2. Sīhanādavaggo

1. Cūḷasīhanādasuttavaṇṇanā

139. Suttadesanāvatthusaṅkhātassa atthassa uppatti aṭṭhuppatti, sā tassa atthīti aṭṭhuppattikoti vuttovāyamattho. Lābhasakkārapaccayāti lābhasakkāranimittaṃ, bhagavato saṅghassa ca uppannalābhasakkārahetu, attano vā lābhasakkāruppādanahetu. Titthiyaparideviteti titthiyānaṃ ‘‘kiṃ bho samaṇoyeva gotamo samaṇo’’tiādinā vippalapanimittaṃ. ‘‘Mahālābhasakkāro uppajjī’’ti vatvā samantapāsādikatthaṃ tassa uppattikāraṇaṃ dassento ‘‘catuppamāṇiko hī’’tiādimāha. Cattāri pamāṇāni catuppamāṇāni, catuppamāṇāni etassa atthīti catuppamāṇiko. Lokoyeva saṅgamma samāgamma vasanaṭṭhena lokasannivāso, sattakāyoti attho. Pamināti uḷāratādivisesaṃ etenāti pamāṇaṃ (a. ni. ṭī. 2.4.65) rūpaṃ rūpakāyo pamāṇaṃ etassāti rūpappamāṇo. Tato eva rūpe pasannoti rūpappasanno. Sesapadesupi eseva nayo . Ghosoti pavattathutighoso (a. ni. ṭī. 2.4.65). Lūkhanti paccayalūkhatā. Dhammoti sīlādayo guṇadhammā adhippetā.

Tesaṃ puggalānaṃ. Ārohanti uccataṃ. Sā ca kho tasmiṃ tasmiṃ kāle pamāṇayuttā daṭṭhabbā. Pariṇāhanti nātikisanātithūlatāvasena mitapariṇāhaṃ. Saṇṭhānanti tesaṃ tesaṃ aṅgapaccaṅgānaṃ susaṇṭhitataṃ. Pāripūrinti sabbesaṃ sarīrāvayavānaṃ paripuṇṇataṃ avekallataṃ. Tattha pamāṇaṃ gahetvāti tasmiṃ rūpe rūpasampattiyaṃ pamāṇabhāvaṃ upādāya. Pasādaṃ janetīti adhimokkhaṃ uppādeti.

Paravaṇṇanāyāti ‘‘amuko ediso ca ediso cā’’ti yasaguṇavacanena. Parathomanāyāti sammukhāva parassa silāghuppādanena abhitthavanena. Parapasaṃsanāyāti parammukhā parassa guṇasaṃkittanena. Paravaṇṇahārikāyāti paramparavaṇṇahārikāya paramparāya parassa kittisaddūpasaṃhārena. Tatthāti tasmiṃ thutighose.

Cīvaralūkhanti thūlajiṇṇabahutunnakatādiṃ cīvarassa lūkhabhāvaṃ. Pattalūkhanti anekaganthikāhatādiṃ pattassa lūkhabhāvaṃ. Vividhaṃ vā dukkarakārikanti dhutaṅgasevanādivasena pavattaṃ nānāvidhaṃ dukkaracariyaṃ.

Sīlaṃ vā passitvāti sīlapāripūrivasena visuddhaṃ kāyavacīsucaritaṃ ñāṇacakkhunā passitvā. Jhānādiadhigamasiddhaṃ samādhiṃ vā. Vipassanābhiññāsaṅkhātaṃ paññaṃ vā.

Bhagavato sarīraṃ disvāti sambandho. Rūpappamāṇopi sammāsambuddheyeva pasīdati aparimitakālasamupacitapuññānubhāvanipphannāya sabbaso anavajjāya sabbākāraparipuṇṇāvayavāya rūpakāyasampattiyā samantapāsādikattā, yassā rucirabhāvo visuddhe vigatavalāhake deve puṇṇamāsiyaṃ paripuṇṇakalābhāgamaṇḍalaṃ candamaṇḍalaṃ abhibhavitvā atirocati, pabhassarabhāvo saradasamayaṃ saṃvaddhitadiguṇatejakiraṇajālasamujjalaṃ sūriyamaṇḍalaṃ abhibhavati, sommakiraṇarasasamujjalabhāvehi tadubhayehi abhibhuyya vattamānaṃ ekasmiṃ khaṇe dasasahassilokadhātuṃ vijjotanasamatthaṃ mahābrahmuno pabhāsamudayaṃ abhivihacca bhāsate tapate virocati ca.

Satipi aṅgapariccāgādīnaṃ dānapāramibhāve pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca aṅgapariccāgādiggahaṇaṃ, tatthāpi ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇaṃ, pariccāgabhāvasāmaññepi rajjapariccāgato puttadārapariccāgaggahaṇañca kataṃ. Ādinā nayenāti ādi-saddena pubbayogapubbacariyādihetusampattiyā, ‘‘itipi so bhagavā’’tiādinā (dī. ni. 1.157, 255) vuttāya phalasampattiyā, ‘‘so dhammaṃ desetī’’tiādinā (dī. ni. 1.255) vuttāya sattupakārakiriyāya ca saṅgaho daṭṭhabbo. Sammāsambuddheyeva pasīdati yathāvuttaguṇānaṃ anaññasādhāraṇabhāvato acchariyabbhutabhāvato ca. Sesesupi eseva nayo.

‘‘Cīvaralūkhaṃ disvā’’ti vatvā taṃ dassetuṃ ‘‘sace bhagavā’’tiādi vuttaṃ. Sāṇapaṃsukūlacīvarenāti matakaḷevaraṃ paliveṭhetvā chaḍḍitena tumbamatte kimī papphoṭetvā gahitena sāṇapaṃsukūlacīvarena. Bhāriyanti garukaṃ, dukkaranti attho. Vadhuyuvatīmajjhimitthivasena, bālayobbanapurāṇavasena vā tividhanāṭakatā. Hareṇuyūsaṃ maṇḍalakalāyaraso. ‘‘Yāpessati nāmā’’ti nāma-saddaṃ ānetvā sambandho. Nāma-saddayogena hi anāgatakālassa viya payogo, yāpeti icceva attho. Appāṇakanti nirassāsaṃ nirodhitassāsapassāsaṃ.

Samādhiguṇanti sādhāraṇato vuttamatthaṃ vivarati jhānādiggahaṇena. Mānadabbanimmadanena nibbisevanabhāvāpādanampi damanamevāti vuttaṃ ‘‘pāthikaputtadamanādīnī’’ti. Ādi-saddena saccakāḷavakabakadamanādīnaṃ saṅgaho. Bāverunti evaṃnāmakaṃ visayaṃ. Sarasampannoti aṭṭhaṅgasamannāgatena sarena samannāgato. Tena brahmassaratākaravīkabhāṇitādassanena lakkhaṇahāranayena avasesalakkhaṇapāripūriṃ viya tadavinābhāvato buddhānaṃ desanāvilāsañca vibhāveti.

Hatappabhāti buddhānubhāvena vigatatejā. Kāḷapakkhūpameti sattānaṃ byāmohandhakārābhibhavena kāḷapakkharattūpame. Sūriyeti sūriye udayitvā obhāsenteti adhippāyo.

Siṅghāṭaketi tikoṇaracchāyaṃ. Catukketi sandhiyaṃ. Paridevantīti anutthunanavasena vippalapanti. Sokādhikakato hi vacīpalāpo paridevo. Loke uppajjamāneyeva uppannāti attano diṭṭhivādassa purātanabhāvaṃ dīpenti.

Sesapadesupīti ‘‘idha dutiyo samaṇo’’tiādīsu sesavāresupi (a. ni. ṭī. 2.4.241-242) yathā hi ‘‘vivicceva kāmehī’’ti (pārā. 11; dī. ni. 1.226; saṃ. ni. 2.152; a. ni. 4.123) ettha kato niyamo ‘‘vivicca akusalehī’’ti (pārā. 11; dī. ni. 1.226; saṃ. ni. 2.152; a. ni. 4.123) etthāpi katoyeva hoti sāvadhāraṇasseva atthassa icchitabbattā, evamidhāpīti. Tenāha ‘‘dutiyādayopī’’tiādi. Sāmaññaphalādhigamavasena nippariyāyato samaṇabhāvoti tesaṃ vasenettha cattāro samaṇā desitāti tamatthaṃ suttantarena samatthetuṃ ‘‘tenevāhā’’tiādi vuttaṃ. Paṭipattikkamena desanākkamena ca sakadāgāmiādīnaṃ dutiyāditā vuttāti sotāpannassa paṭhamatā avuttasiddhāti na coditā. Phalaṭṭhakasamaṇāva adhippetā samitapāpasamaṇaggahaṇato. Kasmā panettha mahāparinibbāne viya maggaṭṭhā tadatthāya paṭipannā ca na gahitāti? Veneyyajjhāsayato. Tattha hi maggādhigamatthāya vipassanāpi ito bahiddhā natthi, kuto maggaphalānīti dassentena bhagavatā ‘‘ñāyassa dhammassa padesavattī, ito bahiddhā samaṇopi natthī’’ti vuttaṃ. Idha pana niṭṭhānappattameva taṃtaṃsamaṇabhāvaṃ gaṇhantena phalaṭṭhakasamaṇāva gahitā ‘‘maggaṭṭhato phalaṭṭho savisesaṃ dakkhiṇeyyo’’ti. Svāyamattho dvīsu suttesu desanābhedeneva viññāyatīti.

Rittāti vivittā. Tucchāti nissārā paṭipannakasārābhāvato. Pavadanti etehīti pavādā, diṭṭhigatikānaṃ nānādiṭṭhidīpakā samayāti āha ‘‘cattāro sassatavādā’’tiādi. Tattha yaṃ vattabbaṃ, taṃ parato āgamissati. Teti yathāvuttasamaṇā. Etthāti ‘‘parappavādā’’ti vutte bāhirakasamaye.

Yanti yasmiṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Ñāyo vuccati saha vipassanāya ariyamaggo. Tena hi nibbānaṃ ñāyati gammati paṭivijjhatīti. So eva nibbānasampāpakahetutāya dhammoti āha ‘‘ñāyassa dhammassā’’ti.

Tesaṃ parappavādasāsanānaṃ akhettatā khettatā ca ariyamaggassa abhāvabhāvā suparisuddhassa sīlassa suparisuddhāya samathavipassanāya abhāvato sāvato ca. Tadubhayañca durakkhātasvākkhātabhāvahetukaṃ, so ca asammāsambuddhasammāsambuddhapaveditatāyāti parājikāya satthu vipattihetutāya sāsanassa aniyyānabhāvoti dasseti.

Idāni yathāvuttamatthaṃ pariyāyato ca pāḷiyā ca samatthetuṃ ‘‘tenāha bhagavā’’tiādinā pāḷiṃ dassetvā upamāpadesena tattha suttaṃ vibhāvento ‘‘yasmā’’tiādimāha. Tattha yasmā ekaccānaṃ visesato sīhānaṃ purimaṃ pādadvayaṃ hatthakiccampi karoti, tasmā āha ‘‘surattahatthapādo’’ti. Sīhassa kesā nāma kesarāyatanā khandhalomā. Gocariyahatthikulaṃ nāma pakatihatthikulaṃ, yaṃ ‘‘kālāvaka’’ntipi vuccati. Ghoṭako nāma assakhaḷuṅko. Sineruparibhaṇḍe simbalirukkhehi sañchādito paññāsayojano daho simbalidaho, taṃ parivāretvā mahantaṃ simbalivanaṃ, taṃ sandhāyāha ‘‘simbalidahavane’’ti. Aññatitthāvāsabhūmiyaṃ imesu samaṇesu ekacco na uppajjati, īdiso panettha vikappo natthi, sabbena sabbaṃ na uppajjantevāti dassento ‘‘ekasamaṇopī’’ti āha. Ariyamaggaparikkhateti ariyamagguppattiyā abhisaṅkhate, yadā sāsanikānaṃ sammāpaṭipattiyā ariyamaggo dibbati, tadāti attho.

Sammāti suṭṭhu. Suṭṭhu nadanaṃ nāma hetuyuttaṃ suṭṭhu katvā kathananti āha ‘‘hetunā’’ti. So ca hetu aviparīto eva icchitabboti āha ‘‘nayenā’’ti, ñāyenāti attho. Evaṃbhūto ca so yathādhippetatthaṃ karoti sādhetīti dassento āha ‘‘kāraṇenā’’ti. Yadi tiracchānasīhassa nādo sabbatiracchānaekaccamanussāmanussanādato seṭṭhattā seṭṭhanādo, kimaṅgaṃ pana tathāgatasīhanādoti āha ‘‘sīhanādanti seṭṭhanāda’’nti. Yadi tiracchānasīhanādassa seṭṭhanādatā nibbhayatāya appaṭisattutāya icchitā, tathāgatasīhanādasseva ayamattho sātisayoti āha ‘‘abhītanādaṃ appaṭināda’’nti. Idānissa seṭṭhanādabhāvaṃ kāraṇena paṭipādento ‘‘imesañhī’’tiādimāha. Tena ‘‘sammā’’ti vuttamatthaṃ samattheti. Tattha atthitāyāti iminā sīhanādassa uttamatthataṃ dasseti. Bhūtaṭṭho hi uttamaṭṭho. Tāya eva bhūtaṭṭhatāya abhītanādatāti dassento ‘‘ime samaṇā…pe… nāma hotī’’ti āha. Abhūtañhi vadato kutoci bhayaṃ vā āsaṅkā vā siyāti ‘‘idhevā’’ti niyamassa aviparītataṃ dassento ‘‘amhākampi…pe… appaṭinādo nāma hotī’’ti āha. Yañhi aññatthāpi atthi, taṃ idhevāti avadhāretuṃ na yuttanti.

140.Khoti avadhāraṇe. Tena vijjati evāti dasseti. Yanti karaṇatthe paccattanti āha ‘‘yena kāraṇenā’’ti. Titthaṃ nāma dvāsaṭṭhi diṭṭhiyo tabbinimuttassa kassaci diṭṭhivipphanditassa abhāvato. Pāragamanasaṅkhātaṃ taraṇaṃ diṭṭhigatikānaṃ (a. ni. ṭī. 2.3.62) tattha tattheva aparāparaṃ ummujjananimujjanavasena pilavananti āha ‘‘taranti uppalavantī’’ti. Uppādetāti pūraṇādiko. Titthe jātāti titthiyā, yathāvuttaṃ vā diṭṭhigatasaṅkhātaṃ titthaṃ etesaṃ atthīti titthikā, titthikā eva titthiyā. Assasanti ettha, etenāti vā assāso, avassayo.

Pakatatthaniddeso yaṃ-taṃ-saddoti tassa ‘‘bhagavatā’’tiādīhi padehi samānādhikaraṇabhāvena vuttassa yena abhisambuddhabhāvena bhagavā pakato satthubhāvena adhigato supākaṭo ca, taṃ abhisambuddhabhāvaṃ saddhiṃ āgamanapaṭipadāya atthabhāvena dassento ‘‘yo so…pe… abhisambuddho’’ti āha. Satipi ñāṇadassanasaddānaṃ idha paññāvevacanabhāve tena tena visesena nesaṃ savisaye visesappavattidassanatthaṃ (sārattha. ṭī. parivāra 3.1) asādhāraṇavisesavasena vijjāttayavasena vijjābhiññānāvaraṇavasena sabbaññutaññāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca te yojetvā dassento ‘‘tesaṃ tesa’’ntiādimāha. Tattha āsayānusayaṃ jānatā āsayānusayañāṇena, sabbaṃ ñeyyadhammaṃ passatā sabbaññutānāvaraṇañāṇehi. Pubbenivāsādīhīti pubbenivāsaāsavakkhayañāṇehi. Anaññasādhāraṇapuññānubhāvanibbatto anuttarañāṇādhigamaladdhapurāvattako ca bhagavato rūpakāyo atikkammeva devānaṃ devānubhāvaṃ vattatīti āha ‘‘sabbasattānaṃ…pe… passatā’’ti. Paṭivedhapaññāyāti maggapaññāya. Tāya hi sabbaso ñeyyadhammesu sammohassa vidhamitattā pacchā pavattajānanaṃ tassa jānanaṃ viya vuccati.

Arīnanti kilesārīnaṃ, pañcavidhamārānaṃ vā sāsanapaccatthikānaṃ vā aññatitthiyānaṃ, tesaṃ hananaṃ pāṭihāriyehi abhibhavanaṃ appaṭibhānatākaraṇaṃ ajjhupekkhanaṃ vā. Kesivinayasuttañcettha (a. ni. 4.111) nidassanaṃ. Tathā ca ṭhānāṭṭhānādīni vā jānatā, yathākammupage satte passatā, savāsanānamāsavānaṃ khīṇattā arahatā, abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhena sammāsambuddhena. Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā, kāyakammādīnaṃ ñāṇānuparivattanena nisammakāritāya passatā, ravādīnampi (sārattha. ṭī. parivāra 3.1) abhāvasādhikāya pahānasampadāya arahatā, chandādīnaṃ ahānihetubhūtāya akkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhena. Evaṃ dasabalaaṭṭhārasāveṇikabuddhadhammavasenapi yojanā veditabbā. Yeti caturo dhamme. Attanīti amhesu. Na rājarājamahāmattādīsu upatthambhaṃ sampassamānā, na kāyabalaṃ sampassamānāti yojanā.

Uppannapasādoti aveccappasādaṃ vadati. Vakkhati hi ‘‘cattāri sotāpannassa aṅgāni kathitānī’’ti (ma. ni. aṭṭha. 1.140). Kāmaṃ asekkhāpi asekkhāya samasikkhatāya sahadhammikā eva, ciṇṇabrahmacariyatāya pana sahadhammaṃ carantīti na vattabbāti asekkhavāro na gahito. Sabbepeteti ete yathāvuttā bhikkhuādayo sotāpannādayo ca puthujjanā ariyā cāti sabbepi ete taṃtaṃsikkhāhi samānadhammattā sahadhammattā ‘‘sahadhammikā’’ti vuccanti. Idāni nibbattitaariyadhammavaseneva sahadhammike dassento ‘‘apicā’’tiādimāha. Maggadassanamhīti pariññābhisamayādivasena saccapaṭivedhena ‘‘nava maggaṅgāni, aṭṭha bojjhaṅgānī’’tiādinā vivādo natthi. Ekadhammacāritāyāti samānadhammacāritāya. Na hi paṭividdhasaccānaṃ ‘‘mayā dhammo sudiṭṭho, tayā duddiṭṭho’’tiādinā vivādo atthi. Diṭṭhisīlasāmaññena saṅghātā hi te uttamapurisā. Imināti ‘‘sahadhammikā kho panā’’tiādivacanena. Tattha piyamanāpaggahaṇena sīlesu paripūrakāritāpadesena ekadesena gahitaṃ saṅghasuppaṭipattiṃ paripuṇṇaṃ katvā dasseti. Ye hi sampannasīlā suvisuddhadassanā, te viññūnaṃ piyā manāpāti. Ettāvatāti ‘‘atthi kho no āvuso’’tiādinayappavattena ratanattayapasādajotanena akkhātā tesu tesu suttapadesesu.

141.Satthari pasādoti pasādaggahaṇena ‘‘bhagavatā’’tiādinā vā pasādanīyā dhammā gahitā. Tena buddhasubuddhataṃ dasseti, tathā ‘‘dhammepasādo’’ti iminā dhammasudhammataṃ, itarena saṅghasuppaṭipannataṃ. Yena cittena aññattha anupalabbhamānena sāsaneyeva samaṇo ito bahiddhā natthīti ayamattho, sammadeva, patiṭṭhāpitoti veditabbaṃ. Tatrāyaṃ yojanā – yasmā sammāsambuddho amhākaṃ satthā, tasmā atthi kho no, āvuso, satthari pasādo, sammāsambuddhattā cassa svākhāto dhammoti atthi dhamme pasādo, tato eva ca atthi sīlesu paripūrakāritāti sahadhammikā…pe… pabbajitā cāti evamettha satthari pasādena dhamme pasādo, tena saṅghasuppaṭipattīti ayañca nayo lesenapi parappavādesu natthīti idheva samaṇo…pe… samaṇehi aññehīti.

Paṭividdhasaccānaṃ pahīnānurodhānaṃ gehassitapemassa asambhavo evāti ‘‘idānī’’ti vuttaṃ. Yadi evaṃ ‘‘upajjhāyena, bhikkhave, saddhivihārikamhi puttapemaṃ upaṭṭhapetabbaṃ’’tiādivacanaṃ (mahāva. 65) kathanti? Nayidaṃ gehassitapemaṃ sandhāya vuttaṃ, taṃsadisattā pana pemamukhena vutto mettāsneho. Na hi bhagavā bhikkhū saṃkilese niyojeti. Evarūpaṃ pemaṃ sandhāyāti pasādāvahaguṇāvahato pūraṇādīsu bhatti pasādo na hoti, pasādapatirūpakā pana lobhapavattīti daṭṭhabbā. Theroti mahāsaṅgharakkhitatthero. Yena aṭṭhakathā potthakaṃ āropitā. Ekova satthā anaññasādhāraṇaguṇattā, aññathā anacchariyattā satthulakkhaṇameva na paripūreyya. Visuṃ katvāti aññehi vivecetvā attano āveṇikaṃ katvā. ‘‘Amhākaṃ satthā’’ti byāvadantānaṃ aññesaṃ satthā na hotīti atthato āpannameva hoti, tathā ca padesavattiniṃ tassa satthutaṃ paṭijānantā paripuṇṇalakkhaṇasatthutaṃ icchantānampi tato viruddhā satthubhāvapariyesanena parājitā honti. Pariyattidhammeti adhikabrahmaguṇasuttageyyādippabhedasamaye. Tattha ajasīla…pe… kukkurasīlādīsūti idaṃ yebhuyyena aññatitthiyānaṃ tādisaṃ vatasamādānasabbhāvato vuttaṃ, ādi-saddena yamaniyamacātuyāmasaṃvarādīnaṃ saṅgahoti. Adhippayāsoti adhikaṃ payasati payujjati etenāti adhippayāso, savisesaṃ adhikattabbakiriyā (a. ni. ṭī. 2.3.117). Tenāha ‘‘adhikappayogo’’ti.

Tassapasādassa pariyosānabhūtāti tassa satthari dhamme ca pasādassa niṭṭhānabhūtā. Niṭṭhāti mokkho. Samayavādīnañhi tasmiṃ tasmiṃ samaye tadupadesake ca pasādo yāvadeva mokkhādhigamanaṭṭho. Diṭṭhigatikā tathā tathā attano laddhivasena niṭṭhaṃ parikappenti yevāti āha ‘‘niṭṭhaṃ apaññapento nāma natthī’’ti. Brāhmaṇānanti brāhmaṇavādīnaṃ. Tesaṃ ekacce brahmunā salokatā niṭṭhāti vadanti, ekacce tassa samīpatā, ekacce tena saṃyogo niṭṭhāti vadanti. Tattha ye salokatāvādino samīpatāvādino ca, te dvedhāvādino, itare advedhāvādino. Sabbepi te atthato brahmalokupapattiyaṃyeva niṭṭhāsaññino. Tattha hi nesaṃ niccābhiniveso yathā taṃ bakassa brahmuno. Tena vuttaṃ ‘‘brahmaloko niṭṭhā’’ti. Brahmalokoti paṭhamajjhānabhūmi. Mahātāpasānanti vekhanasāditāpasānaṃ. Mahābrahmā viya paṭhamajjhānabhūmiyaṃ ābhassaresu eko sabbaseṭṭho natthīti ‘‘ābhassarā’’ti puthuvacanaṃ. Paribbājakānanti sañcayādiparibbājakānaṃ. Anto ca mano ca etassa natthīti anantamānaso. Ājīvakānañhi sabbadābhāvato ananto, sukhadukkhādisamatikkamanato amānaso. Iminā aṭṭhahi lokadhammehi upakkiliṭṭhacittataṃ dasseti.

Papañce yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Taṇhādiṭṭhiyova adhippetā mamaṅkāraahaṅkāravigamassa adhippetattā. Yathā pañcasu ṭhānesu ekova kileso lobho āgato, evaṃ dvīsu ṭhānesu tayo kilesā āgatā ‘‘doso moho diṭṭhī’’ti. ‘‘Sadosassā’’ti hi vuttaṭṭhāne paṭighaṃ akusalamūlaṃ gahitaṃ, ‘‘paṭiviruddhassā’’ti virodho, ‘‘samohassā’’ti moho akusalamūlaṃ, ‘‘aviddasuno’’ti malyaṃ, asampajaññaṃ vā, ‘‘saupādānassā’’ti ‘‘natthi dinna’’ntiādinā nayena gahaṇaṃ, ‘‘papañcārāmassā’’ti papañcuppattivasena.

Ākāratoti pavattiākārato. Padantarena rāgavisesassa vuccamānattāādito vuttaṃ sarāgavacanaṃ oḷārikaṃ rāgavisayanti āha ‘‘pañcakāmaguṇikarāgavasenā’’ti. Gahaṇavasenāti daḷhaggahaṇavasena. ‘‘Anuruddhapaṭiviruddhassā’’ti ekapadavasena pāḷiyaṃ āgatattā ekajjhaṃ paduddhāro kato. Tattha pana ‘‘anuruddhassā’’ti subhavasenāti evamattho vattabbo. Na hi paṭivirujjhanaṃ subhavasena hoti. Papañcuppattidassanavasenāti kilesakammavipākānaṃ aparāparuppattipaccayatāya saṃsārassa papañcanaṃ papañco, tassa uppattihetubhāvadassanavasena. Taṇhā hi bhavuppattiyā visesapaccayo. Taṇhāpaccayā upādānadassanavasenāti taṇhāpaccayassa upādānassa dassanavasena, yadavatthā taṇhā upādānassa paccayo, tadavatthādassanavasena. Phalena hi hetuvisesakittanametanti. Evaṃ viddhaṃsethāti kāmarāgabhavataṇhādivasena lobhaṃ kasmā evaṃ vippakiretha. Taṇhākaraṇavasenāti taṇhāyanakaraṇavasena subhākāraggahaṇavasena. Subhanti hi ārammaṇe pavatto rāgo ‘‘subha’’nti vutto.

142. Vadanti etenāti vādo, diṭṭhivādo. Diṭṭhivasena hi ‘‘sassato attā ca loko ca, asassato attā ca loko cā’’ti ca diṭṭhigatikā paññapenti. Tenāha ‘‘dvemā, bhikkhave, diṭṭhiyo’’ti (ma. ni. 1.142). Taṇhārahitāya diṭṭhiyā abhāvato taṇhāvaseneva ca attano sassatabhāvābhinivesoti katvā vuttaṃ ‘‘taṇhādiṭṭhivasenā’’ti. Allīnāti nissitā. Upagatāti avissajjanavasena ekibhāvamiva gatā. Ajjhositāti tāya diṭṭhiyā gilitvā pariniṭṭhāpitā viya tadantogadhā. Tenāha ‘‘anupaviṭṭhā’’ti. Yathā gahaṭṭhānaṃ kāmajjhosānaṃ vivādamūlaṃ, evaṃ pabbajitānaṃ diṭṭhajjhosānanti āha ‘‘vibhavadiṭṭhiyā te paṭiviruddhā’’ti. Diṭṭhivirodhena hi diṭṭhigatikavirodho.

Khaṇikasamudayo uppādakkhaṇoti āha ‘‘diṭṭhīnaṃ nibbattī’’ti. Diṭṭhinibbattiggahaṇeneva cettha yathā diṭṭhīnaṃ paṭiccasamuppannatā vibhāvitā, evaṃ diṭṭhivatthunopīti ubhayesampi aniccatā dukkhatā anattatā ca vibhāvitāti daṭṭhabbaṃ. Yāni paṭisambhidānayena (paṭi. ma. 1.122) ‘‘paccayasamudayo aṭṭha ṭhānānī’’ti vuttāni, tāni dassento ‘‘khandhāpī’’tiādimāha. Tattha khandhāpi diṭṭhiṭṭhānaṃ ārammaṇaṭṭhena ‘‘rūpaṃ attato samanupassatī’’tiādivacanato (saṃ. ni. 3.81; 4.345). Avijjāpi diṭṭhiṭṭhānaṃ upanissayādivasena paccayabhāvato. Yathāha – ‘‘assutavā, bhikkhave, puthujjano ariyānaṃ adassāvī ariyadhammassa akovido’’tiādi (ma. ni. 1.2, 461; saṃ. ni. 3.1, 7). Phassopi diṭṭhiṭṭhānaṃ. Yathā cāha ‘‘tadapi phassapaccayā (dī. ni. 1.118-130), phussa phussa paṭisaṃvediyantī’’ti (dī. ni. 1.144) ca . Saññāpi diṭṭhiṭṭhānaṃ. Vuttañhetaṃ ‘‘saññānidānā hi papañcasaṅkhāti (su. ni. 880), pathaviṃ pathavito saññatvā’’ti (ma. ni. 1.2) ca ādi. Vitakkopi diṭṭhiṭṭhānaṃ. Vuttampi cetaṃ ‘‘takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti (su. ni. 892; mahāni. 121) ‘‘takkī hoti vīmaṃsī’’ti (dī. ni. 1.34) ca ādi. Ayonisomanasikāropi diṭṭhiṭṭhānaṃ. Yathāha bhagavā ‘‘tasseva ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati, atthi me attāti assa saccato thetato diṭṭhi uppajjatī’’tiādi (ma. ni. 1.19). Samuṭṭhāti etenāti samuṭṭhānaṃ, tassa bhāvo samuṭṭhānaṭṭho, tena. Khaṇikatthaṅgamo khaṇikanirodho. Paccayatthaṅgamo avijjādīnaṃ accantanirodho. So pana yena hoti, taṃ dassento ‘‘sotāpattimaggo’’ti āha. Cattāro hi ariyamaggā yathārahaṃ tassa tassa saṅkhāragatassa accantanirodhahetu, khaṇikanirodho pana ahetuko.

Ānisaṃsanti udayaṃ. So pana diṭṭhadhammikasamparāyikavasena duvidho. Tattha samparāyiko duggatiparikilesatāyaādīnavapakkhiko evāti itaraṃ dassento ‘‘yaṃ sandhāyā’’tiādimāha. Ādīnavampi diṭṭhadhammikameva dassento ‘‘diṭṭhiggahaṇamūlakaṃ upaddava’’ntiādimāha. Sotiādīnavo. Ādīnanti ādi-saddena naggiyānasanasaṅkaṭivatādīnaṃ saṅgaho. Nissarati etenāti nissaraṇanti vuccamāne dassanamaggo eva diṭṭhīnaṃ nissaraṇaṃ siyā, tassa pana atthaṅgamapariyāyena gahitattā sabbasaṅkhatanissaṭaṃ nibbānaṃ diṭṭhīhipi nissaṭanti katvā vuttaṃ ‘‘diṭṭhīnaṃ nissaraṇaṃ nāma nibbāna’’nti. Iminātiādīsu vattabbaṃ anuyogavatte vuttanayameva.

143.Diṭṭhicchedanaṃ dassentoti sabbupādānapariññādassanena sabbaso diṭṭhīnaṃ samucchedavidhiṃ dassento. Vuttāyevāti –

‘‘Upādānāni cattāri, tāni atthavibhāgato;

Dhammasaṅkhepavitthārā, kamato ca vibhāvaye’’ti. (visuddhi. 2.645) –

Gāthaṃ uddisitvā atthavibhāgādivasena vuttāyeva. Kāmaṃ ito bāhirakānaṃ ‘‘imāni upādānāni ettakāni cattāri, na ito bhiyyo’’ti īdisaṃ ñāṇaṃ natthi, kevalaṃ pana keci ‘‘kāmā pahātabbā’’ti vadanti, keci ‘‘natthi paro lokoti ca, micchā’’ti vadanti, apare ‘‘sīlabbatena suddhīti ca, micchā’’ti vadanti, attadiṭṭhiyā pana micchābhāvaṃ sabbaso na jānanti eva. Yattakaṃ pana jānanti, tassapi accantappahānaṃ na jānanti, tathāpi sabbassa pariññeyyassa pariññeyyaṃ paññapemaicceva tiṭṭhanti. Evaṃbhūtānaṃ pana nesaṃ tattha yādisī paṭipatti, taṃ dassento satthā ‘‘santi, bhikkhave’’tiādimāha. Tattha santīti saṃvijjanti. Tena tesaṃ diṭṭhigatikānaṃ vijjamānatāya avicchedataṃ dasseti. Eketi ekacce. Samaṇabrāhmaṇāti pabbajjupagamanena samaṇā, jātimattena ca brāhmaṇā. Sabbesanti anavasesānaṃ upādānānaṃ samatikkamaṃ pahānaṃ. Sammā na paññapentīti yesaṃ paññapenti, tesampi sammā pariññaṃ na paññapenti. Idāni taṃ atthaṃ vitthārato dassetuṃ ‘‘kecī’’tiādi vuttaṃ. Tattha hotika-kuṭīcaka-bahūdaka-haṃsa-paramahaṃsa-kājaka-tidaṇḍa-monavata-seva-pārupaka-pañcamarattika- somakāraka-mugabbata-carabāka-tāpasa-niganthā-jīvaka-isi-pārāyanika-pañcātapika-kāpila- kāṇāda-saṃsāramocaka-aggibhattika-magavatika-govatika-kukkuravatika-kāmaṇḍaluka- vaggulivatika-ekasāṭaka-odakasuddhika-sarīrasantāpaka-sīlasuddhika-jhānasuddhika-catubbidha- sassatavādādayo channavuti taṇhāpāsena ḍaṃsanato, ariyadhammassa vā vibādhanato pāsaṇḍā. Vatthupaṭisevanaṃ kāmanti byāpārassa vatthuno paṭisevanasaṅkhātaṃ kāmaṃ. Theyyena sevantīti paṭihatthaādisamaññāya lokassa vacanavasena sevanti. Tīṇi kāraṇānīti ‘‘natthi dinna’’ntiādinayappavattāni diṭṭhivisesabhūtāni vaṭṭakāraṇāni.

Atthasallāpikāti atthassa sallāpikā, dvinnaṃ adhippetatthasallāpavibhāvinīti adhippāyo. Dvinnañhi vacanaṃ sallāpo. Tenāha ‘‘pathavī kirā’’tiādi.

Yo titthiyānaṃ attano satthari dhamme sahadhammikesu ca pasādo vutto, tassa anāyatanagatattā appasādakabhāvadassanaṃ pasādapacchedo. Tathāpavatto vādo pasādapacchedavādo vutto. Evarūpeti īdise vuttanayena kilesānaṃ anupasamasaṃvattanike. Dhammeti dhammapatirūpake. Vinayeti vinayapatirūpake. Titthiyā hi kohaññe ṭhatvā lokaṃ vañcentā dhammaṃ kathemāti ‘‘sattime kāyā akaṭā akaṭavidhā’’tiādinā (dī. ni. 1.174) yaṃ kiñci kathetvā tathā ‘‘vinayaṃ paññapemā’’ti gosīlavaggulivatādīni paññapetvā tādisaṃ sāvake sikkhāpetvā ‘‘dhammavinayo’’ti kathenti, taṃ sandhāyetaṃ vuttaṃ ‘‘dhammavinaye’’ti. Tenāha ‘‘ubhayenapi aniyyānikaṃ sāsanaṃ dassetī’’ti. Parittampi nāma puññaṃ kātukāmaṃ maccheramalābhibhūtatāya nivārentassa antarāyaṃ tassa karoto diṭṭheva dhamme viññūhi garahitabbatā samparāye ca duggati pāṭikaṅkhā, kimaṅgaṃ pana sakalavaṭṭadukkhanissaraṇāvahe jinacakke pahāradāyino titthakarassa tadovādakarassa cāti imamatthaṃ dassento ‘‘aniyyānikasāsanamhi hī’’tiādimāha. Yathā so pasādo samparāye na sammaggato attano pavattivasenāti dassento ‘‘kañci kālaṃ gantvāpi pacchā vinassati yevā’’ti āha, aveccappasādo viya accantiko na hotīti attho.

Sampajjamānā yathāvidhipaṭipattiyā tiracchānayoniṃ āvahati. Kammasarikkhakena hi vipākeneva bhavitabbaṃ. Sabbampi kāraṇabhedanti sabbampi yathāvuttaṃ titthakarānaṃ sāvakānaṃ apāyadukkhāvahaṃ micchāpaṭipattisaṅkhātaṃ kāraṇavisesaṃ. So panesa pasādo na niyyāti micchattapakkhikattā surāpītasiṅgāle pasādo viya. Suraṃ parissāvetvā chaḍḍitakasaṭaṃ surājallikaṃ. Brāhmaṇā nāma dhanaluddhāti adhippāyenāha ‘‘imaṃ vañcessāmī’’ti. Kaṃsasatāti kahāpaṇasatā.

144.Tassāti pasādassa. Sabbopi lobho kāmupādānanteva vuccatīti āha ‘‘arahattamaggena kāmupādānassa pahānapariñña’’nti. Evarūpeti īdise sabbaso kilesānaṃ upasamasaṃvattanike. Yathānusiṭṭhaṃ paṭipajjamānānaṃ apāyesu apatanavasena dhāraṇaṭṭhena dhamme. Sabbaso vinayanaṭṭhena vinaye. Tattha bhavadukkhanissaraṇāya saṃvattane.

Namassamāno aṭṭhāsi dve asaṅkhyeyyāni paccekabodhipāramīnaṃ pūraṇena tattha buddhasāsane paricayena ca bhagavati pasannacittatāya ca. ‘‘Ulūkā’’tyādigāthā rukkhadevatāya bhāsitā. Kāluṭṭhitanti sāyanhakāle divāvihārato uṭṭhitaṃ. Duggateso na gacchatīti duggatiṃ eso na gamissati. Morajiko murajavādako. Mahābherivādakavatthuādīnipi sitapātukaraṇaṃ ādiṃ katvā vitthāretabbāni.

Paramattheti lokuttaradhamme. Kiṃ pana vattabbanti dhammepi paramatthe nimittaṃ gahetvā suṇantānaṃ. Sāmaṇeravatthūti pabbajitadivaseyeva sappena daṭṭho hutvā kālaṃ katvā devalokaṃ upapannasāmaṇeravatthu.

Khīrodananti khīrena saddhiṃ sammissaṃ odanaṃ. Timbarusakanti tindukaphalaṃ. Tipusasadisā ekā vallijāti timbarusaṃ, tassa phalaṃ timbarusakanti ca vadanti. Kakkārikanti khuddakaelāḷukaṃ. Mahātipusanti ca vadanti. Vallipakkanti khuddakatipusavalliyā phalaṃ. Hatthapatāpakanti mandāmukhi. Ambakañjikanti ambilakañjikaṃ. Khaḷayāguntipi vadanti. Doṇinimmajjaninti satelaṃ tilapiññākaṃ. Vidhupananti caturassabījaniṃ . Tālavaṇṭanti tālapattehi katamaṇḍalabījaniṃ. Morahatthanti morapiñchehi kataṃ makasabījaniṃ.

Vuttanayānusārenevāti yasmā idhāpi yathāvuttaṃ sabbampi kāraṇabhedaṃ ekato katvā dassento satthā ‘‘taṃ kissa hetū’’ntiādimāha, tasmā tattha aniyyānikasāsane vuttanayassa anussaraṇavasena yojetvā veditabbaṃ.

145.Pariññanti pahānapariññaṃ. Tesaṃ paccayaṃ dassetunti upādānānaṃ pariññā nāma pahānapariññā. Tesaṃ accantanirodho adhippeto, so ca paccayanirodhena hotīti tesaṃ paccayaṃ mūlakāraṇato pabhuti dassetuṃ. Ayanti idāni vuccamāno ettha ‘‘ime cā’’tiādipāṭhe ‘‘kiṃ nidānā’’tiādisamāsapadānaṃ attho. Sabbapadesūti ‘‘taṇhāsamudayā’’tiādīsu sabbesu padesu. Iminā eva ca sabbaggahaṇena ‘‘phassanidānā’’tiādīnampi padānaṃ saṅgaho daṭṭhabbo. Ime aññatitthiyā upādānānampi samudayaṃ na jānanti, kuto nirodhaṃ, tathāgato pana tesaṃ tappaccayapaccayānampi samudayañca atthaṅgamañca yāthāvato jānāti, tasmā – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139) yathāraddhasīhanādaṃ matthakaṃ pāpetvā dassento ‘‘ime ca, bhikkhave, cattāro upādānā’’tiādinā (ma. ni. 1.145) nayena desanaṃ paṭiccasamuppādamukhena otārento vaṭṭaṃ dassetvā ‘‘yato ca kho’’tiādinā vivaṭṭaṃ dassento arahattena desanāya kūṭaṃ gaṇhi, tamatthaṃ dassento ‘‘yasmā pana bhagavā’’tiādimāha. Taṃ suviññeyyameva.

Cūḷasīhanādasuttavaṇṇanāya līnatthappakāsanā samattā.

2. Mahāsīhanādasuttavaṇṇanā

Vesālīnagaravaṇṇanā

146.Aparāparanti punappunaṃ. Visālībhūtatāyāti gāvutantaraṃ gāvutantaraṃ puthubhūtatāya. Tatrāti tassaṃ visālībhūtatāyaṃ. Chaḍḍitamatteti vissaṭṭhamatte. Ūmibhayādīhīti ūmikumbhīlaāvaṭṭasaṃsukābhayehi. Udakappavāhenāgatassapi ca usmā na vigacchati, usmā ca nāma īdisassa saviññāṇakatāya bhaveyyāti ‘‘siyā gabbho’’ti cintesi. Tathā hītiādi tattha kāraṇacintā. Puññavantatāya duggandhaṃ nāhosi, sausumatāya pūtikabhāvo. Dārakānaṃ puññūpanissayato aṅguṭṭhakato cassa khīraṃ nibbatti, khīrabhattañca labhi. Carimakabhave bodhisatte kucchigate bodhisattamātu viya udaracchaviyā acchavippasannatāya nicchavi viyāti katvā āha ‘‘nicchavī ahesu’’nti. Tesanti dvinnaṃ dārakānaṃ. Mātāpitaroti posakamātāpitaro. Abhisiñcitvā rājānaṃ akaṃsu rajjasampattiyā dāyakassa kammassa katattā, asambhinne eva rājakule uppannattā ca. Kumārassa puññānubhāvasañcoditā devatādhiggahitāti keci.

Purassa apareti purassa aparadisāya gāvutamatte ṭhāne jīvakambavanaṃ viya sapākāramandirake. Acirapakkantoti ettha na desantarapakkamanaṃ adhippetaṃ, atha kho sāsanato apakkamananti dassento ‘‘vibbhamitvā’’tiādimāha. Tenevāha ‘‘imasmā dhammavinayā’’ti. Parisatīti parisāyaṃ, janasamūheti attho. Janasamūhagato pana ‘‘parisamajjhe’’ti vutto. Bhāvanāmanasikārena vinā pakatiyāva manussehi nibbattetabbo dhammoti manussadhammo, manussattabhāvāvaho vā dhammo manussadhammo, anuḷāraṃ parittakusalaṃ. Yaṃ asatipi buddhuppāde vattati, yañca sandhāyāha ‘‘hīnena brahmacariyena, khattiye upapajjatī’’ti. ‘‘Amhākaṃ buddho’’ti buddhe mamattakārino buddhamāmakā. Sesapadadvayepi eseva nayo.

Uttarimanussadhammādivaṇṇanā

Alaṃ ariyāya ariyabhāvāyāti alamariyo, rūpāyatanaṃ jānāti cakkhuviññāṇaṃ viya passati cāti ñāṇadassanaṃ, dibbacakkhu. Sammasanupage ca pana dhamme lakkhaṇattayañca tathā jānāti passati cāti ñāṇadassanaṃ, vipassanā. Nibbānaṃ, cattāri vā saccāni asammohapaṭivedhato jānāti passati cāti ñāṇadassanaṃ, maggo. Phalaṃ pana nibbānavaseneva yojetabbaṃ. Paccavekkhaṇā maggādhigatassa atthassa paccakkhato jānanaṭṭhena ñāṇadassanaṃ, sabbaññutā anāvaraṇatāya samantacakkhutāya ca ñāṇadassanaṃ. Lokuttaramaggo adhippeto, tasmiñhi paṭisiddhe sabbesampi buddhaguṇānaṃ asambhavoti adhippāyo. Tenāha ‘‘tañhi so bhagavato paṭisedhetī’’ti.

Sukhumaṃ dhammantaraṃ nāma jhānavipassanādikaṃ ācariyānuggahena gahitaṃ nāma natthi. Takkapariyāhatanti ‘‘iti bhavissati, evaṃ bhavissatī’’ti taṃtaṃdassetabbamatthatakkanena vitakkanamattena parito āhataṃ parivattitaṃ katvā. Tenāha ‘‘takketvā’’tiādi. Lokiyapaññaṃ anujānāti upanisinnaparisāya anukūladhammakathanatoti adhippāyo. Tenāha ‘‘samaṇo gotamo’’tiādi. Paṭibhātīti paṭibhānaṃ, ‘‘iti vakkhāmī’’ti evaṃpavattaṃ kathanacittaṃ, tato paṭibhānato jānanaṃ paṭibhānaṃ, āgamābhāvato sayameva upaṭṭhitattā sayaṃpaṭibhānaṃ. Tenāha ‘‘imināssa dhammesu paccakkhabhāvaṃ paṭibāhatī’’ti. Suphusitanti nibbivaraṃ. Aphusitatte hi sukhena vacīghoso na niccharati. Dantāvaraṇanti oṭṭhadvayaṃ. Jivhāpi thaddhatāya sukhena vacīghoso na niccharatīti āha ‘‘mudukā jivhā’’ti. Karavīkarutamañjutāya madhuro saro. Elaṃ vuccati doso, elaṃ gaḷatīti elagaḷā, na elagaḷā anelagaḷā, niddosā, na rujjhatīti attho. Sabbametaṃ rañjanasseva kāraṇaṃ dassento vadati.

Pañca dhammāti gambhīrañāṇacariyabhūtānaṃ khandhādīnaṃ uggahaṇa-savana-dhāraṇa-paricaya-yonisomanasikāre sandhāyāha. Takkarassa sammā dukkhakkhayāyāti ettha sammā-saddo ubhayatthāpi yojetabbo ‘‘sammā takkarassa sammā dukkhakkhayāyā’’ti. Yo hi sammā dhammaṃ paṭipajjati, tasseva sammā dukkhakkhayo hoti. Yo pana vuttanayena takkaro, tassa niyyānaṃ atthato dhammasseva niyyānanti āha ‘‘so dhammo…pe… niyyāti gacchatī’’ti.

147.Kodhanoti kujjhanasīlo. Yasmā pana sunakkhatto kodhavasena kurūro pharusavacano ca, tasmā āha ‘‘kodhanoti caṇḍo pharuso cā’’ti. Tasmiṃ attabhāve maggaphalānaṃ upanissayo natthīti tasmiṃ attabhāve uppajjanārahānaṃ maggaphalānaṃ upanissayo natthi. Taṃ buddhā ‘‘moghapuriso’’ti vadanti yathā taṃ sudinnalāḷudāyiādike. Upanissaye satipi tasmiṃ khaṇe magge vā phale vā asati ‘‘moghapuriso’’ti vadanti yathā taṃ dhaniyūpasenattherādike. Samucchinnopanissaye pana vattabbameva natthi. Yathā ‘‘makkhali moghapuriso manussakhippaṃ maññe’’ti (a. ni. 1.311) tathā sunakkhattopīti āha ‘‘imassa panā’’tiādi. Assāti etena. Kattari hidaṃ sāmivacanaṃ. Kodhenāti kodhahetunā.

Bhagavatoti sampadānavacanaṃ kuddhapadāpekkhāya. Pubbeti bhikkhukāle. Saddaṃ sotukāmoti so kira dibbacakkhunā tāvatiṃsabhavane devatānaṃ rūpaṃ passanto oṭṭhacalanaṃ passati, na pana saddaṃ suṇāti, tasmā tāsaṃ saddaṃ sotukāmo ahosi. Tena vuttaṃ ‘‘saddaṃ sotukāmo…pe… pucchī’’ti. So ca atīte ekaṃ sīlavantaṃ bhikkhuṃ kaṇṇasakkhaliyaṃ paharitvā badhiramakāsi, tasmā parikammaṃ karontopi abhabbova dibbasotādhigamāya. Taṃ sandhāya vuttaṃ ‘‘upanissayo natthīti ñatvā parikammaṃ na kathesī’’ti. Cintesīti attano micchāparivitakkitena ayoniso ummujjanto cintesi.

Niyyānikattāvabodhanato abhedopacārena ‘‘desanādhammo niyyāniko’’ti vutto. Niyyāno vā ariyamaggo bodhetabbo etassa atthīti niyyāniko desanādhammo. Attani atthitaṃ dasseti kiccasiddhidassanena tattha tattha pākaṭīkatattā, na paṭiññāmattena. Tathā hi yathāparādhaṃ taṃtaṃsikkhāpadapaññattiyā yathādhammaṃ veneyyajjhāsayānurūpañca aviparītadhammadesanāya devamanussehi yathābhisaṅkhatapañhānaṃ tadajjhāsayānukūlaṃ ṭhānaso vissajjanena ca bhagavato sabbattha appaṭihatañāṇacārabhāvena sabbaññutaññāṇaṃ viññūnaṃ pākaṭaṃ, tathā tattha tattha yamakapāṭihāriyakaraṇādīsu iddhividhañāṇādīnīti. Tenāha ‘‘mayhañcā’’tiādi. Anveti yathāgahitasaṅketassa anugamanavasena eti jānātīti anvayo. Tenāha ‘‘anubujjhatīti attho’’ti. Saṅketānugamanañcettha ‘‘yathāparādhaṃ taṃtaṃsikkhāpadapaññattiyā’’tiādinā vuttanayameva. Evaṃ yojanā veditabbāti yathā sabbaññutaññāṇena yojanā katā, evaṃ ‘‘evarūpampi nāma mayhaṃ iddhividhañāṇasaṅkhātaṃ uttarimanussadhamma’’ntiādinā tattha tattha yojanā veditabbā.

Uttarimanussadhammādivaṇṇanā niṭṭhitā.

Dasabalañāṇavaṇṇanā

148. Yadipi ādito abhiññāttayavasena desanāya āgatattā cetopariyañāṇānantaraṃ upari tisso abhiññā vattabbā siyunti vattabbaṃ siyā, atthato pana vijjāttayaṃ yathāvuttaabhiññāttayamevāti katvā ‘‘tisso vijjā vattabbā siyu’’nti vuttaṃ. Kasmā panettha ‘‘tāsu vuttāsu upari dasabalañāṇaṃ na paripūratī’’ti vuttaṃ, nanu imāni ñāṇāni sesābhiññā viya attano visayassa abhijānanaṭṭhaṃ upādāya abhiññāsu vattabbāni, akampiyaṭṭhaṃ pana upatthambhanaṭṭhañca upādāya balañāṇesu yathā sammāsatiādayo indriyabalabojjhaṅgamaggaṅgesūti? Nayidamevaṃ. Tattha hi dhammānaṃ dhammakiccavisesavibhāvanaparāya desanāya vuttaṃ, idha pana satthu guṇavisesavibhāvanaparāya desanāya tathā vattuṃ na sakkā atthato anaññattā, ekaccānaṃ puthujjanānaṃ evaṃ cittaṃ uppajjeyya ‘‘kimidaṃ bhagavā heṭṭhā vuttaguṇe punapi gaṇhanto guṇādhikadassanaṃ karotī’’ti. Tasmā suvuttametaṃ ‘‘upari dasabalañāṇaṃ na paripūratī’’ti.

Aññehi asādhāraṇānīti kasmā vuttaṃ (a. ni. ṭī. 3.10.21), nanu cetāni sāvakānampi ekaccānaṃ uppajjantīti? Kāmaṃ uppajjanti, yādisāni pana buddhānaṃ ṭhānāṭṭhānañāṇādīni, na tādisāni tadaññesaṃ kadācipi uppajjantīti aññehi asādhāraṇānīti. Tenāha ‘‘tathāgatasseva balānī’’ti. Imameva hi yathāvuttalesaṃ apekkhitvā tadabhāvato āsayānusayañāṇādīsu eva asādhāraṇaguṇasamaññā niruḷhā. Kāmaṃ ñāṇabalānaṃ ñāṇasambhāro visesapaccayo, puññasambhāropi pana nesaṃ paccayo eva , ñāṇasambhārassapi vā puññasambhārabhāvato ‘‘puññussayasampattiyā āgatānī’’ti vuttaṃ.

Pakatihatthikulanti (saṃ. ni. 2.22) giricaranadīcaravanacarādippabhedā gocariyakālāvakanāmā sabbāpi balena pākatikā hatthijāti. Dasannaṃ purisānanti thāmamajjhimānaṃ dasannaṃ purisānaṃ. Ekassa tathāgatassa kāyabalanti ānetvā sambandho. Ekassāti ca tathā heṭṭhākathāyaṃ āgatattā desanāsotena vuttaṃ. Nārāyanasaṅghātabalanti ettha nārā vuccanti rasmiyo, tā bahū nānāvidhā ito uppajjantīti nārāyanaṃ, vajiraṃ, tasmā nārāyanasaṅghātabalanti vajirasaṅghātabalanti attho. Ñāṇabalaṃ pana pāḷiyaṃ āgatameva, na kāyabalaṃ viya aṭṭhakathāruḷhamevāti adhippāyo. ‘‘Saṃyuttake āgatāni tesattati ñāṇāni sattasattati ñāṇānī’’ti vuttaṃ (vibha. mūlaṭī. 760), tattha pana nidānavagge sattasattati āgatāni catucattārīsañca, tesattati pana paṭisambhidāmagge (paṭi. ma. 1.73 mātikā) sutamayādīni āgatāni dissanti, na saṃyuttake. Aññānipīti etena ñāṇavatthuvibhaṅge ekakādivasena vuttāni, aññattha ca ‘‘pubbante ñāṇa’’ntiādinā (dha. sa. 1076) brahmajālādīsu (dī. ni. 1.36) ca ‘‘tayidaṃ tathāgato pajānāti, imāni diṭṭhiṭṭhānāni evaṃ gahitānī’’tiādinā vuttāni anekāni ñāṇappabhedāni saṅgaṇhāti. Yāthāvapaṭivedhato sayañca akampiyaṃ puggalañca taṃsamaṅgiṃ neyyesu adhibalaṃ karotīti āha ‘‘akampiyaṭṭhena upatthambhanaṭṭhena cā’’ti.

Usabhassa idanti āsabhaṃ, (a. ni. ṭī. 2.4.8) seṭṭhaṃ ṭhānaṃ. Sabbaññutapaṭijānanavasena abhimukhaṃ gacchanti, aṭṭha vā parisā upasaṅkamantīti āsabhā, pubbabuddhā. Idaṃ panāti buddhānaṃ ṭhānaṃ sabbaññutameva vadati. Tiṭṭhamānovāti avadantopi (saṃ. ni. ṭī. 2.2.22) tiṭṭhamānova paṭijānāti nāmāti attho. Upagacchatīti anujānāti.

Aṭṭhasu parisāsūti ‘‘abhijānāmi kho panāhaṃ, sāriputta, anekasataṃ khattiyaparisaṃ…pe… tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ, sāriputta, na samanupassāmī’’ti (ma. ni. 1.151) vuttāsu aṭṭhasu parisāsu. Abhītanādaṃnadatīti parato dassitañāṇayogena dasabalohanti abhītanādaṃ nadati. Sīhanādasuttena khandhavagge (saṃ. ni. 3.78) āgatena.

‘‘Devamanussānaṃ catucakkaṃ vattatī’’ti (a. ni. 4.31) suttasesena sappurisūpassayādīnaṃ phalasampattipavatti, purimasappurisūpassayādiṃ upanissāya pacchimasappurisūpassayādīnaṃ sampattipavatti vā vuttāti ādi-saddena tattha ca cakka-saddassa gahaṇaṃ veditabbaṃ. Vicakkasaṇṭhānā asani eva asanivicakkaṃ. Uracakkādīsūti ādi-saddena āṇāsamūhādīsupi cakka-saddassa pavatti veditabbā. ‘‘Saṅghabhedaṃ karissāma cakkabheda’’ntiādīsu (pārā. 409; cūḷava. 343) hi āṇā ‘‘cakka’’nti vuttā, ‘‘devacakkaṃ asuracakka’’ntiādīsu (a. ni. ṭī. 2.4.8) samūhoti. Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ paṭivedhoti ‘‘phalakkhaṇe uppannaṃ nāmā’’ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphatti parassa bujjhanamattena hotīti ‘‘aññātakoṇḍaññassa sotāpatti…pe… phalakkhaṇe pavattaṃ nāmā’’ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇappavatti tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ pavattitacakkassa cakkavattino cakkaratanassa ṭhānaṃ viya.

‘‘Tiṭṭhatī’’ti vuttaṃ, kiṃ bhūmiyaṃ puriso viya? Noti āha ‘‘tadāyattavuttitāyā’’ti. Ṭhānanti cettha attalābho dharamānatā ca, na gatinivattīti āha ‘‘uppajjati ceva pavattati cā’’ti . Yattha panetaṃ dasabalañāṇaṃ vitthāritaṃ, taṃ dassento ‘‘abhidhamme panā’’tiādimāha. Sesesupi eseva nayo.

Samādiyantīti samādānāni, tāni pana samādiyitvā katāni hontīti āha ‘‘samādiyitvā katāna’’nti. Kammameva vā kammasamādānanti etena samādānasaddassa apubbatthābhāvaṃ dasseti muttagatasadde gatasaddassa viya. Gatīti nirayādigatiyo. Upadhīti attabhāvo. Kāloti kammassa vipaccanārahakālo. Payogoti vipākuppattiyā paccayabhūtā kiriyā.

Agatigāmininti nibbānagāminiṃ. Vakkhati hi ‘‘nibbānañcāhaṃ, sāriputta, pajānāmi nibbānagāmiñca maggaṃ nibbānagāminiñca paṭipada’’nti (ma. ni. 1.153). Bahūsupi manussesu ekameva pāṇaṃ ghātentesu kāmaṃ sabbesaṃ cetanā tassevekassa jīvitindriyārammaṇā, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu (vibha. aṭṭha. 811) hi eko ādarena chandajāto karoti, eko ‘‘ehi tvampi karohī’’ti parehi nippīḷito karoti, eko samānacchando viya hutvā appaṭibāhamāno vicarati. Tesu eko teneva kammena niraye nibbattati, eko tiracchānayoniyaṃ, eko pettivisaye. Taṃ tathāgato āyūhanakkhaṇe eva – ‘‘iminā nīhārena āyūhitattā esa niraye nibbattissati, esa tiracchānayoniyaṃ, esa pettivisaye’’ti jānāti. Niraye nibbattamānampi – ‘‘esa mahāniraye nibbattissati, esa ussadaniraye’’ti jānāti. Tiracchānayoniyaṃ nibbattamānampi – ‘‘esa apādako bhavissati, esa dvipādako, esa catuppado, esa bahuppado’’ti jānāti. Pettivisaye nibbattamānampi – ‘‘esa nijjhāmataṇhiko bhavissati, esa khuppipāsiko, esa paradattūpajīvī’’ti jānāti. Tesu ca kammesu – ‘‘idaṃ kammaṃ paṭisandhimākaḍḍhissati, idaṃ aññena dinnāya paṭisandhiyā upadhivepakkaṃ bhavissatī’’ti jānāti.

Tathā sakalagāmavāsikesu ekato piṇḍapātaṃ dadamānesu kāmaṃ sabbesampi cetanā piṇḍapātārammaṇāva, taṃ pana kammaṃ tesaṃ nānākāraṃ. Tesu hi eko ādarena karotīti sesaṃ purimasadisaṃ, tasmā tesu keci devaloke nibbattanti, keci manussaloke, taṃ tathāgato āyūhanakkhaṇeyeva jānāti – ‘‘iminā nīhārena āyūhitattā esa manussaloke nibbattissati, esa devaloke, tatthāpi esa khattiyakule, esa brāhmaṇakule, esa vessakule, esa suddakule, esa paranimmitavasavattīsu, esa nimmānaratīsu, esa tusitesu, esa yāmesu, esa tāvatiṃsesu, esa cātumahārājikesu, esa bhummadevesū’’tiādinā tattha tattha hīnapaṇītasuvaṇṇadubbaṇṇaappaparivāramahāparivāratādibhedaṃ taṃ taṃ visesaṃ āyūhanakkhaṇeyeva jānāti.

Tathā vipassanaṃ paṭṭhapentesuyeva – ‘‘iminā nīhārena esa kiñci sallakkhetuṃ na sakkhissati, esa mahābhūtamattameva vavatthapessati, esa rūpapariggaheyeva ṭhassati, esa arūpapariggaheyeva, esa nāmarūpapariggaheyeva , esa paccayapariggahe eva, esa lakkhaṇārammaṇikavipassanāya eva, esa paṭhamaphaleyeva, esa dutiyaphale eva, esa tatiyaphale eva, esa arahattaṃ pāpuṇissatī’’ti jānāti. Kasiṇaparikammaṃ karontesupi – ‘‘imassa parikammamattameva bhavissati, esa nimittaṃ uppādessati, esa appanaṃ eva pāpuṇissati, esa jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ gaṇhissatī’’ti jānāti. Tenāha ‘‘imassa cetanā’’tiādi.

Kāmanato, kāmetabbato, kāmapaṭisaṃyuttato ca kāmo dhātu kāmadhātu. Ādi-saddena byāpādadhātu-rūpadhātu-ādīnaṃ saṅgaho. Vilakkhaṇatāyāti visadisasabhāvatāya. Khandhāyatanadhātulokanti anekadhātuṃ nānādhātuṃ khandhalokaṃ āyatanalokaṃ dhātulokaṃ yathābhūtaṃ pajānātīti yojanā. ‘‘Ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāma. Tesupi ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho (vibha. 33). Ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho (vibha. 34-61). Ekavidhena saññākkhandho, bahuvidhena saññākkhandho (vibha. 62-91). Ekavidhena saṅkhārakkhandho, bahuvidhena saṅkhārakkhandho (vibha. 92-120). Ekavidhena viññāṇakkhandho, bahuvidhena viññāṇakkhandho’’ti (vibha. 121-149) evaṃ tāva khandhalokassa, ‘‘idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve cātubhūmakā’’tiādinā (vibha. 156-171) āyatanalokassa, ‘‘ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma, tattha soḷasa dhātuyo kāmāvacarā, dve cātubhūmakā’’tiādinā (vibha. 172-188) dhātulokassa anekasabhāvaṃ nānāsabhāvañca pajānāti. Na kevalaṃ upādinnakasaṅkhāralokasseva, atha kho anupādinnakasaṅkhāralokassapi – ‘‘imāya nāma dhātuyā ussannattā imassa rukkhassa khandho seto, imassa kāḷo, imassa maṭṭho, imassa sakaṇṭako, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ, imassa pupphaṃ nīlaṃ pītaṃ lohitaṃ odātaṃ sugandhaṃ duggandhaṃ, imassa phalaṃ khuddakaṃ mahantaṃ dīghaṃ rassaṃ vaṭṭaṃ susaṇṭhānaṃ dussaṇṭhānaṃ mudukaṃ pharusaṃ sugandhaṃ duggandhaṃ madhuraṃ tittakaṃ kaṭukaṃ ambilaṃ kasāvaṃ, imassa kaṇṭako tikhiṇo kuṇṭho ujuko kuṭilo tambo kāḷo odāto hotī’’tiādinā pajānāti. Sabbaññubuddhādīnaṃ eva hi etaṃ balaṃ, na aññesaṃ.

Nānādhimuttikatanti nānāajjhāsayataṃ. Adhimutti nāma ajjhāsayadhātu ajjhāsayasabhāvo. So pana hīnapaṇītatāsāmaññena pāḷiyaṃ dvidhāva vuttopi hīnapaṇītādibhedena anekavidhoti āha ‘‘hīnādīhi adhimuttīhi nānādhimuttikabhāva’’nti. Tattha tattha ye ye sattā yaṃyaṃadhimuttikā, te te taṃtadadhimuttike eva sevanti bhajanti payirupāsanti dhātusabhāgato. Yathā gūthādīnaṃ dhātusabhāvo eso, yaṃ gūthādīhi eva saṃsandanti samenti, evaṃ (puggalānaṃ ajjhāsayassevesa sabhāvo, yaṃ) (vibha. mūlaṭī. 813) hīnajjhāsayā dussīlādīhi eva saṃsandanti samenti, sampannasīlādayo ca sampannasīlādīheva. Taṃ nesaṃ nānādhimuttikataṃ bhagavā yathābhūtaṃ pajānātīti.

Vuddhiñca hāniñcāti paccayavisesena sāmatthiyato adhikataṃ anadhikatañca. Indriyaparopariyattañāṇaniddese (vibha. 814; paṭi. ma. 1.113) ‘‘āsayaṃ jānāti anusayaṃ jānātī’’ti āsayādijānanaṃ kasmā niddiṭṭhanti? Āsayajānanādinā yehi indriyehi paroparehi sattā kalyāṇapāpāsayādikā honti, tesaṃ jānanassa vibhāvanato. Evañca katvā indriyaparopariyattaāsayānusayañāṇānaṃ visuṃ asādhāraṇatā, indriyaparopariyattanānādhimuttikatāñāṇānaṃ visuṃ balatā ca siddhā hoti. Tattha āsayanti yattha sattā nivasanti, taṃ tesaṃ nivāsaṭṭhānaṃ diṭṭhigataṃ vā yathābhūtañāṇaṃ vā āsayo.Anusayo appahīnabhāvena thāmagato kileso. Taṃ pana bhagavā sattānaṃ āsayaṃ jānanto tesaṃ tesaṃ diṭṭhigatānaṃ, vipassanāmaggañāṇānañca appavattikkhaṇepi jānāti. Vuttaṃ hetaṃ –

‘‘Kāmaṃ sevantaṃyeva bhagavā jānāti ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ti. Kāmaṃ sevantaññeva jānāti ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’ti. Nekkhammaṃ sevantaññeva jānāti. Byāpādaṃ, abyāpādaṃ, thinamiddhaṃ, ālokasaññaṃ sevantaṃyeva jānāti ‘ayaṃ puggalo thinamiddhagaruko thinamiddhāsayo thinamiddhādhimutto’ti’’ (paṭi. ma. 1.113).

Paṭhamādīnaṃ catunnaṃ jhānānanti rūpāvacarānaṃ paṭhamādīnaṃ paccanīkajhāpanaṭṭhena ārammaṇūpanijjhānaṭṭhena ca jhānānaṃ. Catukkanayena hetaṃ vuttaṃ. Aṭṭhannaṃ vimokkhānanti ettha paṭipāṭiyā satta appitappitakkhaṇe paccanīkadhammehi vimuccanato ārammaṇe ca adhimuccanato vimokkhā nāma, aṭṭhamo pana sabbaso saññāvedayitehi vimuttattā apagamavimokkho nāma. Catukkanayapañcakanayesu paṭhamajhānasamādhi savitakkasavicāro nāma, pañcakanaye dutiyajjhānasamādhi avitakkavicāramatto, nayadvayepi upari tīsu jhānesu samādhi avitakkaavicāro, samāpattīsu paṭipāṭiyā aṭṭhannaṃ samādhītipi nāmaṃ, samāpattītipi cittekaggatāsabbhāvato, nirodhasamāpattiyā tadabhāvato na samādhīti nāmaṃ. Hānabhāgiyadhammanti appaguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ kāmādianupakkhandanaṃ. Visesabhāgiyadhammanti paguṇehi paṭhamajjhānādīhi vuṭṭhitassa saññāmanasikārānaṃ dutiyajjhānādipakkhandanaṃ. Iti saññāmanasikārānaṃ kāmādidutiyajjhānādipakkhandanāni hānabhāgiyavisesabhāgiyadhammāti dassitāni, tehi pana jhānānaṃ taṃsabhāvatā dhamma-saddena vuttā. Tasmāti vuttamevatthaṃ hetubhāvena paccāmasati. Vodānanti paguṇatāsaṅkhātaṃ vodānaṃ. Tañhi paṭhamajjhānādīhi vuṭṭhahitvā dutiyajjhānādiadhigamassa paccayattā ‘‘vuṭṭhāna’’nti vuttaṃ. Ye (a. ni. ṭī. 3.10.21) pana ‘‘nirodhato phalasamāpattiyā vuṭṭhānanti pāḷi natthī’’ti vadanti, te ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti imāya pāḷiyā (paṭṭhā. 1.1.417) paṭisedhetabbā. Yo samāpattilābhī samāno eva ‘‘na labhāmaha’’nti, kammaṭṭhānaṃ samānaṃ eva ‘‘na kammaṭṭhāna’’nti saññī hoti, so sampattiṃyeva samānaṃ ‘‘vipattī’’ti paccetīti veditabbo.

149.Appananti nigamanaṃ. Na tathā daṭṭhabbanti yathā paravādinā vuttaṃ, tathā na daṭṭhabbaṃ. Sakasakakiccameva jānātīti ṭhānāṭṭhānajānanādiṃ sakaṃ sakaṃyeva kiccaṃ kātuṃ jānāti, yathāsakameva visayaṃ paṭivijjhatīti attho. Tampīti tehi dasabalañāṇehi jānitabbampi. Kammantaravipākantaramevāti kammantarassavipākantarameva jānāti, cetanācetanāsampayuttadhamme nirayādinibbānagāminipaṭipadābhūte kammanti gahetvā āha ‘‘kammaparicchedamevā’’ti. Dhātunānattañca dhātunānattakāraṇañca dhātunānattakāraṇanti ekadesasarūpekaseso daṭṭhabbo. Tañhi ñāṇaṃ tadubhayampi jānāti, ‘‘imāya nāma dhātuyā ussannattā’’tiādinā (vibha. aṭṭha. 812) tathā ceva saṃvaṇṇitaṃ. Saccaparicchedamevāti pariññābhisamayādivasena saccānaṃ paricchindanameva. Appetuṃ na sakkoti aṭṭhamanavamabalāni viya taṃsadisaṃ iddhividhañāṇaṃ viya vikubbituṃ. Etenassa balasadisatañca nivāreti. Jhānādiñāṇaṃ viya vā appetuṃ vikubbituñca. Yadipi hi ‘‘jhānādipaccavekkhaṇāñāṇaṃ sattamabala’’nti tassa savitakkasavicāratā vuttā, tathāpi ‘‘jhānādīhi vinā paccavekkhaṇā natthī’’ti jhānādisahagataṃ ñāṇaṃ tadantogadhaṃ katvā evaṃ vuttanti veditabbaṃ. Atha vā sabbaññutaññāṇaṃ jhānādikiccaṃ viya na sabbaṃ balakiccaṃ kātuṃ sakkotīti dassetuṃ ‘‘jhānaṃ hutvā appetuṃ na sakkoti iddhi hutvā vikubbituṃ na sakkotī’’ti vuttaṃ, na pana kassaci balassa jhānaiddhibhāvatoti daṭṭhabbaṃ. Evaṃ kiccavisesavasenapi dasabalañāṇasabbaññutaññāṇānaṃ visesaṃ dassetvā idāni vitakkattikabhūmantaravasenapi taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Paṭipāṭiyātiādito paṭṭhāya paṭipāṭiyā.

Anupadavaṇṇanaṃ katvā veditabbānīti sambandho. Kilesāvaraṇaṃ niyatamicchādiṭṭhi, kilesāvaraṇassa abhāvo āsavakkhayādhigamassa ṭhānaṃ, tabbhāvo aṭṭhānaṃ, anadhigamassa pana tadubhayaṃ yathākkamaṃ aṭṭhānañca ṭhānañcāti tattha kāraṇaṃ dassento ‘‘lokiya…pe… dassanato cā’’ti āha. Tattha lokiyasammādiṭṭhiyā ṭhiti āsavakkhayādhigamassa ṭhānaṃ kilesāvaraṇābhāvassa kāraṇattā. Sā hi tasmiṃ sati na hoti, asati ca hoti. Etena tassā aṭṭhitiyā tassa aṭṭhānatā vuttā eva. Nesaṃ veneyyasattānaṃ. Dhātuvemattadassanatoti kāmadhātuādīnaṃ pavattibhedadassanato. Yadaggena dhātuvemattaṃ jānāti, tadaggena cariyāvisesampi jānāti. Dhātuvemattadassanatoti vā dhammadhātuvemattadassanato. Sabbāpi hi cariyā dhammadhātupariyāpannā evāti. Payogaṃ anādiyitvāpi santatimahāmattādīnaṃ (dha. pa. 142) viya. Dibbacakkhuñāṇānubhāvato pattabbenāti ettha dibbacakkhunā parassa hadayavatthusannissayalohitavaṇṇadassanamukhena tadā pavattamānacittajānanatthaṃ parikammakaraṇaṃ nāma sāvakānaṃ, tañca kho ādikammikānaṃ, yato dibbacakkhuānubhāvato cetopariyañāṇassa pattabbatā siyā, buddhānaṃ pana yadipi āsavakkhayañāṇādhigamato pageva dibbacakkhuñāṇādhigamo, tathāpi tathā parikammakaraṇaṃ natthi vijjāttayasiddhiyā sijjhanato. Sesābhiññāttaye cetopariyañāṇaṃ dibbacakkhuñāṇādhigamena pattanti ca vattabbataṃ labhatīti tathā vuttanti daṭṭhabbaṃ.

Puna evarūpiṃ vācaṃ na vakkhāmīti cittaṃ uppādento taṃ vācaṃ pajahati nāma. Vācāya pana so attho pākaṭo hotīti ‘‘vadanto’’ti vuttaṃ. Diṭṭhiṃ na gaṇhissāmīti diṭṭhiggāhapaṭikkhepo. Diṭṭhiyā anuppādanaṃ pajahanamevāti āha ‘‘pajahanto’’ti. So ariyūpavādī niraye ṭhapitoyeva, nāssa nirayūpapattiyā koci vibandho ekaṃsiko ayamatthoti adhippāyo.

Assāti ekaṃsikabhāvassa. Sikkhāhi sīlasamādhipaññāhi, tadatthāya vipassanāya ca vinā aññārādhanassa asambhavato ‘‘lokiyalokuttarā sīlasamādhipaññā veditabbā’’ti vatvā puna āsannatare sīlādike dassento ‘‘lokuttaravaseneva vinivattetumpi vaṭṭatī’’ti āha, tasmā aggamaggapariyāpannā sīlādayo veditabbā. Aggamaggaṭṭhassa hi diṭṭheva dhamme ekaṃsikā aññārādhanā, itaresaṃ anekaṃsikāti. Sampajjanaṃ sampadā, nipphattīti attho, tasmā evaṃsampadanti evaṃavirajjhanakanipphattikanti vuttaṃ hoti. Tenāha ‘‘imampi kāraṇa’’ntiādi. Tattha kāraṇanti yutti. Tatrāyaṃ yuttiniddhāraṇā ‘‘nirayūpago ariyūpavādī tadādāyassa avijjamānato seyyathāpi micchādiṭṭhī’’ti. Ettha ca ‘‘taṃ vācaṃ appahāyā’’tiādivacanena tadādāyassa appahānena ca ariyūpavādo antarāyiko anatthāvaho ca, pahānena pana accayaṃ desetvā khamāpanena anantarāyiko atthāvaho ca yathā taṃ vuṭṭhitā desitā ca āpattīti dasseti.

Dasabalañāṇavaṇṇanā niṭṭhitā.

Catuvesārajjañāṇavaṇṇanā

150. Byāmohabhayavasena (a. ni. ṭī. 2.4.8) saraṇapariyesanaṃ sārajjanaṃ sārado, byāmohabhayaṃ, vigato sārado etassāti visārado, tassa bhāvo vesārajjaṃ. Taṃ pana ñāṇasampadaṃ pahānasampadaṃ desanāvisesasampadaṃ khemaṃ nissāya pavattaṃ catubbidhaṃ paccavekkhaṇañāṇaṃ. Tenāha ‘‘catūsu ṭhānesū’’tiādi. Dassitadhammesūti vuttadhammesu. Vacanamattameva hi tesaṃ, na pana dassanaṃ tādisasseva dhammassa abhāvato. Bhagavatā eva vā ‘‘ime dhammā anabhisambuddhā’’ti parassa vacanavasena dassitadhammesu. ‘‘Dhammapaṭisambhidā’’tiādīsu (vibha. 718) viya dhamma-saddo hetupariyāyoti āha ‘‘sahadhammenāti sahetunā’’ti. Hetūti ca upapattisādhanahetu veditabbo, na kārako sampāpako ca. Appamāṇanti anidassanaṃ. Nidassanañhi anvayato byatirekato pamāṇaṅgatāya ‘‘pamāṇa’’nti vuccati. Nimittanti codanāya kāraṇaṃ. Tattha codako codanaṃ karotīti kāraṇaṃ, dhammo codanaṃ karoti etenāti kāraṇaṃ. Tenāha ‘‘puggalopī’’tiādi. Khemanti kenaci appaṭibandhiyabhāvena anupaddutataṃ.

Antarāyo etesaṃ atthi, antarāyevā yuttāti antarāyikā. Evaṃbhūtā pana te yasmā antarāyakarā nāma honti, tasmā āha ‘‘antarāyaṃ karontīti antarāyikā’’ti. Asañcicca vītikkamo na tathā sāvajjoti katvā vuttaṃ ‘‘sañcicca vītikkantā’’ti. Satta āpattikkhandhātiādi nidassanamattaṃ itaresampi catunnaṃ ‘‘antarāyikā’’ti vuttadhammānaṃ tabbhāve byabhicārābhāvato. Idha pana methunadhammo adhippetoti idaṃ aṭṭhuppattivasena vuttaṃ ariṭṭhasikkhāpadaṃ (pāci. 417-422) viya. Yasmā taṅkhaṇampi kāmesu (a. ni. ṭī. 2.4.8) ādīnavaṃ disvā viratto (a. ni. ṭī. 2.4.8) hoti ce, visesaṃ adhigacchati, na kāmesu āsatto, tasmā vuttaṃ ‘‘methunaṃ…pe… antarāyo hotī’’ti. Tattha yassa kassacīti na kevalaṃ pabbajitasseva, atha kho yassa kassaci. Tathā hi vuttaṃ ‘‘methunamanuyuttassa, mussatevāpi sāsana’’nti. Tasmiṃ aniyyānikadhammeti tasmiṃ parena parikappitaaniyyānikadhammanimittaṃ. Nimittatthe hi idaṃ kammasaṃyoge bhummaṃ.

Catuvesārajjañāṇavaṇṇanā niṭṭhitā.

Aṭṭhaparisavaṇṇanā

151. Purisassa sūratarabhāvo nāma saṅgāme pākaṭo hoti, na gehe nisinnakāle, evaṃ vesārajjañāṇassa ānubhāvo paṇḍitaparisāsu yattha katthacīti dassento ‘‘vesārajjañāṇassa baladassanattha’’nti āha. Sannipatitvā nisinnaṭṭhānanti ṭhānasīsena sannipatitakhattiyaparisameva dasseti. Eseva nayo sabbatthāti atidesena āvibhāvitamatthaṃ dassetuṃ ‘‘mārakāyikāna’’ntiādi vuttaṃ sadisatthavisayattā atidesassa. Yathā hi khattiyānaṃ samūho khattiyaparisāti ayamattho labbhati, na evaṃ ‘‘māraparisā’’ti ettha, mārassa parisāti pana māraparisāti ayamattho adhippeto. Tenāha ‘‘mārakāyikānaṃ…pe… na mārāna’’nti. Mārakāyikānanti mārapakkhiyānaṃ. Uggaṭṭhānadassanavasenāti sārajjitabbaṭṭhānadassanavasena, evaṃ uggā khattiyā attano puññatejenāti adhippāyo. Brāhmaṇā tīsu vedesūti idaṃ itaresaṃ avisayadassanavasena vuttaṃ. Vede sajjhāyantāpi hi khattiyā vessā ca tadatthavicāraṇāya yebhuyyena asamatthā evāti. Kasmā panettha yāmādiparisā na gahitāti? Bhusaṃ kāmābhigiddhatāya yonisomanasikāravirahato. Yāmādayo hi uḷāruḷāre kāme paṭisevantā tatthābhigiddhatāya dhammassavanāya sabhāvena cittampi na uppādenti, mahābodhisattānaṃ pana buddhānañca ānubhāvena ākaḍḍhiyamānā kadāci tesaṃ payirupāsanādīni karonti tādise mahāsamaye. Teneva hi vimānavatthudesanāpi tannimittā bahulā nāhosi. Manussānaṃ vasenāyaṃ katā.

Paracakkavāḷesu ca manussānaṃ visesādhigamo natthīti pucchati ‘‘kiṃ pana bhagavā aññāni cakkavāḷānipi gacchatī’’ti. Itaro yadipi tesaṃ ariyadhammādhigamo natthi, vāsanāya pana tattha gantvā dhammaṃ desetīti dassento ‘‘āmagacchatī’’ti āha. Keyūraṃ nānāvidharatanaparisibbitasuvaṇṇajālavinaddhaṃ bhujābharaṇaṃ. Aṅgadaṃ nānāgandhagandhitaṃ, kevalaṃ vā suvaṇṇamayaṃ bāhuvalayaṃ. Chinnassarāti dvidhābhūtassarā (dī. ni. ṭī. 2.172) gaggarassarāti gaggarikāya viya gaggarāyamānakharassarā (dī. ni. ṭī. 2.172; a. ni. ṭī. 3.8.69). Bhāsantaranti tesaṃ bhāsaṃ (dī. ni. ṭī. 2.172; a. ni. ṭī. 3.8.69) sandhāyāha. ‘‘Vīmaṃsāuppajjatī’’ti saṅkhepato vuttaṃ vivarituṃ ‘‘idaṃ vuttaṃ hotī’’tiādi vuttaṃ.

Saṅgammāti samāgantvā. Ādito lāpo ālāpo, vacanapaṭivacanavasena samaṃ lāpo sallāpo. Sammā, samaññā vā kathā saṃkathā, saṃkathāva sākacchā.

Aṭṭhaparisavaṇṇanā niṭṭhitā.

Catuyonivaṇṇanā

152. Yavanti tāya sattā amissitāpi samānajātitāya missitā viya hontīti yoni. Sā pana atthato aṇḍādiuppattiṭṭhānavisiṭṭho khandhānaṃ bhāgaso pavattivisesoti āha ‘‘khandhakoṭṭhāso yoni nāmā’’ti. Aṇḍe jātāti paṭhamāya jātiyā vasena vuttaṃ, dutiyāya pana aṇḍato, aṇḍe vā bhijjamāne jātāti evamattho veditabbo. Tenāha ‘‘abhinibbhijja jāyantī’’ti. Vināti etehi aṇḍādīhi bāhirapaccayehi vinā. Uppatitvā viyāti uppajjanavasena patitvā viya. Bāhirapaccayanirapekkhattāyeva vā upapatane sādhukārino upapātikā, te eva idha opapātikāti vuttā. Ādi-saddena gabbhamale nibbattamahāpadumakumārādīnaṃ saṅgaho. Nijjhāmataṇhikapetānaṃ niccaṃ dukkhāturatāya kāmasevanā natthi , tasmā te gabbhaseyyakā na honti, jālavantatāya na tāsaṃ kucchiyaṃ gabbho saṇṭhāti, tasmā te opapātikāyeva saṃsedajattāyapi asambhavato. Nerayikā viyāti nidassanāpadesena tesampi opapātikattaṃ dīpeti. Avasesāti nijjhāmataṇhikanerayike ṭhapetvā avasesā vinipātikā. Yakkhānaṃ cātumahārājikatāya opapātikabhāve eva āpanne taṃ nivattetuṃ ‘‘evaṃ yakkhāpī’’ti vuttaṃ. Tathā hi te na bhummadevā na ca vinipātikāti.

Catuyonivaṇṇanā niṭṭhitā.

Pañcagativaṇṇanā

153.Gantabbāti upapajjitabbā. Yathā hi kammabhavo paramatthato asatipi kārake paccayasāmaggiyā siddho taṃsamaṅginā santānalakkhaṇena sattena katoti voharīyati, tathā upapattibhavalakkhaṇā gatiyo paramatthato asatipi gamake taṃtaṃkammavasena yesaṃ tāni kammāni, tehi gantabbāti voharīyantīti. Evaṃ saddatthato gatiṃ dassetvā atthuddhāranayenapi taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Yesu nirayādibhedesu upapattibhavesu gati-saddo nirūḷho, tato aññatthāpi gatisaddappavatti atthi, taṃ ekena gati-saddena visesetvā āha ‘‘gatigatī’’ti yathā ‘‘dukkhadukkhaṃ, (saṃ. ni. 4.327) rūparūpa’’nti (visuddhi. 2.449) ca. Uppādāvatthāya gamanaṃ upagamananti ‘‘nibbattigatī’’ti vuttā. Gatinti cittagatiṃ. Tenāha ‘‘ajjhāsayagati nāmā’’ti, ajjhāsayappavattīti attho. Tadaṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.503) pana ‘‘gatinti nipphatti’’nti attho vutto. Brahmanimantanasutte (ma. ni. 1.503) hi ayaṃ pāḷīti. Jutinti ānubhāvaṃ. Vibhavoti vināso. So hi vigamoti atthena gati. Teneva nibbānaṃ arahato gatīti (pari. 339) anupādisesanibbānaṃ arahato gati vigamo vibhavoti anekatthattā dhātūnaṃ. Dveyeva gatiyoti dveva nipphattiyoti atthoti āha ‘‘ayaṃ nipphattigati nāmā’’ti.

Yassa uppajjati, taṃ brūhento eva uppajjatīti ayo, sukhaṃ. Natthi ettha ayoti nirayo. Tato eva ramitabbaṃ assādetabbaṃ tattha natthīti dassento āha ‘‘niratiatthena nirassādaṭṭhena nirayo’’ti. Tiriyaṃ añcitāti devamanussādayo viya uddhaṃ dīghā ahutvā tiriyaṃ dīghābhi attho. Pakaṭṭhato sukhato ayanaṃ apagamo peccabhāvo, taṃ peccabhāvaṃ pattānaṃ visayoti petayonimeva vadati. Manaso ussannattāti satisūrabhāvabrahmacariyayogyatādiguṇavasena upacitamānasatāya ukkaṭṭhaguṇacittatāyāti atto. Ayaṃ panattho nippariyāyato jambudīpavāsīvasena veditabbo. Yathāha – ‘‘tīhi, bhikkhave, ṭhānehi jambudīpikā manussā uttarakuruke manusse adhiggaṇhanti deve ca tāvatiṃse. Katamehi tīhi? Sūrā satimanto idha brahmacariyavāso’’ti (a. ni. 9.21). Tehi pana samānarūpāditāya saddhiṃ parittadīpavāsīhi itaramahādīpavāsinopi manussāteva paññāyiṃsu. Lokiyā pana ‘‘manuno apaccabhāvena manussā’’ti vadanti. Ayamettha saṅkhepo, vitthāro pana paramatthadīpaniyaṃ vimānavatthusaṃvaṇṇanāyaṃ (vi. va. aṭṭha. 3) vuttanayena gahetabbo. Ānubhāvehīti devānubhāvasaṅkhātehi iddhivisesehi. Tattha kāmā devā kāmaguṇehi ceva iddhivisesehi ca itare iddhiviseseheva dibbanti kīḷanti jotanti, saraṇanti vā gammanti, abhitthaviyantīti vā devāti.

Tiracchānayoniñcātiādīsūti ettha tiracchānayonipettivisayaggahaṇena khandhānaṃ eva gahaṇaṃ tesaṃ tādisassa paricchinnassa okāsassa abhāvato. Yattha vā te araññasamuddapabbatādike nibaddhavāsaṃ vasanti, tādisassa ṭhānassa vasena okāsopi gahetabbo. Nirayūpagādīhi sattehi maggitabbato maggo paṭipajjitabbā paṭipadā cāti taṃ taṃ kammameva vuttanti āha ‘‘ubhayenapī’’tiādi. Yathā ca paṭipannoti iminā tassa kammassa katūpacitākāramāha. Ettha ca nirayagāmiñca maggaṃ nirayagāminiñca paṭipadanti iminā sādhāraṇato nirayasaṃvattaniyaṃ kammaṃ vatvā puna taṃ taṃ santānapatitatāya asādhāraṇataṃ dassetuṃ ‘‘yathāpaṭipanno’’tiādi vuttanti daṭṭhabbaṃ. Vinipatantīti vivasā, virūpaṃ vā nipatanti. Kasmā panettha pañcagatiparicchedakañāṇaṃ dassento bhagavā ‘‘nibbānañcāha’’ntiādimāhāti anuyogaṃ sandhāyāha ‘‘idaṃ panā’’tiādi. Na hi bhagavā attano buddhasubuddhataṃ vibhāvento sāvasesaṃ katvā desanaṃ deseti.

Pañcagativaṇṇanā niṭṭhitā.

Ñāṇapavattākāravaṇṇanā

154.Ñāṇappavattākāranti ñāṇassa pavattiākāraṃ, ñāṇassa vā pavattipakāraṃ. Ekantadukkhāti ekantena dukkhā accantadukkhā. Tā pana sabbakālaṃ dukkhā sukhālayenapi asammissāti dassento āha ‘‘niccadukkhā nirantaradukkhā’’ti. Bahalāti atanukā, mahantāti attho . Tibbāti vā tikhiṇā. Kharāti kakkhaḷā. Kaṭukāti vā aniṭṭhā. Kassati khaṇīyatīti kāsu, āvāṭo. Kasīyati cīyatīti kāsu, rāsi. Phunantīti dvīhi hatthehi aṅgārāni ukkhipitvā paṭivātaṃ ophunanti, tena tesaṃ sakalasarīraṃ ḍayhati. Tenāha ‘‘paridaḍḍhagattā’’ti. Purisappamāṇaṃ porisaṃ. Ekapathenevāti ekamaggabhūteneva. Anukkamanīyenāti ukkamituṃ apakkamituṃ asakkuṇeyyena.

Nanu ca dibbacakkhuñāṇaṃ paccuppannavaṇṇārammaṇaṃ, tena kathaṃ rūpantarasamaṅgiṃ niraye nibbattasattaṃ ‘‘ayaṃ so’’ti jānātīti codanaṃ sandhāyāha ‘‘tattha kiñcāpī’’tiādi. Yathākammūpagañāṇena ‘‘ayaṃ so’’ti sallakkheti, tassa pana dibbacakkhuānubhāvena pattabbattā ‘‘dibbacakkhubalaṃ nāma etanti vuttaṃ.

Purimanayenevāti ‘‘gūthakūpo viya tiracchānayoni daṭṭhabbā’’tiādinā aṅgārakāsupamāyaṃ vuttanayeneva. Dukkhā vedanā bahulā etāsūti dukkhabahulā. Bahalapattapalāsoti aviraḷatanuvipulapaṇṇo. Sukhaparibhogaṃ mahāpāsādaṃ dassetuṃ ‘‘dīghapāsādo’’ti vuttaṃ caturassapāsādādīnaṃ khuddakattā. Uṇṇāmayaattharaṇenāti uṇṇāmayalohitaattharaṇena. Uttaraṃ uparibhāgaṃ chādetīti uttaracchado, vitānaṃ. Taṃ pana lohitavitānaṃ idhādhippetanti ‘‘rattavitānenā’’ti vuttaṃ.

Aparabhāgayojanāti pāḷiyaṃ ‘‘aparena samayenā’’ti vuttassa aparabhāgassa yojanā. Sā pana ekadesena purimabhāge vutte eva suviññeyyā hotīti ‘‘yathā so’’tiādimāha. Maggāruḷhamevāti maggaṃ upagatamattameva.

Niyamābhāvāti ‘‘dibbacakkhunāva passatī’’ti niyamassa abhāvā. ‘‘Dibbacakkhunāpi passissatī’’ti idaṃ na anuttarasukhānubhavanassa dibbacakkhugocarattā vuttaṃ, anāgatassa pana tassa dibbacakkhuparibhaṇḍabhūtena anāgataṃsañāṇena dassanamevāti kāraṇūpacārena vuttaṃ. Pāḷiyaṃ pana ‘‘cetasā ceto paricca pajānāmi’’cceva vuttaṃ. ‘‘Atthato pana nānā hotī’’ti saṅkhepato vuttamatthaṃ vivarituṃ ‘‘devalokasukhaṃ hī’’tiādiṃ vatvā yathādassitaupamāhipi ayamattho pākaṭo evāti dassento ‘‘upamāyampī’’tiādimāha. Gotrabhuñāṇuppādato paṭṭhāya nirodhaṃ passitvā uppannamaggaphalapaccavekkhaṇavasena ceva parato phalasamāpattisamāpajjanavasena ca ariyasāvako nirodhe sayito viya hoti tadapassayeneva pavattanatoti āha ‘‘nirodhasayanavaragata’’nti. Tenāha ‘‘nibbānā…pe… passatī’’ti.

Ñāṇapavattākāravaṇṇanā niṭṭhitā.

Dukkarakārikādisuddhivaṇṇanā

155. Pucchānusandhiādianusandhittayato aññattā ‘‘pāṭiyekkaṃ anusandhivasenā’’ti vuttaṃ. Na kevalaṃ ‘‘dukkarakārikāya suddhi hotī’’ti evaṃladdhiko eva, atha kho dukkaracārīsu abhippasannoti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Catukuṇḍikoti dvīhi pādehi hatthehīti catūhi aṅgehi kuṇḍanako āhiṇḍanako. Chamānikiṇṇanti bhūmiyaṃ khittaṃ. Bhakkhasanti āhāraṃ.

Macchariyamalādipāpadhammavigamanato mettādiguṇānubrūhanato ca brahmaṃ seṭṭhaṃ cariyanti brahmacariyaṃ, dānaṃ. Tathā hi taṃ bhagavatā paṇḍitapaññattaṃ vuttaṃ. Evaṃ sesesupi yathārahaṃ brahmacariyapariyāyo niddhāretvā vattabbo. Kinti kīdisaṃ. Vatanti samādinnavataṃ. Suciṇṇassāti suṭṭhu ciṇṇassa puññassa. Iddhīti ānubhāvo. Jutīti vatthābharaṇobhāsasamujjalā sarīrappabhā. Balavīriyūpapattīti kāyabalena ceva ussāhena ca samannāgamo.

Tena pāṇi kāmadadoti tena addhikānaṃ upagacchantānaṃ hatthaṃ pasāretvā asayhaseṭṭhino dānaṭṭhānadassanamayena puññena idāni mayhaṃ hattho kapparukkho viya kāmadado icchiticchitadāyī, kāmadado honto ca madhussavo iṭṭhavatthuvissajjanako jāto. Tena me brahmacariyenāti tena mama yathāvuttakāyaveyyāvaṭiyakammasaṅkhātena seṭṭhacariyena. Puññanti puññaphalaṃ. Tampi hi pujjasabhāvato, uttarapadalopena vā ‘‘evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu (dī. ni. 3.80) ‘‘puñña’’nti vuccati.

Pañca sikkhāpadāni samāhaṭāni pañcasikkhāpadaṃ yathā ‘‘tibhavaṃ, tisakaṭa’’nti ca. Brahmacariyasminti dhammadesanāya. Sā hi vineyyānaṃ brahmabhāvāvahanato brahmaṃ seṭṭhaṃ cariyaṃ, brahmuno vā bhagavato vācasikaṃ cariyanti ‘‘brahmacariya’’nti vuccati.

Sahassaṃ maccuhāyinanti sahassamattā arahattasamadhigamena maccuvisayātikkamena maccupahāyino jātā. Brahmacārī bhavissāmāti ettha yena brahmacariyena te brahmacārinoti vuccanti, taṃ brahmacariyaṃ niddhāretvā āha ‘‘methunavirati brahmacariyanti vuttā’’ti.

Nātikkamāmāti na aticarāma agamanīyaṭṭhānepi itaratthāpi na vītikkamāma. Tenāha ‘‘aññatra tāhi brahmacariyaṃ carāmā’’ti. Amhanti amhākaṃ.

Attadamanavasenāti yathāpaṭiññaṃ arahantānaṃ anukaraṇākārena pavattacittadamanavasena, manacchaṭṭhānaṃ indriyānaṃ damanenāti attho. Sikhāppattaseṭṭhacariyatāya ariyamaggo brahmacariyaṃ. Brahmaṃ seṭṭhaṃ carati etenāti brahmacariyaṃ, satthusāsanaṃ.

Ataramānānanti na taramānānaṃ desakālaṃ udikkhantānaṃ. Phalāsāva samijjhatīti sudullabhaphalepi āsā sammāpayogamanvāya samijjhati eva. Vipakkabrahmacariyosmīti visesena nipphannapaṇītajjhāsayo paripuṇṇauḷāramanoratho. So hi seṭṭhamanosamācāratāya brahmacariyapariyāyena vutto.

Idameva suttaṃ āgataṭṭhānanti adhippāyo tepiṭake buddhavacane idameva suttapadaṃ ‘‘vīriyaṃ brahmacariya’’nti āgataṭṭhānanti attho. Vīriyañhi tasmiṃ visaye uttamaṃ paramukkaṃsagataṃ tādisacariyāhetu cāti brahmacariyanti idha vuttaṃ. Caturaṅgasamannāgatanti catubbidhadukkarakiriyāya sādhakassa catubbidhassa attano pavattiākārassa vasena caturaṅgasamannāgataṃ.

Koci chinnabhinnapaṭapilotikadharo dasantayuttassa vatthassa abhāvato nicceloti vattabbataṃ labheyyāti taṃ nivattento āha ‘‘naggo’’ti. Evaṃ akāsiṃ, evampi sattapīḷā mā ahosīti adhippāyo. Yathā ‘‘abhihaṭaṃ na sādiyāmī’’tiādi (ma. ni. 1.155) bhikkhāpariyesane ukkaṭṭhacāritādassanaṃ, evaṃ ‘‘naehi bhaddantikādibhāvopī’’ti gahetabbaṃ. Purisantaragatāyāti purisasamīpagatāya. Saṃkittīyanti etāyāti saṃkitti, gāmavāsiādīhi samudāyavasena kariyamānakiriyā. Idha pana bhattasaṃkitti adhippetāti āha ‘‘saṃkittetvā katabhattesū’’ti. Dadanti tāyāti datti. Ekāhaṃ antarabhūtaṃ etassa atthīti ekāhikaṃ. Esa nayo sesapadesupi. Ekāhavārenāti ekāhikavārena. ‘‘Ekāhika’’ntiādinā vuttavidhimeva paṭipāṭiyā pavattabhāvaṃ dassetuṃ puna vuttaṃ. Tenāha ‘‘iti evarūpa’’ntiādi.

Erakatiṇādīni vāti erakatiṇādīni ganthitvā katanivāsanāni chavadussāni, nihīnadussānīti attho. Tantāvutānanti tantaṃ pasāretvā vītānaṃ. Pakatikaṇṭaketi salākakaṇṭake.

156.Nekavassagaṇasañjātanti anekavassasamūhasañjātaṃ. Nanu ca idāneva ‘‘sāyatatiyakampi udakorohanānuyogamanuyutto’’ti vuttaṃ, ‘‘nekavassagaṇikaṃ rajojallaṃ kāye sannicita’’nti ca, tadubhayaṃ ekasmiṃ kathaṃ sambhavatīti āha ‘‘idaṃ attano rajojallakavatasamādānakālaṃ sandhāya vadatī’’ti. Eteneva ‘‘acelako homī’’ti vuttaacelakapaṭiññā, ‘‘sāṇānipi dhāremī’’tiādinā vuttachannakapaṭiññā, tatthāpi sāṇa-masāṇa-chavadussādi-nivattha-paṭiññā ca aviruddhāti daṭṭhabbā tasmiṃ tasmiṃ kāle tathā tathā paṭipannattā. Teti acelakā. Saṅghātanti sabbaso ghātaṃ. Tenāha ‘‘vadha’’nti. Sīlavā nāma natthi ‘‘anabhisandhikampi pāpaṃ hotī’’ti evaṃ laddhikattā. Sīlaṃ adhiṭṭhāyāti idaṃ paṭikkamanakiriyaṃ sandhāya vuttaṃ.

Pāsaṇḍapariggahaṇatthāyāti pāsaṇḍesu asārasārabhāvavīmaṃsanatthāya. Taṃ pabbajjanti ājīvakapabbajjaṃ. Vikaṭabhojaneti vikatabhojane virūpabhojane. Tenāha ‘‘apakatibhojane’’ti.

157.Bhiṃsanakatasminti bhāvasādhanabhāvī idaṃ padanti āha ‘‘bhiṃsanakatasmiṃ bhiṃsanakakiriyāyā’’ti. ‘‘Bhiṃsanakattasmi’’nti vattabbe ekassa ta-kārassa lopo daṭṭhabbo. Yebhuyyaggahaṇaṃ lomavantavasenapi yojetabbaṃ, na lomavasenāti āha ‘‘bahutarānaṃ vā’’tiādi.

Su-sadde u-kārassa o-kāraṃ katvā pāḷiyaṃ ‘‘sotatto’’ti vuttanti tadatthaṃ vivaranto ‘‘sutatto’’ti āha. Suṭṭhu avatattoti vā sotatto. Sosinnoti etthāpi eseva nayo. Suddhivasanatthāyāti saṃsārasuddhigavesanatthāya.

Vihārasminti paccatte bhummavacananti āha ‘‘vihāro eva hi ‘vihārasmi’nti vutto’’ti. Teneva cāti teneva vibhattivipallāsavasena. Evaṃ atthoti ayaṃ evaṃ liṅgavipallāsavasena attho veditabbo. Dukkhappattoti ānetvā sambandho. Sabbatthāti sukhadukkhe lābhālābhādike ca. Tulitoti tulāsadiso.

Dukkarakārikādisuddhivaṇṇanā niṭṭhitā.

Āhārasuddhivaṇṇanā

158.Sujjhitunti saṃsārato sujjhituṃ.

159.Āsītikapabbānīti āsītikapiṭṭhipabbāni, ‘‘kāḷapabbānī’’ti vadanti. Pabbānaṃ majjhe. Unnatunnatānīti maṃse milāte dvinnaṃ sandhīnaṃ antare vātenuddhumātadhamanījālatāya unnatāni unnatānīti. Ānisadanti ānisadaṭṭhānaṃ. Nisinnaṭṭhānanti paṃsūhi, vālikāhi vā nicitaṃ nisinnaṭṭhānaṃ. Sarapoṅkhenāti sarassa poṅkhappadesena, sarapoṅkhasaññitena vā maggena. Akkantanti akkantaṭṭhānaṃ. Takkagoḷikasadisānaṃ, sarīraghaṃsanatthaṃ kata kuruvindagoḷakānaṃ vā āvaḷi vaṭṭanāhāro. Vaṃsatoti piṭṭhivaṃsato. Maṇḍaleti bhittipādānaṃ matthake ṭhapitamaṇḍalake sīsaggena patiṭṭhahanti. Na evaṃ phāsuḷiyoti yathā yathā vuttagopānasiyo papatā tiṭṭhanti, na evaṃ bodhisattassa phāsukāpi papatā ṭhitā.

Okkhāyikāti avakkhāyikā, heṭṭhā hutvā ninnabhāvena paññāyamānā. Evarūpāti yathāvuttarūpā, ninnatarāti attho. Yāva piṭṭhikaṇṭakaṃallīnāhotīti mayhaṃ udaracchavi yāva piṭṭhikaṇṭakaṃ, tāva taṃ āhacca ṭhitattā allīnā hoti udariyassa parikkhayena antānañca suṭṭhumilātatāya. Bhāriyabhāriyāti garutarā. Sahaudaracchaviṃ piṭṭhikaṇṭakaṃ, sahapiṭṭhikaṇṭakaṃ udaracchavinti yojanā. Neva nikkhamati āhārasannissayaāpodhātuyā sabbaso visukkhattā. Pūtimūlānīti lomamūlānaṃ paribrūhanake maṃse lohite ca parikkhīṇe tāni sukkhāni ṭhānato bhaṭṭhāni abhāveneva ‘‘pūtimūlānī’’ti vuttāni. Tenāha ‘‘tassa panā’’tiādi.

Adhigatāti idāni adhigatā. Yathā etarahi vipassanāpaññāya adhigatattāti iminā kiñcāpi mahābodhisattā paripākagatañāṇā vasībhūtajjhānābhiññā vipassanāya parikammaṃ karonti, yathā ca nesaṃ carimabhave vipassanācāro, na tathā tadāti dasseti. Etadevāti yaṃ yena vuttaṃ atthajātaṃ, etadeva ettha etasmiṃ pāṭhapadese yuttaṃ pubbenāparaṃ avirujjhanato. Itarathāti bhikkhūhi vuttappakārena ananurūpo siyā ‘‘imissā’’ti vuttāya aññatte.

Āhārasuddhivaṇṇanā niṭṭhitā.

Saṃsārasuddhiādivaṇṇanā

160.Saṃsārenāti aparāparaṃ cavanupapajjanavasena bhavesu saṃsaraṇena. Yaṃ sandhāya vuttaṃ –

‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. (visuddhi. 2.619; dī. ni. aṭṭha. 2.95; saṃ. ni. aṭṭha. 2.2.60; a. ni. aṭṭha. 2.4.199; dha. sa. aṭṭha. nidānakathā; vibha. aṭṭha. 226; su. ni. aṭṭha. 2.523; udā. aṭṭha. 39; itivu. aṭṭha. 14, 58; theragā. aṭṭha. 1.67, 99; bu. vaṃ. aṭṭha. 58; cūḷani. aṭṭha. 6; paṭi. ma. aṭṭha. 2.1.117; visuddhi. mahāṭī. 1.127; a. ni. ṭī. 2.4.9; sārattha. ṭī. 1.1);

Bahukanti bahukālaṃ bahukkhattuṃ. Upapajjitvāti tattha tattha bhave nibbattitvā. Āvāsenāti tasmiṃ tasmiṃ sattāvāse āvasanena nibbattitvā jīvanena. Khandhāyeva vuttā tesaṃyeva pavattivisesassa tena tena pariyāyena vuttattā. Bahuyāgeti ajasūkaragomāyvādike bahuvidhe mahāyaññe. Bahuaggīti vācāpeyyādivasena antamaso pākayaññādivasena ca bahukepi aggī paricaraṇena.

161. Bāladārakopi ‘‘daharo’’ti vuccatīti tato visesanatthaṃ ‘‘yuvā’’ti vuttaṃ. Atikkantapaṭhamavayā sattā sabhāvena palitasirā hontīti paṭhamavaye ṭhitabhāvaṃ dassetuṃ ‘‘susukāḷakeso’’ti vuttaṃ. Jarājiṇṇoti jarāya jiṇṇo, na akālikena jarāya abhibhūto. Ukkaṃsagatabuddhatāya vuddho. Tenāha ‘‘vaḍḍhitvā ṭhitaaṅgapaccaṅgo’’ti, ārohapariṇāhavasena vuddhirahitoti attho. Jātimahallakoti jātiyā mahallako, na bhogaparivārādīhīti attho. Addhagatoti ettha addha-saddo dīghakālavācīti āha ‘‘bahuaddhānaṃ gato’’ti. Vayotiādipadalopenāyaṃ niddesoti āha ‘‘pacchimavaya’’nti. Padasatampi…pe… samatthatāti padasatampi padasahassampi sotapathamāgacchantameva uggahaṇasamatthatā pariggahetuṃ samatthatā. Ayañca gatiyā byāpāroti sakkā viññātuṃ gahaṇamattabhāvato. Tadevāti padasatampi padasahassampi. Ādhāraṇaṃ apilāpanavasena hadaye dhāraṇaṃ. Upanibandhanaṃ yathā na pamuṭṭhaṃ hoti, tathā upecca aparāparaṃ nibandhanaṃ. Ayaṃ pana satiyā byāpāroti sakkā viññātuṃ. Pāḷiyañca ‘‘paramāya gatiyā ca satiyā ca dhitiyā cā’’ti vuttaṃ, parato ca ‘‘evaṃ adhimattagatimanto’’ti vuttaṃ. Samatthavīriyaṃ dhiti nāmāti visiṭṭhavisayaṃ dassento yathāvuttasatisamāyogaṃ tassa dīpeti. Tassāti yathāvuttagatisatidhitīhi subhadhātavacīparicitassa pariyattidhammassa āgamavasena atthadassanasamatthatā yuttivasena kāraṇadassanasamatthatā.

Daḷhaṃ (a. ni. ṭī. 3.9.38) thiraṃ dhanu etassāti daḷhadhanvā, so eva idha ‘‘daḷhadhammā’’ti vutto. Paṭisattuvidhamanatthaṃ dhanuṃ gaṇhātīti dhanuggaho, so eva usuṃ saraṃ asati khipatīti issāsoti āha ‘‘dhanuṃ gahetvā ṭhito issāso’’ti. Dvisahassapalaṃ lohādibhāraṃ vahituṃ samatthaṃ dvisahassathāmaṃ. Tenāha ‘‘dvisahassathāmaṃ nāmā’’tiādi. Daṇḍeti dhanudaṇḍe. Yāva kaṇḍappamāṇāti dīghato yattakaṃ kaṇḍassa pamāṇaṃ, tattake dhanudaṇḍe ukkhittamatte āropito ceva hoti jiyādaṇḍo, so ca bhāro pathavito muccati, evaṃ idaṃ ‘‘dvisahassathāmaṃ nāma dhanūti daṭṭhabbaṃ. Uggahitasippoti uggahitadhanusippo. Katahatthoti thirataraṃ lakkhesu avirajjhanasarakkhepo. Īdiso pana tattha vasībhūto katahattho nāma hotīti āha ‘‘ciṇṇavasībhāvo’’ti. Kataṃ rājakulādīsu upecca asanaṃ etena so katūpāsanoti āha ‘‘rājakulādīsu dassitasippo’’ti. Evaṃ katanti evaṃ antosusirakaraṇādinā sallahukaṃ kataṃ.

Oloketīti udikkhati. Evaṃ santepi tesaṃ vāro paññāyatīti tesaṃ bhikkhūnaṃ ‘‘ayaṃ paṭhamaṃ pucchati, ayaṃ dutiya’’ntiādinā pucchanavāro tādisassa paññavato paññāyati sukhumassa antarassa labbhanato. Buddhānaṃ pana vāroti īdise ṭhāne buddhānaṃ desanāvāro aññesaṃ napaññāyanato buddhānaṃyeva paññāyati. Idāni tameva paññāyanataṃ yuttito dassento ‘‘vidatthicaturaṅgulachāya’’ntiādimāha. Accharāsaṅghāṭamatte khaṇe aneka-koṭisahassa-cittapavattisambhavato ‘‘vidatthicaturaṅgulachāyaṃ atikkamanato puretaraṃyeva bhagavā…pe… kathetī’’ti vatvā tato lahutarāpi satthu desanāpavatti atthevāti dassento ‘‘tiṭṭhantu vā tāva ete’’tiādimāha. Idāni tattha kāraṇaṃ dassetuṃ ‘‘kasmā’’tiādi vuttaṃ. Soḷasa padāni kathetīti etena lokiyajanassa ekapaduccāraṇakkhaṇe bhagavā aṭṭhavīsasatapadāni kathetīti dasseti. Idāni tassapi kāraṇaṃ dassetuṃ ‘‘kasmā’’tiādi vuttaṃ.

Dhammoti pāḷi. Pajjati attho etenāti padaṃ, tadattho. Atthaṃ byañjetīti byañjanaṃ, akkharaṃ. Tañhi padavākyakkharabhāvehi paricchijjamānaṃ taṃ taṃ atthaṃ byañjeti pakāseti. Tenāha ‘‘dhammapadabyañjananti pāḷiyā padabyañjanaṃ, tassa tassa atthassa byañjanakaṃ akkhara’’nti. Etena aparāparehi padabyañjanehi sucirampi kālaṃ kathentassa tathāgatassa na kadāci tesaṃ pariyādānaṃ atthīti dasseti. Pañhaṃ byākaronti etenāti pañhabyākaraṇaṃ, tathāpavattapaṭibhānaṃ. Aparikkhayapaṭibhānā hi buddhā bhagavanto, yato vuttaṃ ‘‘natthi dhammadesanāya hānī’’ti (dī. ni. ṭī. 3.141, 305; vibha. mūlaṭī. 1.suttantabhājanīyavaṇṇanā). Tenāha ‘‘iminā kiṃ dassetī’’tiādi. Tathā āsannaparinibbānassapi bhagavato desanāya itarāya ca visesātāvoti paṭhamabuddhavacanampi majjhimabuddhavacanampi pacchimabuddhavacanampi sadisameva. Āsītikavassato paraṃ pañcamo āyukoṭṭhāso.

162. Kāmañcettha bhagavatā nāgasamālattherassa acchariyaabbhutapavedanamukhena attano lomānaṃ haṭṭhabhāvassa paveditattā ‘‘lomahaṃsanapariyāyo’’ti nāmaṃ gahitaṃ, tathāpi sabbaññutaññāṇādi-anaññasādhāraṇañāṇānubhāva-vibhāvanādivasena soḷasasamūhato sīhanādassa nadanena desanāya pavattitattā ‘‘mahāsīhanādo’’tveva saṅgītikāramahātherehi nāmaṃ ṭhapitanti daṭṭhabbaṃ.

Mahāsīhanādasuttavaṇṇanāya līnatthappakāsanā samattā.

3. Mahādukkhakkhandhasuttavaṇṇanā

163.Tatoparanti tiṇṇaṃ janānaṃ upari saṅgho catuvaggakaraṇīyādikammehi paṭikammappattattā. Gāmaṃ gatoti vuccati gāmaṃ uddissa gatattā, evaṃ sāvatthiṃ pavisituṃ vihārato nikkhantā ‘‘pavisiṃsū’’ti vuttā. Pariññanti pahānapariññaṃ. Sā hi samatikkamo, na itarā. Rūpavedanāsupīti ‘‘rūpānaṃ pariññaṃ, vedanānaṃ pariñña’’nti etthāpi. Kāmaṃ sabbesaṃ titthiyānaṃ kāmādipariññāpaññāpanahetubhūto samayo natthi, yesaṃ pana atthi, te upādāya ‘‘sakasamayaṃ jānantā’’ti vuttaṃ. ‘‘Yato yato kho bho ayaṃ bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, ettāvatā kho bho kāmānaṃ pariññā hotī’’ti evaṃ sarūpato paṭhamajjhānaṃ vibhāvetuṃ asakkontāpi kevalaṃ accantappahānasaññāya kāmānaṃ pariññaṃ paññapeyyuṃ paṭhamajjhānaṃ vadamānā. Taṃ kissa hetu? Tādisassa āgamādhigamassābhāvato. Rūpavedanāpariññāsupi eseva nayo. Vuccethāti vucceyya. Dutiyapadepīti ‘‘anusāsaniyā vā anusāsani’’nti evaṃ vuttavākyepi. Te kira bhikkhū.

165.Naceva sampāyissantīti na ceva sammadeva pakārehi gamessanti ñāpessanti. Tenāha ‘‘sampādetvā kathetuṃ na sakkhissantī’’ti. Yasmā avisaye pañho pucchito hoti, tasmā āpajjissantīti yojanā. Sadevaketi arūpadevaggahaṇaṃ. Te hi lokiyadevehi dīghāyukatādinā ukkaṭṭhā. Samāraketi kāmāvacaradevaggahaṇaṃ. Sabrahmaketi rūpāvacarabrahmaggahaṇaṃ. Sassamaṇabrāhmaṇiyāti ettha samaṇaggahaṇena pabbajite, brāhmaṇaggahaṇena jātibrāhmaṇe, puna devaggahaṇena sammutideve, manussaggahaṇena avasiṭṭhamanussakāyaṃ pariyādiyati. Lokapajāggahaṇena pana payojanaṃ aṭṭhakathāyaṃ dassitameva. Aññathā ārādhanaṃ nāma natthīti iminā kāmarūpavedanāsu assādādīnaṃ yāthāvato avabodho eva ito bāhirakānaṃ natthi, kuto pavedanāti dasseti.

166.Cittārādhananti yāthāvapavedanena paresaṃ cittassa paritosanaṃ. Bandhanaṭṭhena guṇāti kāmarāgasaṃyojanassa paccayabhāvena vatthukāmesupi bandhanaṭṭho vutto, koṭṭhāsaṭṭho vā guṇaṭṭho daṭṭhabbo. Tarayantīti taramānā yanti gacchanti. Atītādibhinnapaṭhamādivayā eva cittatā rāsibhāvena vayoguṇāti gahitāti āha ‘‘rāsaṭṭho guṇaṭṭho’’ti. Cakkhuviññeyyāti vā cakkhuviññāṇataṃdvārikaviññāṇehi vijānitabbā. Sotaviññeyyātiādīsupi eseva nayo. Iṭṭhārammaṇabhūtāti sabhāveneva iṭṭhārammaṇajātikā, iṭṭhārammaṇabhāvaṃ vā pattā. Kamanīyāti kāmetabbā. Manavaḍḍhanakāti manoharā. Etena parikappanatopi iṭṭhabhāvaṃ gaṇhāti. Piyajātikāti piyāyitabbasabhāvā. Kāmūpasaṃhitāti kāmarāgena upecca sandhāniyā sambaddhā (a. ni. ṭī. 3.6.63) kātabbāti āha ‘‘ārammaṇaṃ katvā’’ti.

167.Saññaṃ ṭhapetvāti ‘‘imasmiṃ aṅgulikādipabbe gahite sataṃ hoti, imasmiṃ sahassa’’ntiādinā saññāṇaṃ katvā gaṇanā. Acchiddagaṇanāti ‘‘ekaṃ dve’’tiādinā navantavidhinā nirantaragaṇanā. Piṇḍagaṇanāti saṅkalanapaṭuppādanādinā piṇḍitvā gaṇanā. Tenāha ‘‘khettaṃ oloketvā’’tiādi. Kasanaṃ kasīti kasiggahaṇena sabbo kasipaṭibaddho jīvikūpāyo gahitoti āha ‘‘kasīti kasikamma’’nti. Jaṅghavaṇijjāti jaṅghasatthavasena vaṇijjaṃ āha, thalavaṇijjāti sakaṭasatthavasena. Ādi-saddena nāvāpaṇādivasena vohāraṃ. Vaṇippathoti vaṇijamaggo, dānaggahaṇavasena saṃvohāroti attho. Usūnaṃ asanakammaṃ issattaṃ, dhanusippena jīvikā, idha pana issattaṃ viyāti issattaṃ, sabbaāvudhajīvikāti āha ‘‘āvudhaṃ gahetvā upaṭṭhānakamma’’nti. Porohiccāmaccakammādi rājakammaṃ.Ādi-saddena rathasippakhattavijjāsippādi-vuttāvasesaṃ mahāsippaṃ khuddakasippañca saṅgaṇhāti. Sītassa purakkhatoti sītassa purato kato. Yo hi sītakāle jīvikāhetu sītalapadesaṃ pakkhandati, so vāḷamigādīhi viya sītena paripātiyamāno tena purato kato viya hoti. Tenāha ‘‘sītena bādhiyamāno’’ti. Uṇhassa purakkhatoti etthāpi eseva nayo. Saritvāti saṃsappitvā. Ghaṭṭiyamānoti hiṃsiyamāno bādhiyamāno. Ābādhanaṃ ābādho, pīḷāti attho. Kāmahetunti vā bhāvanapuṃsakaniddeso yathā ‘‘visamaṃ candimasūriyā parivattantī’’ti (a. ni. 4.70). Tathā sesapadadvayepi. Tenevāha ‘‘kāmānameva hetū’’ti. Kāmānaṃ hetūti ettha purimapadāvadhāraṇamayuttaṃ tadaññapaccayapaṭikkhepāpattito, tathā uttarapadāvadhāraṇaṃ kāmānaṃ kadāci ahetubhāvassapi sambhavato, tasmā ‘‘uppajjatiyevā’’ti vuttaṃ.

Uṭṭhahatoti iminā uṭṭhānavīriyaṃ vuttanti āha ‘‘ājīvasamuṭṭhāpakavīriyenā’’ti. Taṃ vīriyanti ājīvikasamuṭṭhāpakavīriyaṃ. Pubbenāparaṃ ghaṭentassāti ārambhato paṭṭhāya nirantaraṃ pavattentassa. Citte uppannabalavasokena socatīti cittasantāpena anto nijjhāyati. Kāye uppannadukkhenāti tasseva sokassa vasena kāye uppannadukkhena. Sokuddesena taṃ taṃ vippalapento vā paridevati. Uraṃ tāḷetvāti vakkhappadesaṃ paharitvā. ‘‘Mogha’’ntiādi paridevanākāradassanañceva sammohāpajjanākāradassanañca. Meti vatvā puna noti puthuvacanaṃ attano ubhayathāpi voharitabbato, byāmūḷhavacanaṃ vā sokavasena.

168. Idha kāmaggahaṇena visesato vatthukāmā gahitāti kāmādiggahaṇaṃ kataṃ, nānantariyatāya pana kilesakāmopi gahito eva. Asicammanti ettha cammaggahaṇena na kevalaṃ cammamayassa, cammaparisibbitasseva vā gahaṇaṃ, atha kho sabbassapi āvudhabādhakassa gahaṇanti dassento ‘‘kheṭakaphalakādīnī’’ti āha. Ādi-saddena sarādisaṅgaho. Dhanukalāpaṃ sannayhitvāti dhanuñceva khurappatūṇiñca sannayhitvā, dhanudaṇḍassa jiyāya tathābhāvakaraṇādipi (a. ni. ṭī. 3.5.76) dhanuno sannayhananti. Dvinnaṃ senānaṃ byūhasaṃvidhānena vā ubhatobyūḷhaṃ. Vijjotalantesūti nisitapītaphalatāya vijjotanavasena parivattamānesu.

Pākārasamīpātisaṅkhāratāya pākārapādā upakāriyo, yā ‘‘uddāpā’’ti vuccanti. Satadantenāti anekasatadantakena, yassa tikhiṇadantāni anekasatāni mūlāni honti. Atibhāratāya dasavīsamattāpi janā ukkhipituṃ na sakkonti, yantavasena pana ukkhipitvā bandhitvā ṭhapenti. Tenāha ‘‘aṭṭhadantākārenā’’tiādi. Omaddantīti oṭṭhapenti.

169.Sandhimpi chindanti corikāya jīvitukāmā. Nillopanti nissesavilopaṃ, ekaṃ parittaṃ gāmaṃ parivāretvā tattha kiñcipi gayhūpagaṃ asesetvā karamaraggahaṇaṃ. Tenāha ‘‘mahāvilopa’’nti. Panthaduhanakammaṃ aṭavimagge ṭhatvā addhikānaṃ vilumpanaṃ. Pahārasādhanatthaṃ (a. ni. ṭī. 2.2.1) daṇḍappahārassa sukhasiddhiatthaṃ. Kañjito nibbattaṃ kañjiyaṃ, āranālaṃ. Yaṃ ‘‘bilaṅga’’ntipi vuccati, taṃ yattha siñcati, sā kañjiyaukkhalikā. Bilaṅgathālikasadisakaraṇaṃ bilaṅgathāliyaṃ. Sīsakapālaṃ uppāṭetvāti ayoguḷapavesanappamāṇaṃ chiddaṃ katvā. Saṅkhamuṇḍakammakāraṇanti saṅkhaṃ viya muṇḍakammakāraṇaṃ.

Rāhumukhakammakāraṇanti rāhumukhagata-sūriyasadisa-kammakāraṇaṃ. Jotimālikanti jotimālavantaṃ kammakāraṇaṃ. Hatthapajjotikanti hatthapajjotanakammakāraṇaṃ. Erakavattakammakāraṇanti erakavattasadise sarīrato baddhe uppāṭanakammakāraṇaṃ. Cīrakavāsikakammakāraṇanti sarīrato uppāṭitabaddhacīrakāhi nivāsāpanakammakāraṇaṃ. Taṃ karontā yathā gīvato paṭṭhāya baddhe kantitvā kaṭiyameva ṭhapenti, evaṃ gopphakato paṭṭhāya kantitvā kaṭiyameva ṭhapenti. Aṭṭhakathāyaṃ pana ‘‘kaṭito paṭṭhāya kantitvā gopphakesu ṭhapentī’’ti vuttaṃ. Eṇeyyakakammakāraṇanti eṇīmigasadisakammakāraṇaṃ . Ayavalayāni datvāti ayavalayāni paṭimuñcitvā. Ayasūlāni koṭṭentīti kapparajaṇṇukakoṭīsu ayasūlāni pavesenti. Nti taṃ tathākatakammakāraṇaṃ sattaṃ.

Baḷisamaṃsikanti baḷisehi maṃsuppāṭanakammakāraṇaṃ. Kahāpaṇikanti kahāpaṇamattaso chindanakammakāraṇaṃ. Koṭṭentīti chindanti. Khārāpatacchikanti tacchetvā khārāvasiñcanakammakāraṇaṃ. Palighaparivattikanti palighassa viya parivattanakammakāraṇaṃ. Ekābaddhaṃ karonti ayasūlassa koṭṭanena. Palālapīṭhakanti palālapīṭhassa viya sarīrassa saṃvellanakammakāraṇaṃ. Kāraṇikāti ghātanakārakā. Palālavaṭṭiṃ viya katvāti yathā palālapīṭhaṃ karontā palālavaṭṭiṃ katvā saṃvellanavasena naṃ (a. ni. ṭī. 2.2.1) veṭhenti, evaṃ karontīti attho. Chātakehīti bubhukkhitehi koleyyakasunakhehi. Balavanto hi te javayoggā sūrā ca honti. Kammavasena sampareti etthāti samparāyo, paraloko. Tattha bhavoti samparāyiko.

170. Chandarāgo vinīyati ceva pahīyati ca etthāti nibbānaṃ chandarāgavinayo chandarāgappahānañcāti. Tenāha ‘‘nibbānañhī’’ti. Tattha āgammāti idaṃ yo chandarāgaṃ vineti pajahati, tassa ārammaṇaṃ sandhāya vuttaṃ. Tīhi pariññāhīti iminā ñātatīraṇapariññāhi parijānissantīti netaṃ ṭhānaṃ vijjati. Ko pana vādo pahānapariññāyāti dasseti? Tathabhāvāyāti parijānanakabhāvāya.

171.Aparittenāti ahīnena. Vipulenāti mahatā. Yadi vaṇṇasampattidassanatthaṃ, vaṇṇadasakaṃ kasmā na gahitanti āha ‘‘mātugāmassa hī’’tiādi. Bhojanasampadādīnaṃ alābhepīti dassanatthaṃ ‘‘duggatakule nibbattassapī’’ti vuttaṃ. Thokaṃ thokaṃ vaṇṇāyatanaṃ pasīdati maṃsassa paribrūhanato thanamaṃsāni vaḍḍhanti jāyanti. Vaṇṇeti hadayaṅgatabhāvaṃ pakāsento viya hotīti vaṇṇo. So eva sāmaggopabhogādinā nibhātīti nibhā. Tenāha ‘‘vaṇṇanibhāti vaṇṇoyevā’’ti.

Bhogganti ativiya vaṅkatāya bhoggaṃ. Tādisaṃ pana sarīraṃ bhaggaṃ viya hotīti āha ‘‘bhagga’’nti. Tenāha ‘‘imināpissa vaṅkabhāvameva dīpetī’’ti. Dantānaṃ chinnabhinnatāya ekaccānaṃ patanena ca khaṇḍitadantaṃ. Kesānaṃ setavaṇṇatāya palitanti āha ‘‘paṇḍarakesa’’nti. Kesānaṃ mattaso siyane khallāṭavohāroti bahuso siyanaṃ sandhāyāha ‘‘mahākhallāṭasīsa’’nti. Vassasatikakāle uppajjanatilakāni sandhāyāha ‘‘tilakāhatagatta’’nti. Tāni pana kānici setāni honti kānici kāḷānīti āha ‘‘setakāḷatilakehī’’ti. Byādhikanti sañcātabyādhiṃ. Bāḷhagilānanti māraṇanti kagelaññena gilānaṃ.

173.Tasmiṃ samayeti tasmiṃ jhānaṃ upasampajja viharaṇasamaye. Na cetetīti na abhisandahati. Byābādhanaṭṭhena byābādho, byābādhova byābajjhaṃ, natthi ettha byābajjhanti abyābajjhaṃ, dukkharahitaṃ. Tenāha ‘‘niddukkhamevā’’ti.

174.Aniccādiākāroti aniccākāro dukkhākāro vipariṇāmākāro calādiākāro ca.

Mahādukkhakkhandhasuttavaṇṇanāya līnatthappakāsanā samattā.

4. Cūḷadukkhakkhandhasuttavaṇṇanā

175.Sakkesūti ettha yaṃ vattabbaṃ, taṃ satipaṭṭhānasuttavaṇṇanāyaṃ vuttanayeneva veditabbanti taṃ ekadesena dassento ‘‘so hī’’ti āha. Tattha yena rājakumārā sakyā nāma jātā, yato tesaṃ nivāsaṭṭhānatāya janapado tathā vuccati, taṃ vattabbanti āha ‘‘sakyānaṃ pana uppatti ambaṭṭhasutte āgatāvā’’ti. Kapilavatthūti vuttaṃ purimasaññāvasena.

Nānappakārakanti ‘‘lobhadhammā’’ti bahuvacanassa nimittaṃ vadati. Lobho hi tena tena avatthāvisesena pavattiākārabhedena ‘‘chando rāgotaṇhā āsatti apekkhā’’tiādinā anekappabhedo, lubbhanalakkhaṇena pana ‘‘lobho’’tveva vuccati. Tenāha ‘‘nānappakārakaṃ lobhaṃyevā’’ti. Tathā ‘‘doso paṭigho kodho upanāho virodho’’tiādinā, ‘‘muyhanaṃ asamapekkhanaṃ apaccavekkhaṇā dummejjhaṃ bālya’’ntiādinā (dha. sa. 390) ca dosamohānaṃ nānappakārataṃ sandhāyāha ‘‘itaresupi dvīsu eseva nayo’’ti. Pariyādiyitvāti parito sabbaso ādāya. Gahetvāti ayamettha atthoti āha ‘‘gahaṇe āgata’’nti. Pariyādiyatīti parikkhīṇoti. Dī-saddañhi saddavidū khayatthaṃ vadanti.

Ekadāti āmeḍitalopena niddesoti āha ‘‘ekekasmiṃ kāle’’ti. Lobhadosamohāti paṭhamamaggena pahīnāvasesā lobhadosamohā. Niravasesā pahīyanti, aññathā dutiyamaggena kiṃ kataṃ siyāti adhippāyo. Samudācārappattaṃ pana disvā ‘‘appahīnaṃ me atthī’’tipi jānāti. Evaṃ kathaṃ niravasesappahānasaññāti āha ‘‘appahīnakaṃ…pe… saññī hotī’’ti. Evaṃ paṭhamamaggeneva samucchinnasaṃsayassa ‘‘ko su nāma me dhammo ajjhattaṃ appahīnoti evaṃ sandheho kathaṃ uppajjatī’’ti vatvā ‘‘paṇṇattiyā akovidattā’’ti kāraṇamāha. Vinayakukkuccaṃ viya hi paṇṇattiyaṃ akusalatāya ariyānampi katthaci vimatimattaṃ uppajjati yathā taṃ sabbaso appahīnasammohānanti. Attano avisaye anabhijānanaṃ paṇṇattikosallena kimettha payojanaṃ, paccavekkhaṇāmattena ayamattho sijjhatīti dassento ‘‘kiṃ tassa paccavekkhaṇā natthī’’ti āha. Itaro ‘‘natthī’’ti na sakkā vattunti katvā ‘‘atthī’’ti vatvā tattha labbhamānavibhāgaṃ dassento ‘‘sā panā’’tiādimāha. Tattha ti paccavekkhaṇā. Sabbesanti sabbesaṃ ariyānaṃ. Yathā paripuṇṇā na hoti, na evaṃ sabbaso na hotīti āha ‘‘imāsu panā’’tiādi.

176.Ajjhattanti niyakajjhattaṃ adhippetanti āha ‘‘tava santāne’’ti. Appahīnoti anavasesato appahīno. Duvidheti vatthukāmakilesakāme. Kilesakāmopi hi yadaggena assādīyati, tadaggena paribhuñjīyati.

177. Assādīyatīti assādo, sukhaṃ. Appo appamattako assādo etesūti appassādā. Tenāha ‘‘parittasukhā’’ti. Pariyesanadukkhādihetukaṃ diṭṭhadhammikaṃ tattha duccaritacaraṇena samparāyikañca dukkhamettha kāmesu bahukanti bahudukkhā. Bahupāyāsāti bahuparikkilesā. Te pana parikkilesā vakkhamānanayena bahūyevettha diṭṭhadhammikāpīti āha ‘‘diṭṭhadhammika…pe… bahū’’ti. Te ca parikkilesā yasmā taṃsamaṅgino hitapaṭipattiyā antarāyakarā idha ceva paraloke ca ādīnavakāraṇañca pavattanti, tasmā vuttaṃ ‘‘diṭṭhadhammika…pe… bahū’’ti. Evaṃ cepīti evaṃ ‘‘appassādā kāmā’’tiādinā ākārena. Nayenāti dhammena. Kāraṇenāti yuttiyā. Suṭṭhu diṭṭhaṃ hotīti sambandho. Vipassanāpaññāyāti ariyamaggapaññāya. Sā cattāripi saccāni visesato passatīti vipassanāti adhippetā. Tenāha ‘‘heṭṭhāmaggadvayañāṇenāti attho’’ti. Pītisukhanti pītisukhavantaṃ jhānadvayaṃ. Dve maggeti heṭṭhāmagge. Āvaṭṭanasīlo ābhujanasīlo na hotīti anāvaṭṭī neva hoti sabbaso appahīnakāmarāgachando. Tenāha ‘‘kasmā’’tiādi. Orodhanāṭakā pajahanapaññāti ādīnavānupassanāñāṇamāha.

179.Assādopi kathito, ‘‘appassādā’’ti hi iminā yāvatako kāmesu assādo, taṃ sabbaṃ anavasesato pariggahetvā cassa parittabhāvo dassitoti ādīnavopi kathito saṅkhepeneva sesassaādīnavassa dassitattā. Taṃ kathetunti taṃ nissaraṇaṃ ‘‘ekantasukhapaṭisaṃvedī’’ti iminā kathetuṃ. Imehi antehīti ‘‘pañcime, mahānāma, kāmaguṇā’’tiādinā kāmaguṇadassanamukhena kāmasukhallikānuyogaṃ ‘‘ubbhaṭṭhakā honti āsanapaṭikkhittā’’tiādinā attakilamathānuyogañca dassetvā imehi dvīhi antehi muttaṃ mama sāsananti, phalasamāpattipariyosānattā sāsanasampattiyā ‘‘upariphalasamāpattisīsena sakalasāsanaṃ dassetu’’nti āha. Gijjhasadiso kūṭoti majjhepadalopīsamāso yathā ‘‘sākapatthivo’’ti (pāṇini. 2.1.60). Dutiye panettha gijjhavantatāya gijjhā kūṭe etassāti gijjhakūṭo. Uddhaṃyeva tiṭṭhanakā nisajjāya vuṭṭhitakālato paṭṭhāya ekaṭṭhāneneva tiṭṭhanakā. Tenāha ‘‘anisinnā’’ti. Nigaṇṭhassāti nāṭaputtassa. Natthi etassa parisesanti aparisesaṃ. Evaṃ saṅkhābhavacanamattamassāti āha ‘‘aparisesasaṅkhāta’’nti. Niccaṭṭhena satata-saddena abhiṇhappavatti jotitā siyāti ‘‘samita’’nti vuttaṃ. Tena nirantarappavattiṃ dassetīti evaṃ vā ettha attho daṭṭhabbo.

180.Yaṃ karoti, taṃ jānātīti dukkhassa nijjaraṇakhepanaṃ nāma viññūnaṃ kiccaṃ, viññunā ca purisena katākataṃ jānitabbaṃ, tasmā tumhehi purāṇānaṃ kammānaṃ byantibhāvaṃ karontehi paṭhamaṃ tāva ettakāni purāṇāni kammānīti jānitabbāni, tato ‘‘ettakaṃ kālaṃ katena tapasā ettakāni tāni byantikatāni, idāni ettakāni kātabbānī’’tiādinā ayaṃ vidhi purisena viya attanā kātabbakiccaṃ paricchinditabbanti dasseti. Tenāha ‘‘tumhehipi tathā ñātabbaṃ siyā’’ti. Suddhantanti suddhakoṭṭhāsaṃ, āyatiṃ anavassavasiddhaṃ kammakkhayaṃ, tato vā dukkhakkhayanti attho. Suddhantaṃ patto atthīti pucchatīti iminā akusalānaṃ pahānaṃ, kusalānaṃ bhāvanā ca sabbena sabbaṃ nigaṇṭhasamaye natthi sabbaso visuddhibhāvanāya abhāvato, tasmā kuto dukkhakkhayassa sambhavoti dasseti.

Evaṃ ajānanabhāve satīti ‘‘ahuvamheva maya’’ntiādinā vuttappakārassa ajānane sati, tasmiṃ tumhehi aññāyamāneti attho. Luddāti ghorā. Te pana yasmā kāyavācāhi nihīnameva karonti, tasmā vuttaṃ ‘‘luddācārā’’ti. Lohitapāṇitveva vuccati tajjākiriyācaraṇato. Māgavikakevaṭṭacoraghātakādayo māgavikādayo. Kakkhaḷakammāti pharusakammā. Te nigaṇṭhesu pabbajantīti pubbe mahādukkhasaṃvattaniyakammassa katattā hi tumhe etarahi īdisaṃ mahādukkhaṃ paccanubhavathāti dasseti.

Vādeti diṭṭhiyaṃ, samayeti attho. Sukhena sukhanti ettha sukhenāti paṭipattisukhena, sukhāya paṭipattiyāti attho. Sukhanti vimokkhasukhaṃ, idha loke sukhaṃ adhigacchantā kasivaṇijjādidukkhapaṭipattiyāva adhigacchanti, evaṃ mokkhasukhampīti adhippāyo. Sarīrāvayavasampattiyāpi bimbino sāroti bimbisāro. Te nigaṇṭhā…pe… sandhāya vadanti, na pana bhagavato accantasantapaṇītaṃ nibbānasukhapaṭivedanaṃ jānanti. Sahasāti ravā. Appaṭisaṅkhāti na paṭisaṅkhāya avicāretvā. Tenāha ‘‘sāhasaṃ katvā’’tiādi.

Aññāhi vedanāhi avomissaṃ ekantaṃ sukhaṃ ekantasukhaṃ, tassa paṭisaṃvedī. Tenāha ‘‘nirantarasukhapaṭisaṃvedī’’ti. Kathāpatiṭṭhāpanatthanti ‘‘ekantasukhapaṭisaṃvedī’’ti evaṃ āraddhakathāya patiṭṭhāpanatthaṃ. Rājavāreti rājānaṃ uddissa āgatadesanāvāre. Sukhaṃ pucchituṃ hotīti ‘‘yadi satta rattindivāni nappahoti, kiṃ cha rattindivāni pahotī’’tiādinā pucchanasukhaṃ hoti. ‘‘Ahaṃ kho’’tiādinā pavatto suddhavāro suddhanissandassa phalasamāpattisukhassa vasena āgatattā. Anacchariyaṃ hoti, satta rattindivāni pahontassa ekasmiṃ rattindive kiṃ vattabbanti. Uttānatthameva vuttanayattā suviññeyyattā.

Cūḷadukkhakkhandhasuttavaṇṇanāya līnatthappakāsanā samattā.

5. Anumānasuttavaṇṇanā

181.Vuttānusārenāti ‘‘kurūsu, sakkesū’’ti ca ettha vuttanayānusārena, ‘‘bhaggā nāma jānapadino rājakumārā’’tiādinā nayena vacanattho veditabboti attho. Vatthupariggahadivaseti nagaramāpanatthaṃ vatthuvijjācariyena nagaraṭṭhānassa pariggaṇhanadivase. Athāti pacchā. Nagare nimmiteti tattha anantarāyena nagare māpite. Tameva susumāragiraṇaṃ subhanimittaṃ katvā ‘‘susumāragiri’’tvevassa nāmaṃ akaṃsu. Susumārasaṇṭhānattā susumāro nāma eko giri, so tassa nagarassa samīpe, tasmā taṃ susumāragiri etassa atthīti ‘‘susumāragirī’’ti vuccatīti keci. Bhesakaḷāti vuccati ghammaṇḍagacchaṃ, keci ‘‘setarukkha’’nti vadanti, tesaṃ bahulatāya pana taṃ vanaṃ bhesakaḷāvananteva paññāyittha. Bheso nāma eko yakkho ayuttakārī, tassa tato gaḷitaṭṭhānatāya taṃ vanaṃ bhesagaḷāvanaṃ nāma jātanti keci. Abhayadinnaṭṭhāne jātaṃ virūḷhaṃ, saṃvaddhanti attho.

Icchāpetīti yaṃ kiñci attani garahitabbaṃ vattuṃ sabrahmacārīnaṃ icchaṃ uppādeti, tadatthāya tesaṃ attānaṃ vissajjetīti attho. Paṭhamaṃ dinno hitūpadeso ovādo, aparāparaṃ dinno anusāsanī. Paccuppannātītavisayo vā ovādo, anāgatavisayo anusāsanī. Otiṇṇavatthuko ovādo, itaro anusāsanī. So cāti evaṃ pavāretā so bhikkhu. Dukkhaṃ vaco etasmiṃ vippaṭikūlaggāhe vipaccanīkasāte anādare puggaleti dubbaco. Tenāha ‘‘dukkhena vattabbo’’ti. Upari āgatehīti ‘‘pāpiccho hotī’’tiādinā (ma. ni. 1.181) āgatehi soḷasahi pāpadhammehi. Pakārehi āvahaṃ padakkhiṇaṃ, tato padakkhiṇato gahaṇasīlo padakkhiṇaggāhī, na padakkhiṇaggāhī appadakkhiṇaggāhī. Vāmatoti apasabyato, vuttavipariyāyatoti adhippāyo.

Asantasambhāvanapatthanānanti asantehi avijjamānehi guṇehi sambhāvanassa patthanābhūtānaṃ. Paṭi-saddo paccattikapariyāyo, pharaṇaṃ vāyamanaṃ idha tathāvaṭṭhānanti āha ‘‘paṭippharatīti paṭiviruddho paccanīko hutvā tiṭṭhatī’’ti. Apasādetīti khipeti tajjeti. Tathābhūto ca paraṃ ghaṭṭento nāma hotīti āha ‘‘ghaṭṭetī’’ti. Paṭiāropetīti yādisena vutto, tassa paṭibhāgabhūtaṃ dosaṃ codakassa upari āropeti.

Paṭicaratīti (a. ni. ṭī. 2.3.68) paṭicchādanavasena carati pavattati, paṭicchādanattho eva vā carati-saddo anekatthattā dhātūnanti āha ‘‘paṭicchādetī’’ti. Aññenaññanti paṭicchādanākāradassananti āha ‘‘aññena kāraṇenā’’tiādi. Tattha aññaṃ kāraṇaṃ vacanaṃ vāti yaṃ codakena cuditakassa dosavibhāvanaṃ kāraṇaṃ, vacanaṃ vā vuttaṃ, tato aññeneva kāraṇena, vacanena vā paṭicchādeti. Kāraṇenāti codanāya amūlikabhāvadīpaniyā yuttiyā. Vacanenāti tadatthabodhanena. Ko āpannotiādinā codanaṃ avissajjetvā vikkhepāpajjanaṃ aññenaññaṃ paṭicaraṇanti dasseti, bahiddhā kathāapanāmanaṃ vissajjetvāti ayameva tesaṃ viseso. Tenāha ‘‘itthannāma’’ntiādi.

Apadīyanti dosā etena rakkhīyanti, lūyanti, chijjantīti vā apadānaṃ, (a. ni. ṭī. 2.3.2) sattānaṃ sammā, micchā vā pavattapayogo. Tenāha ‘‘attano cariyāyā’’ti.

183.Anuminitabbanti anu anu minitabbo jānitabbo. Attānaṃ anuminitabbanti ca idaṃ paccatte upayogavacanaṃ. Tenāha ‘‘anuminitabbo tuletabbo tīretabbo’’ti. Attānaṃ anuminitabbanti vā attani anumānañāṇaṃ pavattetabbaṃ. Tatrāyaṃ nayo – appiyabhāvāvahā mayi pavattā pāpicchatā pāpicchābhāvato parasmiṃ pavattapāpicchatā viya. Esa nayo sesadhammesupi. Aparo nayo – sabrahmacārīnaṃ piyabhāvaṃ icchantena pāpicchatā pahātabbā sīlavisuddhihetubhāvato attukkaṃsanādippahānaṃ viya. Sesadhammesupi eseva nayo.

184.Paccavekkhitabboti ‘‘na pāpiccho bhavissāmi, na pāpikānaṃ icchānaṃ vasaṃ gato’’tiādinā pati pati divasassa tikkhattuṃ vā ñāṇacakkhunā avekkhitabbaṃ, ñāṇaṃ pavattetabbanti attho. Pāpicchatādīnaṃ pahānaṃ pati avekkhitabbaṃ, ayañca attho tabba-saddassa bhāvatthatāvasena veditabbo, kammatthatāvasena pana aṭṭhakathāyaṃ ‘‘attāna’’nti paccatte upayogavacanaṃ katvā vuttaṃ. Sikkhantenāti tissopi sikkhā sikkhantena. Tenāha ‘‘kusalesu dhammesū’’ti.

Tilakanti kāḷatilasetatilāditilakaṃ. Sabbappahānanti sabbappakārappahānaṃ. Phale āgateti phale uppanne. Nibbāne āgateti nibbānassa adhigatattā. Bhikkhupātimokkhanti ‘‘so samaṇo, sa bhikkhū’’ti evaṃ vuttabhikkhūnaṃ pātimokkhaṃ, na upasampannānaṃ eva na pabbajitānaṃ evāti daṭṭhabbaṃ. Yasmā cidaṃ bhikkhupātimokkhaṃ, tasmā vuttaṃ ‘‘idaṃ divasassa tikkhattu’’ntiādi. Apaccavekkhituṃ na vaṭṭati attavisuddhiyā ekantahetubhāvato.

Anumānasuttavaṇṇanāya līnatthappakāsanā samattā.

6. Cetokhilasuttavaṇṇanā

185. Ceto tehi khilayati thaddhabhāvaṃ āpajjatīti cetokhilā. Tenāha ‘‘cittassa thaddhabhāvā’’ti. Yasmā tehi uppannehi cittaṃ uklāpījātaṃ ṭhānaṃ viya amanuññaṃ khettaṃ viya ca khāṇukanicitaṃ amahapphalaṃ hoti. Tena vuttaṃ ‘‘kacavarabhāvā khāṇukabhāvā’’ti. ‘‘Cittassā’’ti ānetvā sambandhitabbaṃ. Cittaṃ bandhitvāti taṇhāpavattibhāvato kusalacārassa avasaracajanavasena cittaṃ baddhaṃ viya samorodhetvā. Tenāha ‘‘muṭṭhiyaṃ katvā viya gaṇhantī’’ti. Saddatthato pana ceto virūpaṃ nibandhīyati saṃyamīyati etehīti cetaso vinibandhā yassa catubbidhaṃ sīlaṃ akhaṇḍādibhāvappattiyā suparisuddhaṃ visesabhāgiyattā appakasireneva maggaphalāvahaṃ mahāsaṅgharakkhitattherassa viya, so tādisena sīlena imasmiṃ dhammavinaye vuddhiṃ āpajjissatīti āha ‘‘sīlena vuddhi’’nti. Yassa pana ariyamaggo uppajjanto virūḷhamūlo viya pādapo suppatiṭṭhito, so sāsane virūḷhiṃ āpannoti āha ‘‘maggena virūḷhi’’nti. Yo sabbaso kilesanibbānappatto, so arahā sīlādidhammakkhandhapāripūriyā sativepullappatto hotīti āha ‘‘nibbānena vepulla’’nti. Dutiyavikappe attho vuttanayānusārena veditabbo.

Buddhānaṃ dhammakāyo viya rūpakāyopi anaññasādhāraṇatāya anuttaraguṇādhiṭṭhānatāya ca apaccakkhakārīnaṃ saṃsayavatthu hotiyevāti ‘‘sarīre vā guṇe vā kaṅkhatī’’ti vuttaṃ. Tattha yathā mahāpurisalakkhaṇena anubyañjanādayo rūpakāyaguṇā gahitā eva honti avinābhāvatoti ‘‘dvattiṃsavaralakkhaṇappaṭimaṇḍita’’micceva vuttaṃ, evaṃ anāvaraṇañāṇena sabbepi anantāparimeyyabhedā dhammakāyaguṇā gahitā eva hontīti sabbaññutaññāṇaggahaṇameva kataṃ nānantariyabhāvatoti daṭṭhabbaṃ. Kaṅkhahīti ‘‘aho vata te guṇā na bhaveyyuṃ, bhaveyyuṃ vā’’ti patthanuppādanavasena kaṅkhati. Purimo hi viparītajjhāsayo, itaro yathābhūtañāṇajjhāsayo. Vicinantoti vicayabhūtāya paññāya te vivecetukāmo tadabhāvato kicchaṃ dukkhaṃ āpajjati, kicchappatti ca tattha nicchetuṃ asamatthatāyevāti āha ‘‘vinicchetuṃ na sakkotī’’ti. Vigatā cikicchāti vicikicchā. Adhimokkhaṃ na paṭilabhatīti ‘‘evameta’’nti okappanavasena guṇesu vinicchayaṃ nādhigacchati. Otaritvāti ñāṇena anupavisitvā. Pasīditunti ‘‘pasannarūpadhammakāyaguṇehi bhagavā’’ti pasīdituṃ. Anāvilo akālusso hotuṃ na sakkoti. ‘‘Kaṅkhatī’’ti iminā dubbalā vimati vuttā, ‘‘vicikicchatī’’ti iminā majjhimā, ‘‘nādhimuccatī’’ti iminā balavatī, ‘‘na sampasīdatī’’ti iminā tividhāyapi vimatiyā vasena uppannacittakālussiyaṃ vuttanti daṭṭhabbaṃ.

Ātappāyātiādito tapati santapati kileseti ātappaṃ, ārambhadhātu, tadatthāya. Anuyogāyāti yathā saṃkilesadhammānaṃ avasaro na hoti, evaṃ anu anu yuñjanaṃ anuyogo, nikkamadhātu, tadatthāya. Tenāha ‘‘punappunaṃ yogāyā’’ti. Sātaccāyāti yathā uparūpari visesādhigamo hoti, tathā satatassa nirantarapavattassa anuyogassa bhāvo sātaccaṃ, parakkamadhātu, tadatthāya. Padhānāyāti santamevaṃ tividhadhātusaṃvaḍḍhitānubhāvaṃ sabbakilesaviddhaṃsanasamatthaṃ padhānasaṅkhātaṃ vīriyaṃ, tadatthāya. Ettha ca ātappāya cittaṃ na namati yathāvuttakaṅkhāvasena, pageva anuyogādiatthanti dassetuṃ cattāripi padāni gahitāni, anavasesavisesadassanatthaṃ vā. Keci pana ‘‘ātappavevacanāneva anuyogādipadānī’’ti vadanti. Ettāvatā bhagavā satthari kaṅkhāya cittassa thaddhakacavarakhāṇukabhāvena akusalabhāvādiāpādanato cetokhilabhāvaṃ dasseti. Sesesupi eseva nayo.

Sikkhāggahaṇena paṭipattisaddhammassa gahitattā vuttaṃ ‘‘pariyattidhamme ca paṭivedhadhamme cā’’ti. Pariyattidhamme yattha kaṅkhāya sambhavo, taṃ dassetuṃ ‘‘caturāsīti dhammakkhandhasahassānī’’tiādi vuttaṃ. Tayidaṃ nidassanamattaṃ daṭṭhabbaṃ paramparāya paṭivedhāvahabhāvādivasenapi ekaccānaṃ tattha saṃsayuppattito. Yathā ca paṭivedhe kaṅkhā vuttā, evaṃ adhigamadhammepi pavattatīti veditabbā. Tathā hi ekacce ‘‘kasiṇādibhāvanāya jhānāni ijjhantī’’ti vadanti. ‘‘Kasiṇanissando āruppāti, mettādinissando catutthabrahmavihāro’’ti evamādinā kaṅkhatiyevāti. Ettha ca navalokuttaresu paññattiyaṃyeva kaṅkhāpavatti veditabbā asaṃkilesikattā lokuttaradhammānaṃ.

Evarūpanti edisaṃ suppaṭipatti-ujuppaṭipatti-ñāyappaṭipatti-sāmīcippaṭipatti-saṅkhātaṃ sammāpaṭipadaṃ. Adhisīlasikkhādayo lokuttaradhammassa anudhammabhūtā veditabbā. Evañhi maggaphalasikkhāhi imāsaṃ viseso siddho hoti. Tathā hi vuttaṃ ‘‘sikkhāggahaṇena paṭipattisaddhammassa gahitattā’’ti. Ettha ca yathā vicikicchā vatthuttayassa sikkhāya ca guṇesu anadhimuccanaasampasīdanavasena appaṭipattibhāvato cittassa thaddhabhāvo āsappanaparisappanavasena pavattiyā kacavarakhāṇukabhāvo ca, evaṃ sabrahmacārīsu āghātacaṇḍikkādivasena cittassa thaddhabhāvo ca upahananavirujjhanādivasena kacavarakhāṇukabhāvo ca veditabbo. Ariyasaṅghavisayā vicikicchā, puggalavisayā kāci natthīti saṅghavisayāva gahitā, sāsanikavasena cāyaṃ cetokhiladesanāti sabrahmacārīvisayova kopo gahito.

186. Yathā vatthukāmo, evaṃ kilesakāmopi assādanīyo evāti ‘‘kilesakāmepī’’ti vuttaṃ. Tenāha bhagavā ‘‘rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī’’tiādi (dī. ni. 2.400; ma. ni. 1.133; vibha. 203). Kāmaniddese (mahāni. 1) sabbepi tebhūmakā dhammā kāmanīyaṭṭhena ‘‘kāmā’’ti vuttā, balavakāmarāgavatthubhūtāyevettha kāmaggahaṇena gahitāti. Vinibaddhavatthubhāvena yathā visuṃ attano kāyo gahito, tathā paresaṃ tathārūpā rūpadhammā samūhaṭṭhenāti āha ‘‘rūpeti bahiddhārūpe’’ti. Yathā hi pañcakāmaguṇiko rāgo jhānādivisesādhigamassa vinibaddhāya saṃvattati, evaṃ attano kāye apekkhā bahiddhā ca sakaparikkhārañātimittādīsu apekkhāti. Keci panettha ‘‘rūpeti rūpajjhāne’’tiādinā papañcenti. Tadayuttaṃ jhānādhigamavinibaddhānaṃ sīlassa ca saṃkilesabhūtānaṃ cetovinibaddhabhāvena gahitattā.

Yāvadatthanti yāva attheti abhikaṅkhati, tāva. Tenāha ‘‘yattakaṃ icchati, tattaka’’nti. Nti yāvadatthaṃ udarapūraṃ bhuttaṃ. Avadehanato pūraṇato. Seyyasukhanti seyyaṃ paṭicca uppajjanakasukhaṃ. Passasukhanti passānaṃ samparivattanena uppajjanakasukhaṃ. Niddāsukhanti niddāyanena uppajjanakasukhaṃ.

Sīlenātiādi patthanākāradassanaṃ. Vatasamādānanti dhutaṅgādivatānuṭṭhānaṃ. Tapoti vīriyārambho. So hi kilesānaṃ tapanaṭṭhena niggaṇhanaṭṭhena tapacaraṇanti vuttaṃ.

189.Chandaṃ nissāyāti chandaṃ dhuraṃ, chandaṃ jeṭṭhakaṃ, chandaṃ pubbaṅgamaṃ katvā pavattivasena chandaṃ nissāya. Jeṭṭhakaṭṭhena padhānabhūtā, padhānabhāvaṃ vā pattāti padhānabhūtā. Tehi dhammehīti chandanissayena pavattasamādhinā ceva ‘‘padhānasaṅkhāro’’ti vuttavīriyena ca. Upetanti sampayuttaṃ. Ijjhanaṭṭhena iddhi, nipphattiatthena paṭilābhaṭṭhena cāti attho, tassā iddhiyā pādaṃ pādakaṃ padaṭṭhānabhūtaṃ. Atha vā ijjhanti tāya iddhā vuddhā ukkaṃsagatā hontīti iddhi, sāva uparivisesānaṃ adhiṭṭhānabhāvato pādo. Tenāha ‘‘iddhibhūtaṃ vā pādanti iddhipāda’’nti. Sesesupīti vīriyiddhipādādīsupi. Assāti iddhipādassa. Attho dīpitoti dīpanatthaṃ kataṃ, tasmā visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 2.369) tassa atthavicāro gahetabbo. Iddhipādānaṃ samādhipadhānattā vuttaṃ ‘‘vikkhambhanappahānaṃ kathita’’nti. Tesaṃ tesaṃ kusaladhammānaṃ anuppannānaṃ uppādanakiriyāya uppannānaṃ paribrūhanakiriyāya ussahanato ussoḷhī, thāmappattā parakkamadhātu. Sā pana catunnaṃ iddhipādānaṃ visesapaccayabhūtā te upādāya ‘‘pañcamī’’ti vuttā, sā ca yasmā samathavipassanābhāvanāsu tattha caādimajjhapariyosānesu sādhetabbaṃ vīriyaṃ, tasmā āha ‘‘ussoḷhīti sabbattha kattabbavīriyaṃ dassetī’’ti. Pubbabhāgiyasamathavipassanāsādhanaṃ pahātabbadhammavibhāgena bhinditvā āha ‘‘pañca cetokhilappahānāni pañca vinibandhappahānānī’’ti. Bhabboti yutto arahati nipphattiyā. Ñāṇenāti maggañāṇena. Kilesabhedāyāti kilesānaṃ samucchindanāya. Khemassāti anupaddavassa.

Sambhāvanattheti (sārattha. ṭī. 1.11; a. ni. ṭī. 3.7.71) ‘‘api nāmevaṃ siyā’’ti vikappanattho sambhāvanattho. Evaṃ hīti evaṃ ekameva saṅkhyaṃ avatvā aparāya saṅkhyāya saddhiṃ vacanaṃ loke siliṭṭhavacanaṃ hoti yathā ‘‘dve vā tīṇi vā udakaphusitānī’’ti. Sammā adhisayitānīti pādādīhi attanā nesaṃ kiñci upaghātaṃ akarontiyā bahivātādiparissayapariharaṇatthaṃ sammadeva upari sayitāni. Utuṃ gāhāpentiyāti tesaṃ allasinehapariyādānatthaṃ attano kāyusmāvasena utuṃ gaṇhāpentiyā. Tenāha ‘‘usmīkatānī’’ti. Sammā paribhāvitānīti sammadeva sabbaso kukkuṭavāsanāya vāsitāni. Tenāha ‘‘kukkuṭagandhaṃ gāhāpitānī’’ti. Ayañca kukkuṭagandhaparibhāvanā sammāadhisayanasammāparisedananipphattiyā ‘‘anunipphādī’’ti (sārattha. ṭī. 1.11) daṭṭhabbā. Tehi pana saddhiṃyeva ijjhanato vuttaṃ ‘‘tividhakiriyākaraṇenā’’ti. Kiñcāpi na evaṃ ‘‘aho vatime’’tiādinā icchā uppajjeyya, kāraṇassa pana sampāditattā atha kho bhabbāva abhinibbhijjitunti yojanā . Kasmā bhabbāti āha ‘‘te hi yasmā tāyā’’tiādi. Ettha yathā kapālassa tanutā ālokassa anto paññāyamānassa kāraṇaṃ, tathā kapālassa tanutāya nakhasikhāmukhatuṇḍakānaṃ kharatāya ca allasinehassa pariyādānaṃ kāraṇavacananti daṭṭhabbaṃ, tasmāti ālokassa anto paññāyamānato, sayañca paripākagatattā.

Opammasampaṭipādananti opammatthassa upameyyena sammadeva paṭipādanaṃ. Atthenāti upameyyatthena. Yathā kukkuṭiyā aṇḍesu tividhakiriyāya karaṇaṃ kukkuṭacchāpakānaṃ aṇḍakosato nikkhamanassa mūlakāraṇaṃ, evaṃ bhikkhuno ussoḷhīpannarasāni aṅgāni avijjaṇḍakosato nikkhamanassa mūlakāraṇanti āha ‘‘tassā kukkuṭiyā…pe… samannāgatabhāvo’’ti. Paṭicchādanasāmaññena avijjāya aṇḍakosasadisatāya balavavipassanāvasena avijjaṇḍakosassa tanubhāvo, vipassanāñāṇassa pariṇāmakālo vuṭṭhānagāminibhāvāpatti, tadā ca sā maggañāṇagabbhaṃ dhārentī viya hotīti āha ‘‘gabbhaggahaṇakālo’’ti. Abhiññāpakkheti lokiyābhiññāpakkhe. Lokuttarābhiññā hi avijjaṇḍakosaṃ padālikāti. Gāthāya avijjaṇḍakosaṃ paharatīti desanāvilāsena vineyyasantānagataṃ avijjaṇḍakosaṃ ghaṭṭeti, yathāṭhāne ṭhātuṃ na deti.

Paṭisaṅkhānappahānanti tadaṅgappahānapubbakaṃ vikkhambhanappahānaṃ. Pubbabhāgiyā iddhipādā pāḷiyaṃ gahitāti ‘‘iddhipādehi vikkhambhanappahāna’’nti vuttaṃ. ‘‘Ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbidāyā’’tiādivacanato (ma. ni. 1.189) lokuttariddhipādā pana sambodhaggahaṇeneva gahitā. Magge āgateti ussoḷhīpannarasaṅgasamannāgatassa bhikkhuno vipassanaṃ ussukkāpayato magge āgate uppanne, pāḷiyaṃ vā abhinibbhidāsambodhaggahaṇehi magge āgate. Phale āgateti etthāpi vuttanayena attho veditabbo. Nibbānassa pana pāḷiyaṃ anāgatattā nissaraṇappahānaṃ na gahitaṃ. Sesaṃ suviññeyyameva.

Cetokhilasuttavaṇṇanāya līnatthappakāsanā samattā.

7. Vanapatthapariyāyasuttavaṇṇanā

190. Vanīyati vivekakāmehi bhajīyati, vanute vā te attasampattiyā vasanatthāya yācanto viya hotīti vanaṃ, patiṭṭhanti ettha vivekakāmā yathādhippetavisesādhigamenāti patthaṃ, vanesu patthaṃ gahanaṭṭhāne senāsanaṃ vanapatthaṃ. Pariyāyati attano phalaṃ pariggahetvā vattatīti pariyāyo, kāraṇanti āha ‘‘vanapatthapariyāyanti vanapatthakāraṇa’’nti. Vanapatthañhi taṃ upanissāya viharato upanissayakāraṇaṃ. Tenāha ‘‘vanapatthaṃ upanissāya viharatī’’ti. Pariyāyati desetabbamatthaṃ patiṭṭhapetīti pariyāyo, desanā. Vanapatthaṃ ārabbha pavattā desanā vanapatthadesanā, taṃ, ubhayatthāpi vanapatthaggahaṇaṃ lakkhaṇamattaṃ gāmādīnampettha kāraṇabhāvassa, desanāya visayabhāvassa ca labbhamānattā.

191.Nissāyāti apassāya, vivekavāsassa apassayaṃ katvāti attho. Na upaṭṭhātītiādīhi tasmiṃ vanapatthe senāsanasappāyābhāvaṃ, utupuggaladhammassavanasappāyābhāvampi vā dasseti. Jīvitasambhārāti (a. ni. ṭī. 3.9.6) jīvitappavattiyā sambhārā paccayā. Samudānetabbāti sammā ñāyena anavajjauñchācariyādinā uddhaṃ uddhaṃ ānetabbā pāpuṇitabbā. Te pana tathā samudānitā samāhaṭā nāma hontīti āha ‘‘samāharitabbā’’ti. Dukkhena uppajjantīti sulabhuppādā na honti. Etena bhojanasappāyādiabhāvaṃ dasseti. Rattibhāgaṃ vā divasabhāgaṃ vāti bhummatthe upayogavacananti āha ‘‘rattikoṭṭhāse vā divasakoṭṭhāse vā’’ti. Rattiṃyeva pakkamitabbaṃ samaṇadhammassa tattha anipphajjanato.

192-3.Saṅkhāpīti ‘‘yadatthamahaṃ pabbajito, na metaṃ idha nipphajjati, cīvarādi pana samudāgacchati, nāhaṃ tadatthaṃ pabbajito, kiṃ me idha vāsenā’’ti paṭisaṅkhāyapi. Anantaravāre saṅkhāpīti ‘‘yadatthamahaṃ pabbajito, taṃ me idha nipphajjati, cīvarādi pana na samudāgacchati, nāhaṃ tadatthaṃ pabbajito’’ti paṭisaṅkhāyapīti attho. Tenāha ‘‘samaṇadhammassa nipphajjanabhāvaṃ jānitvā’’ti.

195-7.Sopuggalo anāpucchā pakkamitabbaṃ, nānubandhitabboti ‘‘so puggalo’’ti padassa ‘‘nānubandhitabbo’’ti iminā sambandho. Yassa yena hi sambandho, dūraṭṭhenapi so bhavati . Taṃ puggalanti ‘‘so puggalo’’ti paccattavacanaṃ upayogavasena pariṇāmetvā taṃ puggalaṃ anāpucchā pakkamitabbanti attho. Atthavasena hi vibhattivipariṇāmoti. Taṃ āpucchā pakkamitabbanti etthāpi eseva nayo. Āpucchā pakkamitabbanti ca kataññutakataveditāya niyojanaṃ.

198.Evarūpoti yaṃ nissāya bhikkhuno guṇehi vuddhiyeva pāṭikaṅkhā, paccayehi ca na parissamo, evarūpo daṇḍakammādīhi niggaṇhāti cepi, na pariccajitabboti dasseti ‘‘sacepī’’tiādinā.

Vanapatthapariyāyasuttavaṇṇanāya līnatthappakāsanā samattā.

8. Madhupiṇḍikasuttavaṇṇanā

199.Jātivananti sayaṃjātaṃ vanaṃ. Tenāha ‘‘aropima’’nti. Paṭisallānatthāyāti ekībhāvatthāya, puthuttārammaṇato vā cittaṃ paṭinivattetvā accantasante nibbāne phalasamāpattivasena allīyāpanatthaṃ. Daṇḍo pāṇimhi assāti daṇḍapāṇi. Yathā so ‘‘daṇḍapāṇī’’ti vuccati, taṃ dassetuṃ ‘‘ayañhī’’tiādi vuttaṃ. Daṇḍavittatāyāti daṇḍe soṇḍatāya. So hi daṇḍapasuto daṇḍasippe ca sukusalo tattha pākaṭo paññāto, tasmā daṇḍaṃ gahetvāva vicarati. Jaṅghākilamathavinodanatthanti rājasabhāya ciranisajjāya uppannajaṅghāparissamassa apanayanatthaṃ. Adhiccanikkhamanoti yādicchakanikkhamano, na abhiṇhanikkhamano. Olubbhāti sannirumbhitvā ṭhito. Yathā so ‘‘olubbhā’’ti vutto, taṃ dassetuṃ ‘‘gopālakadārako viyā’’tiādi vuttaṃ.

200. Vadanti etenāti vādo, diṭṭhīti āha ‘‘kiṃ vādīti, kiṃ diṭṭhiko’’ti? Kimakkhāyīti kimācikkhako, kīdisadhammakatho? Acittīkārenāti anādarena. Tathāpucchane kāraṇaṃ dassento ‘‘kasmā’’tiādimāha. Nassatetanti nassatu etaṃ kulaṃ.

Atthaṃna jānātīti atthaṃ ce ekadesena jāneyya, taṃ micchā gahetvā paṭippharitvāpi tiṭṭheyya. Tassa dīgharattaṃ ahitāya dukkhāyāti tadassa atthājānanaṃ bhagavatā icchitaṃ. Viggāhikakathanti viggahakathaṃ, sārambhakathanti attho. Nanu bhagavatā saddhiṃ loke puthū samaṇabrāhmaṇā nānāvādā santīti codanaṃ sandhāyāha ‘‘tathāgato hī’’tiādi. Na vivadati vivādahetukānaṃ kāmadiṭṭhijjhosānānaṃ maggeneva samugghātitattā, tadabhāvato pana loko tathāgatena vivadati. Dhammavādī yathābhūtavādī dhammavādīhi na vivadati tesaṃ vivaditukāmatāya eva abhāvato, adhammavādī pana tiṇāyapi namaññamāno tehi kiñci vivadati. Tenāha ‘‘na, bhikkhave, dhammavādī kenaci lokasmiṃ vivadatī’’ti (saṃ. ni. 3.94). Adhammavādī pana asamucchinnavivādahetukattā vivadateva. Tathā cāha ‘‘adhammavādīva kho, bhikkhave, vivadatī’’ti.

Yathā ca panāti ettha yathā-saddo ‘‘yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānātī’’tiādīsu (a. ni. 3.122) viya kāraṇatthoti āha ‘‘yena kāraṇenā’’ti. Kāraṇākāro vā idha yathā-saddena vutto, so pana atthato kāraṇamevāti vuttaṃ ‘‘yena kāraṇenā’’ti. ‘‘Idaṃ kathaṃ idaṃ kathaṃ’’ti pavattanato kathaṃkathā, vicikicchā. Sā yassa natthi, so akathaṃkathī, taṃ akathaṃkathiṃ. Vippaṭisārakukkuccaṃ bhagavatā anāgāmimaggeneva chinnaṃ, hatthapādakukkuccaṃ aggamaggena āveṇikadhammādhigamato. Aparāparaṃ uppajjanakabhavo ‘‘bhavābhavo’’ti idhādhippetoti āha ‘‘punappunabbhave’’ti. Saṃvarāsaṃvaro phalāphalaṃ viya khuddakamahanto bhavo ‘‘bhavābhavo’’ti vuttoti āha ‘‘hīnapaṇīte vā bhave’’ti. Bhavo vuḍḍhippatto ‘‘abhavo’’ti vuccati yathā ‘‘asekkhā dhammā’’ti (dha. sa. 11.tikamātikā). Kilesasaññāti kāmasaññādike vadati. Kilesā eva vā saññānāmena vuttā ‘‘saññā pahāya amataṃ eva pāpuṇātī’’tiādīsu viya. Attano khīṇāsavabhāvaṃ dīpetīti imināva paresañca tathattāya dhammaṃ desetīti ayampi attho vibhāvitoti daṭṭhabbaṃ. Nīharitvā kīḷāpetvāti nīharitvā ceva kīḷāpetvā ca, nīharaṇavasena vā kīḷāpetvā. Tivisākhanti tibhaṅgabhākuṭi viya nalāṭe jātattā nalāṭikaṃ.

201.Kintinu khoti kiṃ kāraṇenāti attho. Anusandhiṃ gahetvāti pucchānusandhiṃ uṭṭhapetvā. Yatonidānanti yaṃnidānaṃ, yaṃkāraṇāti vuttaṃ hoti. Purimapade hi vibhatti alopaṃ katvā niddeso, chaajjhattikabāhirāyatanādinidānanti ayameva attho. Saṅkhāyanti saṅkhābhāvena ñāyantīti saṅkhāti āha ‘‘saṅkhāti koṭṭhāsā’’ti. Kāmañcettha mānopi papañco, abhinandanasabhāve eva pana gaṇhanto ‘‘taṇhāmānadiṭṭhipapañcasampayuttā’’ti āha. Tathā hi vakkhati ‘‘abhinanditabba’’ntiādi. Samudācarantīti sabbaso uddhaṃ uddhaṃ pariyādāya pavattanti. Mariyādattho hi ayamākāro, tena ca yogena purisanti upayogavacanaṃ yathā ‘‘tathāgataṃ, bhikkhave, arahantaṃ sammāsambuddhaṃ dve vitakkā samudācarantī’’ti (itivu. 38). Taṇhādayo ca yathāsakaṃ pavattiākāraṃ avilaṅghantiyo āsevanavasena uparūpari pavattanti. Tathā hi tā ‘‘papañcasaṅkhā’’ti vuttā.

Kāraṇeti pavattipaccaye. Ekāyatanampi …pe… natthīti cakkhāyatanādi ekampi āyatanaṃ abhinanditabbaṃ abhivaditabbaṃ ajjhositabbañca natthi ce, nanu natthi eva, kasmā ‘‘natthi ce’’ti vuttanti? Saccaṃ natthi, appahīnābhinandanābhivadanaajjhosānānaṃ pana puthujjanānaṃ abhinanditabbādippakārāni āyatanāni hontīti tesaṃ na sakkā natthīti vattu, pahīnābhinandanādīnaṃ pana sabbathā natthīti ‘‘natthi ce’’ti vuttaṃ. Ahaṃ mamanti abhinanditabbanti diṭṭhābhinandanāya ‘‘aha’’nti taṇhābhinandanāya ‘‘mama’’nti rocetabbaṃ. Abhivaditabbanti abhinivisanasamuṭṭhāpanavasena vattabbaṃ. Tenāha ‘‘ahaṃ mamanti vattabba’’nti. Ajjhositvāti diṭṭhi taṇhā vatthuṃ anupavisitvā gāhadvayaṃ anaññasādhāraṇaṃ viya katvā. Tenāha ‘‘gilitvā pariniṭṭhapetvā’’ti. Etenāti ‘‘ettha ce natthī’’tiādivacanena. Etthāti āyatanesu. Taṇhādīnaṃ avatthubhāvadassanamukhena taṇhādīnaṃyeva appavattiṃ kilesaparinibbānaṃ kathitanti. Tenāha bhagavā ‘‘esevanto’’tiādi, ayameva abhinandanādīnaṃ natthibhāvakaro maggo, tappaṭippassaddhibhūtaṃ phalaṃ, taṃnissaraṇaṃ vā nibbānaṃ rāgānusayādīnaṃ anto avasānaṃ appavattīti attho. Tenāha ‘‘ayaṃ …pe… anto’’ti. Sabbatthāti ‘‘esevanto paṭighānusayānaṃ’’tiādīsu sabbapadesu.

Ādiyatīti pahāradānādivasena gayhati. Matthakappattaṃ kalahanti bhaṇḍanādimatte aṭṭhatvā mukhasattīhi vitudanādivasena matthakappattaṃ kalahaṃ. Yāya karotīti sambandho. Sesapadesupi eseva nayo. Viruddhaggāhavasena nānāgāhamattaṃ, tathā viruddhavādavasena nānāvādamattaṃ. Evaṃ pavattanti garukātabbesupi gāravaṃ akatvā ‘‘tuvaṃ tuva’’nti evaṃ pavattaṃ sārambhakathaṃ, yāya cetanāya yaṃ karoti, sā tuvaṃ tuvaṃ. Nissāyāti paṭicca, nissayādipaccaye katvāti attho. Kilesānaṃ uppattinimittatā tāva āyatanānaṃ hotu tabbhāve bhāvato, nirodhanimittatā pana kathaṃ. Na hettha lokuttaradhammānaṃ saṅgaho lokiyānaṃyeva adhippetattāti codanaṃ sandhāyāha ‘‘nirujjhamānāpī’’tiādi. Nāmamattena nimittataṃ sandhāya vuttoti dassento ‘‘yatthuppannā, tattheva niruddhā hontī’’ti vatvā tamatthaṃ suttantarena sādhento ‘‘svāyamattho’’tiādimāha.

Tattha samudayasaccapañhenāti mahāsatipaṭṭhāne samudayasaccaniddesena. So hi ‘‘kattha uppajjamānā’’tiādinā pucchāvasena pavattattā pañhoti vutto. Nanu tattha taṇhāya uppattinirodhā vuttā, na sabbakilesānanti īdisī codanā anavakāsāti dassento ‘‘yatheva cā’’tiādimāha. Laddhavohāreti iminā rāgādīnaṃ appavattinimittatāya antoti samaññā nibbānassāti dasseti. Eteneva abhinandanādīnaṃ abhāvoti ca idaṃ saṃvaṇṇitanti daṭṭhabbaṃ. Kathaṃ pana sabbasaṅkhatavinissaṭe nibbāne akusaladhammānaṃ nirodhasambhavoti āha ‘‘yañhi yattha natthi, taṃ tattha niruddhaṃ nāma hotī’’ti. Yvāyaṃ appavattiyaṃ nirodhavohāro vutto, svāyamattho nirodhapañhena dīpetabbo. Na hi tattha uppajjitvā niruddhā vitakkavicārā paṭippassaddhāti vuttā, atha kho appavattā evāti.

203.Evaṃsampadanti evaṃsampajjanakaṃ evaṃ passitabbaṃ idaṃ mama ajjhesanaṃ. Tenāha ‘‘īdisanti attho’’ti. Jānaṃ jānātīti (a. ni. ṭī. 3.10.113-116) sabbaññutaññāṇena jānitabbaṃ sabbaṃ jānāti. Ukkaṭṭhaniddesena hi avisesaggahaṇena ca ‘‘jāna’’nti iminā niravasesaṃ ñeyyajātaṃ pariggaṇhātīti tabbisayāya jānanakiriyāya sabbaññutaññāṇameva karaṇaṃ bhavituṃ yuttaṃ. Atha vā pakaraṇavasena ‘‘bhagavā’’ti saddantarasannidhānena cāyamattho vibhāvetabbo. Passitabbameva passatīti dibbacakkhu-paññācakkhu-dhammacakkhu-buddhacakkhu-samantacakkhu-saṅkhātehi ñāṇacakkhūhi passitabbaṃ passati eva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānāti eva, diṭṭhidassanassa ca abhāvā passanto passatiyevāti attho. Dassanapariṇāyakaṭṭhenāti yathā cakkhu sattānaṃ dassanatthaṃ pariṇeti, evaṃ lokassa yāthāvadassanasādhanato dassanakiccapariṇāyakaṭṭhena cakkhubhūto, paññācakkhumayattā vā sayambhuñāṇena paññācakkhuṃ bhūto pattoti vā cakkhubhūto. Ñāṇabhūtoti etassa ca evameva attho daṭṭhabbo. Dhammā vā bodhipakkhiyā tehi uppannattā lokassa ca taduppādanato, anaññasādhāraṇaṃ vā dhammaṃ pattoti dhammabhūto. Brahmā vuccati maggo tena uppannattā lokassa ca taduppādanattā, tañca sayambhuñāṇena pattoti brahmabhūto. Catusaccadhammaṃ vadatīti vattā. Ciraṃ saccapaṭivedhaṃ pavattento vadatīti pavattā. Atthaṃ nīharitvāti dukkhādiatthaṃ tatthāpi pīḷanādiatthaṃ uddharitvā. Paramatthaṃ vā nibbānaṃ pāpayitā, amatasacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammassāmī.

204. So vā uddeso attanopi hotīti thero ‘‘yaṃ kho no’’ti āha. Sabbalokasādhāraṇā hi buddhānaṃ desanāti. Idāni yehi dvārārammaṇehi purisaṃ papañcasaññāsaṅkhā samudācaranti, tāni tāva dassento papañcasaññāsaṅkhā dassetuṃ yena saḷāyatanavibhaṅgena niddeso kato, tassa atthaṃ dassetuṃ ‘‘cakkhuñcā’’tiādi āraddhaṃ. Tattha nissayabhāvenāti nissayapaccayabhāvena. Nissayapaccayo ca pasādacakkhuyeva hoti, na cuddasasambhāraṃ, catucattālīsasambhāraṃ vā sasambhāracakkhunti āha ‘‘cakkhupasādañca paṭiccā’’ti. Ārammaṇabhāvenāti ārammaṇapaccayabhāvena. Ārammaṇapaccayo ca catusamuṭṭhānikarūpesu yaṃ kiñci hotīti āha ‘‘catusamuṭṭhānikarūpe ca paṭiccā’’ti.

Ettha cakkhu ekampi viññāṇassa paccayo hoti, rūpāyatanaṃ pana anekameva saṃhatanti imassa visesassa dassanatthaṃ nissayabhāvena ‘‘cakkhupasādañca ārammaṇabhāvena catusamuṭṭhānikarūpe cā’’ti vacanabhedo kato. Kiṃ pana kāraṇaṃ cakkhu ekampi viññāṇassa paccayo hoti, rūpaṃ pana anekamevāti? Paccayabhāvavisesato. Cakkhu hi cakkhuviññāṇassa nissayapurejātaindriyavippayuttapaccayehi paccayo hontaṃ atthibhāveneva hoti tasmiṃ sati tassa bhāvato, asati abhāvato, yato taṃ atthiavigatapaccayehissa paccayo hotīti vuccati, tannissitatā cassa na ekadesena allīyanavasena icchitabbā arūpabhāvato. Atha kho garurājādīsu sissarājapurisādīnaṃ viya tappaṭibaddhavuttitāya, itare pana paccayā tena tena visesena veditabbā.

Sacāyaṃ paccayabhāvo na ekasmiṃ na sambhavatīti ekampi cakkhu cakkhuviññāṇassa paccayo hotīti dassetuṃ pāḷiyaṃ ‘‘cakkhuñcāvuso, paṭiccā’’ti ekavacanavasena vuttaṃ. Rūpaṃ pana yadipi cakkhu viya purejātaatthi-avigatapaccayehi paccayo hoti puretaraṃ uppannaṃ hutvā vijjamānakkhaṇe eva upakārakattā tathāpi anekameva saṃhataṃ hutvā paccayo hoti ārammaṇabhāvato. Yañhi paccayadhammaṃ sabhāvabhūtaṃ, parikappitākāramattaṃ vā viññāṇaṃ vibhāventaṃ pavattati, tadaññesañca satipi paccayabhāve so tassa sārammaṇasabhāvatāya yaṃ kiñci anālambhitvā pavattituṃ asamatthassa olubbhapavattikāraṇabhāvena ālambanīyato ārammaṇaṃ nāma, tassa yasmā yathā tathā sabhāvūpaladdhi viññāṇassa ārammaṇapaccayalābho, tasmā cakkhuviññāṇaṃ rūpaṃ ārabbha pavattamānaṃ tassa sabhāvaṃ vibhāventameva pavattati. Sā cassa indriyādhīnavuttikassa ārammaṇasabhāvūpaladdhi na ekadvikalāpagatavaṇṇavasena hoti, nāpi katipayakalāpagatavaṇṇavasena, atha kho ābhogānurūpaṃ āpāthagatavaṇṇavasenāti anekameva rūpaṃ saṃhaccakāritāya viññāṇassa paccayo hotīti dassento ‘‘rūpe ca uppajjati cakkhuviññāṇa’’nti bahuvacanavasenāha.

Yaṃ pana paṭṭhāne (paṭṭhā. 1.1.2 paccayaniddesa) ‘‘rūpāyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ ārammaṇapaccayena paccayo’’ti vuttaṃ, taṃ yādisaṃ rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayo, tādisaṃ sandhāya vuttaṃ. Kīdisaṃ pana tanti ? Samuditanti pākaṭoyamattho. Evañca katvā yadeke vadanti ‘‘āyatanasallakkhaṇavasena cakkhuviññāṇādayo sallakkhaṇavisayā, na drabyasallakkhaṇavasenā’’ti, tampi suvuttameva hoti. Na cettha samudāyārammaṇatā āsaṅkitabbā samudāyābhogasseva abhāvato, samuditā pana vaṇṇadhammā ārammaṇapaccayā honti. Kathaṃ pana paccekaṃ asamatthā samuditā ārammaṇapaccayā honti. Na hi paccekaṃ daṭṭhuṃ asakkontā andhā samuditā passantīti? Nayidamekantikaṃ visuṃ visuṃ asamatthānampi sivikāvahanādīsu samatthatāya dassanato. Kesādīnañca yasmiṃ ṭhāne ṭhitānaṃ paccekaṃ vaṇṇaṃ gahetuṃ na sakkā, tasmiṃyeva ṭhāne samuditānaṃ taṃ gahetuṃ sakkāti bhiyyopi tesaṃ saṃhaccakāritā paribyattā. Etena kiṃ cakkhuviññāṇassa paramāṇurūpaṃ ārammaṇaṃ, udāhu taṃsamudāyotiādikā codanā paṭikkhittāti veditabbā. ‘‘Sotañca, āvuso, paṭiccā’’tiādīsupi iminā nayena attho veditabbo. Cakkhuviññāṇaṃ nāmāti cakkhunissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ nāma uppajjati.

Tiṇṇaṃ saṅgatiyāti cakkhu, rūpaṃ, cakkhuviññāṇanti imesaṃ tiṇṇaṃ saṅgatiyā samodhānena. Phasso nāmāti arūpadhammopi samāno ārammaṇe phusanākāreneva pavattanato phusanalakkhaṇo phasso nāma dhammo uppajjati. Sahajātādivasenāti cakkhuviññāṇasampayuttāya sahajātaaññamaññādivasena, anantarāya anantarādivasena, itarāya upanissayavasena paccayabhāvato phassapaccayā phassakāraṇā vedanā uppajjati. Anubhavanasamakālameva ārammaṇassa sañjānanaṃ hotīti ‘‘tāya vedanāya yaṃ ārammaṇaṃ vedeti, tadeva saññā sañjānātī’’ti vuttaṃ. Cakkhudvārikā dhammā idhādhippetāti tadanusārena pana aparāparuppannānaṃ vedanādīnaṃ gahaṇe sati, yanti vā kāraṇavacanaṃ, yasmā ārammaṇaṃ vedeti, tasmā taṃ sañjānātīti attho. Na hi asati vedayite kadāci saññuppatti atthi. Sesapadesupi eseva nayo. Saññāya hi yathāsaññātaṃ vijjamānaṃ, avijjamānaṃ vā ārammaṇaṃ vitakkavasena parikappeti, yathāparikappitañca taṃ diṭṭhitaṇhāmānamaññanāhi maññamāno papañcetīti vutto. Tenevāha ‘‘pathaviṃ pathavito sañjānā’’ti, ‘‘pathaviṃ pathavito saññatvā pathaviṃ maññatī’’tiādi (ma. ni. 1.2), ‘‘takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti (su. ni. 892; mahāni. 121) ca. Balappattapapañcavasenevāyamatthavaṇṇanā katā, aṭṭhakathāyaṃ pana paridubbalavasena.

Cakkhurūpādīhi kāraṇehīti cakkhuviññāṇaphassavedanāsaññāvitakkehi kāraṇabhūtehi. Akāraṇabhūtānampi tesaṃ atthitāya kāraṇaggahaṇaṃ. Pariññātā hi te akāraṇaṃ. Tenāha ‘‘apariññātakāraṇa’’nti. Tīhipi pariññāhi apariññātavatthukaṃ. Abhibhavantīti ajjhottharanti. Sahajātā hontīti ettha ‘‘cakkhusamphassapaccayā vedanākkhandho atthi kusalo’tiādivacanato vedanāsaññā asahajātāpi gahetabbā. Yadi evanti ‘‘papañcetī’’ti ettha yadi pañcadvārajavanasahajātā papañcasaṅkhā adhippetā tāsaṃ paccuppannavisayattā, kasmā atītānāgataggahaṇaṃkatanti codeti. Itaro ‘‘tathā uppajjanato’’tiādinā pariharati. Tattha tathā uppajjanatoti yathā vattamānakāle, evaṃ atītakāle anāgatakāle ca cakkhudvāre papañcasaṅkhānaṃ uppajjanato atītānāgataggahaṇaṃ kataṃ, na atītesu, anāgatesu vā cakkhurūpesu cakkhudvārikānaṃ tāsaṃ uppajjanato.

Manañjāvuso, paṭiccāti ettha duvidhaṃ manaṃ kevalaṃ bhavaṅgaṃ, sāvajjanaṃ vā. Duvidhā hi kathā. Uppattidvārakathāyaṃ dvikkhattuṃ calitaṃ bhavaṅgaṃ manodvāraṃ nāma, cakkhādi viya rūpādinā yena taṃ ghaṭṭitaṃ tattha upari viññāṇuppattiyā dvārabhāvato. Paccayakathāyaṃ sāvajjanabhavaṅgaṃ, ‘‘manosamphassapaccayā atthi kusalo’’tiādīsu hi sāvajjanamanosamphasso icchito, na bhavaṅgamanosamphasso asambhavato. Tattha paṭhamanayaṃ sandhāyāha ‘‘mananti bhavaṅgacitta’’nti. Dhammeti tebhūmakadhammārammaṇanti iminā sabhāvadhammesu eva kilesuppattīti keci, tadayuttaṃ tadupādānāyapi paññattiyā dhammārammaṇatāya vuttattā. Idha pana tebhūmakāpi dhammā labbhantīti dassanatthaṃ ‘‘tebhūmakadhammārammaṇa’’nti vuttaṃ, na paññattiyā anārammaṇattā. Evañcetaṃ sampaṭicchitabbaṃ, aññathā akusalacittuppādā anārammaṇā nāma siyuṃ. Uppattidvārakathāyaṃ cakkhuviññāṇādi viya āvajjanampi dvārapakkhikamevāti vuttaṃ ‘‘manoviññāṇanti āvajjanaṃ vā’’ti. Paccayakathāyaṃ pana āvajjanaṃ gahitanti ‘‘javanaṃ vā’’ti vuttaṃ. Nayadvaye dhammānaṃ sahajātavibhāgaṃ dassetuṃ ‘‘āvajjanegahite’’tiādi vuttaṃ. Yuttamevāti nippariyāyato yuttameva.

So yāva na paccayapaṭivedho sambhavati, tāva paññattimukheneva sabhāvadhammā paññāyanti paccekaṃ apaññāpaneti āha ‘‘phasso nāma eko dhammo uppajjatī’’ti. Evaṃ phassapaññattiṃ paññapessatīti paññapetvā tabbisayadassanaṃ ñāṇaṃ uppādessati. Imasmiṃ sati idaṃ hotīti imasmiṃ cakkhuādike paccaye sati idaṃ phassādikaṃ paccayuppannaṃ hoti. Dvādasāyatanavasenāti dvādasannaṃ āyatanānaṃ vasena āgatena paṭiccasamuppādanayavasena. Dvādasāyatanapaṭikkhepavasenāti ‘‘imasmiṃ asati idaṃ na hotī’’ti paccayābhāvapaccayuppannābhāvadassanakkame dvādasannaṃ āyatanānaṃ paṭikkhepavasena.

Sāvakena pañho kathitoti ayaṃ pañho sāvakena kathito, iti iminā kāraṇena mā nikkaṅkhā ahuvattha. Atha vā saṃkhittena vuttamatthaṃ vitthārena vibhajantena etadagge ṭhapitena mahāsāvakena pañho kathitoti iminā kāraṇena etasmiṃ pañhe mā nikkaṅkhā ahuvattha, heraññike sati kahāpaṇaṃ sayaṃ nicchinantā viya ahutvā bhagavato eva santike nikkaṅkhā hotha.

205. Ākaronti phalaṃ tāya tāya mariyādāya nibbattentīti ākārā, kāraṇāni. Pāṭiyekkakāraṇehīti channaṃ dvārānaṃ vasena visuṃ visuṃ papañcakāraṇassa niddiṭṭhattā vuttaṃ. Atha vā yadipi yattakehi dhammehi yaṃ phalaṃ nibbattati, tesaṃ samuditānaṃyeva kāraṇabhāvo sāmaggiyāva phaluppattito, tathāpi paccekaṃ tassa kāraṇamevāti katvā vuttaṃ ‘‘pāṭiyekkakāraṇehī’’ti. Padehīti nāmādipadehi ceva taṃsamudāyabhūtehi vākyehi ca. Tenāha ‘‘akkharasampiṇḍanehī’’ti. Akkharāniyeva hi atthesu yathāvaccaṃ padavākyabhāvena paricchijjanti. Byañjanehīti atthassa abhibyañjanato byañjanasaññitehi vaṇṇehi. Tāni pana yasmā pariyāyassa akkharaṇato ‘‘akkharānī’’ti vuccanti, tasmā āha ‘‘akkharehī’’ti. Ettha ca imehi ākārehi imehi padabyañjanehi papañcasamudācārassa vaṭṭassa ca vivaṭṭassa ca dassanaattho vibhattoti yojanā. Paṇḍiccenāti paññāya. ‘‘Kittāvatā nu kho, bhante, paṇḍito hoti ? Yato kho bhikkhu dhātukusalo ca hotī’’ti (ma. ni. 3.124) ādisuttapadavasena paṇḍitalakkhaṇaṃ dassento ‘‘catūhi vā kāraṇehī’’tiādimāha. Saccapaṭivedhavasena paṇḍiccaṃ dassitanti paṭisambhidāvasena mahāpaññataṃ dassetuṃ ‘‘mahante atthe’’tiādi vuttaṃ.

Guḷapūvanti guḷe missitvā katapūvaṃ. Baddhasattuguḷakanti madhusakkharāhi piṇḍīkataṃ sattupiṇḍaṃ. Asecitabbakaṃ madhuādinā pageva tehi samayojitabbattā. Cintakajātikoti dhammacintāya cintakasabhāvo. Sabbaññutaññāṇenevassāti sabbaññutaññāṇeneva assa suttassa guṇaṃ paricchindāpetvā nāmaṃ gaṇhāpessāmi.

Madhupiṇḍikasuttavaṇṇanāya līnatthappakāsanā samattā.

9. Dvedhāvitakkasuttavaṇṇanā

206.Dvedve bhāgeti dve dve koṭṭhāse katvā. Kāmañcettha ‘‘imaṃ ekaṃ bhāgamakāsiṃ, imaṃ dutiyabhāgamakāsi’’nti vacanato sabbepi vitakkā saṃkilesavodānavibhāgena dveva bhāgā katā, aparāparuppattiyā panetesaṃ abhiṇhācāraṃ upādāya pāḷiyaṃ ‘‘dvidhā katvā’’ti āmeḍitavacananti ‘‘dve dve bhāge katvā’’ti āmeḍitavacanavaseneva vutto. Atha vā bhāgadvayassa sappaṭibhāgatāya tattha yaṃ yaṃ dvayampi kho ujuvipaccanīkaṃ, taṃ taṃ visuṃ visuṃ gahetukāmo bhagavā āha ‘‘dvidhā katvā vitakke vihareyya’’nti. Evaṃ pana cintetvā tattha micchāvitakkānaṃ sammāvitakkānañca anavasesaṃ asaṅkarato ca gahitabhāvaṃ dassento ‘‘imaṃ ekaṃ bhāgamakāsiṃ, imaṃ dutiyabhāgamakāsi’’nti avoca. Kāmapaṭisaṃyuttoti kāmarāgasaṅkhātena kāmena sampayutto, kāmena paṭibaddho vā. Sesesupi eseva nayo. Ayaṃ pana viseso – byāpajjati cittaṃ etenāti byāpādo, doso. Vihiṃsati etāya satte, vihiṃsanaṃ vā tesaṃ etanti vihiṃsā, paresaṃ viheṭhanākārena pavattassa karuṇāpaṭipakkhassa pāpadhammassetaṃ adhivacanaṃ. Ajjhattanti ajjhattadhammārammaṇamāha. Bahiddhāti bāhiradhammārammaṇaṃ. Oḷārikoti bahalakāmarāgādipaṭisaṃyutto. Tabbipariyāyena sukhumo. Vitakkoakusalapakkhikoyevāti iminā vitakkabhāvasāmaññena tatthāpi akusalabhāvasāmaññena ekabhāgakaraṇaṃ, na ekacittuppādapariyāpannatādivasenāti dasseti.

Nekkhammaṃ vuccati lobhātikkantattā paṭhamajjhānaṃ, sabbākusalehi nikkhantattā sabbaṃ kusalaṃ. Idha pana kāmavitakkapaṭipakkhassa adhippetattā āha ‘‘kāmehi nissaṭo nekkhammapaṭisaṃyutto vitakko’’ti. Soti nekkhammavitakko. Yāva paṭhamajjhānāti paṭhamasamannāhārato paṭṭhāya yāva paṭhamajjhānaṃ etthuppanno vitakko nekkhammavitakkoyeva. Paṭhamajjhānanti ca idaṃ tato paraṃ vitakkābhāvato vuttaṃ. Na byāpajjati cittaṃ etena, byāpādassa vā paṭipakkhoti abyāpādo, mettāpubbabhāgo mettābhāvanārambho. Na vihiṃsanti etāya, vihiṃsāya vā paṭipakkhoti avihiṃsā, karuṇāpubbabhāgo karuṇābhāvanārambho.

Mahābodhisattānaṃ mahābhinikkhamanaṃ nikkhantakālato paṭṭhāya laddhāvasarā sammāsaṅkappā uparūpari savisesaṃ pavattantīti āha ‘‘chabbassāni…pe… pavattiṃsū’’ti. Ñāṇassa aparipakkattā pubbavāsanāvasena satisammosato kadāci micchāvitakkalesopi hotiyevāti taṃ dassetuṃ ‘‘satisammosena…pe… tiṭṭhantī’’ti āha. Yathā niccapihitepi gehe kadāci vātapāne vivaṭamatte laddhāvasaro vāto anto paviseyya, evaṃ guttindriyepi bodhisattasantāne satisammosavasena laddhāvasaro akusalavitakko uppajji, uppanno ca kusalavāraṃ pacchinditvā aṭṭhāsi, atha mahāsatto taṃmuhuttuppannameva paṭivinodetvā tesaṃ āyatiṃ anuppādāya ‘‘ime micchāvitakkā, ime sammāvitakkā’’ti yāthāvato te paricchinditvā micchāvitakkānaṃ avasaraṃ adento sammāvitakke parivaḍḍhesi. Tena vuttaṃ ‘‘mayhaṃ ime’’tiādi.

207. Pamādo nāma sativippavāsoti āha ‘‘appamattassāti satiyā avippavāse ṭhitassā’’ti. Ātāpavīriyavantassāti kilesānaṃ niggaṇhanavīriyavato. Pesitacittassāti bhavavimokkhāya vissaṭṭhacittassa kāye ca jīvite ca nirapekkhassa. ‘‘Evaṃ paṭipākatiko jāto’’ti attano attabhāvaṃ nissāya pavattaṃ somanassākāraṃ gehassitasomanassapakkhikaṃ akāsi, paññāmahantatāya sukhumadassitā.

Apariññāyaṃṭhitassāti na pariññāyaṃ ṭhitassa, apariggahitapariññassāti attho. Vitakko…pe… etāni tīṇi nāmāni labhatīti tādisassa uppanno micchāvitakko yathārahaṃ attabyābādhako ubhayabyābādhako ca na hotīti na vattabbo taṃ sabhāvānativattanatoti adhippāyo. Anuppannānuppādauppannaparihāninimittatāya paññaṃ nirodhetīti paññānirodhiko. Tenāha ‘‘anuppannāyā’’tiādi. Natthibhāvaṃ gacchatīti paṭisaṅkhānabalena vikkhambhanappahānamāha. Nirujjhatītiādīhipi tadeva vadati. Vigatantantiādīhi pana samūlaṃ uddhaṭaṃ viya tadā appavattanakaṃ akāsinti vadati.

208.Cittavipariṇāmabhāvo cittassa aññathattaṃ pakaticittavigamo. Anekaggatākāro vikkhepo. Tattha vitakkena cittaṃ vihaññamānaṃ viya hotīti āha ‘‘taṃ gahetvā vihiṃsāvitakkaṃ akāsī’’ti. Kāruññanti paradukkhanimittaṃ cittakhedaṃ vadati. Tenevāha – ‘‘paradukkhe sati sādhūnaṃ manaṃ kampetīti karuṇā’’ti (ma. ni. ṭī. 1.1; saṃ. ni. ṭī. 1.1.1). Nti karuṇāyanavasena pavattacittapakampanaṃ sandhāya ‘‘uppajjati vihiṃsāvitakko’’ti āha, na sattesu vihiṃsā pavattatīti adhippāyo.

Tena tena cassākārenāti yena yena ākārena bhikkhunā anuvitakkitaṃ anuvicāritaṃ, tena tena ākārenassa cetaso nati hoti. Tenevāha ‘‘kāmavitakkādīsū’’tiādi. Pahāsīti kālavipallāsena vuttanti āha ‘‘pajahatī’’ti. Pahānaṃ panassa siddhameva paṭipakkhassa siddhattāti dassetuṃ ‘‘pahāsī’’ti vuttaṃ yathā ‘‘asāmibhoge gāmikāādīyiṃsū’’ti. Bahulamakāsīti etthāpi eseva nayo. Evamevaṃ namatīti kāmavitakkasampayogākārameva hoti, kāmavitakkasampayuttākārena vā pariṇamati. Kasanaṃ kiṭṭhaṃ, kasīti attho, tannibbattattā pana kāraṇūpacārena sassaṃ ‘‘kiṭṭha’’nti vuttanti āha ‘‘sassasambādhe’’ti. Cattāri bhayānīti vadhabandhajānigarahāni. Upaddavanti anatthuppādabhāvaṃ. Lāmakanti nihīnabhāvaṃ. Dhandhesūti attano khandhesu. Otāranti anuppavesaṃ kilesānaṃ. Saṃkilesato visujjhanaṃ visuddhi, sā eva vodānanti āha ‘‘vodānapakkhanti idaṃ tasseva vevacana’’nti.

209.Sabbakusalaṃnekkhammaṃ sabbākusalapaṭipakkhatāya tato nissaṭattā. Nibbānameva nekkhammaṃ sabbakilesato sabbasaṅkhatato ca nissaṭattā. Kiṭṭhasambādhaṃ viya rūpādiārammaṇaṃ pamāde sati anatthuppattiṭṭhānabhāvato. Kūṭagāvo viya kūṭacittaṃ duddamabhāvato. Paṇḍitagopālako viya bodhisatto upāyakosallayogato. Catubbidhabhayaṃ viya micchāvitakkā sappaṭibhayabhāvato. Paññāya vuddhi etassa atthīti paññāvuddhiko. Vihaññati cittaṃ etenāti vighāto, cetodukkhaṃ, tappakkhiko vighātapakkhiko, na vighātapakkhikoti avighātapakkhiko. Nibbānasaṃvattaniko nibbānavaho. Ugghātīyeyyāti uddhataṃ siyā vikkhittañca bhaveyyāti attho. Saṇṭhapemīti sammadeva paṭṭhapemi. Yathā pana ṭhapitaṃ saṇṭhapitaṃ nāma hoti, taṃ dassetuṃ ‘‘sannisīdāpemī’’tiādi vuttaṃ. Sannisīdāpemīti samādhipaṭipakkhe kilese sannisīdāpento cittaṃ gocarajjhatte sannisīdāpemi. Abyaggabhāvāpādakena ekaggaṃ karomi, yathā ārammaṇe suṭṭhu appitaṃ hoti, evaṃ sammā sammadeva ādahāmi samāhitaṃ karomi, yasmā tathāsamāhitaṃ cittaṃ suṭṭhu ārammaṇe āropitaṃ nāma hoti, na tato paripatati, tasmā vuttaṃ ‘‘suṭṭhu āropemīti attho’’ti. Mā ugghātīyittāti mā haññittha, mā ūhataṃ atthāti attho.

210.Soyeva…pe… vuttoti iminā kiñcāpi ekaṃyeva kusalavitakkaṃ maggakkhaṇe viya tividhattasambhavato tividhanāmikaṃ katvā dassitaṃ viya hoti, na kho panetaṃ evaṃ daṭṭhabbaṃ. Pabandhapavattañhi upādāya ekattanayena ‘‘soyeva byāpādapaccanīkaṭṭhenā’’tiādi vuttaṃ. Ekajātiyesu hi kusalacittesu uppanno vitakko samānākāratāya so evāti vattabbataṃ labhati yathā ‘‘sā eva tittirī, tāni eva osadhānī’’ti (saṃ. ni. ṭī. 2.2.19). Na hi tadā mahāpurisassa asubhamettākaruṇāsannissayā te vitakkā evaṃ vuttāti.

Samāpattiṃnissāyāti samāpattiṃ samāpajjitvā, tato vuṭṭhahitvāti attho. Vipassanāpi taruṇāti yojanā. Kāyo kilamati samathavipassanānaṃ taruṇatāya bhāvanāya pubbenāparaṃ visesassa alabbhamānattā. Tenāha ‘‘cittaṃ haññati vihaññatī’’ti. Vipassanāyabahūpakārāsamāpatti, tathā hi vuttaṃ – ‘‘samādhiṃ, bhikkhave, bhāvetha, samāhito yathābhūtaṃ jānāti passatī’’ti (saṃ. ni. 3.5; 4.99; 5.1071).

Yathā vissamaṭṭhānaṃ yodhānaṃ parissamaṃ vinodeti, tathā parissamavinodanatthaṃ phalakehi kātabbaṃ vissamaṭṭhānaṃ phalakakoṭṭhako, samāpattiyā pana vipassanā bahukāratarā samādhiparipanthakānaṃ, sabbesampi vā kilesānaṃ vimathanena dubbalabhāvāpajjanato. Tenāha ‘‘vipassanā thāmajātā samāpattimpi rakkhati,thāmajātaṃ karotī’’ti. Nanu cevaṃ itarītarasannissayadoso āpajjatīti? Nayidamekantikaṃ, itarītarasannissayāpi kiccasiddhi loke labbhatīti dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ.

Gāmantaṃ āhaṭesūti gāmasamīpaṃ upanītesu. Etāgāvoti sati uppādanamattameva kātabbaṃ yathā gāvo rakkhitabbā, tadabhāvato. Tadāti samathavipassanānaṃ thāmajātakāle. Anupassanānaṃ lahuṃ lahuṃ uppattiṃ sandhāya ‘‘ekappahāreneva āruḷhova hotī’’ti vuttaṃ, kameneva pana anupassanāpaṭipāṭiṃ ārohati.

215. Evaṃ bhagavā attano appamādapaṭipadaṃ, tāya ca laddhaṃ anaññasādhāraṇaṃ visesaṃ dassento hetusampattiyā saddhiṃ phalasampattiṃ dassetvā idāni sattūpakārasampattiṃ dassetuṃ ‘‘seyyathāpī’’tiādimāhāti evaṃ ettha anusandhi veditabbā. Araññalakkhaṇayoggamattena araññaṃ. Mahāvanatāya pavanaṃ. Pavaddhañhi vanaṃ pavanaṃ. Catūhi yogehīti jighacchāpipāsābhayapaṭipattisaṅkhātayogehi. Khemaṃ anupaddavataṃ. Suvatthiṃ anupaddavaṃ āvahatīti sovatthiko. Pītiṃ kuṭṭhiṃ gameti upanetīti pītigamanīyo. Pītaṃ pānatitthaṃ gacchatīti pītagamanīyo. Sākhādīhīti kaṇṭakasākhākaṇṭakalatāvanehi. Anāsayagāmitāya udakasanniruddhopi amaggo vutto, itarāni apītigamanīyatāyapi. Ādi-saddena gahanaṃ pariggaṇhāti. Okemigaluddakassa gocare caratīti okacaro, dīpakamigo. Araññe mige disvā tehi saddhiṃ palāyeyyāti dīgharajjubandhanaṃ.

Idha vasantīti migānaṃ āsayaṃ vadati, tato āsayato iminā maggena nikkhamanti. Etthacarantīti etasmiṃ ṭhāne gocaraṃ gaṇhanti. Etthapivantīti etasmiṃ nipānatitthe udakaṃ pivanti. Iminā maggena pavisantīti iminā maggena nipānatitthaṃ pavisanti. Maggaṃ pidhāyāti pakatimaggaṃ pidahitvā. Na tāva kiñci karoti anavasese vanamige ghātetukāmo.

Avijjāya aññāṇā hutvāti avijjāya nivutattā ñāṇarahitā hutvā, nandīrāgena upanītā rūpārammaṇādīni ābandhitvā. Palobhanato okacaraṃ nandīrāgoti. Byāmohanato okacārikaṃ avijjāti katvā dasseti. Tesanti okacarokacārikānaṃ. Sākhābhaṅgenāti tādisena lūkhataragandhena sākhābhaṅgena. Manussagandhaṃ apanetvā tassa sākhābhaṅgassa gandhena. Sammattoti sammajjito byāmuñcho.

Buddhānaṃ khemamaggavicaraṇaṃ kummaggapidhānañca sabbalokasādhāraṇampi atthato veneyyapuggalāpekkhamevāti dassento ‘‘aññātakoṇḍaññādīnaṃ bhabbapuggalāna’’nti āha. Ūhatoti samūhato nīhatoti āha ‘‘dvedhā chetvā pātito’’ti. Nāsitāti adassanaṃ gamitāti āha ‘‘sabbena sabbaṃ samugghāṭitā’’ti. Hitūpacāranti sattānaṃ hitacariyaṃ.

Dvedhāvitakkasuttavaṇṇanāya līnatthappakāsanā samattā.

10. Vitakkasaṇṭhānasuttavaṇṇanā

216.Dasakusalakammapathavasenāti idaṃ nidassanamattaṃ daṭṭhabbaṃ vaṭṭapādakasamāpatticittassapi idha adhicittabhāvena anicchitattā. Tenāha ‘‘vipassanāpādakaaṭṭhasamāpatticitta’’nti. Atha vā anuttarimanussadhammasaṅgahitameva kevalaṃ ‘‘pakaticitta’’nti vattabbanti dassento ‘‘dasakusalakammapathavasena uppannaṃ cittaṃ cittamevā’’ti vatvā yadettha adhicittanti adhippetaṃ, taṃ tadeva dassento ‘‘vipassanāpādakaaṭṭhasamāpatticitta’’nti āha. Itarassa panettha vidhi na paṭisedhetīti daṭṭhabbaṃ. Vipassanāya sampayuttaṃ adhicittanti keci. Anuyuttenāti anuppannassa uppādanavasena, uppannassa paribrūhanavasena anu anu yuttena. Mūlakammaṭṭhānanti pārihāriyakammaṭṭhānaṃ. Gahetvā viharantoti bhāvanaṃ anuyuñjanto. Bhāvanāya appanaṃ appattopi adhicittamanuyuttoyeva tadatthepi taṃsaddavohārato.

Yehi phalaṃ nāma yathā uppajjanaṭṭhāne pakappiyamānaṃ viya hoti, tāni nimittāni. Tenāha ‘‘kāraṇānī’’ti. Kālena kālanti ettha kālenāti bhummatthe karaṇavacananti āha ‘‘samaye samaye’’ti. Nanu ca…pe… nirantaraṃ manasi kātabbanti kasmā vuttaṃ, nanu ca bhāvanāya vīthipaṭipannattā abbudanīharaṇavidhiṃ dassentena bhagavatā ‘‘pañca nimittāni kālena kālaṃ manasi kātabbānī’’ti ayaṃ desanā āraddhāti? ‘‘Adhicittamanuyuttenā’’ti vuttattā avicchedavasena bhāvanāya yuttappayutto adhicittamanuyutto nāmāti codakassa adhippāyo. Itaro bhāvanaṃ anuyuñjantassaādikammikassa kadāci bhāvanupakkilesā uppajjeyyuṃ, tato cittassa visodhanatthāya yathākālaṃ imāni nimittāni manasi kātabbānīti ‘‘kālena kāla’’nti satthā avocāti dassento ‘‘pāḷiyañhī’’tiādimāha. Tattha imānīti imāni pāḷiyaṃ āgatāni pañca nimittāni. Abbudanti upaddavaṃ.

Chandasahagatā rāgasampayuttāti taṇhāchandasahagatā kāmarāgasampayuttā. Iṭṭhāniṭṭhaasamapekkhitesūti iṭṭhesu piyesu, aniṭṭhesu appiyesu, asamaṃ asammā pekkhitesu. Asamapekkhananti gehassitaaññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ – ‘‘cakkhunā rūpaṃ disvā upekkhā bālassa mūḷhassa puthujjanassā’’tiādi (ma. ni. 3.308). Te parivitakkā. Tato nimittato aññanti tato chandūpasaṃhitādiakusalavitakkuppattikāraṇato aññaṃ navaṃ nimittaṃ. ‘‘Manasikaroto’’ti hi vuttaṃ, tasmā ārammaṇaṃ, tādiso purimuppanno cittappavattiākāro vā nimittaṃ. Kusalanissitaṃ nimittanti kusalacittappavattikāraṇaṃ manasi kātabbaṃ citte ṭhapetabbaṃ, bhāvanāvasena cintetabbaṃ, cittasantāne vā saṅkamitabbaṃ. Asubhañhi asubhanimittanti. Saṅkhāresu uppanne chandūpasaṃhite vitakketi ānetvā sambandhitabbaṃ. Evaṃ ‘‘dosūpasañhite’’tiādīsu yathārahaṃ taṃ taṃ padaṃ ānetvā sambandhitabbaṃ. Yattha katthacīti ‘‘sattesu saṅkhāresū’’ti yattha katthaci. Pañcadhammūpanissayoti pañcavidho dhammūpasaṃhito upanissayo.

Evaṃ ‘‘chandūpasañhite’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘imassa hatthā vā sobhanā’’tiādi āraddhaṃ. Tattha ‘‘asubhatoupasaṃharitabba’’nti vatvā upasaṃharaṇākārassa dassanaṃ ‘‘kimhi sārattosī’’ti. Chavirāgenāti chavirāgatāya kāḷasāmādivaṇṇanibhāya. Kuphaḷapūritoti pakkehi kuṇapaphalehi puṇṇo. ‘‘Kaliphalapūrito’’ti vā pāṭho.

Assāmikatāvakālikabhāvavasenāti idaṃ pattaṃ anukkamena vaṇṇavikārañceva jiṇṇabhāvañca patvā chiddāvachiddaṃ bhinnaṃ vā hutvā kapālaniṭṭhaṃ bhavissati. Idaṃ cīvaraṃ anupubbena vaṇṇavikāraṃ jiṇṇatañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati. Sace pana nesaṃ sāmiko bhaveyya, na nesaṃ evaṃ vinassituṃ dadeyyāti evaṃ assāmikabhāvavasena, ‘‘anaddhaniyaṃ idaṃ tāvakālika’’nti evaṃ tāvakālikabhāvavasena ca manasikaroto.

Āghātavinaya…pe… bhāvetabbāti – ‘‘pañcime, bhikkhave, āghātapaṭivinayā. Yattha hi bhikkhuno uppanno āghāto sabbaso paṭivinetabbo’’tiādinā nayena āgatassa āghātavinayasuttassa (a. ni. 5.161) ceva kakacūpamovāda(ma. ni. 1.222-233) chavālātūpamādīnañca (itivu. 91) vasena āghātaṃ paṭivinodetvā mettā bhāvetabbā.

Garusaṃvāsoti garuṃ upanissāya vāso. Uddesoti pariyattidhammassa uddisāpanañceva uddisanañca. Uddiṭṭhaparipucchananti yathāuggahitassa dhammassa atthaparipucchā. Pañca dhammūpanissāyāti garusaṃvāsādike pañca dhamme paṭicca. Mohadhātūti moho.

Upanissitabbāti upanissayitabbā, ayameva vā pāṭho. Yattappaṭiyattoti yatto ca gāmappavesanāpucchākaraṇesu ussukkaṃ āpanno sajjito ca hotīti attho. Athassa moho pahīyatīti assa bhikkhuno evaṃ tattha yuttappayuttassa pacchā so moho vigacchati. Evampīti evaṃ uddese appamajjanenapi. Puna evampīti atthaparipucchāya kaṅkhāvinodanepi. Tesu tesu ṭhānesu attho pākaṭo hotīti suyyamānassa dhammassa tesu tesu padesu ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā’’ti so so attho vibhūto hoti. Idaṃ cakkhurūpālokādi imassa cakkhuviññāṇassa kāraṇaṃ, idaṃ sālibījabhūmisalilādi imassa sāliaṅkurassa kāraṇaṃ. Idaṃ na kāraṇanti tadeva cakkhurūpālokādi sotaviññāṇassa, tadeva sālibījādi kudrusakaṅkurassa na kāraṇanti ṭhānāṭṭhānavinicchaye cheko hoti.

Ārammaṇesūti kammaṭṭhānesu. Ime vitakkāti kāmavitakkādayo. Sabbe kusalā dhammā sabbākusalapaṭipakkhāti katvā ‘‘pahīyantī’’ti vattabbe na sabbe sabbesaṃ ujuvipaccanīkabhūtāti ‘‘pahīyanti evā’’ti sāsaṅkaṃ vadati. Tenāha ‘‘imānī’’tiādi.

Kusalanissitanti kusalena nissitaṃ nissayitabbaṃ. Kusalassa paccayabhūtanti tasseva vevacanaṃ, kusaluppattikāraṇaṃ yathāvuttaasubhanimittādimeva vadati. Sāraphalaketi candanamaye sāraphalake. Visamāṇinti visamākārena tattha ṭhitaṃ āṇiṃ. Haneyyāti pahareyya nikkhāmeyya.

217.Aṭṭoti āturo, duggandhabādhatāya pīḷito. Dukkhitoti sañjātadukkho. Imināpi kāraṇenāti akosallasambhūtatāya kusalapaṭipakkhatāya gehassitarogena sarogatāya ca ete akusalā viññugarahitabbatāya jigucchanīyatāya ca sāvajjā aniṭṭhaphalatāya nirassādasaṃvattaniyatāya ca dukkhavipākāti evaṃ tena tena kāraṇena akusalādibhāvaṃ upaparikkhato.

‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhinandita’’nti. (apa. therī 2.4.157) –

Evamādi kāyavicchandanīyakathādīhi vā. Ādi-saddena –

‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;

Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjaya’’nti. (theragā. 442) –

Evamādi paṭighavūpasamanakathādikāpi saṅgaṇhāti.

218. Na saraṇaṃ asati, ananussaraṇaṃ. Amanasikaraṇaṃ amanasikāro. Kammaṭṭhānaṃ gahetvā nisīditabbanti kammaṭṭhānamanasikāreneva nisīditabbaṃ. Uggahito dhammakathāpabandhoti kammaṭṭhānassa upakāro dhammakathāpabandho. Muṭṭhipotthakoti muṭṭhippamāṇo pārihāriyapotthako. Samannānentenāti samannāharantena. Okāso na hoti āraddhassa pariyosāpetabbato. Āraddhassa antagamanaṃ anārambhovāti theravādo. Tassāti upajjhāyassa. Pabbhārasodhanaṃ kāyakammaṃ, ārabhanto eva vitakkaniggaṇhanatthaṃ saṃyuttanikāyasajjhāyanaṃ vacīkammaṃ, dassanakiccapubbakammakaraṇatthaṃ tejokasiṇaparikammanti tīṇi kammāni ācinoti. Thero tassa āsayaṃ kasiṇañca savisesaṃ jānitvā ‘‘imasmiṃ vihāre’’tiādimavoca. Tenassa yathādhippāyaṃ sabbaṃ sampāditaṃ. Asatipabbaṃ nāma asatiyā vitakkaniggahaṇavibhāvanato.

219.Vitakkamūlabhedaṃ pabbanti vitakkamūlassa tammūlassa ca bhedavibhāvanaṃ vitakkamūlabhedaṃ pabbaṃ. Vitakkaṃ saṅkharotīti vitakkasaṅkhāro, vitakkapaccayo subhanimittādīsupi subhādinā ayonisomanasikāro. So pana vitakkasaṅkhāro saṃtiṭṭhati etthāti vitakkasaṅkhārasaṇṭhānaṃ, asubhe subhantiādi saññāvipallāso. Tenāha ‘‘vitakkānaṃ mūlañca mūlamūlañca manasi kātabba’’nti. Vitakkānaṃ mūlamūlaṃ gacchantassāti upaparikkhanavasena micchāvitakkānaṃ mūlaṃ uppattikāraṇaṃ ñāṇagatiyā gacchantassa. Yāthāvato jānantassa pubbe viya vitakkā abhiṇhaṃ nappavattantīti āha ‘‘vitakkacāro sithilo hotī’’ti. Tasmiṃ sithilībhūte matthakaṃ gacchanteti vuttanayena vitakkacāro sithilabhūto, tasmiṃ vitakkānaṃ mūlagamane anukkamena thirabhāvappattiyā matthakaṃ gacchante. Vitakkā sabbaso nirujjhantīti micchāvitakkā sabbepi gacchanti na samudācaranti, bhāvanāpāripūriyā vā anavasesā pahīyanti.

Kaṇṇamūle patitanti sasakassa kaṇṇasamīpe kaṇṇasakkhaliṃ paharantaṃ viya upapatitaṃ. Tassa kira sasakassa heṭṭhā mahāmūsikāhi khatamahāvāṭaṃ umaṅgasadisaṃ ahosi, tenassa pātena mahāsaddo ahosi. Palāyiṃsu ‘‘pathavī udrīyatī’’ti. Mūlamūlaṃ gantvā anuvijjeyyanti ‘‘pathavī bhijjatī’’ti yatthāyaṃ saso uṭṭhito, tattha gantvā tassa mūlakāraṇaṃ yaṃnūna vīmaṃseyyaṃ. Pathaviyā bhijjanaṭṭhānaṃ gate ‘‘ko jānāti, kiṃ bhavissatī’’ti saso ‘‘na sakkomi sāmī’’ti āha. Ādhipaccavato hi yācanaṃ saṇhamudukaṃ. Duddubhāyatīti duddubhāti saddaṃ karoti. Anuravadassanañhetaṃ. Bhaddanteti migarājassa piyasamudācāro, migarāja, bhaddaṃ te atthūti attho. Kimetanti kiṃ etaṃ, kiṃ tassa mūlakāraṇaṃ? Duddubhanti idampi tassa anuravadassanameva. Evanti yathā sasakassa mahāpathavībhedanaṃ ravanāya micchāgāhasamuṭṭhānaṃ amūlaṃ, evaṃ vitakkacāropi saññāvipallāsasamuṭṭhāno amūlo. Tenāha ‘‘vitakkāna’’ntiādi.

220.Abhidantanti abhibhavanadantaṃ, uparidantanti attho. Tenāha ‘‘uparidanta’’nti. So hi itaraṃ musalaṃ viya udukkhalaṃ visesato kassaci khādanakāle abhibhuyya vattati. Kusalacittenāti balavasammāsaṅkappasampayuttena. Akusalacittanti kāmavitakkādisahitaṃ akusalacittaṃ. Abhiniggaṇhitabbanti yathā tassa āyatiṃ samudācāro na hoti, evaṃ abhibhavitvā niggahetabbaṃ, anuppattidhammatā āpādetabbāti attho. Ke ca tumhe satipi cirakālabhāvanāya evaṃ adubbalā ko cāhaṃ mama santike laddhappatiṭṭhe viya ṭhitepi idāneva appatiṭṭhe karonto iti evaṃ abhibhavitvā. Taṃ pana abhibhavanākāraṃ dassento ‘‘kāmaṃ taco cā’’tiādinā caturaṅgasamannāgatavīriyapaggaṇhanamāha. Atthadīpikanti ekantato vitakkaniggaṇhanatthajotakaṃ. Upamanti ‘‘seyyathāpi, bhikkhave, balavā puriso’’tiādikaṃ upamaṃ.

221.Pariyādānabhājanīyanti yaṃ taṃ ādito ‘‘adhicittamanuyuttena bhikkhunā pañca nimittāni kālena kālaṃ manasi kātabbānī’’ti niddiṭṭhaṃ, tattha tassa nimittassa manasikaraṇakālapariyādānassa vasena vibhajanaṃ. Nigamanaṃ vā etaṃ, yadidaṃ ‘‘yato kho, bhikkhave’’tiādi. Yathāvuttassa hi atthassa puna vacanaṃ nigamananti. Tathāpaṭipannassa vā vasībhāvavisuddhidassanatthaṃ ‘‘yato kho, bhikkhave’’tiādi vuttaṃ. Satthācariyoti dhanubbedācariyo. Yathā hi sasanato asatthampi satthaggahaṇeneva saṅgayhati, evaṃ dhanusippampi dhanubbedapariyāpannamevāti.

Pariyāyati parivitakketīti pariyāyo. Vāroti āha ‘‘vitakkavārapathesū’’ti, vitakkānaṃ vārena pavattanamaggesu. Ciṇṇavasīti āsevitavasī. Paguṇavasīti subhāvitavasī. Sammāvitakkaṃyeva yathicchitaṃ tathāvitakkanato, itarassa panassa setughātoyevāti.

Vitakkasaṇṭhānasuttavaṇṇanāya līnatthappakāsanā samattā.

Niṭṭhitā ca sīhanādavaggavaṇṇanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app