brahmaloke brahmattabhāvena nibbattanato. Tena asatipi purisaliṅge purisākārā brahmāno hontīti dasseti. Taṃyeva hi purisākāraṃ sandhāya vuttaṃ – ‘‘yaṃ puriso brahmattaṃ kareyyā’’ti. Tenevāha ‘‘samānepī’’tiādi. Yadi evaṃ itthiyo brahmaloke na uppajjantīti āha ‘‘brahmatta’’ntiādi.

131.Kāyaduccaritassātiādipāḷiyā kammaniyāmo nāma kathito. Samañjanaṃ samaṅgo, so etassa atthīti samaṅgī, samannāgato. Samañjanasīlo vā samaṅgī. Pubbabhāge āyūhanasamaṅgitā, sanniṭṭhāpakacetanāvasena cetanāsamaṅgitā. Cetanāsantativasena vā āyūhanasamaṅgitā, taṃtaṃcetanākhaṇavasena cetanāsamaṅgitā. Katūpacitassa avipakkavipākassa kammassa vasena kammasamaṅgitā, kamme pana vipaccituṃ āraddhe vipākappavattivasena vipākasamaṅgitā. Kammādīnaṃ upaṭṭhānakālavasena upaṭṭhānasamaṅgitā. Kusalākusalakammāyūhanakkhaṇeti kusalakammassa ca akusalakammassa ca samīhanakkhaṇe. Tathāti iminā kusalākusalakammapadaṃ ākaḍḍhati. Yathā kataṃ kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitaṃ. Vipākārahanti dutiyabhavādīsu vipaccanārahaṃ. Uppajjamānānaṃ upapattinimittaṃ upaṭṭhātīti yojanā. Calatīti parivattati. Ekena hi kammunā tajje nimitte upaṭṭhāpite paccayavisesavasena tato aññena kammunā aññassa nimittassa upaṭṭhānaṃ parivattanaṃ.

Sunakhajīvikoti sunakhehi jīvanasīlo. Talasantharaṇapūjanti bhūmitalassa pupphehi santaraṇapūjaṃ. Āyūhanacetanākammasamaṅgitāvasenāti kāyaduccaritassa aparāparaṃ āyūhanena sanniṭṭhāpakacetanāya tasseva pakappane kammakkhayakarañāṇena akhepitattā yathūpacitakammunā ca samaṅgibhāvassa vasena.

132.Evaṃ sassirikanti vuttappakārena anekadhātuvibhajanādinā nānānayavicittatāya paramanipuṇagambhīratāya ca atthato byañjanato ca sasobhaṃ katvā.

Naṃ dhārehīti ettha nanti nipātamattaṃ. Dhātuādivasena parivaṭṭīyanti atthā etehīti parivaṭṭā, desanābhedā. Cattāro parivaṭṭā etassa, etasmiṃ vāti catuparivaṭṭo, dhammapariyāyo. Dhammo ca so pariyattibhāvato yathāvuttenatthena ādāsoti dhammādāso. Upaṭṭhānaṭṭhena yathādhammānaṃ ādāsotipi dhammādāso. Yathā hi ādāsena sattānaṃ mukhe maladosaharaṇaṃ, evaṃ imināpi suttena yogīnaṃ mukhe maladosaharaṇaṃ. Tasmāti yasmā iminā suttena kilese madditvā samathādhigamena yogino jayappattā; tasmā amatapurappavesane ugghosanamahābheritāya ca amatadundubhi. Idha vuttanti imasmiṃ sutte vuttaṃ. Anuttaro saṅgāmavijayoti anuttarabhāvato kilesasaṅgāmavijayo, ‘‘vijeti etenā’’ti katvā. Sesaṃ suviññeyyameva.

Bahudhātukasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Isigilisuttavaṇṇanā

133. Samaññāyati etāyāti samaññā, nāmanti attho. Ayamayaṃ nāmāti paññāpenti etāya, tathāpaññāpanamattanti vā paññatti, nāmameva. Tenāha ‘‘purimapadasseva vevacana’’nti. Sesesupīti ‘‘paṇḍavassa pabbatassā’’tiādīsu tīsu vāresupi.

Samuṭṭhānaṃ tāva suttassa kathetvā atthasaṃvaṇṇanaṃ kātuṃ ‘‘tadā kirā’’tiādi vuttaṃ. Na pabbatehi atthoti na bhagavato pabbatehi kathitehi attho atthi. Isigilibhāvoti isigilināmatā. Itīti iminā kāraṇena, imaṃ aṭṭhuppattiṃ avekkhantoti attho.

Cetiyagabbheti cetiyaghare cetiyassa abbhantare. Yamakamahādvāranti yamakakavāṭayuttaṃ mahantaṃ dvāraṃ. Dvedhā katvāti pabbatassa abbhantare maṇḍapasaṅkhepena leṇaṃ nimminitvā dvedhā katvā tadā te tattha vasiṃsu.

Vasitakālañca kathento tesaṃ mātuyā yāva tatiyabhavato paṭṭhāya samudāgamaṃ dassetuṃ, ‘‘atīte kirā’’tiādi vuttaṃ. Patthesīti tassā kira khettakuṭiyā vīhayo bhajjantiyā tattha mahākarañjapupphappamāṇā mahantā manoharā pañcasatamattā lājā jāyiṃsu. Sā tā gahetvā mahante paduminipatte ṭhapesi. Tasmiñca samaye eko paccekabuddho tassā anuggahatthaṃ avidūre khettapāḷiyā gacchati. Sā taṃ disvā pasannamānasā supupphitaṃ mahantaṃ ekaṃ padumaṃ gahetvā tattha lāje pakkhipitvā paccekabuddhaṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā, ‘‘imassa, bhante, puññassa ānubhāvena ānubhāvasampanne pañcasataputte labheyya’’nti pañca puttasatāni patthesi. Tasmiṃyeva khaṇeti yadā sā yathāvuttaṃ patthanaṃ paṭṭhapesi; tasmiṃyeva khaṇe pañcasatā migaluddakā sambhatasambhārā paripakkapaccekabodhiñāṇā tasseva paccekabuddhassa madhuramaṃsaṃ datvā, ‘‘etissā puttā bhaveyyāmā’’ti patthayiṃsu. Atītāsu anekajātīsu tassā puttabhāvena āgatattā tathā tesaṃ ahosīti vadanti. Pāduddhāreti pāduddhāre pāduddhāre. Pāduddhārasīsena cettha nikkhipanaṃ āha.

Gabbhamalaṃ nissāyāti bahi nikkhantaṃ gabbhamalaṃ nissayaṃ katvā saṃsedajabhāvena nibbattā . Opapātikabhāvenāti keci. Khayavayaṃ paṭṭhapetvāti vipassanaṃ ārabhitvā. Vipassanāti aniccānupassanāpubbikā sappaccayanāmarūpadassanapubbikā ca, saṅkhāre sammasantassa aniccalakkhaṇe diṭṭhe, ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti sesalakkhaṇāni suviññeyyāneva honti. Paccekabodhiñāṇaṃ nibbattayiṃsūti dve asaṅkhyeyyāni kappānaṃ satasahassañca paccekabodhipāramitāya parinipphannattā ñāṇassa paripākattā vuttanayena sayameva vipassanaṃ pavattetvā matthakaṃ pāpetvā paccekabodhiñāṇaṃ adhigacchiṃsu. Sabbepi te taṃyeva gāthaṃ abhāsiṃsūti āha – ‘‘ayaṃ tesaṃ byākaraṇagāthā ahosī’’ti.

Saroruhanti sarasi jātaṃ. Padumapalāsapattajanti khuddakamahantehi kamaladalehi sahajātaṃ. Khuddakamahantakamaladalasaṅkhātāni vā padumapalāsapattāni ettha santīti padumapalāsapattaṃ, padumagacchaṃ. Tattha jātanti padumapalāsapattajaṃ. Supupphitanti suṭṭhu pupphitaṃ sammā vikasitaṃ. Bhamaragaṇānuciṇṇanti bhamaragaṇehi anukulañceva anuparibbhamitañca. Aniccatāyupagatanti khaṇe khaṇe vaṇṇabhedādivasena aniccatāya upagataṃ. Viditvāti vipassanāpaññāsahitāya maggapaññāya jānitvā. Eko careti tasmā aññopi mādiso hotukāmo evaṃ paṭipajjitvā eko care khaggavisāṇakappoti.

135. Satisārasīlasārādisamannāgamanena sattesu sārabhūtā. Sabbaso vaṭṭadukkhassa vigatattā niddukkhā. Samucchinnataṇhatāya nittaṇhā. Mānacchidoti thutivacanaṃ.

Etesaṃ ekanāmakāyevāti etesaṃ āgatānaṃ paccekabuddhānaṃ pāḷiyaṃ anāgatā aññe paccekabuddhā samānanāmakā eva. Vuttamevatthaṃ pākaṭīkaraṇatthaṃ ‘‘imesu hī’’tiādi vuttaṃ. Visuṃ visuṃ avatvāti paccekaṃ sarūpato avatvā. Aññe cāti asādhāraṇattā āha. Sesaṃ suviññeyyameva.

Isigilisuttavaṇṇanāya līnatthappakāsanā samattā.

7. Mahācattārīsakasuttavaṇṇanā

136. Dosehi ārakāti ariyaṃ. Tenāha ‘‘niddosa’’nti. Sā pana niddosatā lokuttarabhāvena savisesāti āha ‘‘lokuttara’’nti. Sammā sundaro pasattho niyyāniko samādhi sammāsamādhīti āha – ‘‘sammāsamādhinti maggasamādhi’’nti. Upanisīdati ettha phalaṃ tappaṭibaddhavuttitāyāti upanisaṃ, kāraṇanti āha – ‘‘saupanisanti sappaccaya’’nti. Parikaroti parivāretīti parikkhāroti āha – ‘‘saparikkhāranti saparivāra’’nti.

Parivāritāti sahajātādipaccayabhāvena parivārantehi viya upagatā. Purecārikāti vuṭṭhānagāminibhāvanā sahajātādipaccayavasena paccayattā purassarā. Tenāha – ‘‘vipassanāsammādiṭṭhi cā’’ti. Idāni tāni kiccato dassetuṃ, ‘‘vipassanāsammādiṭṭhī’’tiādi vuttaṃ. Tattha parivīmaṃsaggahaṇaṃ tattha tattha cittuppāde vīmaṃsādhipateyyena pavattiyā sammādiṭṭhiyā pubbaṅgamabhāvadassanatthaṃ. Tenassa maggasamādhissa nānākhaṇikaṃ pubbaṅgamabhāvaṃ dasseti. Vīmaṃsanapariyosāneti tathāpavattaanulomañāṇassa osāne. Bhūmiladdhaṃ vaṭṭaṃ samugghāṭayamānāti attano santāne dīgharattaṃ anusayitaṃ kilesavaṭṭaṃ samucchindanti. Vūpasamayamānāti tasseva vevacanaṃ. Vūpasamayamānāti vā tato eva avasiṭṭhampi vaṭṭaṃ appavattikaraṇavasena vūpasamenti. Tenevāha – ‘‘maggasammādiṭṭhi…pe… uppajjatī’’ti. ti sammādiṭṭhi. Duvidhāpīti yathāvuttā duvidhāpi. Idha adhippetā vipassanāpaññāsahitāya maggapaññāya kiccassa dassitattā.

Lakkhaṇe paṭivijjhamāne lakkhaṇiko dhammo paṭividdho hotīti āha – ‘‘micchādiṭṭhiṃ…pe… ārammaṇato pajānātī’’ti. Vipassanāsammādiṭṭhiyampi eseva nayo. Kiccatoti bhāvanākiccato. Sammādiṭṭhiyaṃ tadadhigataasammohatāya asammohato pajānāti. Kiccatoti paṭivedhakiccato. Taṃ pana sabbathā asammuyhanamevāti āha ‘‘asammohato’’ti. Evaṃ pajānanāti micchādiṭṭhi micchādiṭṭhīti yāthāvato avabodho. Assāti taṃsamaṅgino puggalassa.

Dvāyanti -kāro dīghaṃ katvā vutto. Tenāha ‘‘dvayaṃ vadāmī’’ti. Dve avayavā etassāti dvayaṃ. Tenāha ‘‘duvidhakoṭṭhāsaṃ vadāmī’’ti. Puññassa eko bhāgo so eva puññabhāgiko , ka-kārassa ya-kāraṃ katvā itthiliṅgavasena ‘‘puññabhāgiyā’’ti vuttaṃ. Upadhisaṅkhātassāti khandhapabandhasaṅkhātassa.

Amatadvāranti ariyamaggaṃ. Paññapetīti niyyānādipakārato paññapeti. Tenāha ‘‘vibhajitvā dassetī’’ti. Tattha sammohassa viddhaṃsanena asammohato dasseti. Tasmiṃ attheti amatadvārapaññāpane atthe. Bojjhaṅgappattāti bojjhaṅgabhāvappattā. Maggabhāvena niyyānabhāvena pavattiyā maggapaññāya aṭṭhannampi sādhāraṇattā samudāyassa ca avayavo aṅganti katvā sesadhamme aṅgikabhāvena dassento ‘‘ariyamaggassa aṅga’’nti āha. So bhikkhūti micchādiṭṭhiṃ ‘‘micchādiṭṭhī’’ti sammādiṭṭhiṃ ‘‘sammādiṭṭhī’’ti jānanto bhikkhu. Pajahanatthāyāti samucchedavasena pajahanāya. Paṭilābhatthāyāti maggasammādiṭṭhiyā adhigamāya. Kusalavāyāmoti vipassanāsampayuttova kosallasambhūto vāyāmo. Saratīti sato, taṃ panassa saraṇaṃ satisamaṅgitāyāti āha ‘‘satiyā samannāgato’’ti. Kāmañcettha vipassanāsammādiṭṭhiṃ yathābhūtā sammāvāyāmasatiyo sahajātā ca purejātā ca hutvā parivārenti, ‘‘itiyime tayo dhammā sammādiṭṭhiṃ anuparidhāvanti anuparivattantī’’ti pana vacanato, ‘‘ettha hī’’tiādinā maggasammādiṭṭhiyā eva sesadhammānaṃ yathārahaṃ sahacaraṇabhāvena parivāraṇaṃ yojitaṃ. Sammāsaṅkappādīnanti ādi-saddena sammāvācākammantājīvānaṃ gahaṇaṃ itaresaṃ parivārabhāvena gahitattā . Na hi sakkā te eva parivāre parivāravante ca katvā vattuṃ saṅkarato sammohajananato ca. Tayoti sammādiṭṭhivāyāmasatiyo sahajātaparivārāva honti maggakkhaṇikānaṃ tesaṃ adhippetattā vipassanākhaṇaviratīnaṃ asambhavato.

137.Takkanavasena lokasiddhenāti adhippāyo. ‘‘Evañcevañca bhavitabba’’nti vividhaṃ takkanaṃ kūpe viya udakassa ārammaṇassa ākaḍḍhanaṃ vitakkanaṃ vitakko. Saṅkappanavasenāti taṃ taṃ ārammaṇaṃ gahetvā kappanavasena. Takkanaṃ kappananti ca ataṃsahajātānamevāti daṭṭhabbaṃ. Ekaggoti iminā samādhinā laddhupakārasseva vitakkassa appanāpariyāyo hotīti dasseti. Visesena vā appanā vitakkassa vasena cittaṃ ārammaṇaṃ abhiropeti, vitakke asati kathanti āha ‘‘vitakke panā’’tiādi. Attanoyeva dhammatāya cittaṃ ārammaṇaṃ abhiruhatīti, etena ārammaṇadhammānaṃ gahaṇaṃ nāma sabhāvasiddhaṃ, na dhammantaramapekkhati, vitakko pana pavattamāno ārammaṇābhiniropanavaseneva pavattatīti dasseti. Evaṃ santepi sabhāvāvitakkacittuppādato savitakkacittuppādassa ārammaṇaggahaṇaviseso vitakkena jātoti katvā vitakko cittassa ārammaṇaggahaṇe visesapaccayoti pākaṭoyamattho. Apare pana bhaṇanti – yathā koci rājavallabhaṃ, taṃsambandhīnaṃ mittaṃ vā nissāya rājagehaṃ ārohati anupavisati, evaṃ vitakkaṃ nissāya cittaṃ ārammaṇaṃ ārohati vitakkassa ārammaṇābhiniropanasabhāvattā, aññesaṃ dhammānañca avitakkasabhāvato. Tenāha bhagavā – ‘‘cetaso abhiniropanā’’ti (dha. sa. 7).

Yadi evaṃ kathaṃ avitakkacittaṃ ārammaṇaṃ ārohatīti? Vitakkabaleneva. Yathā hi so puriso paricayena tena vināpi nirāsaṅko rājagehaṃ pavisati, evaṃ paricayena vitakkena vināpi avitakkaṃ cittaṃ ārammaṇaṃ ārohati. Paricayenāti ca santāne pavattavitakkabhāvanāsaṅkhātena paricayena. Vitakkassa hi santāne abhiṇhaṃ pavattassa vasena cittassa ārammaṇābhiruhanaṃ ciraparicitaṃ; tena taṃ kadāci vitakkena vināpi tattha pavattateva; yathā ñāṇasahagataṃ cittaṃ sammasanavasena ciraparicitaṃ kadāci ñāṇarahitampi sammasanavasena pavattati; yathā vā kilesasahitaṃ hutvā pavattaṃ sabbaso kilesarahitampi paricayena kilesavāsanāvasena pavattati, evaṃ sampadamidaṃ daṭṭhabbaṃ.

Vācaṃ saṅkharotīti vācaṃ uppādeti, vacīghosuppattiyā visesapaccayo hotīti attho. Lokiyavitakko dvattiṃsacittasahagato vācaṃ saṅkharoti vacīviññattijananato. Vacīsaṅkhārotveva panassa nāmaṃ hoti ruḷhito, taṃsamatthatānirodhato vā sambhavato pana saṅkhāroti. ‘‘Lokuttarasammāsaṅkappaṃ parivārentī’’ti vatvā tividhe sammāsaṅkappe kadāci katamaṃ parivārentīti? Codanaṃ sandhāyāha ‘‘etthā’’tiādi. Nānācittesu labbhanti nānāsamannāhārahetukattā, pubbabhāgeyeva ca te uppajjantīti. Tīṇi nāmāni labhati tividhassapi paṭipakkhassa samucchindanena sātisayaṃ tiṇṇampi kiccakaraṇato. Esa nayo sammāvācādīsupi.

138. Viramati etāyāti veramaṇī virati vuccati. Sā musāvādato viramaṇassa kāraṇabhāvato cetanāpi verassa maṇanato vināsanato viratipīti āha – ‘‘viratipi cetanāpi vaṭṭatī’’ti. Ārakā ramatīti samucchinnehi dūrato samussāreti. Vinā tehi ramatīti accantameva tehi vinā bhavati. Tato tatoti diṭṭhe adiṭṭhavādādito musāvādā. Visesato anuppattidhammattā paṭinivattā hutvā.

140.Tividhena kuhanavatthunāti paccayapaṭisevana-sāmantajappana-iriyāpathapavattanasaṅkhātena pāpicchatā nibbattena tividhena kuhanavatthunā. Etāya kuhanāya karaṇabhūtāya paccayuppādanatthaṃ nimittaṃ sīlaṃ etesanti yojanā. Attavisayalābhahetu akkosanakhuṃsanavambhanādivasena pisanaṃ ghaṭṭanaṃ viheṭhanaṃ nippeso. Ito laddhaṃ aññassa, tato laddhaṃ parassa datvā evaṃ lābhena lābhaṃ nijigīṃsatīti lābhena lābhaṃ nijigīṃsanā. Pāḷiyaṃ āgato kuhanādivasena micchāājīvo. Ko pana soti āha ‘‘ājīvahetū’’tiādi. Tāsaṃyevāti avadhāraṇaṃ, ‘‘ājīvo kuppamāno kāyavacīdvāresu eva kuppatī’’ti katvā vuttaṃ.

141. Sammā pasatthā sobhanā niyyānikā diṭṭhi etassāti sammādiṭṭhi, puggalo. Tassa pana yasmā sammādiṭṭhi saccābhisamayassa nibbānasacchikiriyāya avassayo, tasmā vuttaṃ – ‘‘maggasammādiṭṭhiyaṃ ṭhitassā’’ti. Pahoti bhavati tāya saheva uppajjati pavattati. Paccavekkhaṇañāṇaṃ yāthāvato jānanaṭṭhena sammāñāṇanti idhādhippetaṃ, tañca kho maggasamādhimhi ṭhite eva hotīti imamatthaṃ dassetuṃ āha – ‘‘maggasammāsamādhimhi…pe… sammāñāṇaṃ pahotī’’tiādi. Iminā kiṃ dassetīti? Yathā maggasammādiṭṭhiyaṃ ṭhito puggalo, ‘‘sammādiṭṭhī’’ti vutto, evaṃ maggaphalapaccavekkhaṇañāṇe ṭhito, ‘‘sammāñāṇo’’ti vutto, tassa ca maggaphalasammāsamādhipavattiyā pahoti sammāñāṇassa sammāvimuttiyā pahotīti imamatthaṃ dasseti. Phalasamādhi tāva pavattatu, maggasamādhi pana kathanti? Tampi akuppabhāvatāya accantasamādhibhāvato kiccanipphattiyā pavattatevāti vattabbataṃ labhati. Ṭhapetvā aṭṭhaphalaṅgānīti phalabhūtāni sammādiṭṭhiādīni aṭṭhaṅgāni, ‘‘sammādiṭṭhissa sammāsaṅkappo pahotī’’tiādinā visuṃ gahitattā ṭhapetvā. Sammāñāṇaṃ paccavekkhaṇaṃ katvāti paccavekkhaṇañāṇaṃ sammāñāṇaṃ katvā. Phalaṃ kātunti phaladhammasahacaritatāya vipākasabhāvatāya ca ‘‘phala’’nti laddhanāme phalasampayuttadhamme sammāvimuttiṃ kātuṃ vaṭṭatīti vuttaṃ. Tathā ca vuttaṃ sallekhasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 1.83) ‘‘phalasampayuttāni pana sammādiṭṭhiādīni aṭṭhaṅgāni ṭhapetvā sesadhammā sammāvimuttīti veditabbā’’ti.

142.Nijjiṇṇāti nijjīritā, viddhastā vināsitāti attho. Phalaṃ kathitanti ‘‘sammādiṭṭhissa, bhikkhave, micchādiṭṭhi nijjiṇṇā hotī’’ti iminā vārena sāmaññaphalaṃ kathitanti vadanti, nijjīraṇaṃ paṭippassambhananti adhippāyo. Nijjīraṇaṃ pana samucchindananti katvā, majjhimabhāṇakā…pe… maggo kathitoti vadanti. Dassanaṭṭhenāti pariññābhisamayādivasena catunnaṃ saccānaṃ paccakkhato dassanaṭṭhena. Viditakaraṇaṭṭhenāti paccakkhena yathādiṭṭhānaṃ maggaphalānaṃ pākaṭakaraṇaṭṭhena. Tadadhimuttaṭṭhenāti tasmiṃ yathāsacchikate nibbāne adhimuccanabhāvena.

Kusalapakkhāti anavajjakoṭṭhāsā. Mahāvipākadānenāti mahato vipulassa lokuttarassa sukhavipākassa ceva kāyikādidukkhavipākassa ca dānena.

Yathā mahāvipākassa dānena mahācattārīsakaṃ, tathā bahutāyapi mahācattārīsakoti dassetuṃ, ‘‘imasmiñca pana sutte pañca sammādiṭṭhiyo kathitā’’tiādi vuttaṃ. Bahuatthopi hi mahā-saddo hoti ‘‘mahājano’’tiādīsu (ma. ni. 2.65). Ettha ca ‘‘natthi dinna’’ntiādinā vatthubhedena dasa micchādiṭṭhidhammā kathitā, vatthubhedeneva, ‘‘atthi dinna’’ntiādinā dasa sammādiṭṭhidhammāti vīsati hoti. Yathā ‘‘sammādiṭṭhissa, bhikkhave, sammāsaṅkappo pahotī’’tiādinā maggavasena dasa sammattadhammā, tappaṭipakkhabhūtā ‘‘micchādiṭṭhissa micchāsaṅkappo pahotī’’tiādinā atthato dasa micchattadhammāti vīsati, tathā phalavasena tesu evaṃ vīsati. Kathaṃ vārepi sammādiṭṭhiādayo dasāti vīsati? Evamete dve cattārīsakāni purimena saddhiṃ tayo cattārīsakā vibhāvitāti veditabbā.

143. Pasaṃsiyassa ujuvipaccanīkaṃ nindiyaṃ pasaṃsantopi atthato pasaṃsiyaṃ nindanto nāma hoti. Pasaṃsiyassa guṇaparidhaṃsanamukheneva hi nindiyassa pasaṃsāya pavattanatoti āha – ‘‘micchādiṭṭhināmāyaṃ sobhanāti vadantopi sammādiṭṭhiṃ garahati nāmā’’tiādi. Evamādīti ādisaddena ‘‘natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’ti (dī. ni. 1.168; ma. ni. 2.227) evamādiṃ saṅgaṇhāti; tasmā evaṃvādinoti evaṃ hetu paṭikkhepavādinoti attho. Okkantaniyāmāti ogāḷhamicchattaniyāmā. Evarūpaṃ laddhiṃ gahetvātiādīsu yaṃ vattabbaṃ, taṃ cūḷapuṇṇamasuttavaṇṇanāyaṃ vuttanayameva tasmā tattha vuttanayeneva veditabbaṃ. Ediso hi ‘‘buddhānampi atekiccho’’tiādi vuttasadiso.

Attano nindābhayenāti ‘‘sammādiṭṭhiñca nāmete garahantī’’ādinā upari parehi vattabbanindābhayena. Ghaṭṭanabhayenāti tathā paresaṃ āsādanābhayena. Sahadhammena parena attano upari kātabbaniggaho upārambho, garahato parittāso upārambhabhayaṃ, taṃ pana atthato upavādabhayaṃ hotīti āha ‘‘upavādabhayenā’’ti. Sesaṃ suviññeyyameva.

Mahācattārīsakasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Ānāpānassatisuttavaṇṇanā

144.Pubbenāti nissakke karaṇavacanaṃ. ‘‘Aparaṃ visesa’’nti vuttattā visesavisayo ca pubbasaddoti āha – ‘‘sīlaparipūraṇādito pubbavisesato’’ti.

145.Āraddho yathānusiṭṭhaṃ paṭipattiyā ārādhito. Yadatthāya sāsane pabbajjā, visesāpatti ca, tadevettha appattanti adhippetaṃ, taṃ jhānavipassanānimittanti āha – ‘‘appattassa arahattassā’’ti. Komudīti kumudavatī. Tadā kira kumudāni supupphitāni honti. Tenāha – ‘‘kumudānaṃ atthitāya komudī’’ti. Kumudānaṃ samūho, kumudāni eva vā komudā, te ettha atthīti komudīti. Pavāraṇasaṅgahanti mahāpavāraṇaṃ akatvā āgamanīyasaṅgahaṇaṃ.

Āraddhavipassakassāti ārabhitavipassanassa, vipassanaṃ vaḍḍhetvā ussukkāpetvā vipassissa. Bhikkhū idha osarissanti vutthavassā pavāritapavāraṇā ‘‘bhagavantaṃ vandissāma, kammaṭṭhānaṃ sodhessāma, yathāladdhaṃ visesañca pavedissāmā’’ti ajjhāsayena. Ime bhikkhūti ime taruṇasamathavipassanā bhikkhū. Visesaṃ nibbattetuṃ na sakkhissanti senāsanasappāyādialābhena. Apalibuddhanti aññehi anupaddutaṃ. Senāsanaṃ gahetuṃ na labhanti antovassabhāvato. Ekassa dinnopi sabbesaṃ dinnoyeva hoti, tasmā sutasutaṭṭhāneyeva ekamāsaṃ vasitvā osariṃsu.

146.Alanti yuttaṃ, opāyikanti attho, ‘‘alameva nibbinditu’’ntiādīsu (dī. ni. 2.272; saṃ. ni. 2.124, 128, 134, 143) viya. Puṭabaddhaṃ pariharitvā asitaṃ puṭosaṃ a-kārassa o-kāraṃ katvā. Tenāha ‘‘pātheyya’’nti.

147.Vipassanā kathitāti aniccasaññāmukheneva vipassanābhāvanā kathitā. Na hi kevalāya aniccānupassanāya vipassanākiccaṃ samijjhati. Bahū bhikkhū te ca vitthārarucikāti adhippāyo. Tenāha ‘‘tasmā’’tiādi.

149.Sabbatthāti sabbavāresu. ‘‘Tasmā tiha, bhikkhave, vedanānupassī’’tiādīsupi pītipaṭisaṃveditādivaseneva vedanānupassanāya vuttattā, ‘‘sukhavedanaṃ sandhāyetaṃ vutta’’nti āha. Satipaṭṭhānabhāvanāmanasikāratāya vuttaṃ – ‘‘sādhukaṃ manasikāra’’nti. Saññānāmena paññā vuttā tesaṃ payogattā. Manasikāranāmena vedanā vuttā, bhāvanāya paricitattā ārammaṇassa manasikāranti katvā. Vitakkavicāre ṭhapetvāti vuttaṃ vacīsaṅkhārattā tesaṃ.

Evaṃ santepīti yadipi manasikārapariyāpannatāya ‘‘manasikāro’’ti vuttaṃ, evaṃ sante vedanānupassanābhāvo na yujjati, assāsapassāsā hissa ārammaṇaṃ. Vatthunti sukhādīnaṃ vedanānaṃ pavattiṭṭhānabhūtaṃ vatthuṃ ārammaṇaṃ katvā vedanāva vediyati, vedanāya ekantabhāvadassanena tassa vedanānupassanābhāvo yujjati evāti imamatthaṃ dasseti. Etassa anuyogassa.

Dvīhākārehīti ye sandhāya vuttaṃ, te dassento ‘‘ārammaṇato asammohato cā’’ti āha. Sappītike dve jhāneti pītisahagatāni paṭhamadutiyajjhānāni paṭipāṭiyā samāpajjati. Samāpattikkhaṇeti samāpajjanakkhaṇe. Jhānapaṭilābhenāti jhānena samaṅgībhāvena. Ārammaṇato ārammaṇamukhena tadārammaṇajhānapariyāpannā pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Yathā nāma sappapariyesanaṃ carantena tassa āsaye paṭisaṃvidite sopi paṭisaṃviditova hoti mantāgadabalena tassa gahaṇassa sukarattā; evaṃ pītiyā āsayabhūte ārammaṇe paṭisaṃvidite sā pīti paṭisaṃviditā eva hoti salakkhaṇato sāmaññalakkhaṇato ca tassā gahaṇassa sukarattā. Vipassanākkhaṇeti vipassanāpaññāpubbaṅgamāya maggapaññāya visesato dassanakkhaṇe. Lakkhaṇapaṭivedhāti pītiyā salakkhaṇassa sāmaññalakkhaṇassa ca paṭivijjhanena. Yañhi pītiyā visesato sāmaññato ca lakkhaṇaṃ, tasmiṃ vidite sā yāthāvato viditā hoti. Tenāha – ‘‘asammohato pīti paṭisaṃviditā hotī’’ti.

Idāni tamatthaṃ pāḷiyā vibhāvetuṃ, ‘‘vuttampi ceta’’ntiādi vuttaṃ. Tattha dīghaṃ assāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ avikkhepoti laddhanāmaṃ cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yatheva hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi ārammaṇamukhena paṭisaṃviditā eva honti. Sati upaṭṭhitā hotīti dīghaṃ assāsavasena jhānasampayuttā sati tasmiṃ ārammaṇe upaṭṭhite ārammaṇamukhena jhānepi upaṭṭhitā eva nāma hoti. Tāya satiyāti evaṃ upaṭṭhitāya tāya satiyā yathāvuttena tena ñāṇena suppaṭividitattā ārammaṇassa tassa vasena tadārammaṇā sā pīti paṭisaṃviditā hoti. Avasesapadānipīti ‘‘dīghaṃ passāsavasenā’’tiādipadānipi.

Evaṃ paṭisambhidāmagge vuttamatthaṃ imasmiṃ sutte yojetvā dassetuṃ, ‘‘itī’’tiādi vuttaṃ. Imināpi yoginā manasikārena paṭilabhitabbato paṭilābhoti vuttaṃ – ‘‘jhānasampayutte vedanāsaṅkhātamanasikārapaṭilābhenā’’ti.

Assāsapassāsanimittanti assāsapassāse nissāya paṭiladdhapaṭibhāganimittaṃ ārammaṇaṃ kiñcāpi karoti; satiñca sampajaññañca upaṭṭhapetvā pavattanato ārammaṇamukhena tadārammaṇassa paṭisaṃviditattā citte cittānupassīyeva nāmesa hoti. Evaṃ cittānupassanāpi satisampajaññabaleneva hotīti āha ‘‘na hī’’tiādi. Pajahati etena, sayaṃ vā pajahatīti pahānaṃ, ñāṇaṃ. Domanassavasena byāpādanīvaraṇaṃ dassitaṃ tadekaṭṭhabhāvato. Tassāti nīvaraṇapabbassa. Pahānakarañāṇanti pajahanañāṇaṃ. Vipassanāparamparanti paṭipāṭiyā vipassanamāha. Samathapaṭipannanti majjhimasamathanimittaṃ paṭipannacittaṃ ajjhupekkhati. Ekato upaṭṭhānanti paṭipakkhavigamena ekabhāvena upaṭṭhānaṃ. Sahajātānaṃ ajjhupekkhanā hotīti paggahaniggahasampahaṃsanesu byāpārassa anāpajjitattā ārammaṇānaṃ ajjhupekkhanā, ‘‘yadatthi yaṃ bhūtaṃ taṃ pajahati upekkhaṃ paṭilabhatī’’ti, evaṃ vuttaajjhupekkhanā pavattāti paṭipannā. Kevalaṃ nīvaraṇādidhammeti nīvaraṇādidhamme eva pahīne disvā, atha kho tesaṃ pajahanañāṇampi yāthāvato paññāya disvā ajjhupekkhitā hoti. Vuttañhetaṃ bhagavatā ‘‘dhammāpi kho, bhikkhave, pahātabbā, pageva adhammā’’ti (ma. ni. 1.240).

150.Aniccādivasenapavicinatīti aniccādippakārehi vicinati passati. Nirāmisāti kilesāmisarahitā. Kāyikacetasikadarathapaṭippassaddhiyāti kāyacittānaṃ sādhubhāvūpagamanena vikkhambhitattā. Sahajātadhammānaṃ ekasabhāvena pavattiyā sahajātaajjhupekkhanāya ajjhupekkhitā hoti.

Tasmiṃ kāye pavattā kāyārammaṇā sati, pubbabhāgiyo satisambojjhaṅgo. Esa nayo sesesupi. Somanassasahagatacittuppādavasena cetaṃ okkamanaṃ oliyanaṃ kosajjaṃ, tato ativattanaṃ atidhāvanaṃ uddhaccaṃ, tadubhayavidhurā bojjhaṅgupekkhābhūtā anosakkanaanativattanasaṅkhātā majjhattākāratā. Idāni yatheva hītiādinā tameva majjhattākāraṃ upamāya vibhāveti. Tudanaṃ vā patodena. Ākaḍḍhanaṃ vā rasminā. Natthi na kātabbaṃ atthi. Ekacittakkhaṇikāti ekekasmiṃ citte vipassanāvasena saha uppajjanakā. Nānārasalakkhaṇāti nānākiccā ceva nānāsabhāvā ca.

152.Vuttatthāneva sabbāsavasuttavaṇṇanāyaṃ (ma. ni. aṭṭha. 27) ānāpānārammaṇā aparāparaṃ pavattasatiyo ārammaṇasīsena tadārammaṇā dhammā gahitā, tā panekasantāne lokiyacittasampayuttāti lokiyā, tā vaḍḍhamānā lokiyaṃ catubbidhampi satipaṭṭhānaṃ paripūrenti. Vijjāvimuttiphalanibbānanti vimuttīnaṃ phalabhūtaṃ tehiyeva veditabbaṃ kilesanibbānaṃ, amatamahānibbānameva vijjāvimuttīnaṃ adhigamena adhigantabbatāya tathā vuttaṃ. Paripūraṇañcassa ārammaṇaṃ katvā amatassānubhavanameva. Idha sutte lokiyāpi bojjhaṅgā kathitā lokuttarāpīti ettakaṃ gahetvā, ‘‘iti lokiyassa āgataṭṭhāne lokiyaṃ kathita’’nti ca atthavaṇṇanāvasena aṭṭhakathāyaṃ kathitaṃ. Theroti mahādhammarakkhitatthero. Aññattha evaṃ hotīti aññasmiṃ lokiyalokuttaradhammānaṃ tattha tattha vomissakanayena āgatasutte evaṃ lokiyaṃ āgataṃ, idha lokuttaraṃ āgatanti kathetabbaṃ hoti. Lokuttaraṃ upari āgatanti vijjāvimuttiṃ paripūrentīti evaṃ lokuttaraṃ upari desanāyaṃ āgataṃ; tasmā lokiyā eva bojjhaṅgā vijjāvimutti paripūrikā kathetabbā lokuttarānaṃ bojjhaṅgānaṃ vijjāgahaṇena gahitattā, tasmā therena vuttoyevettha attho gahetabbo. Sesaṃ vuttanayattā suviññeyyameva.

Ānāpānassatisuttavaṇṇanāya līnatthappakāsanā samattā.

9. Kāyagatāsatisuttavaṇṇanā

153-4. Tappaṭisaraṇānaṃ kāmāvacarasattānaṃ paṭisaraṇaṭṭhena gehā kāmaguṇā, gehe sitā ārabbha pavattiyā allīnāti gehassitā. Sarantīti vegasā pavattanti. Vegena hi pavatti dhāvatīti vuccati. Saṅkappāti ye keci micchāsaṅkappā, byāpādavihiṃsāsaṅkappādayopi kāmaguṇasitā evāti. Gocarajjhattasmiṃyevāti pariggahite kammaṭṭhāne eva vattanti. Tañhi dhammavasena upaṭṭhitāya bhāvanāya gocarabhāvato ‘‘gocarajjhatta’’nti vuttaṃ. Assāsapassāsakāye gatā pavattāti kāyagatā, taṃ kāyagatāsatiṃ. Satisīsena taṃsahagate bhāvanādhamme vadati assāsapassāsakāyādike taṃtaṃkoṭṭhāse samathavatthubhāvena pariggahetvā satiyā pariggahitattā; tathāpariggahite vā te ārabbha aniccādimanasikāravasena pavattā kāyārammaṇā satī satibhāvena vatvā ekajjhaṃ dassento ‘‘kāyapariggāhika’’ntiādimāha.

Satipaṭṭhāneti mahāsatipaṭṭhānasutte (dī. ni. 2.378; ma. ni. 1.111), cuddasavidhena kāyānupassanā kathitā, cuṇṇakajātāni aṭṭhikāni pariyosānaṃ katvā kāyānupassanā niddiṭṭhā, idha pana kesādīsu vaṇṇakasiṇavasena nibbattitānaṃ catunnaṃ jhānānaṃ vasena uparidesanāya vaḍḍhitattā aṭṭhārasavidhena kāyagatāsatibhāvanā.

156.Tassa bhikkhunoti yo kāyagatāsatibhāvanāya vasībhūto, tassa bhikkhuno. Sampayogavasena vijjaṃ bhajantīti sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatapaccayavasena vijjaṃ bhajanti, tāya saha ekībhāvamiva gacchantīti attho. Vijjābhāge vijjākoṭṭhāsevattantīti vijjāsabhāgatāya tadekadese vijjākoṭṭhāse vattanti. Tāhi sampayuttadhammā phassādayo. Nanu cettha vijjānaṃ vijjābhāgiyatā na sambhavatīti? No na sambhavati. Yāya hi vijjāya vijjāsampayuttānaṃ vijjābhāgiyatā, sā taṃnimittāya vijjāya upacarīyatīti. Ekā vijjā vijjā, sesā vijjābhāgiyāti aṭṭhasu vijjāsu ekaṃ ‘‘vijjā’’ti gahetvā itarā tassā bhāgatāya ‘‘vijjābhāgiyā’’ti veditabbā. Saddhiṃ pavattanasabhāvāsu ayameva vijjāti vattabbāti niyamassa abhāvato vijjābhāgo viya vijjābhāgiyāpi pavattati evāti vattabbaṃ. Āpopharaṇanti paṭibhāganimittabhūtena āpokasiṇena sabbaso mahāsamuddapharaṇaṃ āpopharaṇaṃ nāma. Dibbacakkhuñāṇassa kiccaṃ pharaṇanti katvā, dibbacakkhuatthaṃ vā ālokapharaṇaṃ dibbacakkhupharaṇanti daṭṭhabbaṃ. Ubhayasmimpi pakkhe samuddaṅgamānaṃ kunnadīnaṃ samuddantogadhattā tesaṃ cetasā phuṭatā veditabbā. Kunnadiggahaṇañcettha kañcimeva kālaṃ sanditvā tāsaṃ udakassa samuddapariyāpannabhāvūpagamanattā, na bahi mahānadiyo viya parittakālaṭṭhitikāti.

Otāranti kilesuppattiyā avasaraṃ, taṃ pana vivaraṃ chiddanti ca vuttaṃ. Ārammaṇanti kilesuppattiyā olambanaṃ. Yāva pariyosānāti mattikāpuñjassa yāva pariyosānā.

158.Abhiññāyāti iddhividhādiabhiññāya. Sacchikātabbassāti paccakkhato kātabbassa adhiṭṭhānavikubbanādidhammassa. Abhiññāva kāraṇanti āha – ‘‘sacchikiriyāpekkhāya, abhiññākāraṇassa pana siddhiyā pākaṭā’’ti. Mariyādabaddhāti udakamātikāmukhe katā.

Yuttayānaṃ viya katāya icchiticchite kāle sukhena paccavekkhitabbattā. Patiṭṭhākatāyāti sampattīnaṃ patiṭṭhābhāvaṃ pāpitāya. Anuppavattitāyāti bhāvanābahulīkārehi anuppavattitāya. Paricayakatāyāti āsevanadaḷhatāya suciraṃ paricayāya. Susampaggahitāyāti sabbaso ukkaṃsaṃ pāpitāya. Susamāraddhāyāti ativiya sammadeva nibbattikatāya. Sesaṃ suviññeyyameva.

Kāyagatāsatisuttavaṇṇanāya līnatthappakāsanā samattā.

10. Saṅkhārupapattisuttavaṇṇanā

160.Saṅkhārupapattinti vipākakkhandhasaññitānaṃ saṅkhārānaṃ uppattiṃ, nibbattinti attho. Yasmā avadhāraṇaṃ etasmiṃ pade icchitabbanti, ‘‘saṅkhārānaṃyeva upapatti’’nti vatvā tena nivattitaṃ dassento, ‘‘na sattassā’’ti āha. Tena satto jīvo uppajjatīti micchāvādaṃ paṭikkhipati. Evaṃ uppajjanakadhammavasena uppattiṃ dassetvā idāni uppattijanakadhammavasenapi taṃ dassetuṃ, ‘‘puññābhisaṅkhārena vā’’tiādi vuttaṃ. Tattha kāmesu puññābhisaṅkhārenapi upapatti hoti, sā pana imasmiṃ sutte gahitāti. Puññābhisaṅkhārena vāti -saddo avuttatthāpekkhaṇavikappattho, avuttatthāpekkhāya pana na āgato ‘‘āneñjābhisaṅkhārenā’’ti. Atha vā upapatti āgatā, evaṃ kiccaṃ āgataṃ, āneñjābhisaṅkhāro panettha sarūpena anāgatopi puññābhisaṅkhāraggahaṇeneva gahitoti daṭṭhabbaṃ. Keci pana ‘‘puññāneñjābhisaṅkhārenā’’ti paṭhanti. Bhavūpagakkhandhānanti sugatibhavūpagānaṃ upādānakkhandhānaṃ.

161.Lokikā vaṭṭanti kammavaṭṭassa gahaṇato. Bhavūpapattihetubhūtā okappanīyasaddhā catupārisuddhisīlaṃ tādisaṃ buddhavacanabāhusaccaṃ āmisapariccāgo kammassakatāñāṇaṃ kammaphaladiṭṭhi ca ime saddhādayo veditabbā. Ṭhapetīti paṇidahanavasena ṭhapeti. Paṇidahatīti hi ayamettha attho. Patiṭṭhāpetīti tattha suppatiṭṭhitaṃ katvā ṭhapeti. Sahapatthanāyāti, ‘‘aho vatāhaṃ…pe… upapajjeyya’’nti evaṃ pavattapatthanāya saha. Saddhādayovāti yathāvuttā saddhādayo eva pañca dhammā upapattiyā saṅkharaṇaṭṭhena saṅkhārā, tasmā eva aññehi visiṭṭhabhavūpaharaṇaṭṭhena vihārā nāmāti. Tasmiṃ ṭhāneti tasmiṃ upapattiṭṭhāne.

Pañcadhammāva taṃsamaṅgīpuggalo upapattiṃ maggati gavesati etenāti maggo. Paṭipajjati etāyāti paṭipadā. Cetanā panettha suddhasaṅkhāratāya saddhādiggahaṇeneva gahitā, tasmā avadhāraṇaṃ kataṃ. Upapattipakappanavaseneva pavattiyā patthanāgahaṇeneva tassā gahaṇanti keci. Cittakarayuttagatinibbattanadhammavasena avadhāraṇassa katattā. Cetanā hi nāma kammaṃ, tassā upapattinibbattane vattabbameva natthi, tassā pana kiccakaraṇā saddhādayo patthanā cāti ime dhammā sahakārino bhavūpapattiyā niyāmakā hontīti tatrūpapattiyā pavattantīti tesaṃ maggādibhāvo vutto. Tenāha ‘‘yassa hī’’tiādi. Tena saddhā patthanā cāti ubhaye dhammā sahitā hutvā kammaṃ visesentā gatiṃ niyamentīti dasseti, paṭisandhiggahaṇaṃ aniyataṃ kevalassa kammassa vasenāti adhippāyo. Kāmañcettha ‘‘kammaṃ katvā’’ti vuttaṃ, kammāyūhanato pana pageva patthanaṃ ṭhapetumpi vaṭṭatiyeva. Kammaṃ katvāti cettha ‘‘tāpetvā bhuñjati, bhutvā sayatī’’tiādīsu viya na kālaniyamo, kammaṃ katvā yadā kadāci patthanaṃ kātuṃ vaṭṭatīti ca idaṃ cārittadassanaṃ viya vuttaṃ. Yathā hi bhavapatthanā yāva maggena na samucchijjati, tāva anuppannābhinavakatūpacitassa kammassa paccayo hotiyeva. Puna tathā visesapaccayo, yathā niyametvā uppāditā. Tena vuttaṃ – ‘‘yassa pañca dhammā atthi, na patthanā tassa gati anibaddhā’’ti.

165.Sabbasovāti ‘‘idaṃ kāḷakaṃ sāmaṃ setaṃ haritaṃ maṇḍalaṃ aparimaṇḍalaṃ caturaṃsaṃ paripuṇṇaṃ khuddakaṃ mahanta’’ntiādinā sabbasova pākaṭaṃ hoti.

167.Sundaroti kāḷakādidosarahitatāya sobhano. Ākarasampanno sampannaākaruppattiyā. Dhovanādīhīti dhovanatāpanamajjanādīhi.

168. Lokadhātūnaṃ satasahassaṃ attano vase vattanato satasahasso. Tassa pana tattha obhāsakaraṇaṃ pākaṭanti āha ‘‘ālokapharaṇabrahmā’’ti. Ayameva nayo heṭṭhā ‘‘sahasso brahmā’’tiādīsupi. Nikkhena katanti nikkhaparimāṇena jambonadena kataṃ. Nikkhaṃ pana vīsatisuvaṇṇanti keci. Pañcavīsatisuvaṇṇanti apare. Suvaṇṇaṃ nāma catudharaṇanti vadanti. Ghaṭṭanamajjanakkhamaṃ na hoti parittabhāvato. Atirekenāti pañcasuvaṇṇaatirekena nikkhappamāṇaṃ asampattena. Vaṇṇavantaṃ pana na hoti avipulatāya uḷāraṃ hutvā anupaṭṭhānato. Avaṇṇavantatāya eva pharusadhātukaṃ khāyati. Tāsūti tāsu bhūmīsu, yattha sākhā vaḍḍhitvā ṭhitā. Teti suvaṇṇaṅkurā. Pacitvāti tāpetvā. Sampahaṭṭhanti samujjalīkatanti āha – ‘‘dhotaghaṭṭitapamajjita’’nti, tambamattikalepaṃ katvā dhotañceva pāsāṇādinā ghaṭṭitañca eḷakalomādinā pamajjitañcāti attho.

Etadevāti ālokaṃ vaḍḍhetvā ettha ālokapharaṇameva. Atha vā yaṃ dibbacakkhupharaṇaṃ, ālokapharaṇampi etadeva. Yattakañhi ṭhānaṃ yogī kasiṇālokena pharati; tattakaṃ ṭhānaṃ dibbacakkhuñāṇaṃ phusatīti dibbacakkhupharaṇe dassite ālokapharaṇaṃ dassitamevāti attho. Sabbatthāti sabbasmiṃ ‘‘pharitvā’’ti āgataṭṭhāne. Avināsentenāti asambhinnena.

Kasiṇapharaṇaṃviyāti kasiṇobhāsena pharaṇaṃ viya dissati upaṭṭhāti, maṇipabhāpharaṇassa viya brahmaloke dhātupharaṇassa dassitattāti adhippāyo. Sarīrapabhā pana nikkhapabhāsadisāti, ‘‘nikkhopamme sarīrapharaṇaṃ viya dissatī’’ti vuttaṃ. Aṭṭhakathā nāma natthīti pāḷipadassa atthavaṇṇanāya nāma nicchitāya bhavitabbaṃ, avinicchitāya pana natthi viyāti akathanaṃ nāma aṭṭhakathāya anāciṇṇanti tassa vādaṃ paṭikkhipitvā. Yathā hi vattabbaṃ, tathā avatvā ‘‘viyā’’ti vacanaṃ kimatthiyanti adhippāyo. Buddhānaṃ byāmappabhā byāmappadese sabbakālaṃ adhiṭṭhāti viya tassa brahmuno sarīrapharaṇaṃ sarīrābhāya pattharaṇaṃ sabbakālikaṃ. Cattārimāni itarāni pharaṇāni avināsetvā aññamaññamabhinditvā kathetabbaṃ. Pharaṇapadasseva vevacanaṃ ‘‘adhimuccaneneva pharaṇa’’nti. Pattharatīti yathāvuttaṃ pharaṇavasena pattharati. Jānātīti adhimuccanavasena jānāti.

169.Ādayoti ādi-saddena subhe saṅgaṇhāti. Ābhāti dutiyajjhānabhūmike deve ekajjhaṃ gahetvā sādhāraṇato vuttaṃ. Tato subhāti tatiyajjhānabhūmike. Tenāha – ‘‘pāṭiyekkā devā natthī’’tiādi. Sādhāraṇato katāyapi patthanāya jhānaṅgaṃ parittaṃ bhāvitañce, parittābhesu upapatti hoti, majjhimañce, appamāṇābhesu, paṇītañce, ābhassaresu upapatti hotīti daṭṭhabbaṃ. Subhāti etthāpi eseva nayo. Heṭṭhā vuttanayeneva suviññeyyoti āha – ‘‘vehapphalādivārā pākaṭāyevā’’ti.

Kāmāvacaresu nibbattatūtiādinā saddhādīnaṃ ajjhānavipassanānaṃ kathaṃ tadadhiṭṭhānaṃ hotīti āsaṅkati. Itaro saddhādīnaṃ ajjhānasabhāvattepi jhānavipassanānaṃ adhiṭṭhānaṃ nissayapaccayādivasena sappaccayattā brahmalokūpapattiṃ nibbānañca āvahantīti dassento, ‘‘ime pañca dhammā’’tiādimāha . Tattha sīlanti sambhārasīlaṃ. Anāgāmī samucchinnaorambhāgiyasaṃyojano samāno sace sabbaso upapattiyo atikkamituṃ na sakkoti, ariyabhūmīsu eva nibbattati yathūpacitajhānakammunāti āha – ‘‘anāgāmi…pe… nibbattatī’’ti. Uparimagganti aggamaggaṃ bhāvetvā. Āsavakkhayanti sabbaso āsavānaṃ khayaṃ pahānaṃ pāpuṇāti. Sesaṃ suviññeyyameva.

Saṅkhārupapattisuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca anupadavaggavaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app